________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भ. सातस्यामिरमारिलापमा
कौसल्यामित्यादिश्वोकद्वयमेकान्वयम् । तैत्तिरीयाणां तित्तिरिसम्बन्धिशाखाध्यतृणाम्। आचार्यः अध्यापयिता। अभिरूपः बुधः प्राप्तरूपसुरूपाभिरूपाटी .अ.का.
बुधमनोज्ञयोः" इतिविश्वः ॥ कौशेयानि कृमिकोशोत्थानि । “कोशेयं कृमिकोशोत्थम्" इत्यमरः । यावत् यावत्पर्यन्तम् तुष्यति तावत्सम्प्रदापयेति ... ॥११९॥
स. ३२ सम्बन्धः ॥१५॥१६॥ सूत इत्यादिसाश्लोक एकान्वयः। मूतः सुमन्त्रतुल्यः कश्चिच्चित्ररथनामा । सुचिरोपितः चिरकालमस्मद्गहे स्थितः। पशुकाभिः
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १५॥ तस्य यानं च दासीश्च सौमित्र सम्प्रदापय । कौशेयानि च वखाणि यावत्तुप्यति स द्विजः ॥ १६॥ सूतश्चित्ररथश्चार्य्यः सचिवः सुचिरोषितः । तोषयैनं महार्हेश्च रत्नैर्वर्धनैस्तथा । पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ १७ ॥ ये चेमे कठ कालापा बहवो दण्डमाणवाः॥ १८॥ नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किञ्चन । अलसाः स्वादुकामाश्च महतां चापि सम्मताः। तेषामशीतियानानि रत्नपूर्णानि दापय ॥ १९॥ अल्पार्थे कन्प्रत्ययः। अजादिभिरित्यर्थः॥१७॥ ये चेत्यादि पाकुर्वियन्तमेकं वाक्यम् । कठेन प्रोक्तमधीयते कठाः। कठशब्दात्प्रोक्तार्थे वैशम्पायनान्तेवासित्वाणिनिः। तस्य "कठचरकात्-" इतिलुक् । नतः "तधीते तद" इत्यण । तस्य "प्रोक्ताल्लुक" इति लुक् । कलापिनाप्रोक्तमधीयते कालापाः। कलापिशब्दात् प्रोक्तार्थे "कलापिनोऽण्" इत्यण । "सब्रह्मचारिपीठसपि" इत्यादिना टिलापः। ततः 'तदधीत' इत्याद्यण । तस्य प्रोक्ताल्लुक । कठयोक्त शाखाध्यायिनः कलापिप्रोक्तशाखाध्यायिनश्चेत्यर्थः। कठान कालापाश्च कठकालापाः। “दण्डप्रधानाःमाणवाः दण्डमाणवाः" इति काशिकायाम् । सदा पलाशदण्डधारिणो ब्रह्मचारिण इत्यर्थः। किञ्चन आहारार्थयत्रादिकम् । न केवलं नित्यस्वाध्यायशीलत्वात् किञ्चित्र कुर्वन्ति किंत्वालस्याञ्चेत्याशयेनाह । अलसा इति । गोसहस्रप्रदानहेतुत्वेनाइ स्वादुकामाश्चेति । रमनपदाधकाणि इत्यर्थः । महतां चापि सम्मताः अतीव साध्वाचारा इत्यर्थः। रत्नपूर्णानि सूत इति । साधलोकमेकं वाक्यम् । सूतः सुमन्बादन्यः चिनायनामकः, सुचिरोपिन: चिरकालयद्धः, पशुकाभिः अजामहिषीप्रभृतिभिः॥१७॥ये चेति ।कठकालापाः ॥११॥
कठाः कठसम्बन्धिशाखाध्यायिनः, कालापाः कलापिसम्बन्धिशाखाध्यायिनश्च कटकालापाः । दण्हमाणवाः पलाशदण्डपता ब्रह्मचारिणः अन्यत् व्रतोपवासादिका IMIन कुर्वन्ति ॥१८॥ कुतः ? नित्येति । स्वादुकामाः मृष्टान्नकामाः, ताई कथमेवैविधा दानयोग्या इत्यत आह महनामिति । "तपोहि स्वाध्यायः" इति श्रुतः । नित्याला
For Private And Personal Use Only