SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatih.org Acharya Shri Kalassagarsun Gyarmandie * इयं कथा पुराणेषु द्रष्टव्या। उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता, सेयमनसूया ते मातेव मातृवत्पूजनीयेत्यर्थः॥९-११॥ तामित्यादि । या कर्मभि रनन्यशक्यः परानुग्रहार्थतपोविशेषः अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभिः पातिव्रत्यवर्द्धकैः अन्याभिः कर्तुमशक्यैः पतिरक्ष तामिमां सर्वभूतानां नमस्कार्य्या यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ १२॥ एवं ब्रुवाणं तमृर्षि तथेत्युक्त्वा स राघवः। सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ १३॥ राजपुत्रि श्रुतं वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ १४ ॥ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामतिपत्नी धर्मज्ञामभिचक्राम मैथिली ॥ १५॥ शिथिलां वलितां वृद्धा जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ १६ ॥ तां तु सीता महाभागामनसूर्या पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ १७॥ Mणादिकर्मभिः । अनसूया अस्पर्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्धः॥१२-१५॥ रामानुजीयम्-श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् । इत्यतःपरम्-सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामधिपत्नी धर्मज्ञामभिचकाम मैथिली ॥ इत्ययं श्लोकः ॥१५॥ पाशिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्वथसन्धिबन्धावयवसन्निवेशाम् । वलिता सातबलिकाम् ॥१६॥ १७॥ देवकार्यनिमित्तं सन्त्वरमाणया यया दशरावं रात्रिश्च कृता दशरात्रावधिकालः एकरात्रत्वेन कृत इत्यर्थः । सेयं ते मातेव मातृवत्पूजनीयेत्यर्थः ॥ ११॥ यया कर्मभिः अनन्यशक्यैः परानुग्रहार्थतपोविशेषः । अनसूया असूयारहिता इति लोके ख्यातिमागता तामिमा वैदेही अनुगच्छत्विति सम्बन्धः ॥ १२-१५ ॥ शिविलामिति । शिथिला यसन्धिवन्धाषयवसन्निवेशाम् । वलिता सञ्जातवलितानाम् ॥ १६ ॥ १७ ॥ .अत्रेयं कथा पौराणिकी-अनक्ष्यायाः काचन सखी पतिव्रताभूत् । सा च कावन वेश्यां दृष्ट्वा तत्सङ्गं कामयमानं स्वपति स्वस्कन्धे समारोप्य तद्गृहं गन्तुमारेभे । तासमरे माण्डव्याधियोरबुद्धया राजमंट: पशूळे समारोपितः । स च मागे पतिव्रतायाः पत्या पदा स्पृष्टोऽतीय व्यथितोऽभूत् । तव दशाहाभ्यन्तरे सूर्योदये सति त्रियस्वेति शशाप माण्डव्यः । ततस्तद्वार्या सूर्योदयानन्तरं किल मदर्तमरण स एव माभू दिल्यूचे । ततब तत्प्रभावापर्येऽनुदिते यज्ञादिलोपे प्राप्ते देवा ब्रह्माणमासाद्य प्रार्थयामासुः । स चावादीत्-तत्सस्त्रीमनस्यां प्रार्थयत, सा भवत्कार्य करोतीति । ततस्तेः प्रार्थिता सत्यनसूया दशरात्रामविकालमेक रात्रित्वेन कृत्वा सूर्योदयानन्तरं तद्भमिरगे सति पुनरजीवयिष्याम इति वरं ददतेत्युक्त्वा तेबरं गृहीत्वा देवकार्य कृतवतीति। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy