SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रा.. यितुं समर्थाम् । दृढां सुश्लिष्टसन्धिबन्धाम् । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥६-८॥ तवेति । नौरियमिति उपस्थितेतिटी .अ.का. शेपः॥९॥ अथति । आरोप्यतामिति खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः॥१०॥ तत इति । तौ राघवौ । सन्नह्य कवचौ धृत्वा, कलापान तूणी ॥१७॥ तं निशम्य गुहादशं गुहामात्यगणो महान् । उपोह्य रुचिरांनावं गुहाय प्रत्यवेदयत् ॥७॥ ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयं नोर्देव भूयः किं करवाणि ते ॥ ८॥ तवामरसुतप्रख्य तर्तु सागरगां नदीम् । नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ ९॥ अथोवाच महातेजा रामो गुहमिदं वचः । कृतकामोऽस्मि भवता शघिमारोप्यतामिति ॥१०॥ ततः कलापान सन्नह्य खड्गी बद्ध्वा च धन्विनौ । जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११॥राममेवं तु धर्मज्ञमुपगम्य विनीतवत् । किमहं करवाणीति मृतःप्राञ्जलिरब्रवीत् ॥ १२॥ ततो ऽब्रवीद्दाशरथिः सुमन्त्रं स्टशन करेणोत्तम दक्षिणेन ।सुमन्त्र शीघ्र पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः॥१३॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम । रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४॥ रान् खड्गौ च बहा धन्विनौ जनाः येन मार्गेण गङ्गां प्राप्नुवन्ति तेन मार्गेण जग्मतुः ॥ ११॥ राममिति । धर्मज्ञं भृत्यधर्मज्ञम् । विनीतवत् सविनयमिति KIक्रियाविशेषणम् ॥ १२॥ तत इति । उत्तमेति सम्बोधनम् ॥ १३॥ याहीति सामान्येनोक्तं सोपपत्तिकमाह-निवर्तस्वति । मम एतावत कृतं हि गङ्गा तीरपर्यन्तं रथेन प्रापणं कृतं हि । हीति राजाज्ञाद्योतनम् । अतःपरं यानं विहाय पद्भ्यामेव महावनं गमिष्यामः। अतस्त्वं निवर्तस्वेत्येवमुवाच ॥१४॥ सुप्रतारां सुष्टु प्रतारयितुं क्षमाम् । दृढा सुलिष्टसम्बन्धिबन्धाम् । तीर्थे अवतरणमार्गे, उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥६॥ तं निशम्येति । उपोह्य समीपं । प्रापयेत्यर्थः ॥ ७॥ उपस्थिता प्राप्ता ।। ८॥९॥ अथेति । आरोप्यतां खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः ॥ १०॥ ततः कलापानित्यादिश्लोकद्वयमेकं ॥१७॥ वाक्यम् । तो राघवौ । सन्नह्य कवचौ धृत्वा, कलापान तूणीरान खगौ च बध्वा । येन यस्मात्कारणात् रथनिरपेक्षौ गङ्गा जग्मतुः तस्माद्राममुपगम्य सूतःप्राञ्जलि रबीदिति योजना ॥ ११-१३ ॥ पुनर्याहीति सामान्येनोक्तं सोपपत्तिकमाह-निवर्तस्वेति । मम एतावत्कृतं हि गङ्गातीरपर्यन्तं रथेन प्रापर्ण कृतम्, यानं विहाय For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy