________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmander
वा.रा.भ. ॥१६५॥
पद्मिनी देवाहम्भिोजयुक्तामित्यर्थः ॥ १५॥ गङ्गां स्त्रीत्वेन रूपयति-जलाघातेत्यादिना । जलाघातः शिलासु जलपतनं तेन तच्छन्दो लक्ष्यते स.टी.अ.का. एवाट्टहासः सघोषहासः तेनोग्राम् । फेनमेव निर्मलहासः तद्वतीम् । वेणीकृतजलां निम्नोन्नतशिलापतनेन वेण्याकारतया कृतजलाम् ॥१६॥ क्वचिदगाध |
स०५०
जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् । क्वचिद्रेणीकृतजलां क्वचिदावर्तशोभिताम्॥१६॥ क्वचित्स्तिमितगम्भीर क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषां क्वचिद्धैरवनिस्वनाम्॥१७॥ देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनां वचिनिर्मलवालुकाम् ॥१८॥ हंससारससंघुष्टां चक्रवाकोपकूजिताम् । सदामत्तैश्च विहगैरभि
सन्नादितान्तराम् । क्वचित्तीररुहैर्वृक्षालाभिरुपशोभिताम् ॥ १९॥ क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पावनाकुलाम् । क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ॥२०॥ नानापुष्परजोध्वस्तां समदामिव च क्वचित् । व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ॥२१॥ दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः । देवोपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ॥२२॥ प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः । फलैः पुष्पैः किसलयैर्वृतां गुल्मर्दिजैस्तथा ॥२३॥ स्थले स्तिमितगम्भीरां निश्चलगम्भीराम् । गम्भीरनिर्घोषो मृदङ्गादेरिव भैरवो निस्वनोऽशन्यादेखि ॥ १७॥ आभोगपुलिना परिपूर्णतायुक्तपुलिना विशालसैकतामित्यर्थः। “आभोगः परिपूर्णता" इत्यमरः । निर्मलवालुका निर्मलसिकताम् ॥ १८॥ सारसो इंसविशेषः । विहगैः हंसादिभिन्नः पक्षि विशेषैः ॥ १९॥ क्वचित् फुल्लोत्पलच्छन्नामिति पूर्वमुत्पलशोभोक्ता, अब तच्छन्नत्वमिति विशेषः । कुमलैः कद्वारादिकुडमलैः । नानापुष्परजोभिः । ध्वस्तां वर्णान्तरं प्राप्तामित्यर्थः । एवं रक्तवर्णत्वात् समदामिव स्थिताम् । व्यपेतमलसाताम् अतएव मणिनिर्मलदर्शनां वैडूर्य्यमणिवनिर्मलदर्श नाम् ॥२०॥२१॥ वरखारणैः राजगजैः । देवोपवाःि देवानां वाइनभूतैः । फलैः युष्पैः किसलयैरेव भूषणोत्तमैरिति व्यस्तरूपकम् । यद्वा फलपुष्पा देवग्मिनी देवभोग्यहेमपग्मिनीम् ॥१५॥ गङ्गा स्त्रीत्वेन वर्द्धयति-जलेति । शिलादिपतनस्थले योऽयं जलघातः स शब्दः तदूषेणाट्टहासेनोग्राम् ॥१६॥१७॥ आभोग
पपपपर
For Private And Personal Use Only