________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
स०९९
बा.रा.भ.पत्रेण सहागता इति ॥८॥ मन्य इति । इतः अस्मात्प्रदेशात् । मन्दाकिनी नातिदरे मन्ये, प्रत्यासत्रां मन्य इत्यर्थः । अतः यं देशं भरद्वाजोऽब्रवीत् ते.. टी.अ.को ॥२८॥
दशं प्राप्ताः स्मेति मन्ये प्राप्ताः स्मेत्येव वक्तव्ये मन्य इत्युक्त्या अयमोंऽवगम्यते-कैकेय्या राजनित्याइतस्य भाग्यहीनस्य में नेयं तद्देशप्राप्तिभावतु।। मर्हति किन्तु भ्रमस्वप्नादिष्वन्यतमोऽयमिति ॥९॥ उच्चैरिति । उच्चैर्बद्धानि चीराणि उन्नतप्रदेशे चीराणि बद्धानि दृश्यन्ते तस्मादयं पन्थाः विकाल
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् । नातिदूरे हि मन्येऽहं नदी मन्दाकिनीमितः ॥९॥ उच्चैद्धानि चीराणि लक्ष्मणेन भवेदयम् । अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ १०॥ इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् । शैलपार्थे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ ११ ॥
यमेवाधातुमिच्छन्ति तापसाः सततं वने। तस्यासौ दृश्यते धूमः सङ्कलः कृष्णवत्मनः ॥ १२ ॥ अकाले सायङ्कालादौ गन्तुमिच्छता फलमूलजलादिसङ्घहणार्थ गन्तुमिच्छता लक्ष्मणेनाभिज्ञानकृतः कृताभिज्ञानो भवेत्, अतोऽनेनेवास्माभिर्गन्तव्य KAIमिति भावः ॥१०॥ मार्गचिहकरणं गजपदमर्दनक्लिष्टत्वेन दुर्जानत्वादित्याशयेनाह-इदं चेति । उदात्तदन्तानां महादन्तानाम् । "महत्युदात्त उच्चक्तिों"
इति वैजयन्यी । तरस्विनां वेगवताम् । अन्योन्यमभिगर्जताम् अन्योन्यं प्रतिगर्जताम् । कुञ्जराणां गजानाम् । शैलपार्थे परिकान्तमिदं परिक्रमणस्थान चामिदम् । "क्तोऽधिकरणे च" इत्यधिकरणे क्तः । इदमेपामासितमित्यादिवत । अस्मिन्मार्गे कुञ्जराः परिकाम्ता इत्यर्थः । अन्योन्यकोपातिशयेन वेगा| पाहन्तादन्तिप्रहारं कुर्वतामाश्रमप्रवेशस्याशक्यत्वादाश्रमप्रान्तगमनमाश्रमप्रदेशं सूचयतीत्यर्थः ॥ ११॥ रामाश्रमस्यात्यन्तसन्निहितत्वज्ञापकं धूमबाहु पाहुल्यं दर्शयति-यमिति । तापसाः यमग्निमाधातुमिच्छन्ति सायंप्रातामार्थ सर्वदा रक्षितमिच्छन्ति तस्य कृष्णवर्त्मनः सङ्कलोऽसो धूमो दृश्यते पर पचनानोमानेश्च व्यावृत्तं सन्ततस्थायिगाईपल्याग्निं दर्शयितुं सङ्कुलशन्दः, अतिनिबिड इत्यर्थः । पचने ज्वालानां होमे च अङ्गाराणामपक्षि पश्यन् गच्छन्नेव शबनमत्रवीत ॥ ॥दता अस्मात्मदेशात मन्दाकिनी च नातिदरे मन्ये प्रत्यासन्नां मम्प इत्यर्थः ॥९॥ उबैद्धानि चीराणि कस्मादयं पन्थाः IM॥२८॥ विकाले गन्तुमिच्छता फलमूलसङ्ग्रहार्थमन्टेन्तुमिच्छता लक्ष्मणेन अभिज्ञानकृतः कृताभिज्ञानो भवेदिति सम्बन्धः ॥ १० ॥ उदात्तदन्तानां महादन्तानाम् इदं परिक्रान्तं परिक्रमणस्थानमिति एप्बन्धः ॥ ११ ॥ तापसा यमग्निं सततमाधातुं सायं प्रातहोमार्थ सर्वदा रक्षितुमिच्छन्ति तस्य कृष्णवत्मनः अग्नेधूम इति ।
For Private And Personal Use Only