SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir पा.रा.भू.. दत्तमन्यथयितुमशक्तोऽहमिति रामो वदेदिति मत्वा तस्य परिहारानुगुणं वचनमाह-सान्त्वितेति । ममेयं मामिका । शैषिकोऽण । “तवकममकावेक मोटी.अ.का. ॥३१॥ वने" इत्यण् । सन्नियोगेनास्मच्छब्दस्य ममकादेशः आदिवृद्धिश्च । “ प्रत्ययस्थात्-" इत्यत्र “मामकनरकयोः-" इत्युपसंख्यानात सान्विता मामिकामाता दत्तं राज्यांमदं मम । तद्ददामि तवैवाहं भुझ्व राज्यमकण्टकम् ॥ ४॥ महतेवाम्बु वेगेन भिन्नः सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥५॥ गतिं खर इवाश्वस्य ताय॑स्येव पतत्त्रिणः । अनुगन्तुं न शक्तिमें गतिं तव महीपते ॥ ६॥सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते । राम तेन तु दुर्जीवं यः परानुपजीवति ॥ ७॥ यथा तु रोपितो वृक्षः पुरुषेण विवद्धितः । द्वस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः॥८॥ स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतोःप्ररोपितः॥९॥ ककारात्पूर्वस्याकारस्य इकारः। मातृविरोधे न स्वीकुर्यादिति मत्वाह सान्वितेति । दत्तस्यान्यथाकरणमनुचितमिति रामो वदेदिति परिहरति । दत्तमिति । त्रय एवाधना इति न्यायेन दासस्य स्वं त्वदीयमिति ददामीत्यर्थः॥४॥ त्वमेव राज्यं रक्षेत्याशयाइ-महतेति । जलागमे वर्षाकाले दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यं राज्यं कोसलराज्यखण्डं वा ॥५॥राज्यस्य दुरावारत्वमुक्त्वा स्वस्याशक्तिमाहगतिमिति । खरेत्यविभक्तिकनिर्देशः । खरस्येत्यर्थः । प्रकृतिभाव आपः पतत्रिणः पक्षिमात्रस्य । अश्वस्य गतिमनुगन्तुं खरस्य यथा न शक्तिः गरुडस्य गतिमनुगन्तुं केवलपक्षिणो यथा च शक्तिनास्ति तथेत्यर्थः ॥ ६॥ तव शक्तिनास्ति चेदन्यः कश्चिद्राज्यं रक्षत्वित्यत्राह-सुजीवमिति । सनित्यशः नित्यम् ॥ ७॥ उचितं च त्वक्षणमेवेत्याइ-पथेत्यादिना । श्लोकत्रयमेकान्वयम्। यथावितिनिपातसमुदायोयमुदाहरणोपक्रमद्योतनार्थः । सान्त्विताआश्वासिता॥४॥ जलागमे वर्षाकाले । दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यराज्यम् ॥५-७॥ लोकरक्षणार्थ दशरथेनोत्पाद्य वधि |तस्सकलसद्गुणसम्पन्नस्त्वं यदि लोकरक्षणं न कुर्यास्तदा तस्य लोकस्य दशरथस्य च त्वया न प्रयोजनमित्यस्योपदेशमुखेन फलादर्शनवृक्षौपम्यमाह-ययात्वित्यादि ३१०॥ लोकत्रयेण । उदाहरणोपक्रमद्योतनार्थो यथा निपातसमुदायः। पुरुषेण रोपितो वद्धितः । इस्वकेन वामनेन दुरारोहः दुखापः अतो रुढस्कन्धः अतो महाद्रुमो I स-पः पररुपजीयते तस्य जीव सुजीवन् । दुर्जी “ईषद्बुस्सुषु-" इत्यादिना खल् । तादृशं दुर्जीव ते तब न तु माभूत् ॥ ७॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy