________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
णस्य च। अनुरूपी राजपुत्रत्वेन योग्यावपि इमो बाहू । हे राम! तत्सर्वं विहाय ते अभिषेचनविनस्य कर्तृणां निवारणे विषये कर्म करिष्यतः॥३७॥३८॥ त्वदाज्ञात्वेकावश्यम्भाविनीत्याह-त्रवीहीति । ब्रवीहि बहि । वियुज्यतां मया वियोज्यताम् ॥ ३९ ॥ एवं पिस्तरेण पूर्वपक्षमुपन्यस्तवन्तं लक्ष्मण मति
अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तृणां ते निवारणे ॥ ३८॥ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशःसुहृजनैः। यथा तवेयं वसुधा वशे भवेत्तथैवमांशाधि तवास्मि किङ्करः ॥३९॥ विमृज्य बाप्पं परिसान्त्व्य चासकृत् सलक्ष्मणं राघववंशवर्द्धनः। उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य सत्पथे॥४०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोविंशःसर्गः ॥२३॥ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने । कौसल्या बाष्पसंरुद्धा वचो धर्मिष्टमब्रवीत् ॥ ३॥ अदृष्टदुःखो धर्मात्मा
सर्वभूतप्रियंवदः । मयि जातो दशरथात् कथमुञ्छेन वर्तयेत् ॥२॥ पूर्व विस्तृतं सिद्धान्तं सङ्ग्रहेणाह-विमृज्येति । बाष्पं रामासंपतिजम् । राघववंशवर्द्धनः रघोः सम्बन्धी राघवः । राघवश्वासौ वंशश्चेति विशेषणसमासः Kallसत्पथे पित्र्ये वचने व्यवस्थित निश्चलं मां निबोध जानीहि । सर्वथाहं पितृवचनं न त्यजामीत्यर्थः। “जीवतोर्वाक्यकरणात प्रत्यब्द भरिभोज ।
नात् । गयायां पिण्डदानाच विभिः पुत्रस्य पुत्रता ॥” इतिस्मरणादितिभावः ॥४०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोविंशः सर्गः ॥२३॥ अथ धय॑स्य रामनिश्चयस्यानुमोदनं कौसल्या करोति-तं समीक्षपेत्यादिना । तं रामं समीक्ष्य निश्चित्य । अवहितं सावधानम् । निर्देशो नियोगः ॥३॥ अदृष्टदुःख इति। उछो नाम-दैवात्यकीणीनां बीह्यादिधान्यानामगुल्या एकैको ग्रहणम् । चन्दनसारस्य चन्दनोत्तमस्य केयूरामोक्षणस्य च अङ्गदधारणस्य अनुकूलौ अहौं ते अभिषेकस्य विघ्नकर्तृणां निवारणे विषये हे राम ! कर्म करिष्यतः ॥३७॥३८॥ वीहीति । वियज्यतां नियुज्यताम् ॥ ३९ ॥ खीवश्यपितृवचनं न कर्तव्यमित्युक्तवन्तं लक्ष्मणं प्रति सर्वात्मना पितृवचनमनुलनीयमित्युत्तरमाह-विमज्येति । बाप्पं लक्ष्मणनयनजं विमुज्य पित्रोर्वचने व्यवस्थितं प्रतिष्ठितम् मा निबोध । हे सौम्य ! एष.हि सत्पथः समीचीनःपन्थाः "जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरि Kalभोजनात । गया पिण्डदानाच बिभिः पुत्रस्य पुत्रता ॥” इति न्यायादित्याशयः ॥ ४० ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्वदीपिकाख्याया। Mअयोध्याकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥ तमिति । अवहितं सावधानम्, निर्देशपालने आज्ञापालने मङ्गलभङ्गभीत्या संरुद्धचाप्पा ॥१॥ अष्टेति ।
क
For Private And Personal Use Only