________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
ममेति । मम वमनि मत्सम्बन्धिान माग । न प्रावतन्त, नववियोगक्लेशादिति भावः॥१॥ उभाभ्यामिति । राजपुत्राभ्यामिति चतुर्थी । तदुःखं तादृशं टी.अ.का. दुःखम् ॥२॥ मुहेन सार्धं तत्स्नेहितजनसन्दर्शनमपि केशावहमिति भावः। तत्रैव नतु वर्त्मनि । दिवसानिति बहुवचनेन कपिञ्जलाधिकरणन्यायेन त्रित्व ५९
मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वम॑नि । उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥ १॥ उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् । प्रस्थितो रथमास्थाय तदुःखमपि धारयन् ॥२॥ गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान बहून् ।आशया यदि मां रामः पुनःशब्दापयदिति ॥३॥
विषयेते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाःसपुष्पाङ्करकोरकाः॥४॥ सिद्धिरित्येके । वस्तुवस्तु वनस्पतिमूले एकदिनं भरद्वाजाश्रमे द्वितीयं यमुनातीरे तृतीयं चतुर्थे चित्रकूटप्रवेशः पञ्चमे गुहचारैस्तत्सर्वं निवेदितं । लषष्ठे मुतनिर्गमः । यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यवसायात । ततीयदिने चारेनिवेदनं चतुर्थे सतनिर्गमः अतः त्रीन दिवसानी
गङ्गाकूले स्थितोस्मीत्यर्थः । बहूनिति विशेषणात् रामवियोगेन एकैकस्य दिवसस्य कल्पवत् प्रतिभानमिति दर्शितम् । पुनःशब्दापयेत् । पुनराह्वयेत् । वनचरमुखेनेति हृदयम् । शब्दशब्दाण्णो तत्कृतापुगन्तोप्ययमस्ति । अतोऽङ्कापयतीत्यादिवत् सिद्धम् ॥ ३ ॥ अथ रामस्य । लासर्वान्तर्यामितादात्म्यं सूचयितुं सर्वेषां रामविरहक्लेशं वर्णयति । यदा कैकेयीप्रियार्थमविरेण सहसाकृतं कार्य सर्वक्षोभनिमित्तमभूदित्याह-विषय मम त्वश्वा इति । मम मया नियमिते मार्ग अश्वा न पावर्तन्त न न्यवर्तन्त । अयं भावः-शतभूतिभवशतमस्खमुखविबुधदुर्लभा श्रीरामसेवा अस्माभिर्भाग्य वशालब्धा, सा निर्दयेन देवेन विघटिता इतःपरं किं करिष्यामः ! अस्माकं व्यर्थ जीवनं किमर्थमित्यन्त दुःखेनानु विमुचन्तः। मयि अतिकठिनहृदये। प्रतिनिवृत्तेप्पश्वा न न्यवर्तन्त। तथापि मया कथचित्रिवर्तिता इति ॥ १॥ उमाभ्यामिति । तदुःखं तादृशं दुःखम् ॥ २॥ गुहेनेति । पुनःशब्दापयेत् आहापयेदिति शङ्कया गुहेन सार्थ बहून दिवसान स्थितोऽस्मीतिसम्बन्धः । अयमर्थः-सीतारामलक्ष्मणेः सह गङ्गां प्राप्य गुहेन सह स्थितदिवसस्त्वेक, रामस्य गढ़ोतरणानन्तरं बटमलावस्थानदिवसस्त्वेका, रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजा माद्यावत्स्वप्रेषितचारागमनं तावदिवसस्त्वेका, एवमाहत्य, त्रिदिवसाः । अतो बहुत्वस्थ त्रित्वे पर्यवसानात स्थितोऽस्मि दिवसान बहूनित्यस्पाविरोधः । वि रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजाश्रमाश्चारा MR९३॥ गमनानन्तरं तस्मिन्नेव दिवसे शृङ्गिवेरपुरान्निर्गत्य तृतीयदिवससायङ्काले सुमन्त्रस्यायोध्याप्रवेशसम्भवात् " ततः सायाह्नसमये " इति पूर्वसोक्त स्याप्यविरोध इति सर्व समञ्जसम् ॥ ३॥ कैकीपीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याह-विषय इति । विषये देशे। सपुष्पाकुरकोरकाः पुष्पाण्यभिनवविका -
For Private And Personal Use Only