________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
वा.रा.भू.
॥२९॥
कच्चिन्मन्त्रयस इति। एकोन मन्त्रयसे कच्चित्, एकेन मन्त्रे क्रियमाणे तस्य कुत्रचिदभिनिवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिद्धयेदिति भावः। बहुभिः
टी.अ.का. सह न मन्त्रसये कच्चित् बहुभिस्सह मन्त्रणेपि प्रथमंतावदेकमत्यं न घटते, मन्त्रभेदश्च भवेदिति भावः। राष्ट्र जनपदंन परिधावतिन व्यानोति । स. १०० पूर्व मन्त्रसंवरणमन्यहेतुतयोक्तम्, अब तु स्वतन्त्रतयोच्यत इति न पुनरूक्तिः॥१९॥ कच्चिदर्थमिति । लघुमूलं लघुसाधनम् । महोदयं महाफलम् । अथै|
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति ॥ १९॥ कच्चिदथै विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥२०॥ कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥२१॥
कच्चिन्न तर्केर्युक्त्या वा ये चाप्यपरिकीर्तिताः। त्वया वा तव वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २२॥ कार्य विनिश्चित्य क्षिप्रमारभसे कच्चित्, न दीर्घयसि न विलम्बसे कच्चित् । एवमन्वयव्यतिरेकाभ्यामुक्तम् “क्षिप्रमक्रियमाणस्य कालः पिबति तत्फ लम्" इतिभावः॥२०॥ कच्चित्ते सुकृतानीति। पार्थिवाः सामन्तनृपाः। ते सर्वकार्याणि मन्त्रितसर्वकार्याणि । सुकृतान्येव सुनिष्पन्नान्येव विदुः कचित् कृतरूपाणि कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्तव्यानि न विदुः मन्त्रेण कर्त्तव्यतया निश्चितानि करणात पूर्व न विदुरित्यर्थः ॥२३॥ कञ्चिन्नेति । मन्त्रितं कार्य त्वया वा तवामात्यैर्वा हेतुभिस्तः ऊहैः युक्त्या वा अनुमानेन वा ये चाप्यपरिकीर्तिताः अनुक्ताः इङ्गितादयः तैर्वा न बुद्धयते कञ्चित्, परेरिति शेषः । भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूह्यस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थः ॥२२॥ एको न मन्त्रयसे कच्चित् एकेन मन्त्रे क्रियमाणे स्वकार्याभिनिवेशेन गुणागुणयोर्याधार्यग्रहणं न सियतीति भावः । बहुभिस्सह मन्त्रणे प्रथमं तावदेकमत्यं न घटते मन्त्रभेदश्च भवेदिति भावः । न परिधावति न म्यामोति ॥ १९ ॥ लघुमूलं लचुसाधनम् । महोदयं महाफलम् । न दीर्घयसि विलम्ब न कार्षीः ॥२०॥ पार्थिवाः सामन्तपृथिवीश्वराः ते सर्वकार्याणि सुकृतान्येव सुनिष्पन्नान्येव विदुः कञ्चित् कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्तव्यानि न विदुः२९३॥ मन्त्रेण कर्तग्यतया निश्चितानि करणात्पूर्व न विदुरित्यर्थः ॥ २१ ॥ तर्कः उहः युक्तिकारणम् अर्थापत्तिर्वा । ये चापरिकीर्तिताः अनुक्का इङ्गितादयः तैर्युक्त्या वा पङ्गितादिभिर्षा त्वया वा तष अमात्यैर्वा सावधानभूतैर्मन्त्रितं मन्वं न बुद्धचते कञ्चित् । अन्यैरिति शेषः ॥ २२ ॥
For Private And Personal Use Only