________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
इत्यर्थः ॥७०-७२॥ कल्कानिति । कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान चूर्णानि मापादिचूर्णानि कषायाः कथितानि । स्नान्त्येभि रिति स्नानानि । तैलोष्णोदकादीनि । भाजनस्थानि कटाहादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ॥ ७३ ॥ शुक्कानिति । शुक्लान् निर्म ।। लान् । अंशुमतः कूवतः। दन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलङ्कारोपकरणानि दर्शयति-शुक्कानिति । चन्दनकल्कान् चन्दन।
कल्काश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ७३ ॥ शुक्लानंशुमत श्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च समुद्नेष्ववतिष्ठतः॥७४ ॥ दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥७॥ आञ्जनीः कङ्कतान कूर्चान शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥७६ ॥ प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान सोत्पलपुष्करान् ॥७७॥ आकाशवर्णप्रतिमान स्वच्छतोयान सुखप्लवान । नीलवैडूर्य्यवर्णाश्च
मृदून यवससञ्चयान् ॥ ७८ ॥ निवापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥७९॥ सपङ्कान् । समुद्नेषु सम्पुटकेषु । " समुद्रका सम्पुटकः" इत्यमरः । अवतिष्ठतः वर्तमानान् । परिमृष्टान् निर्मलीकृतान् । पादुकाः दारुनिम्मिताः|
उपानहश्चमनिम्मिताः । युग्मानि द्वन्द्वानि । आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । ककतान् केशमार्जनान् । "ककृतः केशमार्जनम् ।" इति शनिघण्टुः । कूर्चान् स्नानाद्युपयुक्तासनानि इमथुप्रसाधकान् वा । शस्त्राणि योधैरलङ्कारार्थ घायर्याणि । मर्मत्राणानि कवचादीनि । प्रतिपानहदान् ग्रासग्रहणानन्तरं भुक्तजीर्थ पानाईहदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्कर सक्षयाः । यद्वा शर्करामिश्रयवाः शर्करायवाः ॥ ७०-७२ ॥ चूर्णकषायान सुरभिचूर्णानि । “कषायो गन्धसुरभी लोहितेपि च" इति विश्वः । नानानि सानीय द्रष्याणि॥७॥शुक्रान शुद्धान् । अंशुमतः स्निग्धान् । समुद्रेषु सम्पुटेषु । “समुद्रस्सम्पुटो शेयः" इति हलायुधः ॥७४॥ पादुकोपानहः पादुकाः दाहनिर्मिताः उपापा नहश्चर्मनिर्मिताः॥७५॥ आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्जनानि । कूर्चान् श्मश्रुमसाधकान् । मर्मत्राणानि कवचादीनि ॥७॥प्रतिपानदान भुक्त। जीर्णार्थ बाइटशास्त्रोक्तप्रकारेण यत्पीयते तत्प्रतिपानं तस्य हुदान । अबगाह्यसुतीर्थान् अवगाहनयोग्यशोधनजलावतरणप्रदेशान् “जलावतारे तीर्थ स्यात् " सत्य-आकाशवर्णप्रतिमान्-" आकाशोनीलिमोदेति " " भूतमप्यसित दिव्यदृष्टिगोचरम् " इत्यायुक्तेनीलवर्णोपेतान् ॥ ७८ ॥
For Private And Personal Use Only