________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥३२८||
"पर्जन्यौ रसदब्देन्द्रौ" इत्यमरः ॥१२॥१३॥ एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह-deी.अ.का इत्युक्त्वेति ॥ १४ ॥ तमङ्क इति । स्वप्रपदनस्यामोषत्वात् तदानीं पूर्वकृतदेवसङ्घशरणागतिफलप्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया स.
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥१३॥ इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवदः॥ १४ ॥ तमः भ्रातरं कृत्वा रामो वचनमब वीत् । श्याम नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ १५॥ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या। भृशमुत्सहसेतात रक्षितुं पृथिवीमपि ॥१६॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय॥ १७॥ लक्ष्मीश्चन्द्रादपेयादा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः॥१८॥ कामाद्वा तात लोभादा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्तितव्यं च मारपत् ॥१९॥ तन्निर्वर्तनानन्तरं फलपदित्सुस्तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्टयतिशयद्योतनाय श्याममित्यादिविशेषणम् । मत्तहंसस्वरत्वमादरातिशयं द्योतयति । किञ्च स्वररामणीयकेन पूर्वहंसभूतावस्थासूचकेन सदा त्वत्करपुष्करहंसभूतमपि मां कथं वियोजयितुमिच्छ सीति च मूच्यते । स्वयमकेकृत्वेत्यन्वयः ॥ १५॥ आगतेति । स्वजा सहजा । वैनयिकी बिनयो गुरुशिक्षा ततः प्राप्ता इयमुभयाकारा बुद्धिः। त्वामागता त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे शक्रोषि ॥ १६॥ अमात्यैरिति । अमात्यैः प्रधानसचिवैः । मन्त्रिभिः उपमन्त्रिभिः ॥ १७॥ मया देवर्षिसझैश्च पुनःपुनरुच्यमानोप्ययं निवर्त्तनेच्छां न त्यजेदिति तदिच्छा सवासना त्याजयितव्येति स्वप्रतिज्ञादाढ्य दर्शयति-लक्ष्मीरित्यादिना । न प्रतिज्ञाम् अतीयामितिशेषः ॥१८॥ तनि०-लक्ष्मीः कान्तिः चन्द्रादपेयात् इन्दुक्षयादिषु तथादर्शनात् । उदाहरणान्तरमाह-हिमवान्वेति । ग्रीष्मकाले हिम वतोपि हिमपरिक्षयसंभवात् । सागरोप्यतीयावेलां प्रलये वेलोलचनसम्भवात् ॥ १८॥ स्त्रिया कामकृतत्वात्त्यक्तुमियं प्रतिज्ञाईत्याशङ्कयाह-कामादित्यादिना । M३२६॥ रक्तानु अनुरक्तान् ॥११-१५।। आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा ततः प्राप्ता । इयमुभयाकारा बुद्धिस्त्वामागता त्यो पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे नितरां शक्नोषि ॥१६॥ अमात्यैः प्रधानसचिवैः । मन्विभिः उपमन्विभिः ॥१७॥ लक्ष्मीरिति । पितुः प्रतिज्ञा न त्यजेयमिति शेषः॥१८॥ कामादिति ।
For Private And Personal Use Only