SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥२१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मास्थानमास्थाय स्वानुभवां द्वयथोक्तवृत्तान्तविचारो भव, अमात्यप्रभृतीः सर्वाः प्रकृतीः अमात्यसेनानीपुररक्षिणः पौरजानपदाः सर्वप्रजाश्वानुरञ्जय४३ कोष्ठागारेत्यादि श्लोकद्वयमेकान्वयम् । कोष्टागाराणि अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्टरूपतया निर्मितान्यगाराणि । आयुधागाराणि समग्र | निजवलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैः सह सन्निचयान् निचीयन्ते एष्विति निचयाः । नवरत्नहेमरजतवस्त्राभरणादिसम्पूर्णास्तत्तत्कोशाः कोष्टागारायुधागारैः कृत्वा सन्निचयान् बहून् । तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ ४४ ॥ तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः । तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ ४५ ॥ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः । त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४६ ॥ सा हिरण्यं च गाश्चैव रत्नानि विविधानि च । व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ ४७ ॥ अथाभिवाद्य राजानं रथमारुह्य राघवः । ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥ ४८ ॥ ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु । नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः ॥ ४९ ॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे तृतीयः सर्गः ॥ ३ ॥ तान् । तुष्टानुरक्तप्रकृतिरिति उक्तनिचयबलादितिशेषः । मित्राणि सामन्ताः । आत्मानं मनः || १४ ||४५ || तादीति । तत् रामाभिषेकप्रस्तावनम् ॥४६॥ सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकमाचक्षत इति प्रियाख्याः । " चक्षिङः ख्याञ् " इति ख्याञादेशः ॥ ४७ ॥ अथेति ॥ ४८ ॥ त इति । आनर्चुः रामाभिषेक विघ्नवारणाय ॥ ४९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ सा प्रत्यक्षा वृत्तिः, परोक्षया वृत्त्या तक्षप्रभृतिकर्मान्तिकानां परोक्षो भूत्वा अधिकृतपुरुषमुखेन यत्कार्याणि संविधत्ते सा परोक्षा वृत्तिः ॥ ४३ ॥ कोष्ठागारेति । कोष्ठागारं धान्यगृहम् अन्तर्गृहमिति केचित् । कोष्ठागारायुधागारैस्सह सनिचयान् सतां प्रशस्तवस्तूनां निचयान् कृत्वा संपाद्येत्यर्थः ॥ ४४-४६ ॥ सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकरूपम् । आचक्षन्त इति प्रियाख्यास्तेभ्यः ॥ ४७ ॥ ४८ ॥ ते चेति । इष्टलाभमिव स्थितं तद्रामाभिषेकप्रस्ताववचनं श्रुत्वा देवान् समानर्चुः । श्रीरामाभिषेको निर्विघ्नो भूयादिति इष्टदेवताराधनं कृतवन्त इत्यर्थः ॥ ४९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां तृतीयः सर्गः ॥ ३ ॥ For Private And Personal Use Only टी.अ.का. स० ३ ॥२१॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy