________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandie
वा.रा.भू.
टी.अ.का.
॥१३७॥
व्यराजयतेति । अंशुमतः प्रशस्तकिरणस्य ॥ १८॥ तामिति । श्वथः कौसल्या । कृपणं क्षुद्रम् । अनाचरन्तीमकुर्वतीम् ॥ १९॥ असत्य इति । असत्यः कुलटाः। विनिपातगतं स्वस्थानात्प्रच्युतिं प्राप्तमित्यर्थः । नानुमन्यन्ते न गणयन्ति ॥२०॥ एप इति । दुष्यन्ति विकृता भवन्ती त्यर्थः । प्रजहति । “अदभ्यस्तात्" इत्यदादेशः ॥ २१ ॥ असत्यशीला इति । विरागिणः विरागिण्यः । कीवभाव आपः ॥२२॥ नेति । कुलम् आभि| व्यराजयत वैदेही वेश्म तत् सुविभूषिता। उद्यतोडशुमतः काले खं प्रभेव विवस्वतः॥१८॥ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् । अनाचरन्तीं कृपणं मूर्युपाघ्राय मैथिलीम् ॥ १९॥असत्यः सर्वलोकेऽस्मिन सततं सत्कृताः प्रियैः। भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥२०॥ एष स्वभावो नारीणमनुभूय पुरा सुखम् । अल्पामप्या पदं प्राप्य दुष्यन्ति प्रजहत्यपि॥ २१॥ असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा। युवत्यः पापसङ्कल्पाःक्षण
मात्राद्विरागिणः ॥२२॥ न कुलं न कृतं विद्या न दत्तं नापि सङ्ग्रहम् । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥२३॥ जात्यम् । कृतम् उपकारम् । दत्तं सम्मानपूर्वकवस्त्राभरणादिदानम् । सङ्ग्रहम् अग्निसाक्षिकपाणिग्रहणम् । अनित्यहृदयाः चञ्चलहृदया। असतीनां भर्तुः कुलादिकं न सन्तोषाय किंतु धनमेवेति भावः। एवं कैकेयी व्याजेन निन्दिता ॥ २३॥ सुजातानि सामुद्रिकोक्तलक्षणवत्तया उत्पन्नानि ॥ १७ ॥ व्यराजयतेति । काले प्रातः काले ॥ १८॥ तामिति । कृपणं क्षुद्रम् ॥१९॥ असत्य इति । असत्यः कुलटा। विनिपातगतं कृच्छ्रगतम् ॥ २० ॥ एष इति । भर्तुः अल्पामप्यापदं दारियरोगादिलक्षणाम् । प्राप्य दृष्ट्वा । भर्तारं दुष्यन्ति दूषयन्ति ॥२१॥ असत्यशीला इति। अस त्यशीलाः असत्यवचनशीलाः । विकृताः विकारोपेतेक्षादिव्यापाराः । क्षणमात्रात् विरागिणः विरागिण्यः अल्पनिमित्ततः क्षणमात्रवरस्थाः, अविश्वसनीयस्नेहा इति यावत् ॥ २२॥ नेति । कुलं प्रशस्तकुलम् । कृतम् उपकारः। विद्या सद्विद्या । दत्तं दानम् । साहः सद्भहणम्, न्यायरीत्या आगतस्वीकारः । सर्वमप्येतत स्त्रीणामसतीना हृदयं न गृहाति तत्पापवृत्तं न प्रतिवन्नाति । " कामातुराणां न भयं न लज्जा" इतिरीत्या कुलााचितकृत्य पृष्ठीकृत्य कुलायनुचितलोकगाहित
सम्-विकृताः भूविक्षेपादिविकारवत्यः । क्षणमात्रविरागिणः क्षगमात्रे स्नेहरहितपुरुषस्य दुर्भाशहदयाः । यद्वा क्षणमात्रनिरामिणः ताजियमानाः । अन्तरेणापि वति तदर्थोऽवगम्यते । यथोकं " बहुमण वतुडतिसङ्ख्या " इति सूत्रव्याख्यानावसरे महाभाये-" स तर्हि वतिनिर्देशः कर्तव्यः न कर्तव्यः । नान्तरेग बतिमतिदेशो गम्पते अन्तरेण बतिमतिदेशो गम्यते । तयथा-एव प्रदत्तः अननद ममदत्त इत्याहJ तेन मन्यामहे मप्रदत्तवयं भवति " इति ॥ २२ ॥श्रीणां इदर्य कर्तृ । तथाच खीगां मनः कुलादिकं न गृहाति । इष्टसाधनत्वेनेति शेषः । संग्रह इति पाठे-पूर्वायोक्तानि पदानि प्रथमान्तानि । बदयं कर्म । था च कुलं स्त्रीणां हृदयं न गृहातीत्यादि पृथगन्वयः । पूर्वोत्तरसाहचर्याद्विश्यापि नअन्वेति ॥ २३ ॥
a n
K
For Private And Personal Use Only