________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दिभिर्वृताम् अत एव भूषितां प्रमदामिव स्थितामितिवार्थः । द्विजैः पशिभिः । शिंशुमारैः नकविशेपैः । यद्धा शिंशमा जलकपिभिः। “शिंशुमार। स्त्वम्बुकपिः" इति वैजयन्ती । अत्र विष्णुपादच्युतामित्युक्त्या बालकाण्डे हिमवत्प्रभवत्वं तत्र प्रादुर्भावमात्रणति ज्ञेयम् ॥२२-२४॥ सारस । शिंशुमारैश्च नत्रैश्च भुजङ्गैश्च निषेविताम् । विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ २४ ॥ समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गवेरपुरं प्रति ॥ २५ ॥ तामूर्मिकलिलावर्तामन्यवेक्ष्य महारथः। सुमन्त्रमब्रवीत् मूतमिहैवाद्य वसामहे॥२६॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान् । सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥२७॥ द्रक्ष्यामः सरिता श्रेष्ठां सम्मान्यसलिलां शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम्
॥ २८ ॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येवराघवम् । उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ २९॥ कौञ्चनादितां सरो निवासो येषां ते सारसाः पक्षिविशेषाः “सोऽस्य निवासः" इत्यण् । अतो हंससारससंघुष्टामित्यनेन न पौनरुक्त्यम् । शृङ्गवेरपुर । प्रति गङ्गामाससाद शृङ्गवेरपुरं प्रति गच्छन् गङ्गामाससादेत्यर्थः । यद्वा शृङ्गवेरपुरं प्रति शृङ्गोरपुरसमीपे गङ्गामाससादेत्यर्थः ॥ २५ ॥ तामिति । ऊर्मिकलिलावाम् उमिमिश्रावतम् ॥ २६ ॥ अविदूरादिति । अविदूरात्समीपे इडदीवृक्षस्तापसतरुः ॥ २७ ॥ द्रक्ष्याम इति । सम्मान्येत्यस्य । देवेत्यादिना सम्बन्धः ॥ २८॥ लक्ष्मण इति । बादमित्यङ्गीकारे ॥२९॥
पुलिना विस्तारपुलिनाम् ॥ १८-२३ ॥ शिंशुमारः जलकपिः। "शिंशुमारस्त्वम्बुकपिः" इति वैजयन्ती । नऊः मकरैः ॥ २४ ॥ शृङ्गिवेरपुरं प्रति शृङ्गिवेरपुर धामुद्दिश्य गच्छन् गङ्गामाससादेति सम्बन्धः ॥ २५॥ तामिति । ऊर्मिभिः कलिला सम्पृक्ताः आवतोः यस्यां तो पूर्वोक्तो गङ्गाम्, अन्ववेश्य आसाद्य । इह गङ्गातीरे। अद्य वसामह इति सुमन्त्रमब्रवीदिति योजना ॥ २६॥ अविदूरादिति । इन्दीवृक्षः तापसतरुः ॥२७-२९ ॥ विषम-देवादीनां सम्मान्य सलिलं पस्यास्ताम् । अनेन गङ्गाजलं प्रवाहादपत्रानीतमपि सकलपाप जयसमर्थमिति ध्वनितम् ॥ २८ ॥
१ पापनाशिनीम् । तां शङ्करजटाजूटाटा सागरतेजसा । इत्यधिकः पाठः ।
For Private And Personal Use Only