________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४२॥
इत्पदयनीयत्वदर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसन्तापावहत्वानि क्रमालताद्यौपम्येन लभ्यन्ते ॥ २५ ॥ महागज इति । अभिसंत्रस्तचेतनः ।। अभितः सम्यक् वस्ता चेतना बुद्धिर्यस्य । किमर्थेच्छुः उत रोगग्रस्ताउत कुद्धेति त्रासः । कमलपत्राक्षीमिति कामित्वद्ये तनम् ॥२६॥२७॥ नेति । स...
महागज इवारण्ये स्नेहात्परिममर्श ताम् । परिमश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ॥२६॥ कामी कमलपत्राक्षी मुवाच वनितामिदम् ॥ २७॥ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् । देवि केनाभिशप्तासि केन वासि विमानिता ॥२८॥ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु । भूमौ शेषे किमर्थ त्वं मयि कल्याणचेतसि ॥२९॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ ३०॥ सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः । सुखितां त्वां करि प्यन्ति व्याधिमाचक्ष्व भामिनि ॥ ३१ ॥ कस्य वा ते प्रियं कार्य केन वा विप्रियं कृतम् । कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥३२॥ मारोदीर्मा च कास्त्विं देवि सम्परिशोषणम् । अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ॥ ३३ ॥ दरिद्रः को भवत्वाट्यो द्रव्यवान वाप्यकिञ्चनः ॥ ३४ ॥ आत्मनि त्वयि मयि वा अभिशप्ता परुपिता ॥२८॥ यदिति । पांसुषु शेष इति यत् इदं मम दुःखायेति सम्बन्धः ॥२९॥ भूतोपहतचित्तेव पिशाचग्रस्त चित्तेव ॥३०॥ रोगपक्षं परिहरति-सन्तीति । अभितुष्टाःदानमानादिभिः॥३१॥ क्रोधपक्षे परिहारमाह-कस्य वेति । कस्येति तृतीयार्थे पष्ठी । केन वा । तेप्रियं कृतमित्यर्थः। प्रियाप्रियकारिणोः फलमाह कः प्रियमिति ॥३२॥ मारोदीरिति। मारोदीः रोदनं माकाः । सम्परिशोषणं कायक्केशम् ॥३३॥३४॥ महागज इति । अरण्ये महागजः पूर्वोक्तविशेषणयुक्तां करेणुमिवेत्यनुषज्यते । नेहात तां कैकेयी परिमुश्य परिस्पृश्य, अभिसंत्रस्तचेतनः किं करिष्यति किं वदिष्यतीत्यामसंत्रस्ता चेतना धीर्यस्य स तथा । कामी दशरथः । बनितामिदमुवाचेत्यन्वयः ॥ २७ ॥ न तेऽहमिति । हे देवि ! आत्मनि मयि संचित | ते तब क्रोधं क्रोधकारणम्, अहं नाभिजानामि केनाभियुक्ता निन्दिता विमानिता निराकृता तत्सत्वं कथयेति भावः ॥ २८ ॥ यदिदमिति । हे कल्याणि । त्वं पांसुष शेषे लूठसीति यत् इदं परिवर्तनं मम दुःखाय भवति । कल्याणचेतसि किच अनपकारिणीति यावत् । मयि जीवति सति शेषः । त्वं किमर्थं शेषेSnean शयितालि, भूतोपहतचित्तेव-प्रहाविष्टचिनेव ॥ २९ ॥ ३० ॥ सन्तीति । कुशला:-सर्वव्याधिनिवारणकुशलाः, अभितुष्टाः, मदीयसत्कारैरिति शेषः ।। सर्वशः-सर्वप्रकारेण, व्याधिमाचक्ष्वेति व्याधिप्रयुक्तं चेच्छयनामिति शेषः ॥ ३१ ॥ कस्य वेत्यादि । त्वया कस्य वा प्रियं कार्य केन वा विप्रियं कृतम् पक्षद्वयनिमित्तोपि क्रोधो मात्स्वित्याह-कः प्रियमित्यादि । को वा मत्तः प्रियं लभता को वा अप्रियं लभताम् ॥ ३२ ॥ परिशोषणम् कायकेशः ॥ ३३ ॥ ३४ ॥
For Private And Personal Use Only