________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
था.रा.भू.. हरितच्छदं श्यामलपत्रम् । अतएव श्यामं श्यामनामकं वृक्षैः सह विवृद्धम् । यद्वा वृक्षः श्यामं वृक्षसहितत्वात विशेषेण श्यामलम् । वृक्षरित्युपलक्षणे . टी.अ.कां. ॥१८३॥ तृतीया । आशिषः मनोरथान् । प्रयुञ्जीत प्रार्थयेत् ॥५॥६॥ वसेद्वा अतिक्रमेत वा सीतेतिशेषः । श्रान्ता चेत् किंचित्कालं वसेत्, नोचेदतिक्रमेते ५५
विवृद्धं बहुभिवृक्षः श्याम सिद्धोपसेवितम् । तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥७॥ समासाद्य तु तं वृक्षं वसेद्वातिकमेत वा । क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥८॥ पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशी मया । रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः । इति पन्थानमावेद्य महर्षिः संन्यवर्तत ॥९॥ अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः॥ १०॥ उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् । कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ॥११॥ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मन स्विनौ । सीतामेवाग्रतः कृत्वा कालिन्दी जग्मतुर्नदीम् ॥ १२॥ अथासाद्य तु कालिन्दी शीघ्रस्रोतोवहां नदीम् ।
चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः ॥ १३॥ त्यर्थः ॥ ७॥ ततः दक्षिणतटस्थन्यग्रोधात् । यामुनैः यमुनासम्बन्धिभिः, यमुनातीररित्यर्थः ॥ ८॥ सः काननम्, पथिशब्दापेक्षया पुल्लिङ्गत्वम् ।। मार्दवयुक्तः सूक्ष्मसिकतावत्त्वात् । वनदावैर्वनाग्निभिः । “दवदावौ वनारण्यवह्नीं" इत्यमरः । तथाप्यत्र दावशब्दोऽग्निमात्रपरः । “विशिष्टवाचकानाम्" इति न्यायात् ॥९॥ अभिवाद्येत्यर्दैन महर्षि विशेषयति । तथैव गमिष्याम इत्युक्त्वा अभिवाद्य त्वमाश्रमं गच्छेति रामेण विनिवर्तितो महर्षिःन्यवर्त तेति सम्बन्धः ॥ १०-११ ॥ इतीति । मन्त्रयित्वा पूर्वोक्तरीत्या कृतार्थतामनुसन्धाय ॥ १२ ॥ १३॥ आंशुमती सूर्यतनयाम् ॥ ६॥ वृक्षरुपलक्षितं श्याम श्यामनामकम् । आशिषः प्रयुञ्जीत अस्माकं शीघ्रं पुनरागमनं भवत्विति सीता वृक्ष प्रार्थयेत् । ततः तत्र वसेद्वा अतिक्रमेत वेति सीताभिप्रायेणकवचनम् ॥७॥८॥ पलाशेति । यामुनैः यमुनातीरजः ॥९॥ मार्दवयुक्तः कण्टकपाषाणादिरहितः। वनदावैः अरण्याग्निभिः, अतस्तेनैव मार्गेण गन्तव्यमित्यभिप्रायः ॥१०॥११॥ इतीति । मन्त्रयित्वा मुनिकृतकृपामतुसन्धाय ॥ १२ ॥ १३ ॥ | सत्य-सीताम् अप्रतः लक्ष्मणस्तु प्रान्ते कृतवान् । रामस्तु अग्रतः पुरस्तात् कृतवान् मिलित्वा उभावपि सीतामग्रतः कृत्षेतियुक्तम् । “ अप्रै प्रान्ते पुरस्तान प्रधाने प्रथमोर्चयोः " इति विश्वः । एतेन यथातार्थग्रहणे रामलक्ष्मणयोरपि पुरस्तारसीता गठतीयुक्तमासीत् । एवं च " अग्रतो गच्छ सौमित्रे " इत्यादि विरोध इति परास्तम् । उक्तरीत्यामपादस्पोभयार्थकत्येन विरोधाभावात् ॥ १२ ॥
॥१८॥
For Private And Personal Use Only