________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
-
1Mन विरुद्धकथारूचिः धर्मविरुद्धग्राम्यालापादिषु रुचिरहितः । उत्तरोत्तस्युक्तो लौकिकवैदिकविषयोत्तरोत्तरयुक्तिकक्ष्यायां वाचस्पतिर्यथा बृहस्पति
रिख । वक्ता अप्रतिहतवाग्व्यवहारः ॥ १७॥ अरोग इति । “युवा स्यात् साधु युवाघ्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः" इत्यादिश्रुत्यर्थोऽनेन प्रति पाद्यते । अरोगः आधिव्याधिरहितः, अनेन आशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं चोक्तम् । तरुणः युवा । वाग्मी प्रशस्तवाक् । अनेन युवा
अरोगस्तरुणो वाग्मी वपुष्मान देशकालवित्। लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः॥१८॥ सतु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ १९॥
सम्यग्विद्यावतस्नातो यथावत्साङ्गवेदवित् । इष्वस्त्रे च पितुःश्रेष्ठो बभूव भरताग्रजः ॥२०॥ लाघ्यायक इत्युक्तमुक्तम् । वपुष्मान् प्रशस्तशरीरः, अनेन बलिष्ठ इत्युक्तं कायबलमुक्तम् । देशकालपित् अध्ययनदेशकालज्ञः, अनेन साधु
शब्दार्थों विवृतः। पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः । “सारो बले स्थिरांशे च" इत्यमरः । लोके एकः अद्वितीयः । साधुरिति विनिर्मितः निश्चितः । “अपकारिषु यः साधुः स साधुरिति कीर्तितः" इत्युक्तसाधुविशेषत्वज्ञापनम् ॥१८॥ स इति । श्रेष्ठः उक्तेरन्यैश्च गुणैर्युक्तः।
पार्थिवात्मजः बहिश्वरः प्राण इव प्रजानां गुणतःगुणेः प्रियो बभूव ॥ १९॥ सम्यगिति । केचिद्विद्यामात्रेण वाताः, केचिद्वतमात्रेण साता, रामस्तु पाविद्यावताभ्यां त्रातः। “अधीत्य सायात्" इतिस्मृत्युक्तरीत्या सम्यम्वेदानधीत्य व्रतानि च कृत्वा कृतसमावर्तन इत्यर्थः । यथावत् तत्त्वतः साङ्वेद पावित् साङ्गत्वेदार्थज्ञः । अनया पृथगुक्त्या अध्ययनमक्षरराशिग्रहणफलमित्यवगम्यते । इपाः अमन्त्रकाः शराः, अखाणि समन्त्रकाः । सेनाङ्गत्वा॥ देकवद्भावः । इष्वस्त्रविषये पितुर्दशरथात् श्रेष्ठः, दशरथादवराः खलितरे धन्विन इति भावः । भरताग्रजः अस्मिन्नर्थे भरतेन निरूपणीयो रामः। सक्तो न भवतीत्यर्थः । वाचस्पतिर्यमा पदस्पतिरिच उत्तरोत्तरयुक्तो कक्ष्यायां वस्तुतत्त्वपरीक्षायां स्वोक्तार्थनिर्वाहार्थ वक्ता, उत्तरोत्तरप्रमाणोपन्यासचतुर इत्यर्थः ॥ १७ ॥ अरोग इति सत्कर्मानुष्ठानसामर्थ्य दर्शितम् । देशकालवित तत्तद्धर्माचरणयोग्यदेशकालज्ञ इत्यर्थः । पुरुषसारज्ञः सकदर्शनमात्रेण पुरुषवलज्ञः ।
साधुः शिष्टः । क्षीणदोष इति यावत् ॥ १८ ॥ स त्विति । प्राणत्वेन निरूपणात प्रजानां रामभद्रादधिकमभिमतवस्तु नास्तीति द्योत्यते ॥ १९ ॥ सम्पगिति । MI"वेदमधीत्य स्नायात" इति स्मृतेः । अखिलवेदाध्ययनव्रताचरणानन्तरभाविस्नातककर्मयुक्तः । इष्वखे-इपको मन्बहीना, अखाणि मन्त्रपूर्वकाणि । इया
For Private And Personal Use Only