________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भ.
हन्यामिति । नासूयेन गत ॥ २२ ॥ माभून्मावहत्या, सर्वकुहनामूलभूतेयमेव कुञा इन्यतामित्यत्राह-इमामित्यादिना । नाभिभाषिष्यते इत्यावी.टी.अ.कां. दिति अनुकृष्टेन पूर्वेण सम्बन्धः॥२३-२५॥ शत्रुघ्नेति । विक्षेपो श्रामणं तेन विमूढसंज्ञाम् अन्यथाभूतमतिम् । विलयां वागुरालग्रामिति भावः। विविनास मितिपाठे-कम्पवतीमित्यर्थः ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने अवसप्ततितमः सर्गः ॥७८॥
हन्यामहमिमा पापा कैकेयी दुष्टचारिणीम् । यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ॥ २२॥ इमामपि हतां कुब्जां यदि जानाति राघवः । त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ २३ ॥ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः। न्यवर्त्तत ततो रोषातां मुमोच च मन्थराम् ॥ २४॥ सा पादमूले कैकेय्या मन्थरा निपपात ह। निश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥२५॥शत्रुन्नविक्षेपविमूढसंज्ञा समीक्ष्य कुब्जा भरतस्य माता । शनैः समाश्वासयदातरूपां क्रौञ्ची विलग्रामिव वीक्षमाणाम् ॥२६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८॥
ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य राजकत्रो भरतं वाक्यमबवन् ॥ १॥ गतो दशरथः स्वर्ग यो नो गुरुतरो गुरुः। रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥२॥
त्वमद्य भव नो राजा राजपुत्र महायशः। सङ्गत्या नापरानोति राज्यमेतदनायकम् ॥ ३॥ तत इति । त्रयोदशदिवसपर्यन्तमपरक्रियाव्यापृवत्वाच्चतुर्दश इत्युक्तम् । समेत्य एकीभूय ॥ १ ॥ गुरुतरो गुरुः, परमगुरुरित्यर्थः॥२॥" राजानं प्रथम विन्देत्ततो भायो ततो धनम्" इति मातापित्रादेरपि राज्ञ एवान्तरङ्गरक्षकत्वोपदेशात् अनायकमपि एतद्राज्यं सङ्गत्या देवयोगेन नापरानोति । मातघातकमिति रामो मा नासूपेद्यदिन गईयद्यदि तदा कैकेयीमपि हन्यामिति सम्बन्धः ॥ २२ ॥ इमामिति । त्वा च मां च नाभिभाषिष्यत इति शबनमनवी ॥२५॥ दिति पूर्वेण सम्बन्धः ॥२३-२५॥ शत्रुघ्नमिति । शत्रुन्नषिक्षेपविमूढसंज्ञा शत्रुघ्नविक्षेपः शत्रुप्रेनेतस्तत आकर्षणम् । विलना यन्त्रादिना संयताम् ॥२६॥ इति श्रीमहेश वरतीर्थ श्रीरामायण अयोध्याकाण्डव्यापायाम् अष्टसप्ततितमः सर्गः ॥ ७८॥ तत इति । राजकर्तारः राजाभिषेककर्तारः ॥॥२॥ त्वमिति । सङ्गत्या सामन्ता
For Private And Personal Use Only