SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyarmandie “चरति" इति ठक् ॥ १०॥ य इति । तत्र नगरे ये रामस्य सम्मताः ये च नेगमाः वणिजःते सर्वेसर्वाः प्रकृतयः परिश्रेणयश्च रामं प्रति ययुः॥१३॥ ताः प्रपञ्चयति-मणीत्यादिना । अत्र यच्छब्दरहितस्थले सोऽनुषचनीयः । मणिकाराः पद्मरागादिमणिसंस्कारकाः । कुम्भकाराः कुलालाः। शोभनाः स्वकार्यदक्षा इति यावत् । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः शस्त्रकारकाः। मायूरकाः मयूरपिच्छेइछत्रव्यजनादिकारिणः । काकचिकाः ये च तत्रापरे सर्वे सम्मता ये च नैगमाः । रामं प्रति ययुहृष्टाः सर्वाः प्रकृतयस्तथा ॥ ११॥ मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः। सूत्रकर्मकृतश्चैव ये चशस्रोपजीविनः॥१२॥ मायूरकाः काकचिका रोचका वेधका स्तथा । दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ १३॥ सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः । सापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥ कचैः करपत्रैश्चन्दनादिदारुदलनकारिणः "क्रकचोऽस्त्री करपत्रम्" इत्यमरः । रोचकाः दन्तकुड्यवेदिकादिषु कान्त्युत्पादकाः। वेधकाः दारुरत्नादि । रन्ध्रकारिणः। दन्तकाराः दन्तैः पुत्रिकापीठशिबिकादिकारकाः। सुधाकाराः प्रासादतलकुडयादिषु सुधालेपनकर्मकराः। गन्धोपजीविनः चन्दनकस्तूरी |कर्पूरकुमादिगन्धद्रव्यविक्रयजीविनः । सुवर्णकारा प्रसिद्धाः। कम्बलधावका कम्बलशोधकाः । सापकाच्छादकाःसापकाः तैलाभ्यङ्गादिखानकाप रिणः उच्छादकाः अङ्गमर्दकाः "उच्छादनं समुल्लेखोराहनोदर्तनेषु च” इतिविश्वः । धूपकाः गृहादिषु धूपवासकाः । शोण्डिकाः मद्यकराः। “शुण्डा पसम्मताः, रामस्येति शेषः । नैगमाः वणिजः । प्रकृतयः पौरश्रेणयः ॥ ११ ॥ प्रकृती विभज्य दर्शयति मणिकारा इति । मणिकाराः मुक्तापद्मरागादिमणिसंस्कार रकाः । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः शस्त्रनिर्माणोपजीविनः । मायरकाः मयूरपिच्छेश्छत्रव्यजनादिकारिणः । क्राकचिकाः क्रकचेः करपत्रः चन्दनादिदारुदलनं कृत्वा ये जीवन्ति ते क्राकचिकाः । “क्रकचः करपत्र स्यात्" इति हलायुधः । रोचकाः दन्तकुडयवेदिकादिषु कान्त्युत्पादकाः । वेधकाः दारूरत्नादिरन्त्रकारिणः । दन्तकाराः दन्तैः पुत्रिकापीठशिविकादिकारिणः । सुधाकाराः प्रासादादिषु सुधालेपनकर्मकाराः । गन्धोपजीविनः चन्दनकस्तूर्धादि गन्धद्रव्योपजीविनः ॥ १२ ॥ १३ ॥ स्नापकोच्छादकाः स्नापका तैलाभ्यङ्गादिस्नानकारिणः । उच्छादकाः उद्वर्तनकारिणः । धूपकाः गृहादिषु धूपादिवासकाः शौण्डिकाः मद्यकाराः । " शुण्डा करिकरे मो" इति वैजयन्ती ॥ १४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy