________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
टी.अ.का.
॥८५॥
त्यादिना॥३०-३२॥ एतैरिति । अक्लीबम् अकातरम्, अक्लिष्टमितियावत् ॥३३॥३४॥ नति। अपूर्वम् अभिनवम् । अभिप्रेतः अङ्गीकृतमित्यर्थः । सर्व मम्मत इतिवार्थः। तेन चन्द्रकृततारागमनादिव्यावृत्तिः । ननु“दृष्टोधर्मव्यतिक्रमः साहसं च पूर्वेषाम्" इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्नः स० २१
अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः । खनद्भिः सागरैर्भूमिमवाप्तः सुमहानु वधः ॥३१॥ जामट्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ ३२ ॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् । पितुर्वचनमक्लीवं करिष्यामि पितुर्हितम् ॥३३॥ न खल्वेतन्मयकेन क्रियते पितृशासनम् । एतैरपि कृतं देवि ये मया तव कीर्तिताः ॥३४॥ नाहं धर्ममपूर्व ते प्रतिकूलं प्रवर्तये । पूर्वेरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥३५॥ तदे तत्तु मया कार्य क्रियते भुवि नान्यथा। पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३६॥ तामेवमुक्त्वा जननी लक्ष्मणं पुनरब्रवीत् । वाक्यं वाक्यविदा श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ३७॥ तव लक्ष्मण जानामि मयि स्नेह मनुत्तमम् । विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ३८॥ मम मातुर्महदुःखमतुलं शुभलक्षण। अभिप्रायमवि
(भिज्ञाय सत्यस्य च शमस्य च ॥ ३९॥ साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् । व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम् । “पितुः शतगुणं माता गौरवेणातिरिच्यते” इतितु शुश्रु पाषामात्रे नतु वचनकरणे, पितुरेव नियन्तृत्वात् । अत एव "माता भरा पितुः पुत्रो यस्माजातः स एव सः" इति वचनेनाप्यविरोधः॥ ३५ ॥ तदिति । पतत्तस्मात्कारणात् भुवि काय कर्तव्यम्, एतत् पितृवचन मया त्वन्यथा न क्रियत इति सम्बन्धः। हि यस्मात् पितृवचनं कुर्वन् कश्चिन्न हीयते नाम ।
नामेति प्रसिद्धौ ॥३६॥ तामिति । पुनः अनन्तरमित्यर्थः ॥ ३७॥३८॥ ममेति । सत्यस्य धर्मस्य अभिप्राय रहस्यम् । अविज्ञाय मम मातुः अतुल मित्याशयेनाह ऋषिणेत्यादि ॥३०॥ अवाप्तः सुमहान् वधः इत्यनेन प्राणानपि परित्यज्य पितृवाक्यं परिपालनीयम्, किमुत कियत्कालवनवासमात्रेणेत्याशयः d॥ ३१ ॥ परशुना स्वयं कृत्तेतिस्वहस्तेनैव छिन्नेत्यर्थः ॥ ३२ ॥ एतैरिति । अक्लीव कातर्यरहितम् ॥ ३३ ॥ ३४ ॥ नेति । अपूर्व पूरनाचरितम्, प्रतिकूलं पूर्वाचार ॥८॥ पविरुद्धम, उतार्थस्यैवान्वयमखेन प्रतिपादन पूर्वरिति । आभिप्रेत: अङ्गीकृतः॥३५॥ तदेतदिति । तत्तस्मात्कारणात । काय कतष्पत्यून मातमवासना
करण क्रियते नान्यथा अकृत्यं न क्रियत इत्यर्थन कधिनाम हीयत इति मात्रादेः किचिददुःखोत्पादनादिति शेषः ॥ ५॥ तामिति । लक्ष्मणं पुनरबवीदिति alपुनःशब्द आनन्तर्यवाची ॥ ३७ ॥३८॥ मम मातुरिति । त्वदुःखं मम मातुर्दुःखमपि जानाम्येव, अथापि मया तु सत्यस्य शमस्य च आभिप्रायं रहस्यम् ज्ञात्वा ।
For Private And Personal Use Only