SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir केनचित्पुरुषेण रोपितः बीजावापेनोत्पादितः यो वृक्षः पुनः संवर्द्धितः हस्तकेन वामनेन दुरारोहः क्रमेण सूटस्कन्धः महाद्रुमो जातः स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् स रोपयिता यस्य फलस्य हेतो हेतुना तं वृक्षं रोपितवान तां फलविषयिणी प्रीतिं नानुभवेत् । विनयेन । प्रत्येकं वक्तुमशक्तः समुदायरूपेण दर्शयति-भर्ता त्वम् अस्मान् भृत्यान् न शाघि यदि एषोपमेति एषा पूोक्तमर्थजातमुपमा । उपमाशब्दापेक्षया एपोपमा महाबाहो तमर्थ वेत्तुमर्हसि । यदि त्वमस्मान वृषभो भर्ता भृत्यान्न शाधि हि॥१०॥श्रेणयस्त्वां महाराज पश्यन्त्वय्याश्च सर्वशः। प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ ११ ॥ तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥१२॥ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः।भरतस्य वचः श्रुत्वारामं प्रत्यनुयाचतः॥१३॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥१४॥ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥ १५॥ स्त्रीलिङ्गत्वम् । रोपयिता अभिवृद्धो वृक्षः पुष्पदर्शनं फलादर्शनं चोपमेत्यर्थः । तमर्थमुपमेयमर्थजातं वेत्तुमर्हसि । भावज्ञानकुशलः खल्व सीत्यर्थः। रोपयितुर्दशरथ उपमेयः । वर्द्धितमहावृक्षस्य भवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यं फलाननुभवस्य भवतो राज्यापरिपालनमित्ये तत् सर्व त्वं जानासीत्यर्थः । एतत्सर्व महाबाहो इत्यनेन सुचितम् ॥ ८-१०॥ श्रेणय इति । श्रेणयः पौरश्रेणयः । अय्याः प्रधानाः V॥११-१३॥ तमिति । दुःखितं स्वप्रार्थनानङ्गीकारेण दुःखितम् । विलपन्तं मम हेतोरायविवासनं पितुर्मरणमित्यादिजातमिति प्रलपन्तम् । कृतात्मा म सुशिक्षितबुद्धिः धैर्यवान् वा ॥ १४ ॥ कैकेयीप्रेरितो राजा भवांश्च न मदनवासहेतुः किन्तु देवमेवेति तत्त्वदृष्टया भरतं दुःखान्निवर्तयितुमुपक्रमतेनात्मन इत्यादि । आत्मनः पुरुषस्य कामकारः ऐच्छिकव्यापारो नास्ति । यतोऽयं पुरुषः अनीश्वरः, अस्वतन्त्र इत्यर्थः। इतश्च एतस्माद्देशाव जात इति शेषः । स वृक्षो यथा पुग्वितो भूत्वा फलानि न विदर्शयेत् न फलेन । यस्य फलस्य हेतोच रोपितः ता फलविषयां प्रीतिं सः रोपयिता पुरुषो नान भवेत । त्वं भर्ता सन भत्यानस्मान शाधि यदि एपोपमा, अतस्तमर्थ अस्मत्पालनरूपधर्म वेनुमईसीति सम्बन्धः ॥ ८-१०॥ श्रेणय इति । श्रेणयः पौर श्रेणयः । अम्याः प्रधानाः ॥ ११-१३॥ कृतात्मा शिक्षितमनाः । आत्मवान धैर्यवान् ॥ १४ ॥ कैकेयीप्रेरितो राजा च भवांश्च मदनवासादी हेतुर्न भवति किन्तु देवमेव For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy