________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
लोकद्वयमेकं वाक्यम् । अन्त इतिकरणं बोध्यम् । क्षयव्याकुलमानसाः सम्मार्जनलेपनादिक्षयेण व्यथितमनस्काः । अवर्तयन्त अमुश्चन् ॥१६-१८॥ ते तानीति । दुःखेन सहितं स्वजनं वा पौरजनं वा। न प्रजजुः नाज्ञासिषुः ॥१९॥ इति श्रीगोन्दिराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने
एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव वदादुद्धृतपन्नगा॥ १७॥ चन्द्रहीनमिवाकाशं तोयहीन मिवार्णवम् । अपश्यन्निहतानन्दं नगरं ते विचेतसः॥१८॥तेतानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजःस्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः॥१९॥ इत्याचे श्रीमदयोध्याकाण्डे सप्तचत्वारिंशःसर्गः४७ तेषामेवं विषण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥१॥ अनुगम्य निवृत्तानां राम नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ॥ २॥ स्वस्वं निलयमागम्य पुत्रदारैः समावृताः। अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ ३ ॥ न चाहृष्यन्न चामोदन वणिजो न प्रसारयन् । न चाशोभन्त पुण्यानि नापचन गृहमेधिनः ॥ ४ ॥ अयोध्याकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ १७ ॥ तेषामित्यादि । मुमूर्षया मर्नुमिच्छयोपलक्षितानाम् ॥१॥ सत्त्वानि प्राणाः। “व्यासुव्यव। सायेषु सत्त्वम्" इत्यमरः । उद्गतानीव बभूवुः मुमूछरित्यर्थः । अमनस्विनां धैर्यहीनानाम् ॥२॥३॥ नेति । न चाहृष्यन् सुहृद्दर्शनेनापि हर्ष रूपचिन्तायुक्तानि मनांसि येषां ते तथा । अवर्तयन्त अमुञ्चन् ॥ १६॥ एषेति । नातिशोभत इत्यथूण्यवर्तयन्तेति पूर्वेण सम्बन्धः ॥ १७ ॥ १८॥ ते तानीति । ते पौराः । महाधनानि अमूल्यानि तानि वेश्मानि, स्वस्ववेश्मानीत्यर्थः । विशन्तोपि दुःखेन सहितं स्वजनं वा जनम् अन्यजनं वा निरीक्षमाणा अपि दुःखेनो पहतास्सन्तः, स्वपरवेश्मविवेकं स्वजनान्यजनविवेकं च नैव प्रजजुः, न प्रापुरित्यर्थः ॥ १९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः॥ ४७ ॥ तेषामित्यादि श्लोकद्वयमेकं वाक्यम् । मुमूर्षया उपलक्षितानाम् । सत्त्वानि असवः । उद्गतानि उत्क्रान्ता नीव बभूवुः॥१॥२॥ स्वं स्वमिति । बाष्पेण पिहिताननाः अश्रुग्याप्तमुखा इत्यर्थः ॥३॥ नचेति । हर्षों बाह्यसन्तोषः, आमोदः आन्तरसन्तोषः॥॥
स-गरुडेन हृदादुवृतपन्नगा आपगा नदी यथा न शोमते तद्वत, तस्य तद्दषगत्वात् । यद्वा व्यतिरेकष्टान्तः । यमुनादौ तथा दृष्टेः ॥ १७ ॥ चन्द्रहीनमित्याद्यभूतोपमालङ्कारः ॥ १८ ॥ अमोदनिति पद व्यत्यासेन रामपदव्यत्यासेनायं खेद इति द्योत्यते ॥ ४ ॥
S
कलर
For Private And Personal Use Only