________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kabatirth.org
सम्भ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन । न विगच्छति न विकरोति ॥१६॥ सदृशमिति । शतपत्रस्य पद्मस्य । पूर्णचन्द्रोपमप्रभ पूर्णचन्द्रसदृश प्रभम् । वदान्यायाः वल्गुवाचः। " वदान्यो वल्गुवागपि" इत्यमरः। न विकम्पते न विचलति । स्वाभाविकप्रभा न जहातीत्यर्थः ॥ १७॥ अलक्तेति । अद्यापि वनगमनेपि ॥ १८॥ नूपुरेति । तद्रागात भूषणविषयोहात् । न्यस्तभूषणा चरणाद्यवयवेष्वर्पितभूषणा । वैदेही नूपुरोघुष्ट हेलेव नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव । खेलं सलीलं गच्छति । सीतायाः सर्वदा साभरणत्वं 'मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे' इत्यु
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् । वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ १७॥ अलक्तरसरक्ताभा वलक्तरसवर्जितौ । अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ ॥ १८॥ नूपुरो ष्टहेलेव खेलं गच्छति भामिनी। इदानीमपि वैदेही तद्रागान्यस्तभूषणा ॥ १९॥ गजं वा वीक्ष्य सिंह वा व्याघ्र वा वनमाश्रिता । नाहारयति
सन्त्रासं बाहू रामस्य संश्रिता ॥२०॥ त्तरत्र भरतवचनादवगम्यते। यद्वा तद्रागात् रामेण सह गमनकौतुकात्। न्यस्तभूषणा उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसञ्चितविलासेव (नूपुरोत्कृM
हेलेवेति पाठः) ॥१९॥ गजमिति । गजं दर्शनमात्रेण भीषणमहाकायं वीक्ष्य न तु श्रुत्वा, सिंहं तमपि तृणाय मत्वा । व्याघ्र वा जन्तुमात्रहिसकतया सिंहादप्यतिरं सिंहदर्शनादपि व्याघ्रदर्शनमतिरमिति न तत्यकर्षः । वनमाश्रिता विनापि सिंहादीन् स्वतएव भयङ्करं प्रदेशमवगाहमानापि । नाहार।
यति नारोपयति । आहारयतेरारोपार्थकत्वात् भयभावनामात्रमापि न करोतीत्यर्थः । नाहारयति सन्त्रासं स्त्रीत्दप्रयुक्तस्वाभाविकभीतिरपि निर्गता । तत्र Vीति योजना ॥१५-१६ ॥ वदान्यायाः वल्गुवाचः " वदान्यो वल्गुवागपि" इत्यमरः । न विकम्पले म्लानता न यातीत्यर्थः ॥ १७ ॥ १८ ॥ नपरेति ।।
नपुरोद घुष्टहेला हेला विलासः खेलं कान्तम् । तद्रागात गमनाभिनिवेशात । गमनाभिनिवेशस्य विरोधीनि भूषणान्यधारयन्त्यपि भूषणसमृद्धविलासेव खेलं गच्छती त्यर्थः । यद्वा इदानीमपि गमनवेलायामपि तद्रागाद्भूषणविषयस्नेहात व्यस्तभूषणा चरणाद्यषयवेवर्पितभूषणा वैदेही नूपुरोद्घष्टखेलेव नपुरादिशिनितविलास युक्तैव । इव एवार्थे । खेलं कान्तं यथा तथा गच्छतीत्यर्थः । अनेन सीतायाः सदा साभरणत्वमुक्तम् । 'मन्ये सामरणा सुप्ता' इति भरतवचनाच ॥ १९ ॥२०॥ म०-या से आकाशे ।
अ ति हंसी सेवेव भामिनी नूपुरोकष्टलीला । तद्रागंण रामस्नेहेन । अन्यन्तभूषणा अत्यतरामप्रियालङ्कारवती ॥१९॥
For Private And Personal Use Only