________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.प्र.का. स०२०
पा.रा. तः स्थिरं हि नाशरहितमेव । देहं च नावदीर्वत इति यत् अतः आयसम् अयोनिर्मितम्, नूनम् । तथाहि अकाले अविहितकाले मरणं न विद्यते ध्रुवम् ॥८२॥1॥५१ ॥ इदं त्विति । इदं वक्ष्यमाणं दुःखं तु पूर्वदुःखेभ्यो विलक्षणम् । तदेवाह यदिति । यस्मान्मे अपत्यकारणात कृतानि व्रतानि दानानि, संयमाः
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि । तपश्चतप्तं यदंपत्यकारणात् सुनिष्फलं बीजमिवोप्त मूपरे ॥ १२ ॥ यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः । गताहमयैव परेतसंसद विना त्वया धेनुरिवात्मजेन वै॥५३॥ अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ । अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकांक्षया॥ ५४॥ भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ॥५५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमदयोध्याकाण्डे विंशः सर्गः ॥२०॥ ध्यानानि च. अनर्थकानि जातानि। “सामान्ये नपुंसकम्" इति नपुंसकत्वम् । तप्तं तपश्च ऊपरे उप्तं बीजामिव सुनिष्फलमासीत् । इदन्तु दुःखमित्य न्वयः ॥५२॥'ध्रुवं काले मरणं न विद्यते' इत्येतत् सकार्य दर्शयति-यदि हीति । यदि लभेत तदाई परेतसंसदं यमसभांगता स्यामित्यन्वयः॥५३॥ अथेति । अथापि अकालमरणाभावेपि । किजीवितं कुत्सितजीवितम् वृथा सुदुर्बला, अधीरेतियावत् । अनुकाझ्या वात्सल्येन ॥५४॥ भृशमिति ।।
॥८
॥
आयसम् अपसा निर्मितम् । अतः अकाले ईश्वरनिर्मिताद्वयतिरिक्तकाले । न विद्यते न लभ्यते ॥५१॥ इदं त्विति । व्रतादीनि अनर्थकानि जातानीति यत् तदिद महदुःखम् । अनर्थत्वे दृष्टान्तः-ऊपरे उत्तम् अत एव सुनिष्फलं बीजमिव ।। ५२ ॥ यदि हीति । कश्चिदपि गुरुदुःखकर्शितः अकाले स्वेच्छया मरणं यदि लभेत| तीहं त्वया विना परेतसंसदं यमलभाम् अद्यैव गता स्याम्, तनु न लभ्यत इति शेषः ॥ ५३॥ अथापीति । अथापि मरणासम्भवेपि त्वया बिना मे किञ्जी वितं कुत्सित जीवितम् वृथा अभिकाडया बात्सल्येन वत्समनु गारिव त्वया सह वनं ब्रजिष्यामि ॥५४॥ भृशमिति । असुषवं दुःखम् । अमर्षिता असहमाना ।राघवं समीक्ष्य पिललाप, अपि च भावि मद्यसनं च रामवियोगमूलं सपल्यादिसम्पाद्यम् उपनिशाम्प पर्यालाच्य च सत्यपाशवद्धं सुतं राममवेक्ष्य यथोक्तनिमित्तवती
For Private And Personal Use Only