________________
Acharya Shri Kalassagarsun Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
धनानां न्यायार्जनादिपर्मचतुष्टयं वा । तदपि तत्रैवोक्तम्-" न्यायेनार्जनमर्थस्य रक्षणं वर्धन तथा । सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम् ॥” इति।
सप्तवर्गः स्वाम्पमात्यादि। यथोक्तम्-"स्वाम्यमात्याश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं राज्य सप्ताङ्गमुच्यते॥" इति । यदा स्वपक्षस्थ Mजनावान्तरभेदसप्तकं वा । यथाद-"निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्यसमुद्भवश्च । भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविध वदन्ति ॥” इति । यद्वा प्रधानव्यूहाः सप्त वा सप्तवर्गः। यथा-"श्येनः सूची च वज्रश्च शकटो मकरस्तथा । दण्डाख्यः पद्मनामा च व्यूहाः सप्त प्रधानतः॥"
इन्द्रियाणां जयं बुद्धा पाडण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥७॥ इति । अष्टवर्गमाह कामन्दकः-"कृषिवाणिज्यदुर्गाणि सेतुः कुञ्जरबन्धनम् । खन्याकरः करादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधु स्वस्थ
वृत्तो न लोपयेत् ॥” इति । यद्वा पैशुन्याद्यष्टकं वा अष्टवर्गः। यथा-"पैशुन्यं साहसं द्रोहमी सूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि AGIगुणोऽष्टकः ॥” इति । ईर्ष्या क्षान्त्यभावः क्षान्तिविरोधी वा कश्चिद्गणः, अज्ञदुर्बलकृतापराधासहिष्णुत्वमिति यावत् । असूया तु गुणेष्वपि दोषारोपः।
वाक्पारुष्यं दण्डपारुष्यं च गुणद्वयम् । अथ त्रिवर्गः धर्मार्थकामाः । यदा उत्साहप्रभुत्वमन्वशक्तयनिवर्गः । यद्वा परेषां क्षयस्थानवृद्धयः। "क्षयःस्थान Mच वृद्धिश्च त्रिवर्गों नीतिवेदिनाम्" इत्यमरः । यद्धा अशक्यसमुद्यमादिकार्यव्यसनत्रयं वा । यथाह कामन्दक:-"वस्तुष्वशक्येषु समुद्यमश्च शक्येषु Mमोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधेव काय्ये व्यसनं बदन्ति ॥” इति । तिम्रो विद्या त्रयीवार्तादण्डनीतयः " आन्वीक्षिकी त्रयी वाता दण्डनीतिश्च" इति विद्यायाश्चतुर्विधत्वेपि आन्वीक्षिक्याखय्यामन्तर्भावः। तथाई कामन्दकः “त्रयी वार्ता दण्डनीतिरिति विद्या हि मानवाः । त्रय्या एव विशेषोऽयमियमान्वीक्षिकी मता॥"इति । त्रयी वेदः, वार्ता कृपिगोरक्षवाणिज्यम् दण्डनीतिः नीतिशास्त्रम्॥६९॥ इन्द्रियाणां जयं जयोपायम्।षड्गुणा समुद्यमश्च शक्येषु मोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधैव कार्य व्यसनं वदन्ति ॥" यद्वा प्रभुमन्त्रोत्साहशक्तयः। अथ तिम्रो विद्याः-त्रयीवार्तादण्ड M नीतयः । आन्वीक्षिक्यानय्यामन्तर्भावात् त्रित्वोक्तिः ॥६९॥ इन्द्रियाणां जयं जयोपायम् बुध्वा प्रजापालनस्य मूलमिन्द्रियजयं प्रथमं बुवा पाइगुण्यं षडगुणा एवं
पाडगुण्यम् । स्वार्थे ष्यन् । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षडगुणाः। देवमानुषं देविकं मानुषं च व्यसनम्। तत्र देवव्यसनं पञ्चविधम्, मानुषं च पञ्चविधम् । Mतथा कामन्दकीये-" हताशनो जल च्याधिई भिक्षं मरणं तथा । इति पथविधं देवं मानुषं व्यसनं परम् ॥" मानुषव्यसनं तु कामन्दकीये-"क्षायुक्तेभ्यश्च चोरेभ्यः
परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम्" इति । कृत्यम् अलब्धवेतनावमानिनकोपितभीषितवर्गेषु शत्रुसम्बन्धिषु अभिमतवस्तुप्रदानेन
For Private And Personal Use Only