SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie Pars सेवा शयने नरेन्द्रम् । कोटिल्यरूपं विषम् । षणे पीताम्बरास तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या ख्याने द्विचत्वारिंशः सर्गः॥ ४२ ॥ तत इत्यादि ॥३॥ राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम् । राघवे उप्त्वा निक्षिप्य । निर्मुक्ता मुक्तकचकी तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् । उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥ ३५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥४२॥ ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् । कौसल्या पुत्रशोकात्तो तमुवाच महीपतिम् ॥ १॥ राघवे नरशा र्दूले विषमुप्त्वा विजिह्मताम् । विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥२॥ विवास्य रामं सुभगा लब्धकामा समाहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥३॥ अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् । काम कारो वरं दातुमपि दासं ममात्मजम् ॥ ४॥ पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः। प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥५॥ "निर्मुक्तो मुक्तकञ्चकः" इत्यमरः । अनेन क्रौर्यातिशय उक्तः॥२॥३॥ अथ स्मेति । अथापि भरते राज्यदानस्यावश्यकत्वेपि । रामो नगरे भैक्षं चरन् सन् गृहे वसेत्, वने विवासनं किमर्थम् ? राज्याभावेपि ममात्मज भरतस्य दासं दातुं कामकारः इच्छा । वरं वनवासाच्छ्रेष्ठतमः॥४॥ पात पायित्त्वेति । रामं स्वस्थानात् यथेष्टतः स्वेच्छया अमर्यादया पातयित्वा त्वया रामाय प्रदेयो राज्यभागः केकेय्याः प्रदिष्टः । कथमिव आहिताग्निना आदौ तावत् त्वचः तदस्ति नास्ति वेति निश्रेतुं मां स्पृशेति कौसल्या नियोजयति ॥ ३४ ॥ तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ४२ ॥ १॥ राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम्, उक्त्वा निक्षिप्य, निर्मुक्ता मुक्तकक्षुकी पनगीव ॥ २ ॥३॥ अथेति । अन्नमदत्त्वा वरं ममात्मजं कैकेय्या दासमपि दातुं कामकारः मम इष्टाचरणमेव । कुतः! अथ अन्नरहितदासकरणानन्तरम् । रामः नगरे मैक्षं चरन् गृहे वसेत् स्म । बसेल्खल्विति योजना ॥४॥ पातयित्वेति । पर्वणि आहिताग्रिना प्रदिष्टो रक्षोभागत्वेनोप Zा स०-निशाणां सम्हो मैक्षम् । भिक्षादिभ्योऽण् । परन् अटन् यदि गृहे वसेत् तर्हि वरम् उत्तमम् । ममात्मजमपि दास दातुं मम कामकारः अपेक्षितावरणम् । दासस्सनगि यदि पुरे बसेदामस्ताई तदेव ममेष्टम् । वतियोगशोकाभाशदितिमाः ॥ ४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy