SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie टी.अ.को स. ६३ पा.रा.भू./दिशं दक्षिणामित्यर्थः । आविशते आविशते स्म ॥ १५ ॥ उष्णमिति । स्निग्धाः शीतलाः । भेकाः मण्डूकाः । सारङ्गा हरिणाश्चातका वा ॥ १६॥ ॥२०॥ किन्त्रपक्षोत्तरा इति । क्विन्त्रपक्षोत्तराः सिक्तपक्षोपरिभागाः । अतएव चाता इव स्थिताः । वृष्टिवातावधूतावान् वृष्टिवाताभ्यां कम्पितायानपि पादपान् । उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः । ततो जहषिरे सर्वे भैकसारङ्गबर्हिणः ॥ १६॥ त्रिपक्षोत्तराःनाताः कृच्छ्रादिष पतुत्त्रिणः। वृष्टिवातावधूतावान् पादपानभिपेदिरे ॥ १७॥ पतितेनाम्भसा च्छन्नः पूतमानेन चास कृत् । आवभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ १८॥ पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि। सुनुवुगिरि धातुभ्यः सभस्मानि भुजङ्गवत् ॥१९॥ तस्मिन्नतिसुखे काले धनुष्मानिषुमान रथी । व्यायामकृतसङ्कल्पःसरयू मन्वगा नदीम् ॥२०॥ निपाने महिषंरात्रौ गजं वाभ्यागतं नदीम् । अन्यं वा श्वापदं कञ्चिजिघांसुरजितेन्द्रियः॥२१॥ कृच्छ्रात् क्लिन्नपक्षत्वेन यत्नात् अभिपेदिरे आरूढाः ॥ १७॥ पतितेनेति । पतितेन पतमानेन च निरन्तरेणेत्यर्थः । अम्भसा वर्षजलेन छन्नः मत्त सारङ्गः मत्तगजः । “सारङ्गो हरिणे भृङ्गे चातके शबले गजे" इति निघण्टुः । अचलो गिरिः। अचलो निश्चलः निस्तरङ्गः तोयराशिः समुद्र इवावभौ। अचलपदस्यावृत्त्या एकस्य गिरिपदस्य विशेष्यत्वम्, अन्यस्य तोयराशिविशेषणत्वमिति ध्येयम् ॥ १८॥ पाण्डुरारुणवर्णानीति । गिरिघातुभ्यो , हेतुभ्यः विमलान्यपि स्रोतांसि पाण्डुरारुणवर्णानि पाण्डुरधातुसंयोगात् पाण्डुवर्णानि अरुणधातुसंयोगात् अरुणवर्णानि । सभस्मानि दावानलभस्म सहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पा इव कुटिलानि सुनुवुः ॥१९॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारे रसान जलानि । परेताचरितां दिशं दक्षिणां दिशम्, दक्षिणायनमित्यर्थः ॥ १५ ॥ उष्णमिति । भेका मण्डूकाः । सारङ्गाः हरिणाः चातका वा ॥ १६ ॥ किन्न पक्षेति । किन्त्रपक्षोत्तराः सिक्तपक्षोपरिभागाः, अत एव नाता इव कृच्छ्रात् यत्नात् ॥ १७॥ पतितेनेति । मत्तसारङ्गः मत्तगजः ॥१८॥ पाण्डुरोति । पाण्डुरधातु संयोगात् पाण्डुरवर्णानि, अरुणधातुसंयोगादरुणवर्णानि । सभस्मानि दवानलकृतभस्मसहितानि । भुजङ्गबत् नानावर्णयुक्तसर्या इव। गिरिधातुभ्य इति हेतो पश्चमी ॥१९॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारकृतसङ्कल्प इत्यर्थः ॥२०॥ निपाने निपीयतेऽस्मिन्निति निपानं तस्मिन् । स-कच्छा कपडूमतमुद्दिश्य स्नाता व विद्यमानाः ॥ १७॥ . १ भुजङ्गवत् । आकुलारुणतोयानि सोसि विमलान्यपि । सन्मार्गजलवाहीनि पभूपुर्जलदागमे ॥ २ रजितेन्द्रियः । तस्मिस्तत्राहमेकान्ते रात्री वितकार्मुकः । तत्रा संवृतं वन्यं इतवांस्तीरमागतम् ॥ अन्य चापि मग हि शब्दं भूत्वाभ्युपागतम् ॥ इत्याधिकः पाठः। ॥२०४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy