________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
षा.रा.भ./हेतुमाह बाहू रामस्य संश्रिता । परिवान्तर्गताः किं विभ्यतीति भावः ॥२०॥न शोच्या इति । ते रामादयः । आत्मानः वयम् । इदं चरितं पितृवचन
टी अ.का
One ॥१९८॥
परिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ॥ २१॥ विधूयेति । महर्षियाते महर्षिभिः प्राप्ते ॥ २२ ॥ तथापीत्युक्तं विवृणोति-सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान विरराम ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा
न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः । इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥२१॥ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः। क्नेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञा परिपालयन्ति ते ॥२२॥ तथापि मूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता। न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥२३॥ इत्याचे श्रीरामायणे वाल्मीकीये आदि. श्रीमदयोध्याकाण्डे षष्टितमः सर्गः ॥६०॥ वनं गते धर्मपरे रामे रमयतां वरे । कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ १॥ यद्यपि त्रिषु लोकेषु पृथितुं ते महद्यशः । सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥२॥ कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया । दुःखितौ
सुखसंवृद्धौ वने दुःखं सहिष्यतः॥३॥ भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पष्टितमः सर्गः ॥६०॥ वनमिति । स्वार्ता सुतरामाः ॥ १॥ यद्यपीति । राघवः दशरथः सानुक्रोशः वदान्यश्च प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । तथापि दुःखितो मार्गे दुःखितौ तौ वने कथं दुःखं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यदा वाईके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि। पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशत्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्व दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तो कथं दुःखं नति । ते रामादयः । आत्मानो वयम् । इदं चरितं पितृवचनपरिपालनरूपम् ॥ २१॥ विधयेति । महर्षियाते महर्षिभिर्याते प्राप्ते ॥ २२ ॥ २३ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६॥ वनमिति । स्वार्ता सुतरामार्ता ॥१॥ यद्यपीति । राघवो दशरथः । सानुक्रोशः सदयः। वदान्यः बहुप्रदः। प्रियवादी चेति ते महद्यशः त्रिवु लोके प्रथितं प्रसिद्धं यद्यपि तथापि ततोप्यतिशयितापयशस्करं कृत्य
AAJ
For Private And Personal Use Only