________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
इति श्रुतिरुपबृंहिता। महते देवताय निरतिशयमहिमवते देवताय। "तं देवतानां परमंच दैवतम्" इतिश्रुतेः। नारायणायेत्यर्थः । नारायणमुपागमदित्युपा क्रमात् घ्यायन्नारायणं देवमित्युत्तरत्रोक्तेश्च । तेन महते देवतायेति महादेववाचित्वभ्रान्तिनिरस्ता । न च व्यस्तस्य विभिन्नविभत्त्यन्तस्यैकपदत्वमेका वा शक्तिरस्ति, महादेवशब्दस्याखण्डस्य शिवे शक्तावपि खण्डपदद्वयस्य प्रस्तुतपरदेवतावरुदस्याप्रस्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपाल
शेषं च हविषस्तंस्य प्राश्याशास्त्रात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥३॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४॥ एकयामावशिष्टायां रायां प्रतिविबुध्य सः। अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥५॥ तत्र शृण्वन् सुखा वाचः मूतमागधवन्दि नाम् । पूर्वी सन्ध्यामुपासीनो जजाप यतमानसः॥६॥ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो
वाचयामास च द्विजान् ॥७॥ तकदुरितादृष्टं विना न शक्यते ॥२॥ शेषमिति । आत्मनः प्रियमाशास्य श्रीरङ्गार्पितहविशेष स्वस्यात्यन्तप्रियत्वेनानुसन्धाय । नारायणं श्रीरङ्गनायकं ।। अध्यायन कुशसंस्तरे कुशमये शयनीये । “शयनीये सप्ततन्तौ संस्तरः परिकीर्तितः” इतिनिघण्टुः । वैदेह्या सहेति उभयोरप्येकशय्यायां जितेन्द्रियत्वं ध्वनितम् । श्रीमति “विमानं प्रणवाकारम्" इत्याद्युक्तवेदत्रयसारभूतप्रणवाकारे । "ऋचः सामानि यजूपि । सा हि श्रीरमृता सताम्" इति श्रुतेः। विष्णोरायतने श्रीरङ्गधानि । शिश्ये शयनं कृतवान् । नरवरात्मजः स्वस्य साक्षाद्भगवदतारत्वेपि श्रीरङ्गविग्रहाचौपसर्जनभावः स्वावतारानुमतक्षत्रिय धर्मानुगुणः ॥३॥ ४॥ एकयामावशिष्टायामिति । अलङ्कारविधि अलङ्कारविधानम् । “विधिविधाने दैवेपि" इत्यमरः ॥५॥ तत्रेति । सूताः सूतकुलो त्पन्नाः पुण्यश्लोकदेवताकीर्तकाः, मागधाः मगधदेशोत्पन्नाः वंशावलिकीर्तकाः। बन्दिनः स्तुतिपाठकाः । सन्ध्यां सन्ध्याधिदेवता सूर्यम् । उपासीनः15 ध्यायन् । नियतमानसः नियतमनस्कः, अनन्यचित्त इतियावत् । जजाप गायत्रीमितिशेषः॥ ६॥ तुष्टावेति । सन्ध्योपासनानन्तरम् मधुसूदन सूर्यान्त शेष हविःशेषविशिष्टम् । प्राश्य भक्षयित्वा । आत्मनः प्रियमाशास्य अनुसन्धाय । कुशसंस्तरे कुशमये शयनीये । विष्णोरायतने गृहा भूतविष्णोरालये ॥३॥४॥ एकेति । अलङ्कारविधिम् अलङ्कारविधानम् ॥ ५ ॥ तत्रेति । सृतमागधवन्दिनाम्-स्ताः पौराणिकाः, मागधाः वंशशंसकाः, षन्दिनः स्तुतिपाठकाः ॥ ६॥ तुष्टा
For Private And Personal Use Only