________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
वा.रा.भू.
ममेति । यानर्थान् सन्दिष्टोसि तानर्थान् दशरथादीनुदिइय तथातथा या इति सम्बन्धः ॥६॥ इतीति । हेतुमत् युक्तिमत् । नेदानीमित्यनेन टी.अ का, ॥१७॥
इह वस्तव्यमिति गुहप्रार्थनं द्योतितम् । मे सजने सजनप्रदेशे अयं वासो न योग्यः । तद्वतो विधिः आश्रमवासगतः तद्विषय इत्यर्थः । विधिनस० ५२
मम प्रियाथै राज्ञश्च सरथस्त्वं पुरी ब्रज । सन्दिष्टश्चासि यानीस्तांस्तान ब्रूयास्तथातथा ॥६४॥ इत्युक्का वचन मूतं सान्त्वयित्वा पुनःपुनः । गुहं वचनमक्कीबो रामो हेतुमदब्रवीत् ॥६५॥ नेदानी गुह योग्योऽयं वासो मे सजने वने । अवश्य ह्याश्रमे वासः कर्त्तव्यस्तद्गतो विधिः॥६६॥ सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च । जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥६७॥ तत्क्षीरं राजपुत्राय गुहः
क्षिप्रमुपाहरत् । लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः॥१८॥ पापितृनियमनम् । सोऽहं " सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिमं त्यक्त्वा जटाजिनधरो वसा" इति कैकेय्या नियुक्तोऽहम् ॥ पातपस्विजनभूपणं तपस्विजनातिशयावहम् । नियमम् अधःशयनादिकम् । गृहीत्वा अङ्गीकृत्य । पितुःसीताया लक्ष्मणस्य च भूयो हितकामा अति
शयेन परलोकसाधनपुण्यकामःसन् । जटाः कृत्वा गमिष्यामि तदर्थ न्यग्रोधवीरमानय । जटाकरणस्य सीतालक्ष्मणयोः प्रियवाभावेपि हितत्वमस्त्येव | तयारपि तेन धर्मातिशयात् । रामजटाकरणे हि सहधर्मचारिण्याः सीताया अपि धर्मः सिद्धः । लक्ष्मणस्य च तदनुरोधेन जटाकरणादमः । यदा हितकामः न तु प्रियकाम इत्यर्थः ॥६५-६७॥ तत्क्षीरमिति । लक्ष्मणस्य चेति । तेनापि भ्रातृववस्थानस्य सङ्कल्पितत्वादितिभावः । अकरोदिति योजना ॥ ६३॥ ममति । सन्दिष्टः उपदिष्टः ॥ ६४ ॥६५॥ नेति । सजने वने मे अयं वासो न योग्यः, किन्तु आश्रमे जनपदरहिते वासो योग्यः । तद्गतो विधिः आश्रमवासोचितजटाधारणादिरिदानी कर्तव्य इत्यन्वयः ॥ ६६॥ सोहमित्यादिसायश्लोकमेकं वाक्यम् । सीतायाः लक्ष्मणस्य च हितकामोऽहं पितुर्भूयः अति शयेन हितकामस्सन् वन्याहाराधश्शयनादिनियम गृहीत्वा जटाः कृत्वा गमिष्यामि । तदर्थ न्यग्रोधक्षीरमानयेति गुहमनवीदिति पूर्वेण सम्बन्धः । यद्वा सीताया|
सत्य-तगतः आश्रमवासायोग्यः । विधिः जटाजूटबन्धादिश्च कर्तव्यः ॥ SEH सीतालक्ष्मणस्य पितुश्च हितकामः । यद्यपि पितुरित्यादी चतुर्या भवितव्यम् । तथायभिहितहितस्य हितत्वेनाभिप्रेणाना भावात षष्ठपुपपत्तिः । अत एस पत्तु सीताया हितकाम इति तन्न जटाधारणेन सीताया हिताप्रसिद्देरिति व्याख्यानान्तरं दूधयता नागोजिमान सीताया अनुमत्येति यदध्याय व्याख्यातं तत्परास्तम । अस्मदुक्त IVारीया सीताहिताप्रसिद्धभूषणत्वात् । जटाधारण दशरथहितमिति मावा सीताहिताप्रसिद्धरिति वक्तर्लोकोत्तरप्रक्षत्वात् ॥१७॥
॥१७४
For Private And Personal Use Only