________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
पा.रा.भू. ॥२५६॥
e
रामेति । अनर्हस्य गर्भेश्वर्येण शोकानईस्य । महात्मनः महावीरस्यापि धर्मप्रेक्षस्य शोकमूलपापशून्यस्य । तादृशः अवाङ्मनसगोचरः । श्रावटी .अ.का. भक्तस्येति भरतविशेषणं वा ॥ १६ ॥ अन्तर्दाहेनेति । दहनः शोकानिः । अन्तर्दाहेन चिन्तामिना तप्तं राघवं भरतं सन्तापयति सम्यक्
रामचिन्तामयः शोको भरतस्य महात्मनः । उपस्थितो ह्यनहस्य धर्मप्रेक्षस्य तादृशः॥ १६ ॥ अन्तर्दाहेन दहनः सन्तापयति राघवम् । वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम् ॥ १७ ॥ प्रसृतस्सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् । यथा सूर्याशुसन्तप्तो हिमवान प्रसृतो हिमम् ॥ १८ ॥ ध्याननिर्दरशैलेन विनिश्वसित धातुना । दैन्यपादपसङ्घन शोकायासाधिशृङ्गिणा ॥ १९ ॥ प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना। आक्रान्तो
दुःखशेलेन महता कैकयीसुतः ॥२०॥ ग्लपयति स्म । वनदाहाभिसन्तप्तं वनदाहेन पर्यन्तवनाग्नेरूष्मणा सन्तप्तं शुष्कं पादपं गूढोनिवि कोटरानिरिव अन्तरारभ्य बहिरदहत् अन्तः स्थोप्यात्मा दह्यते, अदाह्यत्वं केवलानेहि ॥ १७॥ प्रसृत इति । शोकाग्निसम्भवं स्वेदं प्रसता, भरत इति शेषः । स्वेदः शोकाग्निसम्भव इति पाठस्तु न दृष्टान्तानुरूपः। खेदं प्रसृतः हिमं प्रसृतः इत्यत्र गत्यर्थत्वात् कर्तरि क्तः ॥ १८ ॥ भरतस्य दुःखं शैलत्वेन रूपयति-ध्याने त्यादिना । ध्याननिर्दरशैलेन दरो गर्तः तस्मानिर्गतं निर्दरं शिलानां समूहः शैलं रामविषयध्यानमेव निर्दरशैलं यस्मिन् तेन । ध्यानस्य निरन्तर त्वेन दरीविदीर्णशिलापडि साम्यम् । विविधं निश्वसितं विनिश्वसितं तदेव धातुर्यस्मिन् । विविधत्वसाम्यात् । दैन्यं करणानां स्वस्वविषयप्रवृत्तिवैमुख्य तस्य पादपसाम्यमबोधरूपतया । शोकायासाधिशृङ्गिणा शोकादय एव शृङ्गिणः कृष्णसारादयो यस्मिन् तेन । यद्वा शोकायासाधिभिः शृङ्गिणा पादोहरूपं जायते स कालोऽपि माभूत । कुतः ? राघवः मे ज्येष्ठो भ्राता, अत एव मम पितृसमः अतो मां शङ्कितुं नाहसीति सम्बन्धः ॥९-१५ ॥ रामेति । अनर्हस्य
शोकानहस्य । धर्म प्रेक्षत इति धर्मप्रेक्षः तस्य, धर्मदृष्टेरित्यर्थः । तादृशः वाचामगोचरः शोक उपस्थितः प्राप्तः ॥ १६॥ अन्तरिति । दहनः शोकाग्निः । राघवं ॥२५६॥ भरतं वनदावाग्निसन्तप्तं पर्यन्तवनदायोमणा शुष्कम् । गूढोऽग्निः कोटरसक्तोऽग्निःशा प्रसुत इति । शोकाग्निसम्भवं स्वेदं प्रसृतः, भरत इति शेषः ॥१८॥ ध्याननिर्दरेत्यादिश्लोकद्वयमेकं वाक्यम् । ध्याननिदरशैलेन दरो विदारणं तस्मानिर्गतं निर्दर शिलानां समूहः शैला, विदारणरहितस्थूलपाषाण इत्यर्थः । ध्यान।।
MAN
For Private And Personal Use Only