________________
Acharya Shri Kalassagarsun Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
JNI
शब्देन प्राप्तख्यातिना मया । इदं वक्ष्यमाणं पापं मुनिकुमारखधरूपं कर्म कृतमितिसम्बन्धः । यद्वालन्धशब्देन लब्धगजतुल्पमुनिपुत्रशब्देन मया शब्द विधी कुमार इत्यभिमानेन इदं वक्ष्यमाणं मुनिकुमारखधरूपं पापं कृतम ॥ ११ ॥ शुभं वा अशुभं वा पुरुषकृतं कर्म लोकान्तरे जन्मान्तरे वा फलायला
तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयंकृतम् । सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ १२॥ यथान्यः पुरुषः कश्चित् पलाशैमोहितो भवेत्। एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ॥१३॥ देव्यनूढा त्वमभवो युवराजो भवाम्यहम् । ततःप्रावृडनुप्राप्ता मदकामविवर्धनी ॥ १४॥ उपास्य हि रसान भौमांस्तत्वा च जगदंशुभिः ।
परेताचरितां भीमां रविराविशते दिशम् ॥ १५॥ भवेत् मत्कृतकर्मणस्त्वत्युत्कटत्वादिदेव तत्फलं प्राप्तामत्याह-तदिदमिति । इह लोके बालेन संमोहात भक्षितं विषं यथा दुःखरूपं स्यात्तथैव स्वयं ।। कृतम् तदिदं दुष्कृतं मे दुःखरूपम् अनुसंप्राप्तं जातामत्यर्थः॥ १२॥ उक्तमर्थ संग्रहेण दर्शयन्नुपसंहरति-यथान्य इत्यादिना । अन्यः प्राकृतः कश्चित् । पलाशैः पलाशपुष्पैः। “फले लुक"। यथा मोहितो भवेत् यादृशं पुष्पं तादृशं फलं भविष्यतीति मोहं प्राप्तो भवेत् । एवं ममापि मयापि शब्दो वघ्यो लक्ष्यं यस्य स शब्दवेध्यः शरः शब्दवेघ्यमयं शब्दवेध्यविकारभूतं तहेतुकमित्यर्थः । फलमविज्ञातं शब्दवेधित्वख्यातिमात्रमेव जानता मया भाव्यनर्थफलं न विज्ञातमित्यर्थः॥१३॥ एतादृशशब्दवेघनं कदा प्राप्तमित्याकालायामाह-देवीत्यादिना । अनूढा अकृतविवाहा । युवत्वे सति राजा युव। राजः भवामि अभवम् । प्रावृट् वर्षाकालः॥१४॥ उपास्येति । उपास्य गृहीत्वा । रसान् जलानि । जगद्भूमिम् । परेताचरितां प्रेताचरिताम् अतएव भीमा
लब्धशब्देनेत्यादिना । कुमारः शब्दवेधीति लब्धशब्देन प्राप्तख्यातिना मया इदं वक्ष्यमाणं पापं मुनिकुमारवधरूयं कर्म कृतमिति सम्बन्धः ॥११॥१२॥ पायथेति । पलाशैः पलाशपुष्पैः । यथान्यः कश्चित् मोहितो भवेत् याइशं पुष्पं तादृशं फलं भविष्यतीति मोह प्राप्तो भवेत; एवं मयापि शब्दवेध्यमयं शब्दो विध्य लक्ष्य शब्दवेध्यं तन्मयं शब्दवेध्यावकारं शब्बलक्ष्यहेतुकमित्यर्थः । शब्दवेद्यमयमिति पाठे-शब्दस्य वेद्यं वेदनं तदेवकं शब्दवेद्यमयं फलमविM जातम् । एतदुक्तं भवति-यथा कश्चित्पुरुषः किंशुकस्य शोभनानि पुष्पाणि दृष्ट्रा मोहितः फलान्यप्येवमेव शोभनानि भवेयुरिति बुद्धा फललोमेन तं बर्खयन तस्य निरुपयोग फल न विज्ञातवान पवमहं च शब्दवेध्यस्य लोकविख्यातिकरं यशोतिशयं रष्टा अस्प फलमप्येवमेव लोकज्यतममिति मत्वा तच्छब्दवेधनं महरभ्यस्यम् तस्याशुभ फलं न विचारितवानिति ॥१३॥ एताहशशब्दवेधनं कदा प्राप्तमित्याकालायामाह-देवीति । अनूढ़ा अमोडेत्यर्थः ॥१४॥ उपास्य सेवित्वा ।
For Private And Personal Use Only