________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
बा.रा.भ.
4
॥४७॥
न केवलं शुश्रूषेवेवं वचनकारणम् अपितु प्रमाणादिकमपीत्याह-शुश्रूषामिति । गौरवं प्रतिपत्तिः । प्रमाण पूजा । वचनक्रिया उक्तकरणम्॥२६॥परिवादाटी .अ.का. दिकमपि रामविवासकारणं नास्तीत्याइ-बहूनामिति । स्त्रीसहस्राणामुपजीविनां च सम्बन्धी परिवादो नोपपद्यते । बहूनामिति विशेषणेन तन्मध्ये एकया एकेन वा स्त्रीपुरुषाविशेषेण परिवादस्तत्सम्बन्धी परिभवविषयवादः अपवादः निन्दा वा राघवे नोपपद्यते न दृश्यते ॥ २७ ॥ अविकासन
शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् । कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥२६॥ बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । परिवादोऽपवादो वा राघवे नोपपद्यते ॥२७॥ सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्रः प्रियविषयवासिनः॥२८॥ सत्येन लोकान् जयति दीनान दानेन राघवः । गुरुन् शुश्रूषया
वीरो धनुषा युधि शात्रवान् ॥२९॥ निमित्तभूतान् भूयो गुणान् दर्शयति सान्त्वयन्नित्यादि । अनेन वाङ्मनःकायैर्जनरञ्जकत्वमुक्तम् । प्रियः अभीष्टप्रदानैः। गृह्णाति संगृह्णाति ॥२८॥ सत्ये । नति । सत्येन भूतहितेन। लोकान् स्वर्गादिवैकुण्ठपर्यन्तान् । जयति स्वाधीनान करोति । दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरोति । गुरुन् शुश्रूषया जयति स्वहितोपदेशप्रवणान् करोति । शात्रवान् शत्रून् । धनुषा धनुःप्रदर्शनमात्रेण न तु बाणप्रयोगेण । युधि युद्ध । नतु कपटवृत्त्या । जयति निरस्यतीत्यर्थः । वीर इति सर्वत्र सम्बध्यते । दयावीरस्त्यागवीरो विद्यावीरः पराकमवीर इत्येवम् । चोलमहीपतिः कदाचित्सन्निहितं मध्यमवीथि भट्टारकं प्रति 'आत्मानं मानुषं मन्ये' इति वदन रामः कथं जटायुषो मोक्षं दत्तवानिति पप्रच्छ । सोपि सत्येन लोकान् जयति' इत्युक्त्या महती बहुमति शुरुषामिति । शुश्रूषां सेवाम् । गौरवं बहुमानम् । प्रभाणं प्रतिपत्तिः । वचनक्रिया उक्तकरणम् । ते तव । मनुजर्षमात् रामादन्यत्र राम विना का भूयस्तरम अत्यन्तं कुर्यात, अतस्तदीयवनवासं कथं रोचयसीति भावः ॥ २६ ॥ बहूनामिति । बहूनां स्नीसहस्राणां मध्ये एकयापि कृतः परिवादः अकार्यकरणनिमित्त समूलमयशः, उपजीविना मध्ये एकेनापि कथितोऽपवादः अस्याकल्पितं निर्मूलमयशः राघवे नोपपद्यते न विद्यत इत्यर्थः ॥ २७ ॥ कुत इत्याह-सान्त्वय निति । सर्वभूतानि सर्वप्राणिनः । शुद्धेन चेतसा. सान्त्वयन रामविषयवासिनः स्वदेशस्थान जनान प्रियैः इष्टार्यदानः गृहात्तिस्ववशीकरोतीति योजना ॥२८॥ सत्येनोति । सत्येन लोकान जयति वशीकरोति । दीनान दानेन जयति समृद्धान् करोति । गुरुन शपया जयति वशीकरोति आनन्दयति ॥ २९ ॥
For Private And Personal Use Only