________________
Shri Maha
Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
RAJAST
रामेति । मिथः अन्योन्यं “मिथोऽन्योन्यम्” इत्यमरः। चत्वरेषु अङ्गणेषु गृहेषु स्त्रीभिः बहिरङ्ग जनेश्च कथाबारिकि रानभवादितत्वमुक्तम् ।। ॥१५॥ १६॥ कृतपुष्पोपहार इति । कृतपुष्पोपहारः कृतपुष्पबलिः ॥ १७॥ प्रकाशकरणार्थमिति । प्रकाशकरणार्थ वितानकमुककदल्यादिसमग्रता जनिततिमिरतिरोहितवस्तुप्रकाशनार्थम् । यद्वा निशागमनशया प्रकाशकरणार्थम् दीपवृक्षान् वृक्षाकारदीपस्तम्भान्, अभिषेकानन्तरंगजस्कन्धाधि
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥ बाला अपि क्रीड माना गृहद्वारेषु सङ्घशः। रामाभिषेकसंयुक्ताश्चरेवं मिथः कथाः॥ १६॥ कृतपुष्पोपहारश्चधूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान् पोरै रामाभिषेचने ॥ १७ ॥ प्रकाशकरणार्थं च निशागमनशङ्कया। दीपवृक्षांस्तथा चक्र रनुरथ्यासु सर्वशः ॥ १८॥ अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः। आकांक्षमाणा रामस्य यौवराज्याभिषेच नम् ॥ १९ ॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २०॥ अहो महात्मा राजाध्यमिक्ष्वाकुकुलनन्दनः । ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥२१॥ सर्वे ह्यनुगृहीताः
स्म यन्नो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः॥ २२ ॥ रूढतयाभिषेकालङ्कारप्रदर्शनार्थ निर्गमनात्पूर्व यदि कार्यवशानिशा स्यात्तदा रामालङ्कारप्रदर्शनार्थं दीपवृक्षान् । अनुरथ्यासु रथ्यासु रथ्यासु । विभक्ते लुगभाव आपः। निशागमनशङ्कया रामस्य प्रकाशकरणार्थ अनुरथ्यासु सर्वशः सर्वप्रकारान् दीपवृक्षान् चक्रुश्च । तथाशब्दश्वार्थः॥ १८॥ अलङ्कार मित्यादिश्लोकद्वयम् ॥१२॥२०॥प्रशंसामेवाह-अहो इत्यादि । सर्वेप्यनुगृहीताः स्म, देवेनेतिशेषः। नः अस्मान् गोप्ता भवितति सम्बन्धः। दृष्ट वाला इति। रामाभिषवसंयुक्ताः रामाभिषेकार्थ संयुक्ताः मिलिताः।"भवेदभिषवः स्नानम्" इति विश्वः (अभिषव इति पाठः)॥१६॥१७॥ प्रकाशकरणार्थ निशागमन शहूया श्रीरामाभिषेकमहोत्सवे परिसमाप्तएव निशासमेप्यतीति शङ्कया दीपवृक्षान् वृक्षाकारानदीपस्तम्भान् । अनुरध्यासु सर्वास्वपिरथ्यासु ॥१८-२२॥ सर्व इति ।
सत्यती-आकाक्षमाणाः स्यान्तः । कादिक्षपातोधानम् । तेन काक्षिधातोः परस्मेपादित्वेन कथमात्मनेपदत्वमिति शङ्कानाकाशः ॥ १९॥ दृष्टो सातो लोको पेन स रष्टलोकः । परा: लोकोतमत्वेन प्रसिदा नमादयः अवरा यस्मादिति परावरः । दालोकवासी परावरश्चेति वा । परोऽवस्थ लोको शो येनेति वा । " कसाराः कर्मधारये " इति परनिपातः ॥ २२ ॥
*
*
*
*
For Private And Personal Use Only