SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भ.IVवर्षशतं स्वर्गकल्पमेवं नसेन्नरः॥” इति ॥२२॥ कथं कर्तव्यमित्यपेक्षायामाह कर्त्तव्य इति । शास्त्रदृष्टः शास्त्रेषु निर्णतः विधिःप्रकारः कत्र्तव्यः। धाटा.अ.कर ॥१८६॥ तदनुकूलधर्मशास्त्रम् । अनुस्मर अवधेहीत्यर्थः ॥२३॥२४॥ ऐणेयमिति । श्रपयस्व पच । अयं मुहूर्तः ध्रुवः स्थिरः । अयं शोभनतिथिनक्षत्रयुक्तास०५६ मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण । कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ २३॥ भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तं चतं रामः पुनरब्रवीत् ॥२४॥ ऐणेयं श्रपयस्वैतच्छाला यक्ष्यामहे वयम्। त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥२५॥ सलक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २६ ॥ तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् । लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ २७ ॥ अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा । देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ २८ ॥ रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः । सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान सत्रावसानिकान् ॥२९॥ दिवसो वासरश्च ध्रुवः, स्थिर इत्यर्थः । (पाठभेदः। अयं सौम्पमुहूर्तःशुभमुहूर्तः । अयं दिवसश्च ध्रुवः यजमानस्थैर्यकारी)॥२५॥ स इति । समिद्धे सम्यग्दीप्ते । जातवेदसि अनौ । चिक्षेप पपाचेत्यर्थः ॥ २६ ॥ तामिति । निष्ठप्तं सोष्णं छिन्नशोणितं क्षीणशोणितम् ॥ २७ ॥ अयमिति । कृष्णः कृष्ण मृगः समाप्ताङ्गः परिपूर्णावयवः। शृतः पक्कः। कृष्णमृगो यथा पूर्णावयवत्वात् पाकतः श्यामत्वाच्च पूर्वावस्थ इव दृश्यत इत्यर्थः। कुशलोसि यजने सम थॉसि ॥२८॥ राम इति । गुणवान् प्रायत्यादिगुणवान् । जप्यकोविदः जप्यमन्त्रेषु समर्थः। सरेण सङ्केपेण । सत्रावसानिकान् सत्रं वास्तुयागः यमन्त्र शब्देन गृहाधिष्ठितशिविपर्जन्याभूतिपक्षचत्वारिंशदेवता उच्यन्ते । तासां शमनं होमनैवेद्यवालिभिः पूजनम् ॥ २२ ॥ बोधायनेनोक्ता यज्ञार्थपशुवधदोषशङ्का ।। निर्वर्तयति कर्तव्य इति । शास्त्रदृष्टः शाखचोदितो विधिः कर्तव्य एव । तं धर्ममेवानुस्मर नात्र हिंसादिदोषप्रसङ्गः । यज्ञविनियुक्तपशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वाच्च " न वा उवेतन्मयसे नरिष्यसि देवाइदेषि पथिभिः सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतस्तब त्वा देवः सविता दधातु " इति पाहि श्रूयते । “तस्माद्यज्ञे वधोऽवधः" इति च स्मर्यते ॥ २३-२६ ॥ तं त्विति । निष्टतं नितरी तप्तम् । छिन्नशोणितम् उपरतशोणितनिष्यन्दम् ॥ २७ ॥ ॥१८६६ अयमिति । कृष्णः कृष्णमृगः । समाप्ताङ्गः अन्यूनाङ्गः । कृष्णमृगो यथा नीलमृगो यथा अवैकल्पदग्धत्वात् कृष्णवर्णों मृग इव दृश्यत इत्यर्थः । शृतः पक्कः । देवता शालाधिदेवताम् ॥ २८ ॥ राम इति । सत्रावसानिकान् गृहप्रवेशनियुक्तान मंत्रान गृहीत्वा संग्रहेण वास्तुशान्त्यादिकमकरोत् ॥ २९ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy