________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
स०
वा.रा.भू. गन्धर्वराजान इति टजभाव आर्षः॥१५॥ अलम्बुसेति । भरतमुपानृत्यन् भरतमुद्दिश्याधिकमनृत्यन् । “उपोऽधिके च" इति कर्मप्रवचनीयसंज्ञा। टी.अ.का. ॥२७॥ अत्र भरद्वाजस्य शासनादुपानृत्यनित्यनेन भरतस्य रामे वृत्तिविशेषमातिथ्यव्याजेन परीक्षितवानृपिरिति गम्यते ॥ ४६ ।। एवं भरतस्य रामशेषतये ।
वावस्थानम् न तु भोगलौल्येनेत्युक्त्वा सेनाभोगं प्रपञ्चयति-यानीत्यादिना। देवेषु देवोद्यानेषु, नन्दनादिष्वित्यर्थः। चैत्रस्यस्प पूर्व कुरुदेशस्थत्वेनोन
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना। उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ ४६ ॥यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥४७॥ बिल्वा मार्दङ्गिका आसन शम्या ग्राहा विभीतकाः। अश्वत्थानत्तकाश्चासन् भरद्वाजस्य शासनात् ॥४८॥ ततः सरलतालाश्च तिलका नक्त मालकाः। प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः॥४९॥ शिंशुपामलकीजम्बो याश्चान्याः काननेषु ताः। मालती मल्लिका जातिश्चिान्याः कानने लताः ॥५०॥ प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् । सुराः
सुरापाः पिबत पायसं च बुभुक्षिताः । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥५१॥ रिदं चैत्ररथं तद्बोध्यम् । प्रयागे प्रयागस्थितभरद्वाजाश्रमवनवृक्षवित्यर्थः। तेजसा प्रभावेन ॥१७॥ आहूतानां भरतशेषत्वेन विनियोगात् सैनिकानां नर्तकादीनि दर्शयति-बिल्ला इति।बिल्वाः बिल्ववृक्षाः। मार्दङ्गिकाः मृदङ्गवादकाः। तदस्य शिल्पम्" इति ठक् । आसन् तद्रूपास्तत्कार्यकारिणी प्रभवन्नित्यर्थः। विभीतकाः कलिवृक्षाः। शम्याग्राहास्तालग्राहका आसन् । “शम्या यज्ञायताले मशकेच क्रियान्तरे" इति वैजयन्ती भरते चोक्तं "वह्निा
तालशम्यातालकिया" इति ॥४८॥ ततइति । सरला देवदारुविशेषाः। तालाः प्रसिद्धाः । तिलकाःक्षुरकनामका वृक्षाः। नक्तमालकाः करञ्जनाख्या वृक्षाः। कुब्जाः स्थगुमन्तः वामना हस्वाः। सम्पेतुःसम्पन्नाः॥४९॥ अधस्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह-शिशिपेत्यादिसार्घश्लोकद्वयमेकान्वयम् | रत्नानि मुक्ताश्च सुवर्णमणिमुक्तम् तेन । एकवद्भावोऽयम् ॥ ४३.४६ ॥ प्रयागे प्रयागस्थभरद्वाजाश्रमे ॥ १७ ॥ शम्याग्राहार शम्याख्यतालग्राहकाः । तथा चोक्तं
॥२७॥ भरतशाखे “ वही तालविशेषे च शम्या तालक्रियान्तरे" इति शम्याशब्दः प्रवर्तते । विभीतकाः कलिद्रुमाः। बिल्ववृक्षा एवं मार्दनिकाः मृदङ्गवाद्यधारिणः M आसन् ॥ ४८॥ कुब्जा: स्थगुमन्तः । वामना: इस्वाः ॥४९॥ शिशुपेत्यादिश्लोकद्धयमेकं वाक्यम् । अन्याः स्त्रीलिङ्गशब्दवाच्या ये वृक्षादयः मल्लिकामालत्यादयश्च ।
For Private And Personal Use Only