________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
महतेति । तपसा अनशनेन । परिश्रमैः यज्ञादिभिरित्यर्थः। एकः मुख्यः “ एके मुख्यान्यकेवलाः " इत्यमरः ॥ १२ ॥ प्रवाजनकालिकदशरथ दशा स्मरनाह-अस्मिन्निति । वर्तयिष्यति जीविष्यति ॥ १३ ॥ विनयेति । सुमहानादं विनद्य, कृत्वेत्यर्थः। अद्य स्त्रियः उपरता इति मन्ये इत्युप
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना । अनुनीता वयं सर्वे धर्ममेवानुपश्यता॥९॥ कथं दाशरथी भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धं जीवितं वा सुखानि वा ॥ १०॥ यो न देवासुरैः सर्वेः शक्यः प्रसहितुं युधि । तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥११॥ महता तपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथ स्यैष पुत्रः सदृशलक्षणः॥ १२॥अस्मिन् प्रवाजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३॥ विनद्य सुमहानादं श्रमेणोपरताः खियः । निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥१४॥ कौसल्या चैक राजा च तथैव जननी मम । नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ १५॥ जीवेदपि च मे माता शत्रुघ्रस्यान्ववेक्षया । दुःखिता या तु कौसल्या वीरमूर्विनशिष्यति ॥ १६॥ अतिक्रान्तमतिकान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता में विनशिष्यति ॥१७॥ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले झुपस्थिते।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ १८॥ स्कार्यम् । निवेशनं निवेशनं च ॥१४॥ कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे यदि जीवेयुरिमां शर्वरीमेवेति सम्बन्धः॥१५॥ जीवेदिति । शत्रुघ्नस्यान्व विक्षया शचनसम्बन्ध्यवेक्षणेच्छया।वीरसूः कोसल्या दुःखितेति यत् अतो विनशिष्यति । दुःखिता या विति पाठः समीचीनः। तत्पक्षे या दु:खिता वीरमः कौसल्या सा तु विनशिष्यत्वेवेत्यर्थः॥ १५॥ अतिकान्तमिति । अतिक्रान्तमातिकान्तं सर्व प्रयोजनमतीत्येत्यर्थः ॥ १७॥ सिद्धार्था इति । वृत्तम् रामस्य प्रसादादेवेत्याशंस इति सम्बन्धः ॥६-११ ॥ महतेति । एकः मुख्यः ॥ १२-१५ ॥ कौसल्पेति । सर्वे ते जीवेयुरिति नाशंसे । यदि जीवेयुः इमां शर्वरी मेवेति सम्बन्धः ॥ १५ ॥ १६ ॥ अतिक्रान्तमिति । राज्ये राममनिक्षिप्य तादृशमनोरथमनवाप्य मे पिता विनशिष्यति । यतः अतः अतिक्रान्तमतिक्रान्तं सर्व
स०-सदशलक्षणः दशरथे विद्यमानाः सवें गुणा रामे वर्तनसे इत्येतावता सादृश्यं पितृगौलादेवमुक्तिः । एताश एक एष लब्धः ॥ १२ ॥
For Private And Personal Use Only