________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
सम्बन्धः॥४९॥ कालोचितकर्तव्यज्ञाः सांचवाः शास्त्रार्थकथनेन राजानं निवर्तयन्ति-यमिच्छेदिति ॥५०॥ तेषामिति । व्यवस्थितः स्थितवान् ॥५॥MI इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४१॥ तस्मिन्नित्यादि । कृताञ्जलो मातृपरि
यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं वचः॥५०॥ तेषां वचः सर्वगुणो पपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः । निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंशः सर्गः॥ ४०॥ तस्मिंस्तु पुरुषव्याने विनिर्याते कृताञ्जलौ। आर्तशब्दोऽथसंजज्ञे स्त्रीणामन्तःपुरे महान् ॥३॥ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः। यो गतिः शरणं चासीत् स नाथः वनु गच्छति॥२॥न क्रुद्धयत्यभिशप्तोपि क्रोधनीयानि वर्जयन् । क्रुद्धान प्रसादयन् सर्वान समदुःखः क्वचिद्गतः॥३॥ कौसल्यायां महातेजा यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु महात्मा वनु गच्छति ॥४॥ कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् । परित्राता
जनस्यास्य जगतः कनु गच्छति ॥५॥ वेष्टितं पितरमुद्दिश्य कृताञ्जली । अन्तःपुरे स्त्रीणां दशरथेन समागतानामन्तःपुरवासिनीनां स्त्रीणाम् ।।१।।अनाथस्येति। तपस्विनः शोच्यस्य । गम्यत इति गतिः, प्राप्यइतियावत् । शरणं रक्षिता । “शरणं गृहरक्षित्रोः" इत्यमरः॥२॥ नेति । अभिशप्तः मिथ्याभिशंसनं प्रापितः। क्वचिदित्यस्य नक्रुद्धयती आवेगश्च न न्यवर्ततेति योजना । यद्वा निवृत्तस्यापि राजजनस्य मनश्चाचवेगश्च न निवृत्ताः । एवं नागरजनः स्वयं न न्यवर्ततेत्यर्थः ॥ ४९ ॥ सचिवाः शास्त्रार्थ कथनेन राजानं निवर्तयन्ति-यमिति ॥५०॥ तेषामिति । व्यवस्थितः अवस्थितः ॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामयोध्या काण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४०॥ तस्मिन्निति । कृतानलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलो तस्मिन् रामे निर्याते नगरात्रिर्गच्छति सति संजज्ञ इति सम्बन्धः ॥ १॥ तदेवाह-अनाथस्येति । गम्यत इति गतिः प्राप्यः । शरणं रक्षिता ॥२॥ न क्रुद्धचतीति । अभिशप्तः मिथ्याभिशंसन प्रापितः । क्रोध स०-अजनस्य मुक्तसमूहस्य । जगतः अमुक्तवर्गस्थ ॥५॥
S
For Private And Personal Use Only