________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
वा.रा.भ. मेव गच्छामि किन्तु मत्प्रतिज्ञापरिपालनार्थमपीत्याह-अर्थित इति ॥५०॥ मा चेति । उत्कण्ठाम् उत्कलिकाम् “ उत्कण्ठोत्कलिके समे” इत्यमरःटी .अ.का. ॥१२॥ शोकातुरतया स्मरणमितियावत् ॥५१॥ पितेति । देवतानामपि दैवतमिति स्मृतम् , किमुत मनुष्याणामिति भावः । देवतमित्येव पिता परमदेवत।
स०३४ मा चोत्कण्ठां कृथा देव वने रस्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥५१॥ पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्मादैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥ चतुर्दशसु वर्षेषु गतेषु नरसत्तम । पुनर्द्रक्ष्यसि मां प्राप्त सन्तापोऽयं विमुच्यताम् ॥५३॥ येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः। स त्वं पुरुष शार्दूल किमर्थ विक्रियां गतः॥५४॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालयन वनं गमिष्यामि चिराय सेवितुम् ॥५५॥ मया निसृष्टां भरतो महीमिमा सशैलखण्डां सपुरां सकाननाम् । शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥५६॥ न मे तथा पार्थिव धीयते मनो महत्सु कामेषुन चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥५७॥ तदद्य नैवानघ
राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् । न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥५॥ मिति मत्वेत्यर्थः ॥ ५२॥५३॥ येनेति । संस्तम्भनीयः निवृत्तबाष्पः करणीयः ॥५४॥ सद्यःशोकनिवृत्तये पुनःपुनराह-पुरं चेत्यादि । मया । निसृष्टं पुरं च दीयतां मया निसृष्टं राज्यं च दीयतामिति प्रत्येकमन्वयः। सेवितुं न पुनरयेवागन्तुम् ॥ ५५॥ मयेति । शिवामित्यनेन राज्यस्य दुर्भ रत्वान्न त्यजामीति गम्यते । इदं च स्वेच्छया न करोमि किंतु त्वदनुज्ञयेवेन्याह त्वया यदिति ॥५६॥ नेति । धीयते स्थाप्यते ॥५७॥ तदिति । त्वाम् ।
मा चेति । उत्कण्ठाम् व्यथाम् ॥ ५१-५५ ॥ येनेति । त्वयेत्यर्थः ॥ ५४॥ पुरमिति । केवला कृत्स्ना ॥ ५५ ॥ मयेति । त्वया पदुक्तम, कैकेय्या इति शेषः। d॥५६ ॥ नेति । यथा शिष्टसम्मते तव निदेशे । मे मया । मनो धीयते तथा महत्सु कामेषु प्रिये च न धीयते अतः मत्कृते दुःखं व्यपैत्विति योजना ॥५७-५९ ॥
स०-महत्सु महामसु विक्ये यथा मनो न दीयते तथा कामेषु विषयेषु राज्यादिषु न दीयते । यथा च आत्मनः तब मम च प्रिये निदेशे आझायाम् । मनो न दीयते न तथा कामेष्वित्यन्वयः। व्यपैतु गच्छतु
For Private And Personal Use Only