________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भू.
॥९जात
स०२४
इत्युपस्कार्यम् । प्राथमिकपितृवचनपरिपालनानन्तरम् ॥ १६॥वव वचनं करिष्यामीत्याह-इमानीति । इमानीत्यल्पत्तज्ञापनाय विहृत्पेत्यनेन केश टी.अ.का. राहित्यमुक्तम् ॥१७॥१८॥ एवमनुमतरामवनगमनस्वनगरवर्तनापि पुनः सपत्नीस्मरणादनुगमनमर्थयते-आसामिति । वन्यां मृगीमिव यथा वन्या मृगी। इमानि तु महारण्ये विहृत्य नव पञ्च च । वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७॥ एवमुक्ता प्रियं पुत्र बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८॥ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् । नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव । यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥१९॥ तां तथा रुदतीं रामो रुदन वचनमब्रवीत् ॥२०॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥२१॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता । भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः । भवती मनुवर्तेत स हि धर्मरतः सदा ॥२२॥ यथा मयितु निष्कान्ते पुत्रशोकेन पार्थिवः । श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥२३॥ दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् । राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥
व्रतोपवासनिरता या नारी परमोत्तमा। भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ २५॥ वने संतुष्टा वर्तते तथाइमपि वर्ते न भवन्तं केशयिष्यामीतिभावः। पितुरपेक्षया पितुरिच्छया ॥१९॥ तामिति । रुदन् 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणविशिष्टोऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालनरूपधर्मविघ्नभयादेयण स्थितवान् । इदानी वनगमनानुमति लब्ध्वा स्वस्नेह प्रदर्शनेन मातृव्यसनं निवर्तयितुं रुदितवानित्यवगम्यते ॥२०॥२३॥ नहीति । राज्ञा, सनाथा इतिशेषः। राज्ञा सनाथाः, वयं न ह्यनाथा इत्यर्थः । सपत्नी मध्यवासदोष परिहरति भरतश्चापीति ॥२२॥२३॥ दारुण इति । हितं चरेत्यत्र तथेतिशेपः ॥२४॥ पतिशुश्रूषणमेव पत्न्याः परमो धर्म इत्यन्वयव्यतिरे गर्हितः ॥ १२-१६ ॥ पितवाक्यकरणानन्तरं त्वच्छभूषामपि करिष्यामीत्याह-इमानीति । विहत्येत्यनेन वनवासस्य मृगयावल्लीलात्वं दर्शितम् । वचने स्थास्यामि
सामित्यत्र राममनवी-९॥ दित्यध्याहारः। पितुरपेक्षया पितुरिच्छया ।। १९-२१ ॥ अथ सपत्नी मध्ये बस्तुं दुष्कर इति यदुक्तं तब परिहारमाह भरत इति ॥ २२-२६ ॥
सत्य-पमा न विद्यते यमः अन्तको यस्याः सा तान् । मूत्पुरचायातदुत्तमं नापात इत्यादृत्त्या वान्वयः ॥ १९ ॥ जीवस्या हि त्रिया भर्ता प्रभुरिति लौकिकसामान्यन्यायोक्तिः । प्रकृते निगमयति
वचनमनुष्ठास्यामि॥१७॥१८॥ अङ्गीकृतवनवासापिकोसल्या सपत्नीकतदःखस्मरणात पुनश्च राघवानुगमनमभि
For Private And Personal Use Only