________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पा.रा.भू.
व्यतिरिक्तविषयमिति मत्वा तूष्णीस्थितस्य रामस्याशयं जानन् वसिष्ठः पुनर्निवर्तनइत्वन्तरमाह-पुरुषस्येत्यादिना ॥२॥ पितेति मातुरप्युपाटी.अ.का. लक्षणम्, शरीरमेव मातापितरौ जनयत इत्यर्थः । तस्मात्प्रज्ञादानात् गुरुःमातापितृभ्यां गरीयानित्यर्थः । “स हि विद्यातस्तं जनयति तच्छे स . १११
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञा ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ ३॥ सोऽहं ते पितुराचार्य स्तव चैव परन्तप । ममत्वं वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ ४॥ इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा। एषु तात चरन् धर्म नातिवर्तेः सताङ्गतिम् ॥५॥ वृद्धाया धर्मशीलाया मातुर्हिस्यवर्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ ६॥ भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ ७॥ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥८॥
यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥९॥ जन्म" इति वचनादिति भावः ॥३॥४॥ इमा इति । परिषदः ब्राह्मणसमूहाः श्रेणयः पौरजनाः क्षत्रियाः वैश्याश्च ते त्वत्सम्बन्धिनः येषु विषये धर्म परिपालनरूपं चरन् सतां गति सतां पूर्वषां राज्ञा मार्ग नातिवर्तेः नातिवर्तेथाः ॥५॥ वृद्धाया इति । अवर्तितुं शुश्रूषामकर्तुं नाईसि ।। अस्यास्तु"पितुः शतगुणं माता" इत्युक्तायाः ॥६॥ भरतस्येति । 'सान्त्विता मामिका माता' इत्यादिप्रार्थयमानस्य । आत्मानम् आत्मभूतं भरतं नातिवलेंथा इत्युदारः। सत्यधर्मनिष्णातत्वस्वभावमित्यपरे । स्वसाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवतेंथा इत्याचार्याः । स एव हि सर्वे श्वरस्य स्वभावः स्वतःसिद्धः। सत्यधर्मपराक्रमेति दृष्टान्तार्थम् । यथा सत्यवचनमनतिक्रमणीयं यथा च धर्मों नातिकमणीयः तथा आश्रितपारतन्त्र्य । मपीत्यर्थः । सत्यधर्मयोः पराक्रमः अनुष्ठानशूरत्वं यस्येति बहुव्रीहिः ॥७॥८॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इतिन्यायेन सर्वधर्मसम्पा वसिष्ठ इत्यादिना।राजपुरोहितः राज्ञः पुरोहितं चिन्तयतीति राजपुरोहितः । तस्मात्प्रज्ञादानाद्धेतोराचार्यों गुरुरुच्यते, पितुरपि गरीयानित्यर्थः ॥१-३॥ नातिवतः सतां गतिम् सता वर्तनं नातिवर्तेः नातिकामे, पितृस्वगुरुवचनपरिपालनरूपवर्तनं नातिवर्तेथा इत्यर्थः ॥ ४॥ इमा इति । परिषदः ब्राह्मणसमूहः । श्रेणयः परि
al॥३२५॥ जनाः द्विजाश्च क्षत्रियवैश्याश्च ते त्वत्सम्बन्धिनः । धर्म प्रजापालनरूपम् ॥ ५॥ अवर्तितुम् अशुश्रूषितुम् नाईसि ॥ ६॥ भरतस्येति । याचमानस्य ' सान्विता मामिका माता' इत्यादिना प्रार्थयमानस्येत्यर्थः । आत्मानं सत्यधर्मनिष्णातत्वस्वभावम् ॥ ७॥ ८॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इति न्यायेन सर्वधर्मसम्पादने
For Private And Personal Use Only