________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
अथ रामस्य राजसमीपगमनं सप्तदशे-स राम इत्यादि । पताकाध्वजसम्पन्नं पताकाः अनामाङ्किताः, तदङ्कितानि ध्वजानि ॥ १॥ सगृहेरिति । मध्येन वीथीमध्येन । प्रकृत्यादितात्तृतीया ॥ २॥ कीदृशं राजमार्ग ययावित्याकांक्षायामाह-चन्दनानामित्यादिना । क्षीमकौशाम्बरस्य क्षौम
सरामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः । पताकाध्वजसम्पन्नं महाहागरुधूपितम् । अपश्यन्नगरं श्रीमानानाजनसमा कुलम् ॥१॥ स गृहैरभ्रसङ्काशैः पाण्डरैरुपशोभितम् । राजमार्ग ययौ रामो मध्येनागरुधूपितम् ॥२॥ चन्दनानां च मुख्यानामगरूणां च सञ्चयैः । उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ॥३॥ अबुिद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि । शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ॥ ४॥ संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि । ददर्श तं
राजपथं दिवि देवपथं यथा ॥५॥ दध्यक्षतहविलाजधूपैरंगरुचन्दनैः। नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ॥६॥ दुकूलम् । “क्षोमं दुकूलम्" इत्यमरः । कौशाम्बरं कौशेयम् । अविद्धाभिः अकृतरन्ध्राभिः, नूतनाभिरिति यावत् । स्फाटिकैः स्फटिकैः।। स्वार्थे अण्प्रत्ययः । तं राजपथं सकलभाग्ययुक्तम् राजमार्गमित्यर्थः । यद्वा प्रथमस्य राजपथपदस्य ददर्शेत्यनेन सम्बन्धः । द्वितीयस्य वक्ष्यमाणेन ययावित्यनेन सम्बन्धः ॥३-५॥ दध्यक्षतहविरित । अभ्यर्चितचत्वरं प्रतिपूजिताङ्गणम् " अङ्गणं चत्वराजिरे " इत्यमरः । सराम इति । पताकाध्वजसम्पन्नम् पताकाभिः नामाङ्किताभिः, ध्वजैः गरुडादिचिह्नितैः॥१॥ स गृहेरिति । मध्येन उभय श्रेणीमध्यदेशेन ॥२॥ कीडशं राजमार्गमत आह-चन्दनानामिति । क्षीमकौशाम्बरस्य च क्षीमं दुकूलम् , कौशाम्बर कोशयम् ॥२॥ अविद्धाभिः प्रथमोक्तराजपथमित्यस्य ददशेत्यनेन सम्बन्धः। द्वितीयोक्तराज पथमित्यस्य उत्तरोक्तेन ययावित्यनेन सम्बन्धः । शोभमानमिति । असम्बाधैः विविच्य स्थापितेः ॥४॥ पण्यैः क्रयद्रव्यैः ॥ ५ ॥ दधीति । अचिंतचत्वरं|
सत्य-सम्प्रष्टसुद्धजनः सम्प्रष्टाः सम्यकप्रहाभूताः । अतीतण्य?प्रष्टशब्दः । सुहृदः शोभनमनस्काः जनाः येनेति वा । रामस्स इत्यनुक्त्वा उक्त्वा च सराम रति सदा सदार एवं रचूदार इति मावमाविधकार कविरिति शेयम् । पताकाचजसम्पन्नम्-पताका सौभाग्य तस्याः वजाः तासूचकाः केतवः । " पताका वैजयन्त्यां स्यात्सौभाग्ये नाटकाङ्कयोः " इति मेदनी । " बजः मताका केतुब" इति धनअपः । पताका। अनामादिताः, सवितानि पजानि तेर्गकतादिचिहः इन्युभये व्याकरणे निर्मूलभावादालोचनीये । श्रीमान् रामः | नानाजनसमाकुलम्-नानाविधाः जनाः जन जन्म न विद्यते जनं येषा ते अजनाः, तदुपलक्षितजरामरणादिरहिताः मुक्तास्तरसमाकुलं नगरं यत्युत्तरादाकृष्यते । प्रादुर्भावार्थाजनेः “ हलच" इति धनि "जनिवघ्योष" इति विनिषेचे जनेतिरूपम् । 'जनं जननम् भर्दयतीति जनार्दनः 'पति गीताभाष्योतिः । तथाच मुक्तस्थाने स्वधामेव रामो नगरमिदं ददर्शति दृष्टान्तदाष्टान्तिकतया वा योजना द्रष्टव्या । समन्वित मिति पाडे तु ष्टोऽर्थः । नानाजनाय ते समनयो मन्त्रजपपराः तः इतं प्राप्तम । विशेषणविशेष्यत्वस्य कामचारित्वान पौर्वापर्यप्रन्युक्तानुपात्तिः ॥ १ ॥
For Private And Personal Use Only