SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. मपेक्ष्यत इनिभावः । ६५-६७ ॥ तस्येति । अप्रतिकर्मणः प्रतिक्रियारहितस्य । स्तोकम् अल्पम् । “स्तोकाल्पक्षुल्लकाः” इत्यमरः ॥ ६८॥ टी.अ.का. ॥२१॥ नेति । मनुष्याः जरायुक्ताः न भवन्ति किन्तु देवाः नित्ययौवनाः " अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमात्रजन्तम् । नन्दामि पश्यन्नपि दर्शनेन तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः। उच्छोषयति मे प्राणान वारि स्तोकमिवातपः ॥६८॥ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् । मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥६९॥ पद्मपत्रेक्षणं सुभ्र सुदंष्ट्रं चारुनासि कम् । धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ ७० ॥ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥७१॥ निवृत्तवनवासंतमयोध्यां पुनरागतम् । द्रक्ष्यन्ति सुखिनो रामं शुक्र मार्गगतं यथा ॥७२॥ कौसल्ये चित्तमोहेन हृदयं सीदतीव मे । वेदये न च संयुक्तान् शब्दस्पर्शरसा नहम् ॥ ७३ ॥ चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षीणनेहस्य दीपस्य संसक्ता रश्मयो यथा ॥७४ ॥ अयमात्मभवः शोको मामनाथमचेतनम् । संसादयति वेगेन यथा कूलं नदीरयः ॥ ७५॥ भवामि दृष्ट्वा च पुनर्युवेव ॥” इति हि पूर्वमुक्तवान् । चारुशुभकुण्डलं तन्मुखसंयोगात् कुण्डलमतीषशोभा प्राणमित्युच्यते ॥ ६९-७१ ॥ निवृत्तवनवासमिति । मार्गगतं शुक्र यथा मौज्यं विहाय स्वस्थानगत शुक्रमिव ।। ७२ ॥ कौसल्य इति । चित्तमोहेन चित्तस्य मोहो दुःखातिशय प्राप्ता मूर्छा, तयेत्यर्थः । “मूर्छा तु कश्मलं मोहः" इत्यमरः । हृदयं मनसोधिष्ठानम् । सीदतीव विशीर्यतीव । संयुक्तान इन्द्रियसंयुक्तान् । न वेदये। न जाने ॥ ७३ ॥ हृदयविशरणेन शब्दाद्यज्ञाने हेतुमाइ-चित्तनाशादिति । संसक्ताः दीपाविनाभूताः यथा स्नेहनाशकृतदीपनाशाद्रश्मिनाशः पितरं नासूयेत् तस्मात्पुत्रप्रव्राजनं प्रव्राज्यमानपुत्रस्यानसूयाकरणं च शापेन विना कथं घटत इत्यर्थः ॥ ६४-७१ ॥ निवृत्तेति । मार्गगतं शुक्रं यथा मोइश्च विहाय. स्वोच्चमार्गगतं शुक्रमिव ।। ७२ ॥ कौसल्य इति । चित्तमोहेन चित्तमोहः दुःखातिशयप्राप्ता मूर्छा। हृदयं मनोधिष्ठानम् । सीदतीव विशीयंतीव ॥ ७३-७५ ॥ | कतक०-शुक्र मागितं यथा इति पाठः । हस्तात्पराद्वाऽन्यदेशगतं पुनश्च मार्ग यथास्थानं गतं प्राप्त शुऊं क्रीडाशुकमिवेत्यर्थः ।। स-शुकमिति पाठ-शुकं पश्चरादुत्पत्य पुनरागतम् । अवधूतत्वेनाशक्य विदर्शनं कदाचिद्दष्टपुण्यविशेषेण मार्गगतं व्यासपुत्रमिति वार्षः ।। ७३ ॥ ॥२१॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy