________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sivi Kalassagarsuri Gyarmandir
काभ्यां श्लोकद्वयेन दर्शयति-व्रतेति । पापस्य गतिः फलमिव फळं यस्याःसा तथा ॥२५॥ निनमस्कारापि भर्तृभिन्नाद्विजादिविषयनमस्काररहितापि२६॥ उपसहरति-शुश्रूषामिति । लोके पुरा दृष्टः पुरातनलोकाचारसिद्ध इत्यर्थः। वेदे श्रुतः वेदावगत इत्यर्थः । स्मृतः स्मृत्यवगतश्चेत्यर्थः ॥२७॥ तृष्णीमव स्थाने एनां दुःखमाक्रमिष्यतीति घिया दुःखविच्छेदनार्थ कालक्षेपसाधनं विधत्ते-अनीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्र चका
भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् । अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥२६॥ शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता। एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ २७॥ अग्निकार्येषु च सदा सुमनोभिश्च देवताः। पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥२८॥ एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी । नियता नियताहारा भर्तृशुश्रूषणे रता ॥ २९ ॥ प्राप्स्यसे परमं कामं मयि प्रत्यागते सति । यदि धर्मभृतां श्रेष्ठो धार यिष्यति जीवितम् ॥ ३०॥ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा । कौसल्या पुत्रशोकार्ता रामं वचनमब्र वीत् ॥३१॥ गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक। विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥३२॥ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो । पुनस्त्वयि निवृत्तेतुभविष्यामिगतलमा ॥ ३३॥ प्रत्यागते महाभागे कृतार्थे
चरितव्रते। पितुरानृण्यता प्राप्ते त्वयि लप्पये परं सुखम् ॥३४॥ रेण चन्दनताम्बूलादीनि समुच्चीयन्ते, अग्निकार्येषु क्रियमाणेषु सुमनःप्रभृतिभिः देवतात्राह्मणाश्च पूज्या इत्यर्थः ॥२८॥ एवमिति । नियता नानादि नियमयुक्ता । नियताहारा मधुमासादिवर्जनेन शुद्धाहारा ॥२९॥ प्राप्स्यस इति । भर्तृजीवनपुत्रागमनयोः सतोरेव हि परमकामप्राप्तिसम्भव इतिभावः ॥३०॥३१॥ गमन इति । सुकृतां सुहृढामित्यर्थः ॥ ३२ ॥ गच्छति । गतकमा गतक्केशा ॥ ३३ ॥ प्रत्यागत इति । महाभागे महाभागधेये। आनृण्य शुश्रूषामिति । श्रुतः श्रुतिभिः, स्मृतः स्मृतिभिः ॥ २७ ॥ स्ववियोगजदुःखविस्मरणार्थ कालक्षेप विधत्ते अग्नीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु, आहुतिभिः
सदादेवताःसुमनोभिः पुष्पैः॥२९॥ प्रापयस इति । धर्मभृतां श्रेष्ठः दशरथः, यदि जीवितं धारयिष्यति ॥३०-३३॥ प्रत्यागत इति । आनृण्यताम् अनृणताम् ॥३४॥ चावत्या इति । राजा मायाः प्रभुः। भगवन् ! सचिरस्य ताराजा क प्रभुरित्यत आह-प्रतीति। प्रभुवदाचरतीत्यर्थः । अतोन राजप्रभुप्रभवतिपदाना पीनस्पमिति पेषम् ॥ २१ ॥ श्रुतः प्रसिद्धः,INI
लोके जनविषये स्मृतः स्मृतिसिद्धः । यद्वा वेद ई इति छेदः । एष धर्म इति लोके अहं वेद ई लक्ष्मीद । न केवलमावाम, अपितु श्रुतः श्रुतिसिद्धः । स्मृतश्चेत्यर्थः ॥ २०॥
For Private And Personal Use Only