Page #1
--------------------------------------------------------------------------
________________
OMA
श्रेष्ठि-देवचन्द्र लालमाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः-७३
श्रीमद्देवगुप्तसूरीश्वरप्रणीतं श्रीमद्देवगुप्तान्तिपत्श्रीयशोदेवोपाध्यायरचितबृहदृत्तिसमेतं
श्रीनवपदप्रकरणम्. प्रासेद्धिकारकः-जीवनचंद साकरचंद जह्वेरी, अस्याः संस्थायाः कार्यवाहकः। - इदं पुस्तकं मुम्बय्यां शाह जीवनचंद साकरचंद जडेरी इत्यनेन “ मुंबईवैभव '' मुद्रणास्पदे सेण्टहटैपधे
सर्वन्टस ऑफ इंडिया सोसायटी-निलये “ चिंतामणि सखाराम देवळेद्वारा " मुद्रापितं प्रकाशितं च. भगवन्महावीरनिर्वाणात् २४५३. विक्रम संवत् १९८३.
क्राईस्ट सन् १९२७. प्रति १००० ]
पण्यं रु०४-०-०
[ मोहमयीपत्तने.
124N SOMAN
For Private Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
अस्य पुनर्मुद्रणायाः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायत्ताः स्थापिताः।
( All rights reserved by the Trustees of the Fund.) Printed by C. S. Deole at the "Bombay Vaibhav " Press, Servants of India
Society's House, Sandhurst Road, Girgaon, Bombay.
Published for Sheth Devchand Lalbhài Jain Pustakoddhar Fund at the Office of Sheth D. L. Jain P. Fund, No. 114/116 Javeri Bazar, Bombay,
By Shaha Jivanchand Sakerohand Javeri,
For Private Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
2414
44
Shreshthi-Devchand Lalbhai Jain Pustakoddhar Series. No. 73.
NAVAPADA PRAKARANA.
BY
SHRI DEVAGUPTA SURI, COMMENTER, UPON
BY
UPADHYAYA SHRI YASHODEVA.
A. D. 1927
Price Rupees Four only.
15252525
Page #4
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #5
--------------------------------------------------------------------------
________________
UAAEz
dbalerg
श्रेष्ठी देवचन्द लालभाई जह्वेरी.
HAAAARS
जन्म १९८९ वैक्रमाब्दे कार्तिक शुक्लैकादश्यां, सूर्यपूरे.
निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् , मुम्बय्याम्.
નવરરરરકામાં
The Late Sheth Devchand Lalbhai Javeri.
Born 1853 A. D. Surat,
Dled 13th January 1906 A. D. Bombay.
9-24.-Copies 5000.
Jaineducation.international
For Private sPersonalitimon
www.jainguiprary.org,
Page #6
--------------------------------------------------------------------------
________________
Page #7
--------------------------------------------------------------------------
________________
श्रीगणधरेन्द्रो विजयतेतराम् । नवपदबृहद्वृत्तेरुपोद्घातः ।
ग्रन्थोऽयं श्रीमद्भिर्देवगुप्तसूरिभिः ' जारिसओ जइभेओ ' इत्यादिकां श्रावकत्रतविषयिणीं नवपदार्थप्रतिपादिकां आवश्यकचूर्णिगंता पूर्वगतगाथामाश्रित्य मूलप्रकरणतया प्रणीतः, तच्च मूलप्रकरणं स्वयमेव सूरिभिर्वृत्त्या विभूषितं सा वृत्तिश्चैतयैव संस्थया मुद्रितपूर्वी, तत्रैव चास्य सवृत्तिकस्य प्रयोजनादिकं यथायथमुद्भावितं तत् तत एवावधार्यं तत् । किंचावलम्ब्यैव तां वृत्तिं श्रीदेवगुप्तसूरीणां पादोपजीविनः श्रीमन्तो यशोदेवोपाध्यायाः धनदेवेतिप्रागभिधाना | सविस्तरामेनां वृत्तिं विस्तृतकथायुतां चक्रुः, एतदैतिह्यं १-६१-६८- २२७-२४८ - ३३९ संख्यांकपृष्ठेषु तत्तल्लेख विलोकनेन स्पष्टं भविष्यति, प्रस्तुतां च वृत्तिमुपाध्यायपदमाश्रिताश्चक्रुः परं विशेषोऽत्रैतावान् यदुत नैते उपाध्याय पदव्या श्रीमद्भिर्देवगुप्तसूरिभिर्विभूषिताः किंतु श्रीमद्देवगुप्तसूरिगुरुभिः सिद्धसूरिभिः, तदपि चोपाध्यायपदं सूरिपदेऽभिषेक्तुमनोभिरेव सिद्धसूरिभिर्दत्तं परं ते परलोकमलंचकुरन्तरैवेति स्थिता एते यशोदेवा उपाध्यायपदे एव, सर्वमेतत् स्वयमेव | पट्टावल्यां प्रस्तुतग्रन्थप्रान्त्यभागे स्पष्टमेव जगदुः । किंच - वृत्तिरेषा श्रीमद्भिः स्वगुरुभ्रातृभिः सिद्ध सूरिभिः प्रेरणात् विहितेत्यपि स्पष्टं तत्रैव, गच्छे हि तत्र अन्त| रान्तरा देवगुप्तकक्कसूरिसिद्ध सूरिजिनचन्द्र इत्येताश्चतस्रोऽभिधा भवन्ति ततो न गुरुनाम गुरुभ्रातृनाम्नोः समानत्वे शङ्काद्भाव्या । एषा च वृत्तिः पञ्च षष्टचाधिकेषु समानामेकादशसु शतेष्वतीतेषु वैक्रमीयेषु विहिता इति उक्त प्रस्तुतग्रन्थ एव ३३९ पत्रे, प्रस्तुतप्रकरणविवेचकैः कृता अभूवन्नेवानेके ग्रन्थाः, यतो नवपद| विवृतिवदेव श्रीमद्भिर्नवतत्त्वाख्यं प्रकरणं श्रीमद्भिर्देवसूरिभिर्विहितं शासनधुराधौरेयैः खरात्मजप्रतिष्ठाप्रासादप्रतिष्ठाप्राणसमैः श्रीमद्भिरभयदेवसूरिवर्यैर्भाष्येणालङ्कृतं विवृतं, अनयोर्विवरणयोः प्रागेतदेव विवरणं कृतं यत एतत्प्रकरणवृत्तेः समयः पञ्चषष्ट्यधिकैकादशशतकरूप', नवतत्त्वविवरणस्य तु 'विक्रमनृपतेरेकादशशतसंख्योष्वतेषु वर्षेषु । अधिकेषु चतुःसप्ततिसमाभिरिदमागमत् सिद्धिम् ॥ ९ ॥ ' इति तत्प्रशस्तिगतलेखस्य निरूपणेन स्पष्टः चतुःसप्तत्यधिकै
Page #8
--------------------------------------------------------------------------
________________
श्रीनव०ह वृत्तौ
॥ १ ॥
Jain Education I
कादशशतकरूपः संवत्सरः, ततश्च स्पष्टैवाद्या कृतिरस्य विवरणस्य, किंच-नवतत्त्वव्याख्यायां स्पष्टमेवोक्तवन्तः श्रीमन्तो बन्धविचारे मिथ्यात्वस्याभि| निवेशिक भेदन्याख्यानं कुर्वन्तः पञ्चपञ्चाशत्तमे पत्रे एकाधिकैकशततमगाथावृत्तौ यदुत एतत्कथाविस्तरस्तु अस्मत्प्रपञ्चितनवपदवृत्तेरेवावगन्तव्यः ' तथाच | स्पष्टमेवाद्यं विवरणमेतत् । किंव - यथा विवरणद्वयमेतत् विहितं तथैव ज्ञायते श्रीमद्भिरेव श्रीचन्द्रप्रभचरित्रं विहितं यतः जेसलमेरीयपुस्तकसूचायां ३३ पृष्ठे सिरिदेवगुत्तसूरी तस्सवि सीसो अहेसि सच्चरणो । तस्स विणेएण इमं आइमघणदेवनामेणं ॥ १ ॥ उज्झायपए पत्तंमि
जसवनामज्जेणं । सिरिचंद पहचरियं मए कयं मन्दमरणावि ॥ २ ॥
विहितं च चरित्रमेतत् प्रकरणयोरेतयोरनन्तरं यतस्तत्रैव
एक्कारसवाससएस अइगएसु य विकमनिवाओ । अडसत्तरीए अहिएसु कण्हतेरसीऍ पोसस्स ॥ १ ॥
तथाच ११६५.११७४.११७८ तमवर्षेषु क्रमणैतेषां रचना, यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरा तस्यामेव शताब्द्यां तस्यामेव च विंशतिकायां अनेके, एके पञ्चाशकेर्यापथिक चत्यवन्दनवन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्यशिष्या यशोदेवाः परे तु पाक्षिकसूत्रवृत्त्यादिविधातारो यशोदेवा इत्येवमनेके जाताः परं तेभ्यो भिन्ना एवैते यत एते उपकेशगच्छीयाः उपाध्यायपदस्थाः पूर्वधनदेवाभिधावन्तो नान्ये तथेति । अत्रोपयोगिनो विषयाः कथं क्वोक्ता इति ज्ञापनाय दृष्टान्तानां चानुक्रमादिज्ञापनाय निम्नलिखितोऽनुक्रम एवावलोकनीयः ।
श्लोकद्वयेन श्रीवीरनमस्कारः, तृतीयेन श्लोकेन सरस्वतीसान्निध्येच्छा तुर्येण गुरुनमस्कारः, देवगुप्तसूरिकृतनवपदप्रकरणविशदीकरणप्रतिज्ञा, सत्यामपि पूज्यकृतायां वृत्तौ अस्या विस्तरादिना साफल्यं, क्षमा प्रार्थना, ततो नमिउणेति प्रथमगाथाया व्याख्यायामभिधेयादिनिर्देशः मिथ्यात्वसम्य
नवपदवृहट्टतरुपोद्र
घातः ।
॥ १ ॥
Page #9
--------------------------------------------------------------------------
________________
पारसा इत्यादिद्वितीयगाथायां मिथ्यात्वादिष व
तत्वादिषु प्रतिस्थान मा
१
त्वव्रतसलेखनानामनुक्रमसिद्धिश्चोक्ता, जारिसओ इत्यादिद्वितीयगाथायां मिथ्यात्वादिषु वक्ष्यमाणानि यादृशादीनि नव द्वाराणि उद्दिष्टानि, पश्चात् मिथ्यात्वादिषु प्रतिस्थानं गाथानवकं व्याख्यातं यावत् संलेखनाया भावनाद्वारे सप्तत्रिंशदधिकशततमा गाथा व्याख्याता, अन्त्यगाथायां चोपसंहारो ग्रन्थस्य, एवं तावत सामान्येन ग्रन्थशरीरं । विशेषतस्तु मिथ्यात्वस्य स्वरूपे देवगुरुधर्मेतरस्वरूपं, भेदे आभिग्राहिकादयो भेदाः, उत्पत्तौ जमालेश्चरित्रे क्रियमाणकृतत्वादिचर्चा, गोष्ठामाहिलवृत्ते आयरक्षितानां विद्याध्ययनं राजसन्मानं मातृसंतोषाय दीक्षाध्ययनादि भद्रगुप्तानां निर्यामना कुटुम्बस्य प्रव्राजनं पितुः स्थैर्य घृतपुष्पमित्रादिवर्णनं अनुयोगपार्थक्यं शक्रकृता निगोदपृच्छा मथुरायां गोष्ठामाहिलकृतो नास्तिकपराजयः तत्र तस्य चतुर्मासी दुर्बलिकापुष्पस्थापना गोष्ठामाहिलस्य कर्मबन्धे प्रत्याख्याने च निह्नवत्वं, दोषे त्रिविक्रमकथानके यागीयहिंसादोषाः, गुणे अतीचारे भंगे भावनायां च ज्ञातानि, सम्यक्त्वस्य तूत्पत्तिद्वारे तत्प्राप्तिस्वरूपं विस्तरेण, चिलातिपुत्रदृष्टान्ते वैदिकवादः, प्रभावनायां विष्णुकुमारस्य वृत्तान्ते नमुचिपक्षखण्डने साधुवृत्तेरुत्तमत्वस्थापना ।
तेषु प्रथमव्रते स्वरूपे २६३ भेदाः, द्वितीये व्रते ये यथा जायते इति तृतीये द्वारे द्वादशवतभङ्गाः, व्रते तुर्ये स्वरूपद्वारे चतुर्विशतिधा कामः अतिचारद्वारे स्वस्त्रीसंतोषवतः परस्त्रीपरिहारवतश्चातीचारविभागः, पञ्चमाणुव्रते च अतीचाराणां पञ्चकत्वमुपलक्षणविधया तेनान्यत्रापि चतुःषडाद्यतिचारसंभवो न विरुद्ध इति निर्णयः, भोगोपभोगमाने यथा जायते इतिद्वारे पञ्चदश कर्मादानानि, अनर्थदण्डविरतौ आर्त्तादीनां स्वरूपं, सामायिके कुत्र कथं कदा कार्य तदिति विचारः, आगमिकमतखंडनाय श्रावकाणामावश्यकविधानस्यावश्यकता साधिता, सामायिके नयविचारः, पौषधातिचारेषु १०२४ स्थण्डिलभेदाः, संलेखनायां निर्यामकभेदाः, भेदे सप्तदश भेदा मरणानां, यथोत्पत्तिद्वारे द्वादशवार्षिकी संलेखना इत्येवं विशिष्टपदार्थविचारामृतसिन्धुसंयुता वृत्तिरेषा महतीति । ___ दृष्टान्तेषु तावत्-मिथ्यात्वस्य उत्पत्तौ जमालेः " गोविन्दवाचकस्य २ सुराष्ट्राश्राद्धस्य गोष्ठामाहिलस्य २५ दोषे त्रिविक्रमस्य २ गुणे इन्द्रनागस्य ३० यतनायां अम्मडशिष्याणां अतिचारे शिवर्षे: १० भावनायां च तामले: " पत्रं पृष्ठं च यावत् दृष्टान्तः
Jain Education in
For Private Personel Use Only
Page #10
--------------------------------------------------------------------------
________________
श्रीनव० बृह. वृत्तौ
॥२॥
Jain Education Inter
सम्यत्तवस्य तु - उत्पत्तौ चिलातीपुत्रस्य दोषे नन्दमणिकारस्य ५ गुणे धनसार्थवाहस्य र शङ्कायां मयूराण्डकसार्थवाहपुत्रस्य ६३ कांक्षायाम | भोजिनृपस्य विचिकित्सायां विद्यादायिवणिजः विद्वज्जुगुप्सायां दुर्गन्धायाः ६५ परपाषण्डप्रशंसायां शकडालस्य उपबृंहणायां श्रेणिकस्य ( संयतमुनेरुपबृंहा ) स्थिरीकरणे आर्याषाढस्य वात्सल्यै वज्रस्वामिनः प्रभावनायां विष्णुकुमारस्य भावनायां कार्तिकस्य स्थूलप्राणातिपातविरतौ तु —— दोषद्वारे पतिमारिकायाः राजगृहिदूमकस्य ५ गुणे सूपगृहीतश्रावकस्य दामन्नकस्य २ क्षेमस्य १११ स्थूलमृषावादविरतौ दोषे वसुराजस्य 113 तृतीयत्रते दोषद्वारे मण्डिकवृत्तं १२७ विजयकथा १२८ गुणद्वारे नागदत्तकथानकं १३७ तुरीयत्रते दोषद्वारे वयस्यात्रिकज्ञातं १४५ कुबेरदत्ताख्यानकं १२० वणिक्सुतोदाहरणयुग्मं च १८ गुणे सुभद्रायाः १५३ शीतायाः | १६६ पञ्चमे चाणुत्रते यथा जायते इति द्वारे देवशर्मणोः १७६ दोषद्वारे चारुदत्तस्य 43 गुणद्वारे जिनदासस्य १
दिग्मानस्य दोषद्वारे कोणिकस्य १३० गुणद्वारे चण्डकौशिकस्य २ भोगोपभोगमानस्य स्वरूपे मद्यपस्य ऋषेः वसुमित्राया १३८ अनिवृत्तिस्वरूपे दोषे सेटुबकस्य सुबन्धोः २०८ नित्यमण्डितायाः २२८ गुणद्वारे जम्बूस्वामिनः २२३ अनर्थदण्डविरतौ २२६ कपिलस्य ( कोरण्टकस्य) हिंस्रप्रदाने परस्परघातिनां चौराणां अग्निदाने स्कन्दकाचार्यस्य आर्ते घटबोद्दस्य लपट्ये वेल्लहलस्य दोषे यादवकुमाराणां २३६ गुणे अंगरक्षक श्राद्धस्य २३७ सामायिके दोषे कण्डरीकस्य २५० गुणे सागरचंद्रस्य २५३ सुदर्शनस्य देशावकाशिके स्वरूपे वैद्यस्य जांगुलिकस्य २६ गुणे कामदेवस्य २६८ पौषधोपवासे गुणद्वारे शंखस्य २५० आनन्दस्य २८२ अतिथिसंविभागे उत्पत्तौ कुरंगकस्य २८ जीर्णश्रेष्ठिनः २९० दोषे नागश्रियः २९५ गुणद्वारे कृतपुण्यकस्य 202 शालिभद्रस्य १७ भावनाद्वारे श्रेयांसस्य 35 संलेखनायां दोषे संभूतेः ३३९ पण्डरार्यायाः ३ गुणद्वारे महाशतकस्य 23" भावनाद्वारे स्कन्दकस्य ३० पत्रं पृष्ठं च यावत् दृष्टान्तः
9
नवपद बृहट्टतेरुपोद्
घातः ।
॥ २ ॥
Page #11
--------------------------------------------------------------------------
________________
समालोच्य प्रस्तुतं वनि
#
पुस्तकप्रशस्तौ स्पष्टस्यः तथैव नवतत्वमा
अत्रैवमवधेयं धीधनैः यदुत सत्यप्येषां सिद्धान्तादिपारावारपारगामित्वेऽपि छद्मस्थानामनामोगस्यासंभवो न जात्वितिसमालोच्य प्रस्तुतं वृत्तिपुस्तकं |श्रीमद्भिः ग्रन्थकृद्भिः सिद्धान्तार्णवपारंगमैश्चक्रेश्वरसूभिः। संशोधितं, यथा चात्र शोधकाः श्रीचक्रेश्वरसूरयः तथैव नवतत्वभाष्यवृत्तिपुस्तकेऽपि युगप्रधानाः श्रीदे| वाचार्याः श्रीमदुद्योतनसूरिश्रीसिद्धसूरिभः सहिताः शोधका इति तत्तत्पुस्तकप्रशस्तौ सष्टमेव, तथा च जैनानामादिपरम्परैवैषा यदुत प्रकरणादिकर्तृभिः निर्माय किमपि विपश्चिद्वन्दैः शोधनीयं, तत एव चाप्तागमानां वृत्तिषु स्थाने स्थाने शोधनोल्लेखः, तथा च विदुषः प्रति शोधनायाभ्यर्थनाकृतेः आदित एव शोधनीयं बुधैः पुस्तकमिति सर्वश्रेयस्करः पन्थाः, ये तु तथा विदुषां पार्श्वे शोधनं न विधापयंति वितन्वते चाञ्जलिं वाचकानां शोधनाय ते तु कया पद्धत्या स्वेष्टमीप्संति| तत् त एव जानन्ति ।
किंच-अत्र वृत्तौ २४२-२६० तमपत्रयोः सामायिकविधाने सुदर्शनकथानके च श्रीवसुदेवसूरय उल्लिखिताः, ज्ञायते चातस्तेषामप्यनेकग्रन्थकर्तृकता, परं न क्वापि उपलभ्यन्ते ग्रन्थास्तेषां विद्यमानभांडागारेषु, केवलं तैर्वसुदेवसूरिभिर्विहितं क्षान्तिकुलकमेकमुपलभ्यते, तच्च मुद्रितं अष्टाविंशतिप्रकरदणमये 'पयरणसंदोह' नामकेग्रन्थे, अन्यच्च-वसुदेवसूरीणां कः सत्ताकाल इति प्रश्ने यद्यपि यथावन्नोपलभ्यते ऐतिचं, परं हस्तिकुण्डिकागच्छीयश्रीशान्तिभद्र
रिगुरवः रामवसुनन्दमितेषु विक्रमीयादेषु सत्तावन्त इति श्रीहस्तिकुण्डिकापुरीयरातामहावीरजिनालयप्रशस्तितोऽवगम्यते, प्रशस्तिरियमधुना अजमे-Y रुसत्कसंग्रहस्थानेऽस्ति, यतस्तत्र प्रशस्तौ
विदग्धनृपतिना ९९३ वर्षे श्रीवासुदेवाचार्याय दत्तं तच्चैत्यं ९९६ वर्षे मम्मटेन समर्थितं चेत्युक्तं, तथा पुनरपि तच्छिष्यान् शान्तिभद्रानाश्रित्य । मोद्यत्पद्माकरस्य प्रकटितविकटाशेषभावस्य सूरेः, सूर्यस्येवामृतांशुं स्फुरितशुभरुचिं वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्ज्ञानमालोक्य लोको, लोकालोकावलोकं सकलमचकलत् केवलं संभवीति ॥ ३०।
Jain Education italiati
For Private & Personel Use Only
wall
Page #12
--------------------------------------------------------------------------
________________
श्रीनव०बृह|
वृत्तौ
नवपदवृहततेरुपादघात
॥
३॥
शान्त्याचास्त्रिपञ्चाशे, सहस्रे शरदामियम् ॥ माघशुक्लत्रयोदश्यां, सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥
तथाच त्रिपञ्चाशदधिकसहस्राब्देषु सत्तामतां श्रीशान्तिभद्राचार्याणां भावात् तद्गुरूणां दशमशताब्द्यां सत्ता नासंभविनी, श्रीमन्तो लावण्यसमयास्तु । प्रभावकतया ख्यातं बलभद्रमुनि वासुदेवाचार्यमेवादिशन्ति, विशेषार्थिना तत्कृतो बलभद्ररासकोऽवलोक्यः, अस्माभिस्तु तदा बौद्धानामत्रासम्भवात् खेगाराजसमये आमराजस्य श्रीमतां वप्पभद्देश्च तत्रोजयन्ते आगमनं तेषामेव जयावाप्तिश्चेतिद्वयमभ्युपगच्छता तन्नावगतं यथावदिति नोल्लिखितमत्र । अन्यच्च वृत्तिरेषा प्रसिद्धतमा विदुषां विशेषतः खरात्मजानां, यतस्ते समालम्ब्यैनां सामायिकोच्चाराद्नु ईयाप्रतिक्रमणं विशेषेण स्थापयन्ति, वस्तुतस्तु भ्रम एव तेषामत्र, दृश्यतां तावत् प्रस्तुतग्रन्थस्थ एतद्विषयकः पाठः
"आवश्यकचायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य !, तत्रोच्यते-श्रावको द्विविधः-अनुद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैयगृहे साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति ( तिष्ठति ) च निर्यापारस्तत्र करोति, चतुर्पु तु स्थानेषु नियमेन करोतिचैत्यगृहे साधुमले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किश्चिन्न धारयति, मा तत आकर्षापकर्षों भूतां, यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाजीदितिबुद्ध्या, . यदिवा गच्छन्न कमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधून्नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति- करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी ' त्यादि सूत्रमुच्चार्य, तत ईपिथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति
Jan Educa
For Private Personel Use Only
Page #13
--------------------------------------------------------------------------
________________
ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहित" ॥ अत्र तावत् मतं खरात्मजानां यदुत सामायिकविधौ प्राक् सामायिकोच्चारात् न कार्येर्या, पश्चादत्र सोद्दिष्टेति, पर नेत्रे निमील्य चिन्तनीयं तैर्यदुत ' सामायिकं करोति-त्यादि सूत्रं समुच्चार्य ' इत्यत्र क्त्वाप्रत्ययान्तेन संबद्धं प्रागेवान्वितं, पश्चात् । तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधन इत्यादि ' इत्यादिवाक्येन यो विधिः स्वतन्त्रतया निर्दिष्टः स कथं सामायिकेन संबध्यते !, अन्यथा साधूनां विरहे न भवत्येव सामायिकमित्यनिष्टमापनीपद्यमानं केन वायेंत !, किंच · चैत्यगृहे तु यदि साधवो न सन्ति तदेोपथिकीप्रतिक्रमणपूर्वमाग. मनालोचनां विधाय चैत्यवंदनां करोति ततः पठनादि विधत्ते' इत्यत्र किं न दृश्यते खरैस्तैः विनैव पुनः सामायिकोच्चारं कर्तव्यतयोक्तमीर्यादि, समालोचने |च पौर्वापर्यस्य व्यक्तमेतत् भविष्यति यदुत नैषा सामायिकप्रतिबद्धेर्या, किंतु आगमनालोचनादिप्रतिबद्धेति ।
अपरंच मतं खरात्मजानां यदुत अपर्वसु पौषधकरणमविधिः, तत्र आगमोक्तान्यष्टम्यादीनि पणि प्रसिद्धान्येव परमष्टाहिकाजन्मादिकल्याणकादीनां ग्रहणार्थं तैराश्रीयते एषा परं वृत्तिः, तदप्यविचारितमेव रमणीयं, यतः प्रथमं तावत् दृश्यतां पूर्वापरसंबन्धयुतः स पाठः
“ चशब्दो न केवलमाहारादीनां चतुणी निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेऽपीत्यनुक्तसमुच्चयार्थः, कर्तव्यः विधेयः स नियमातनियमेन अष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिषत्सवतिथिषु, यदुक्तं "पोसहउववासो उण अट्टमीचउद्दसीसु जन्मदिणे । नाणे निव्वाणे चाउमास अट्टाहिपज्जुसणे ॥ १ ॥ अट्टाहित्ति अष्टाहिकाः चैत्राश्वयुङ्मासानध्यायदिनेषु अष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणिः-संवच्छरचाउम्मासिएसु अट्टाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरप्यातवगुणेसु॥१॥" अत्र प्रथमं तावत् आहारशरीरसत्काराब्रह्मान्यापाराणामन्यतमस्मात् निवर्त्तनं पौषधतयाऽभिमतं,नियमकर्तव्यता चौस्याष्टम्यादिषु प्रोक्ता,
अभ्यादिपर्वसु-अष्टमीचतुःश्यायामासानध्यायदिनेषु अष्टमीवरचाउम्भासिएस अट्टाहियामत,नियमकर्तव्यता चीस्याटम
Jain Education Intel
For Private
Personal Use Only
fww.jainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
श्रीनवबृहः
वृत्ती
॥४॥
|एतावन्मात्रेण यदि निषेधोऽपर्वसु तर्हि अपर्वणि उपवासब्रह्मचर्यादिकरणमपि तेषामविधिपथपतितं स्यात्, किंच-टीकाकृदुक्त्या श्रीधर्मदासगणिवाक्येन च नवपबृहदढुखरात्मजपक्षे अपर्वणि जिनपूजादिविशेषोद्यमोऽपि निषेधपदवीमेव यायात् , तन्नासौ रुचिरः पन्थाः खराणामिति यथास्थमालोच्यैव वर्तितव्यं धीधनैः ।। तेरुपोद्:
प्रमाणं चास्याः । अनुष्टुभां सहस्राणि नव पञ्च शतानि चेति प्रान्त्यवाक्येन स्पष्टमेव । मोक्षमार्गाश्रयणसाधितश्रेयस्काः साधवो घातः । यथावद्विज्ञायैतत्प्रकरणोक्तं मिथ्यात्वादिसंलेखनान्तं पदार्थपञ्चदशकं संयमेऽक्षमेभ्योऽपि श्रावकेभ्य उपदिशन्तु, श्राद्धाश्चतत् श्रुत्वा वाचयित्वा वाऽवधार्य च यथावदनुतिष्ठन्तु साधु साधुधर्माभिषक्तचित्ता इत्यर्थयन्ते आनन्दसागराः | वेदाष्टनन्दाब्जमितेष्वतीतेप्वब्देषु भूपोत्तमविक्रमार्कात् । शुचौ नवम्यां बहुले गुरौ चानन्दोऽमुमाख्यद् भविबुद्धिवृद्धयै ॥ १॥ काश्मीरजेशालयमार्भ | नग्नान्, विजित्य विघ्नौघविधानदक्षान् । सत्पंचमीशुक्रदिने विशाखे, दण्डक्रियां शुद्धमना विधाय॥२॥श्रीमेदपाटेशनिदेशपुष्टः स्थितः पुरे श्रीउदयात्पुराख्ये। मोक्षाध्वलीनान् श्रुतवाक्यपीनान्, श्राद्धान् समाश्रित्य हितं दधानः ॥ ३ ॥ व्यधत्त वृत्तौ रुचिरं पदानां, प्रबन्धमुग्रं तु परं नवानाम् । विचक्षणाः सत्तिपरा भवन्तु, प्रसन्नता सर्वगुणावहा यत् ॥ ४॥ त्रिभिर्विशेषकं उदयपुर संवत् १९८४ (गुजराती सं. १९८३)आषाढकृष्णनवम्याम् आनन्दसागराः । अत्र २३५-२८७ पत्रयोः दक्षिणस्यां द्वारिकायाः पाण्डमथुरायाश्च मध्ये कौंशावीकवनमुल्लिखितं दृश्यते, तच्चेदार्यक्षेत्रस्य सीमविधायकतया दक्षिणस्यामभ्युपगम्येत न स्यादेवार्यानार्यविषयविषयको विवादो यः प्रागुत्थितः, स्यादेव चैवं सति कलिङ्गकोंकणकपर्यन्तानां श्रीसंप्रतिकालादपि प्रागेवार्यविषयता, परतश्चावस्थितानां हुडुकमहाराष्ट्रान्ध्रद्रविडादीनां च प्रागनार्याणामपि श्रीसंप्रतिनृपकारिताऽऽयंता, श्रीनिशीथचादिष्वप्येतेषामेवार्यताकरणमाख्यायीति शं सर्वेषामस्तु ।
॥४
॥
Jain Education Interi
For Private & Personel Use Only
Syllww.jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
विषयः
गाथाः
यादृशं
यतिभेद
उत्पत्तिः
दोषाः
गुणाः
यतना
अतिचारः
भंगः
भावना
भावना
मिथ्यात्वं
३-११
जमालिः गोविन्दाचार्याः
सौराष्ट्र
त्रिविक्रमः
इन्द्रनागः
अम्मडशिष्याः
शिवराजर्षिः
तामलेः
तामले
श्राद्धः गोठा
माहिला चिलातिः
२
सम्यक्त्वं
१२-२०
नन्दमणिकारः
धनसार्थवादः
मयूरांड आम्रभोजी विद्यावणिक दुर्गन्धा शकडालः श्रेणिका आर्याषाढः वजस्वामी विष्णुकुमारः
कार्तिकः
Jain Education Interna ona
For Private & Personel Use Only
T
Page #16
--------------------------------------------------------------------------
________________
श्रीनव०बृह
३
प्राणातिपातः
२१-२९
पतिमारिका द्रमकः
वृत्ती
दारकः दामनकः
॥५॥
३०-३८
मृषावादः अदत्तं
नागदत्तः
मैथुन
४८-५६
सुभद्रा सीता
देवशर्मा
परिग्रहः दिग्मानं भोगोपभोग.
वसुः मण्डिका विजयः वयस्याः कुबेरदत्ता वणिकसुता चारुदत्तः कोणिकः सेडुबकः सुबन्धुः मंडिता यादवाः
६६-७४ ७५-८३
जिनदात्तः चंडकौशिकः जम्बूः
मद्यपः वसुमित्रा
१०
अनर्थदंडः
८४-९२
कोरंटकः चौराः
॥
५
॥
घटबोहः वोहलः
Jain Education Intel
For Private & Personel Use Only
ww.jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
११
१२
१३
१४
१५
सामायिक
देशावका.
पोषधः
अतिथिर्स
संलेखना
९३-१०१
१०२-११०
११२-११९
१२०-१२८
१२९-१३७
जांगुलिकः
वैद्यः
कुरंग: जीर्णश्रेष्ठी
कंडरीकः
नागधीः
संभूतिः पंडराय
सागरचंद्रः सुदर्शनः
कामदेवः
शंखः
आनन्दः
कृतपुण्यः
शालिभद्रः
महाशतकः
श्रेयांसः
स्कन्दकः
స్వరానే కావాలి అని వార
Page #18
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #19
--------------------------------------------------------------------------
________________
N
मूलगाथानामकारादिः क्रमः माथापादः अंकः पत्रं पृ.| गाथापादः अंक पत्रं पृ.| गाथापादः
अंक पत्रं पृ. अइयरणं जह जायं ... ९ ३४ २ इरियासमियाए परि० ... ७४ १९४ २ कण्णागोभमालिय ३१ १०५ अटारसहा बंभ ... ४८ १४० २ इहपरलोगासंस० ...
१३५ ३३४ २
कजं अहिगिच्च गिही ... ८९ २३७ २ "
१ उम्गं तवति तवं ... ११९ २८४ २ कम्मखओवसमेण ९५ २४२ अणभूयं उब्भावइ ... ३० १०४ २ | उचियकलं जाणिज्जसु ... ४४ १३८ १
कंदप्पं कुक्कुइयं ९० २३८ अणिउत्ता उण पुरिसा ... उड्ड़ अहे य तिरियं .... ७२ १९३
कंदप्पाइ उच्चा ९१ २३९ अत्थं अणत्थविसयं ... १७१
४७ १ उवभोगपरीभोगे
काऊण गंठिभेयं
१४ अब्भक्खाणाईणि ... २ उबसम्गपरीसह
खेत्तं वथुहिरण ५८ १७०
११८ २८४ १ अभिग्गहियमणाभि० ...
खेत्ताइ हिरण्णाई ४ ६ १ एक पंडियमरणं
६३ १८४
... १३३ ३३० अलियं च जंपमाणा ...
गिरिनयरे तिणि वयं०... ५१ १४३ ३३ ११० २ एगमुहुर्त दिवसं १०७ २६८ २
गुणठाणगंमि तह परि०... असणं पाणं तह वत्थ. १२१ २८६ १ | एगविहंतिविहेणं १०४ २६५ २ चत्तकलत्तपुत्तसुहिय० ... ६५ १८६ २] आणयाण पेसणेऽविय ... १०८ २६९ १ एगविहदुविहतिविहं .... १३ ४६ १ चाउम्मासिगऽवहिणा ... १०६ आहार देह सक्कारा ... ११२ २७१ १ एत्थं संका कंखा। ... १८ ६० १ चिंतंति करेंति सयंति ... ९२ २३९ २ इत्थी पुरिसेण समं ... ५५ १६९ १ ओरालियं च दिव्वं ... ४९ १४२ १२ छठेणं आयावण ... १०
biaar-onoraran
Jain Education Internatig
For Private & Personel Use Only
How.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
श्रीनव०बृह
दवृत्ती
॥
७॥
१९०
१२४
गाथापादः छण्णंगदसणे फास. ... जइ जाणतो गिण्हइ ... जत्थ बहूर्ण धाओ ... जयणा लहुयागरुई ... जह चंडकोसिओ खल जहसत्तीए उ तवं edure उतव ....
.. जंजोग थेवंपिहु ... जं साहूण न दिण्णं ... जाणंतस्सवि एवं ... जारिसओ जइभेओ
जेणभवणाइसु संथार जियरागदोसमोहेहिं ... जे इह परिमाणकडा ... जे दंतसोहणंपिहु.. ...
... जे पुण अणत्थदंड जे पुण करित विरई ...
अंक पत्रं पृ.। गाथापादः ५३ १६६ १ जे पुण वहविरतिजुया ... ६४ १८६ १ जे पोसहं तु काउं ... ८० २२३ १ जे मिउ सच्चं जपंति ...
१ जो चिंतेइ अदत्तं ...
२ तत्तायगोलकप्पो ... ११६ २८२ १ तेणाहडं च तक्कर ... २९६ १ तेसिं नमामि पयओ ...
२ थूला सुहमा जीवा ...
दळूण दोसजालं ... दाणंतरायदोसा ...
दिसिपरिमाणं न कु० ... १ दुगतिगद्गद्गदुगएक ...
१ दुनिया तेयाला ... ४७ १४०
१ दुपणिहाणं काउं ... ८८ २६६ २ दुविहतिबिहाइ मंसा ... ४२ ११८ १] दुविहांतविहेण गुण० ...
अंक पत्रं पृ. गाथापादः ____ अंक पत्रं पृ.। मूलगाथा२५ ९५ १ " " "
८२ २२५ नामकारादि ११४ २७३ १ , , विउ ... ५० १४२
३४ ११३ २ देवो धम्मो मग्गो ४६ १३९ २ देसावगासियं पुण ६६ १८७ २ धण्णा य पुण्णवंता ... ४५ १३८ २ धम्मज्झेणावगओ ... ९८ २६१ ३८ ११५ २ धम्मिंदियसयणटा ...
८४ २२६ धीरा य सत्तिमंता ... ११५ २७३ ८६ २३१ २ नमिऊण बद्धमाणं ३०८ २ पडिवज्जिऊणणसणं
३६ ३३५ २ ६९ १८८ २ पणमामि अहं निचं
२९ १०४.१ ३२ १०६ १
१३७ ३३६ १॥ ९० २ परदब्वहरणविरया ... ४३ १२८ २०
२६२ २ परदारवज्जिणो इह ५४ १६७ २ ७७ ११९ २ परपुरिसवजणाओ ... ५३ १४८ ७३ १९४ १ परिमियखित्ताओ बहिं ... ६८ १८८ २॥
orrrrrrrrrrrror
२१
॥७
॥
JainEducationary
For Private Personel Use Only
w.jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
२३
१३०
गाथापादः पाणइवाए जयणा पाणाइवायनिवत्तणं ... पावोवएस हिंसप्प० ... पुवावरदाहिणेणं ... पोग्गलपरिणामं चिं पोसहउववासो उण | फलंसंपत्तीवि धुवा बंधवहछविच्छेयं ... बंधाइ उ आउट्टि ... बालमरणेहि जीवो ... बुद्धिं पुवं काऊण ... भावण तइ तामलिणा ... मइभेया पुव्वोग्गह मणवइकायाणं
... मरणं सत्तरसविहं ... मलमइलजुन्नवत्थो ...
अंक पत्रं पृ.। गाथापादः अंक पत्रं पृ। • गाथापादः
अंक पत्रं पृ. २६ १०१ १ महुमज्जमंसपंचुं० ... १९५ १| सव्वे य सव्वसंगेहिं ११० २७०
८८ २ सहसा अब्भक्खाणं ३६ ११४ २२६ २ मिच्छत्तपरिणओ खलु ...
| संथार थंडिलेविय
... ११७ २८२ ६७ १८८ १ मिच्छत्तस्स गुणोऽयं ... ७ २७ २ संभरइ वारवारं
६२ १८४ २०९ १ मुच्छा परिगहो इह ... ५७
संमत्तं पत्तंपिहु २७० २ रागद्दोसवसट्टा ... ८७ २३२ १ संमत्तमिवि पत्ते १९२ २ लोइयतित्थे उण व्हाण
५९ २ संलेइणाइ पुवं
३१९ २७ १०२ १ विरतिफलं नाऊणं ११३ २७२ २ संवच्छराइगहियं १०३ २६५
२८ १०३ १ सच्चित्तं पडिबद्धं । ८१ २२३ २ सामाइयं तु पडिव० ६६ २४४ १३२ ३२० १ सञ्चित्ताचित्तोभय० ४० ११७ १ सामीजीवादत्तं
३९ ११६ ३५ ११३ सच्चित्ते निविखवणं १०६ ३०८ १ सावज्जजोगवज्जण. ... ११ ४१ १ सम्मत्तपरिभटो ... १५ ५३२ साहूण वरं दाणं १२३ २९०
५ ६ २ सम्मत्त सुयं तह देस०... ९४ २४१ १ साहूणं जे दाणं । १२० २८५ ९९ २६१ सम्मत्तस्स गुणोऽयं ... १६ ५५ सिंवसग्गपरमकारण ...
९७ २५० ३१७ २ सव्ववयाण निवित्तिं ... १.९ २७० १ सुइपाणगाइ अणुस. ... १३४ ३३३ २२५ १ सव्वं चिय सावज्ज ... १०१ २६३ १ सोऊण अदिग्णेऽविहु ... १२२ २८७ १
birrrrrrrrrrry
२४०
Jain Education inteli
For Private & Personel Use Only
All.jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
श्रीनव०बृह
वृत्ती
साक्षिणामकारादि
|
गाथादिपादः अक्कोसहणणमारण ... अडइ बहुं वहइ भरं ... अज्ञानं संशयश्चैव ... अणभिम्गहियकुदिछी ... अणभिणिवेसा हु कयाइ अणवायमसंलोए ...
... अर्णिदियगुणं जीवं ... अणुपुंखमावहतावि ... असणण सुंदरि ... अनिरिक्खि यापमज्जिय अनिर्दिष्टफलं सर्वं ... अनुसमयमरणशरणो ... अन्यथैव विधीयन्ते ...
साक्षिणामकारादिः क्रमः पत्रं पृ.| गाथादिपादः
पत्रं पृ.। गाथादिपादः ... २२८ २/अपच्छिमा मारणंतिया ... ... ३३५ १/ आढवइ अंतर सो ...
१] अप्पहियमायरंतो ... २८९ १ आदानगर्वसंग्रह १ अप्पेणवि कालेणं
२५० १ आदावत्यभ्युदया ४७ २ अप्पेण बहुमेसेज्जा
१२८ २
आधारो मानसाना १ अर्हतां जन्मनिर्वा० ...
| आवीइ ओहिअंतिय ... ... २८३ १ अलाभरोगतणफासा ...
२२५ २
आहाकम्मनिमंतण ... १ अवधूतां च पूतां च ...
१ आहारगुत्ती अविभूसिअप्पा १ अवश्यं यातारः ...
२ इक्षुक्षेत्रं समुद्रश्च १ अविसंवादनयोग० ... । १ इगुवन्नं खलु भंगा ... १ अस्ति वक्तव्यता काचित्
१ इंगाले वणसाडी ... १ अंगपञ्चंगसंठाण. ...
इंदियबलऊसासा २ अंतमुहुत्ता उरि ... ... ४९ १ उध्धूताः प्रथयन्ति ... १ अंबस्स य निंबस्स य ... ... ७ १ उभयमुहं रासिदुर्ग
२८४
411 ०.००
... OMM
१६७ २इंडियन
Jain Education int
Lellww.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
पत्रं
م
गाथादिपादः उववाओ सावयाणं
...
م
م
Moronor
م
... . ४१
م
م
م
...
३३४
२
م
पत्रं पृ. गाथादिप्रादः ३१ २ एग वए नवभंगा
एगविहं दुविहेणं
एगिदियसुहुमियरा १ एगो जइ निज्जवगो
एतन् मैथुनमष्टांग | एतावानेव लोकोऽयं एन्तस्सऽणुगच्छणया
एयं ससालमरणं ३१६ २ | एवं खु जंतपीलण १०४ २ कडसामइओ पुर्वि
१ कण्डनी पेषणी चुल्ली ... १ कत्ति कडं मे पावं ...
कम्माइं नृणं घणाच० ... २८३
१] कर्णविषेण च भग्नः ... २ " " ...
उवसमसम्मत्ताओ उवसामगसेढिगयरस उवसामं उवणीया उब्वत्त दार संथार | उव्वेलेऊण बला
एए चेव उ भावे | एएसिं तु पयाणं
एक एव हि भूतात्मा ... | एकं तावदनादिसंसृति ... एकानं नैव भुजीत ... एकैकशोऽपि निघ्नन्ति ... एक्कगद्गतिगचउरो ... एग वए छभंगा
م
पत्रं पृ. गाथादिपादः ११. १ कर्तुः स्वयं कारयितुः ... ०६ २ कश्चिद्रागी भवति हसितो ०४ १ काऊणं तकखणं चिय...
कामार्थों लिप्समानस्तु ... ४२१ कालियसुयं च इसिभा० २२ १ काले दिण्णस्स पहे ... २८५ २ किं ताए पविराए ... ३१८ १ | कुलबलमइगरुयत्तण. ... २००१ केण दिड परलोओ २६२ १ केषांचिच्चित्तवित्तं ... ८१ २ कोऽन्यः कृतघ्नोऽस्त्यखि०
कोहो य माणो य अणि० ३४ २ क्रोधः परितापकरः ... ... १०२ क्रोधो नाम मनुष्यस्य ... ... ११२ २ | खंतपियंतउ सुरओ रमंतवि
م
م
م
م
... ...
م
مه
لم
Jain Education
For Private & Personel Use Only
Do
Page #24
--------------------------------------------------------------------------
________________
पृ.
श्रीनव०बृह
वृत्ती
साक्षिणामकारादि
.... ५० ... ११६
गाथादिपादः
पत्रं पृ. गाथादिपादः | खीणे दंसणमोहे ... ४७ १ छिज्जउ सीसं अह होउ... खहा पिवासा सीउण्हं ... २२५ २ जइ जिणमयं पवजह ... गहिऊण य मुक्काई
२६७ १ जइ सुक्यब्यवसाओ गारवपंकनिबुड्डा ...
३१८ १ जणयसुयाणं च जए ... गिहमागयस्स साहुस्स
जणवयसंमयठवण ... गुणसेण अग्गिसम्मो ... २३१ २ जयं चरे जयं चिट्टे ...
२ | चरिंदियजीवाणं
१ जह जह अप्पो लोहो ... |चत्तारि विचित्ताई
१ जं जह भाणियं तं तह ... | चरणरजसा प्रशमनं
जंपि वत्यं व पायं वा ... चंदवसिय संखो ... २७२ १ जं मोणं तं सम्म चंपाए कामदेवो "" ... २६७ १जोल
जं मोणंति पासह ... चेइयसाहुअभावे ... २७२ १ जावइया वयणपहा चेइहरसाहुगिहमाइ०
२४२ २ जावंति अज्जबयरा चौरश्चौरापको मन्त्री ... १३९ १ जिणवरभासियमावेसु छउमत्थमरण केवलि ... ... ३१७ २ जिणसासणस निंद ...
:::::::::::::::
पत्रं पृ. गाथादिपादः ५१ १ जो अत्थिकायधम्म ३१ २ जो जिणदिट्टे भावे ... ७५ १
जो सुत्तमहिज्जतो ११६ १ ज्ञानदर्शनचारित्र.
ज्ञानस्य ज्ञानिनां चैव २३९ २ ठाणादिसि पगासणया ...
तणया ... १८३ २ ठिइकंडगाण एवं ...
४७ १ ठियओ व चिटुओ वा ... १६९ १ तण्हाछेयंमि कए ...
४६ १ तत् ज्ञानमेव न भवति ... २४१ २ तत्त्वार्थश्रद्धानं
६ २ तत्थ असंपत्तोऽन्थी ... २० २ तत्र याऽपायसद्व्य ० ६२ २ तस्करा डिम्भरूपाणि ... ५० १ तस्स य चरमाहारो ...
... १४१
...
Jain Education Intl
For Private & Personel Use Only
Page #25
--------------------------------------------------------------------------
________________
गाथादिपादः तं मिच्छत्तं जमसद्द० तापच्छेदकषैः शुद्धः तिथिपर्वोत्सवाः सर्वे
१०३ २॥
882
२६२
6
पत्रं पृ. गाथाविपादः
२ दिट्टीए संपाओ १ दुक्खाभावो न सुहं ... २ दुर्गतिप्रसृतान् जन्तून् ... १ दुर्बलानामनाथानाम् २ दुविहतिविहाइ उच्च उ ... १ दुविहातविहण पढ़मो १ देविंदवंदिएहिं ...
२ देषस्यायतनं धृतेरप० ४६ १ धम्मिट्रिगवाहिग० ...
धम्ममिणं जाणंता
धर्माज्जन्म कुले शरीर०... २ धर्माद्रत्नोन्मिश्रित० ... । १ धर्मावश्यकहानौ वा ...
२ धावेइ रोहणं तरइ .... २ न करेंति जे तवं सज०...
पत्रं पृ. गाथाविपादः १४१ १ न चाप्यविषयस्यह
न मारयामीति कृत० नवणीयं तज्जोणिय० ... नवनवसंवेगो खलु ... | नष्टे मृते प्रवजिते न सरइ पमाथजुत्तो न सन्ति येषु देशेषु
न सो परिगहो बुत्तो ... १७६ २ नाइबिगिट्रो य तवो ...
६० १ नाणमवायधिईओ ... ... २५३ २ नादेयानि न देयानि ... ४१ २ नासेई अगीयत्यो ... ८५ १ निच्च हुति दरिदा ... ३१६ २ निच्छयओ पुण अप्पेवि १७६ १ निरवजाहारेण ३०३ २ निवसेज्ज तत्थ सड़ो .... ...
तित्थयरवंदणत्थं तिलाश्चम्पकसंसर्गात् तेहिं सह परिचयो ... तो बंधमणिच्छंतो ... त्रिकालविद्भिस्त्रिजगच्छ० त्रैकाल्यं द्रव्यषट्कम् ... दटुब्वा रायसहा दवाण सव्वभावा दशविधयतिधर्मरताः दसणनाणचरितं दसणनाणचरित्ते ....
Biorronorarrrrrrrrrror
३१९
...
...
...
Jain Education likhmalinal
For Private & Personel Use Only
Page #26
--------------------------------------------------------------------------
________________
पत्रं पृ.
श्रीनव०बृह
वृत्ती
साक्षिणामकारादि
॥१०॥
५०
गाथादिपादः निसग्गुवएसई निस्संदेहत्तं पुण ... नेहाणुरागसब्भाव. नवास्ति राजराजस्य नो खलु अपरिवडिए ... पइदिणं भत्तपाणेणं पच्छिल्लहायणंमि पठितं यन्न, विरागाय पठितं श्रुतं च शास्त्रं पडिबन्धो लहुयत्तं पडिवण्णदसणस्स य ... पढमं जईण दाउं ... पढामिक्को तिष्णि तिया ... पण नव चउरो वीसा य पत्ती पत्ती पाणिउ ... परिमियमुवसेवंतो ...
...
पत्रं पृ. गाथादिपादः ४७ १ पलकलट्टसागा
२ पंचण्ह अणुवयाणं १ पंचतानि पवित्राण
पावयणी धम्मकही २ पासत्थोसन्नकुसील २ पुराणं मानवो धर्मः २ पोसह उववासो उण ... १ पोसहोवबासस्स ... १ प्रजानां धर्मषड्भागः ... २ प्रथमे जायते चिंता १ प्राणिनां बाधकं चैतत् ... १ प्रारभ्यते न खलु विघ्न०...
२ प्रेक्षावता प्रवृत्त्यर्थं ... ११. १ फलफलि पत्ते पुष्फे ...
५ १| बद्धेल्लया य मुक्के० ... ११८ १. बहुविग्धाई सेयाइं ...
Morarrrrrrrrrr
... ...
२७१ २८३
पत्रं पृ.| गाथादिपादः १९६ १ बारस छावट्ठीच्चिय १०७ १ बावीससन्तमोहस्स
भवस्थकेवलिनः
| भूमापहणजलछाण ३१६ २ मइभेएण जमाली १० १ माणकणगरयणवण
मलमइलपंकमइल मंसं पंचिंदियवह मा गाः खेदमिदानी मानं मुञ्चति गौरवं ...
मायालोभषाया ... १ मा होह सुयग्गाही
मिच्छत्तं जमुइण्णं ...
१ मित्ति मिउमद्दबत्ते २६१ १ मूका जडाश्च विकला: ...
२ १ मूलमेयमहम्मस्स
१५५ २५३
४५ १७४
४७ २६३ ११.
| ॥१०॥
२
...
...
Jain Education Inter
For Private Personal use only
A
jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
गाथादिपादः मृगा मृगैः संगमनु० ... मृत्योरभावात् नियमो ... मेहुणवयभंगमी | मैथुनानुस्मृतिसंस्कार०...
मोत्तूण पत्तनियरं | यत् स्वयमदुःखितं
यत् प्राणियासत्य | यद् भावदोषवद्वाक्यं
यद्यपि निपुणो योगी ... | यद्यपि निसेव्यमानाः ... यदि नामास्य कायस्य ... यमुपार्जयन्ति धर्म ... यस्याष्टादश दोषाः ... या गम्या सत्सहायानां ... यावत् स्वस्थमिदं कलेवर० यूपं छित्त्वा पशून हत्वा
पृ. गाथादिपादः ५१ २ योगदुष्पाणिधानं च ...
२ रणे वने शत्रुजलाग्नि० ... १४३ २ रन्धणकंडणपीसण १४२ १ रागद्दोसविउत्तो ...
रागादा देषाहा २८५ | रागी देवो दोसी देवो ...
१ रागो दोसो मोहो ...
रामेण भूः क्षत्रियवर्ग
रूवं सिरि सोहग्गं ... १ लभेण तस्स लभति हु ... २ | लुखत्ता मुहर्जतं ... २ लोकवत् प्रतिपत्तव्यः । १ वडउंबरि काउंबरि ... १ वने रणे शत्रुजलानि०... २ वसहिकहनिसज्जिदिय ... २ वादांश्च प्रतिवादश्चि ...
पत्रं पृ. गाथादिपादः ९१ १ वाससहस्सपि जई १६४ १ वासं कोडीसहियं । १९६ १ विगहाइएहिं रहिओ १०१ २ विच्छिण्णं दूरमोगाढं १० १ विद्दानजुरभिगम्यः
५ २ विषयी विषयविरक्तं ४७ २ विषयी विषयासक्तं २३१ २ विषस्य विषयाणां च ९४१ वीतरागा हि सर्वज्ञाः .... ४९ १ व्यापादयति तनूजम् ... ९ २ वतिनो जङ्गमं तीर्थम् ...
२ षट् शतानि नियुज्यन्ते ... ९६ १ शिष्टानामेष समयः ...
९७ १ शुचि भूमिगतं तोयं ... ... १४० २ शुभाशुभानि कर्माणि .... ... ४९ २' श्रवन्ति यस्य पापानि ...
rrnor orror marrrrrr
నాకు కు కు కు కు కు కు కు కు కు
Jain Education
All पाला
sww.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
श्रीनव०बृह|
वृत्ती
साक्षिणामकारादि
NE.
३०७
गाथादिपादः | सकृज्जल्पति राजानः ... सपात्रं महती श्रद्धा ... स यं शौचं तपः शौचं ... समतृणमणिमुक्तेभ्यः ... सम्मत्तं प य तिविहं सम्मादठ्ठी जीवो सम्यक्तत्त्वपरिज्ञानात् |सयमिह मिच्छद्दिठी सर्वस्यैव हि शास्त्रस्य सर्वः पूर्वकृतानां सर्वारम्भनिवृत्तस्तु सर्वाः संपत्तयस्तस्य ... सर्वे क्षयान्ता निचयाः ... सब्वाविय अज्जाओ ... सहसभक्खाणाइ |संकप्पो संरंभो
पत्रं पृ. गाथादिपादः १३३ २ संकंतदिब्वपेम्मा
२ संकुचति महीमण्डल....
२ संतमि वितिगिच्छा २८६ २ संपत्तदसणाई
२ संमत्तमि उ लधे २ संयमगुणयुक्तेभ्यः १ संवच्छर चाउमासि १ साधूनां दर्शनं श्रेष्ठ १ सामाइयंति काउं १ सामाइयंमि उ कए १ सावज्जजोगविरओ
१ साहम्मियक्च्छलंमि ३०५ २ साहारणा तु मूला ३१८ २ साहूण कप्पणिज्ज ११५ १ साहूण दंसणेण ९१ २ सीयालं भंगसयं
पत्रं पृ.| गाथादिपादः ७३ २ सीहगिरिसुसीसाणं ... २४७ १ सुखदुःखानां कर्त्ता .... ६० २ | सुखास्वादलवो योऽपि ...
सुन्नहरं जिणवरमंदि० ...
२. सुरतसुखं खलमैत्री ... ... २८६ सुहडोव रंगमझं ...
१ सूत्रोक्तस्यकस्या० ...
सूरे त्यागिनि विदुषि च...
१ सोऊण सद्दहिऊण य ... २४२ १ सो होइ अभिगमई ...
९७२ १ स्त्रीमुद्रा झषकेतनस्य ... ... ७७ २ स्नानं मददर्पकरं ... १९६ १ स्मरणं कीर्तनं केलिः ...
| हसियललिओवगृहिय ....
७ २ हा दुछु कर्य हा दुछु... ... ११० २' हिंसानृतस्तयाब्रह्म ...
birrrrrrrrrror
२४४
__...
२५३
२८६
१४२ १ १४१ १ २६३ १
क
in Eduent an inte
Mr.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
श
आगमः आचाराङ्गम् आवश्यकचूर्णिः
....
२८६
rrrrror
उत्तराध्ययनबृह कल्पभाष्यम्
साक्षीभूतग्रन्थानामकारादिः .... १६९ २ ज्ञातधर्मकथा
५५ १ भगवती .. ... २४१ २
वृषभाख्यानकम् १ दशवकालिकम्
... . ... ५० ... ... २७२ १
व्यवहारभाष्यम् ... ... ७० २ प्रज्ञापना ...
४७ १ श्रावकमज्ञाप्तिः ... ... २८६ २ प्रथमपञ्चाशकवृ० ... ... १६८ २ सप्ततिकाबृहत्चूर्णि: ... .
... १६८
साक्षीभूतग्रन्थकाराकारादि ... ८८- २ | नियुक्तिकृत् ... ... २८३-२।३३५-२ | वाचकः ... ... ... ४५ २ ... ... ११ २ पूज्यपादाः ( देवगुप्ताः) ... ६८-२ वेदानुसारिणः ... ५० ...
२ २८ ४१ १ पूज्याः (जिनभद्राः)... ... ६४-२ २५-२२२७१-१।२५०-१ मनुः
| व्यासः ... ४१-२१८०-२८१-२ ANT म नु ...
... ... ... ८६ १ २८९-११३०८-१ | वसुदेवः ... ... ... २४२ २ | शय्यम्भवः ... ... ... १६७ २ ... १०६-२।११०-२ वाचकमुख्यः ... ४५-११९१-२।११६-१ । हरिभद्रसूरिः ... ... ... १६९ २
गन्धहस्ती ... जिनदेवः ... जिनभद्रगणी ... धर्मदासगणी ...
| नियुक्तिकारा: ...
Join Education Inter
zjainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #31
--------------------------------------------------------------------------
________________
श्रेष्ठिदेवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धार-ग्रन्थाङ्कः
श्रीमद्देवगुप्तसूरिवयेनिर्मितं श्रीमत्रवपदप्रकरणं।
श्रीमद्यशोदेवोपाध्यायनिर्मितवृत्तियुतम् ॥
नमो जिनाय कल्याणकराय ॥
शुद्धध्यानधनप्राप्त्या, कर्मदारिद्रयविद्रुतौ । निर्वृतिः साधिता येन, तं नमामि जिनप्रभुम् ॥१॥ जयति जितकर्मशत्रुर्लब्धातुलमहिमकेवलपताकः। त्रिदशासुरकृतपूजः स तत्त्वनिर्वादको वीरः॥२॥
Jain Education Inter Mona!
For Private & Personel Use Only
Page #32
--------------------------------------------------------------------------
________________
नवपद
वृत्तिन्मू. देव. वृ. यशो.
॥ १ ॥
Jain Education In
यस्याः प्रसादयानेन, लीलया ज्ञेयसागरम् । तरन्ति विबुधाः सा मे, सन्निधत्तां सरस्वती ॥ ३ ॥ मम बुद्धिकुमुदिनीयं यत्सङ्गमशशधरोदये सद्यः । अलभत विकासमसमं तान् भक्त्या निजगुरून्नौमि ॥ ४ ॥ श्रीदेवगुप्तसूरिर्विरचितवान् नवपदप्रकरणं यत् । विवृतिं तस्य विधित्सुर्विज्ञपये सज्जनानेवम् ॥ ५ ॥ वृत्तिर्यद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यैः स्वयं, सङ्क्षेपेण तथापि सा न सुगमा गम्भीरशब्दा यतः । विस्पष्टार्थपदप्रबन्धरुचिरा तेनेयमारभ्यते, किञ्चिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥ ६ ॥ यच्चासमञ्जसं किञ्चिज्जायतेऽत्र प्रमादतः । पुत्रापराधवत्सर्वे, तद्बुधैर्मम सह्यताम् ॥ ७ ॥
इह चादावेव प्रकरणकारोऽभीष्टदेवतास्तवमभिधेयादित्रयं च प्रतिपादयितुकामो गाथामाहनमिऊण वज्रमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाइं वोच्छं सङ्घाणमणुग्गहठ्ठाए ॥ १ ॥
न चैतद्वक्तव्यम्-अभीष्टदेवतानमस्कारस्यानर्थकत्वादप्रस्तुतत्वाच्च अभिधेयादीनां चानधिगतशास्त्रस्य प्रत्याययितुमशक्यत्वादयुक्तमादावेव तत्प्रतिपादनमिति, यतः शिष्टानामयमेव समयो यदुत तैरभीष्टे वस्तुनि प्रवर्त्तमा| नैरवश्यमिष्टदेवतास्तवपूर्वकं प्रवर्त्तितव्यं, यथोक्तम्- “ शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्त्तन्ते सदेवेष्टदेवता
मंगलामिषे व्यादि निर्देश
गा. १
॥ १॥
Page #33
--------------------------------------------------------------------------
________________
स्तवपूर्वकम् ॥ १॥” इति, तथा च शिष्टसमाचारपरिपालनमस्य प्रयोजनमतोऽनर्थकत्वादित्यसिद्धो हेतुः, अप्रस्तुत-- त्वादित्यायसिद्धं, श्रेयोभूतस्य शास्त्रस्य संभाव्यमानविघ्नोपशान्तिहेतुतया नमस्कारस्य प्रस्तुतत्वात, तथा चोक्तम्-"बहु-10 विग्घाई सेयाइं तेण कयमंगलोवयारेहिं । सत्थे पयट्टियव्वं विज्जाएँ महानिहीएव्व ॥ १॥” अभिधेयादीनां चानवगतसकलशास्त्रस्याप्येतहणने निरस्तनिरभिधेयत्वाद्याशङ्कास्य प्रवृत्त्यङ्गत्वाद्युक्तमादावुपादानं, तथा चोक्तम्-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यभिष्टार्थसिद्धये ॥१॥' येऽपि शास्त्रे श्रोतृजनप्रवृत्त्यङ्गतया ।। प्रयोजनं मुख्यमिच्छन्ति "अनिर्दिष्टफलं सर्व, न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन, वाच्यमग्रे प्रयोजनम्॥१॥सर्वस्यैव । हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यताम् ? ॥२॥” इत्युक्तिप्रामाण्यात् तेऽप्यभिधेयादित्रयमेव परमार्थतःप्रवृत्तिकारणमङ्गीकृतवन्तः, तथाहि-शास्त्रमनिर्दिष्टप्रयोजनं प्रेक्षावद्भिर्नाद्रियत इति ब्रवाणैरभिधेयमपि प्रयोजनाक्षिप्तत्वात् प्रवृत्त्यङ्गतयोपात्तमेव नहि निरभिधेयस्य प्रयोजनं वक्तं शक्यं यदुक्तम्-"न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः॥१॥” इति, सम्बन्धस्त्वभिधेयप्रयोजनान्तर्गत एवेति पृथगनुक्तोऽपि सामर्थ्यागम्यते, यदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्य
मा
For Private Personal Use Only
Jain Education in
w.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
नवपदवृत्तिम्मू-देववृ. यशो.
॥ २ ॥
Jain Education
न्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥ १ ॥” अतोऽभिधेयादिप्रतिपादनमपि शास्त्रादौ श्रोतृप्रवृत्त्यङ्गत्वादविरुद्धमेवेति । | अस्याश्चाद्यपादेनेष्टदेवतानमस्कारः शेषपादत्रयेणाभिधेयप्रयोजने साक्षात् सम्बन्धस्त्वर्थादुक्त इति समुदायार्थो, व्यासार्थ. |स्तूच्यते-'नमिऊण' नत्वा प्रणम्येत्यर्थः 'वद्धमाणं ति वर्द्धतेऽचिन्त्यमाहात्म्यैः सम्यग्दर्शनज्ञानचारित्रादिभिर्गुणैः स्वयमेव | अस्य वा जन्मनि ज्ञातकुलं कोश कोष्ठागारादिसम्पद्विशेषैर्वर्द्धत इति तद्वृद्धिहेतुत्वाद्वर्द्धमानः, इष्टदेवता चायं गुणप्रकर्षरूपत्वात्परमगत्यवाप्तेरिति, तं नत्वा किं ? "वोच्छ' मिति वक्ष्यमाणक्रियाऽभिसम्बन्धः, एतावता चेष्टदेवतास्तवे प्रतिपादिते। | प्रेक्षापूर्वकारिणः श्रोतारो निरभिधेयमिदमनभिमताभिधेयं वा तथा निष्प्रयोजनमनभिमतप्रयोजनं वेति मन्यमाना न प्रकरणश्रवणे प्रवर्त्तेरन् अतो- "मिच्छं सम्मं वयाई संलेहा नवभेयाई” इत्याभिधेयं 'सड्डाणमणुग्गहट्ठाए' इति प्रयोजनं चोक्तं, तत्र पर्यन्तोपात्तं 'नवभेदानि' इति पदं सर्वपदैरभिसंबध्यते, तेन मिथ्यात्वम् - अर्हत्प्रणीततत्त्वार्थाश्रद्धानहेतुर्न वभेदं, सम्यक्त्वम्-अष्टादशदोषविहितशेषोऽर्हन् मे देवता अष्टादशसहस्रशीलाङ्गघारकाः साधवो गुरवो जिनोद्दिष्टा जीवादय एवतत्त्वानीतिश्रद्धानहेतुरात्मपरिणामः तच्च नवभेदं व्रतानीति - पञ्चाणुत्रतानि त्रीणि गुणत्रतानि चत्वारि शिक्षाव्रतानि विरतिरूपाणि प्रत्येकं नवभेदानि, संलेखनां - मारणान्तिकीं शरीरकषायादीनां झोषणां नवप्रकारां, सर्वाण्येतानि मिथ्यात्वादीनि
मंगलाभिषेत्यादि निर्देशः
गा. १
॥ २ ॥
(Ah
Page #35
--------------------------------------------------------------------------
________________
। प्रत्येकं 'नवभेदानि नवद्वाराणि 'वक्ष्ये' अभिधास्ये, भेदाश्च नव उत्तरगाथायामभिधास्यन्ते, एषां च मिथ्यात्वादीनामनेनैव क्रमेण भावात्प्रकरणकारेणैवमुपन्यासो विहितः, तथाहि-सर्व एवायं जीवो नारकतिर्यङ्नरामरगतिविविधविभीषिकारौद्रे शब्दादिपञ्चविधविषयसुखलम्पटप्राणिगणोपदार्शतनान विधाधिव्याधिजीवमधुमक्षिकाकीर्णतुच्छतमकामसौख्यक्षौद्रे जन्ममरणप्रमुखदुःखश्वापदबिभीषणे संसारारण्ये पूर्वमसुन्दराचरणकारणेन मिथ्यात्वकुटिलसहचरेणैव भ्रा-1
म्यते, न च तदा कश्चिदेवं जानाति-यदुतैष एव ममैवंविधभीषणस्थाननिवासजनितानन्तदुःखसम्पातहेतुः, केवलं तमेव IN बहु मन्यते, पश्चाच्च कस्यचिज्जीवस्यानाभोगनिर्वतितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तकरणमित्रकाथिततदोषस्यैव ।।
ताहिभृतिमिवात्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटीलक्षणामपहृतवतोऽतिचिरपरिचितोऽयं मे समस्तापहारेण माऽत्यन्तविलक्षो भूदितीव संचिन्त्य तस्य किञ्चिद्रविणशेषायमाणामेकां सागरोपमकोटीकोटी किञ्चिदूनां तथैव धृतवतो । निवृत्तिनगरीनिवासार्थिनस्तन्मार्गनिवेदकाप्तपुरुषयोगमभिलषतः प्राप्तावसरसमागतापूर्वकरणानिवृत्तिकरणसन्नरोपदर्शितोऽक्षेपतत्प्रापकः सम्यक्त्वसन्मार्गलाभो जायते, तदनन्तरं च पल्योपमपृथक्त्वमात्रे कालेऽतिक्रान्ते स्थूलप्राणातिपातादिदेशविरतिः संपद्यते, तथा चागमः-"संमत्तमि उ लद्धे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं साग-ld
Jan Education Inter
For Private
Personel Use Only
w.jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
नवपद- वृत्तिम्मू.देव.
वृ.यशो.
.
.
संखंतरा हुंति ॥ १॥" ति, प्राप्तसम्यक्त्वदेशविरतिश्च मरणान्तसंलेखनामाराधयत्यतो युक्त एवैवमुपन्यासः, मंगलामिधे
यादिनिर्देश मिथ्यात्वादीनि वक्ष्य' इत्येतावता च ग्रन्थान्तरोदितार्थानुवादकतया मा भूदनारम्भणयत्वमस्येत्यभिप्रायवानाह-'नवभेदानी ति, अयमर्थः-यद्यपि श्रावकप्रज्ञप्त्यादिप्रकरणेष्वपि मिथ्यात्वादयः पञ्चदश पदार्थाः कयाऽपि भङ्ग्या प्रतिपादितास्तथाऽपि नवनवहारनिरूपणेन न तत्राभिहिता इति विशेषाभिधानायेदमारभ्यते, एतेन च पादयेन साक्षात्सप्रपञ्चमभिधेयमुक्तं, सम्बन्धस्तु सामर्थ्येन, तथाहि-मिथ्यात्वादीनि नवभेदानि वक्ष्य इति वदता मिथ्यात्वादयोऽस्याभिधेया । इति दर्शितं, प्रकरणाभिधेययोश्चाभिधानाभिधेयसम्बन्धोऽर्थादुक्त इति । श्राद्धानामनुग्रहार्थमिति श्रद्धा विद्यते येषां ते । श्राद्धाः-श्रावकास्तेषां श्राद्धानामिति, अनुग्रह-उपकारस्तदर्थमनुग्रहार्थ, कथं चासौ तेषां कृतो भवति?, यदा शारीरमानसाघनेकक्लेशावासोषितानां चतुर्गतिनिबन्धनानन्तजननमरणपरिवर्तननिविण्णानां सकलसन्तापापनोददक्षं निरतिशयसुखस्वभावायापवर्गनगरमार्गप्रदर्शकं जिनवचनमुपदिश्यते, तथा चोक्तम्-"नणामनन्तमृतिजन्मजरातुराणां, निःशेदोषविगमाय समुद्यतानाम् । नान्यो यतेस्त्रिभुवनेऽपि जिनोक्तधर्मशास्त्रोपदेशनसमः परमोपकारः ॥ १॥” इति, अनेन च गाथाचरमपादेन कर्तुरनन्तरं प्रयोजनमुक्तं, परम्पराप्रयोजनं तु मुक्तिलक्षणं, श्रोतुश्चानन्तरं मिथ्यात्वादि
Jain Education int
For Private Personal use only
"
Page #37
--------------------------------------------------------------------------
________________
Jain Education Inter
पदार्थपरिज्ञानं, " सम्यक् तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ १ ॥” इति वचनात्परम्परया मुक्तिः, प्रयोजनप्रकरणयोः सम्बन्धश्व साध्यसाधनलक्षण इत्यादि सबै सामर्थ्यादुक्तमवसेयम् । | ननु सम्यक्त्वादीनां निःश्रेयसहेतुत्वाद् युक्तं वचनं, मिध्यात्वं तु निःश्रेयसपरिपन्थित्वात्किमर्थमुच्यते ?, सत्यं, हानार्थं, न खलु हेयहानमन्तरेणोपादेयमुपादातुं शक्यं, हेयं च मिथ्यात्वं सकलगुणविघातित्वात्, न च हेय मप्यज्ञातं हीयते, इतो नवभिः प्रकारैः सम्यग् ज्ञात्वा सर्वथेदं हेयम्, अस्यार्थस्य ज्ञापनाय कतिपयगुणविघात्त्यन्यहन्तव्योपलक्षणाय चेदमुदितम्, अथवा भेदद्वारे मिध्यात्वमनेकधा वक्ष्यते, तत्राभिनिवेशरहितमिदं सम्यक्त्वहेतुरेव अतो यथा विरतिहेतुः सम्यक्त्वं वाच्यं तथा तद्धेतुर्मिथ्यात्वमपीति सम्यक्त्वादिवन्मिथ्यात्वमपि उपादेयमेवेत्यदोष इत्यलं प्रसङ्गेनेति गाथार्थः ॥ साम्प्रतं 'नवभेयाइं वोच्छ ' मिति प्रतिज्ञासूत्रप्रतिपादिताः के ते नव भेदाः ? इत्याशङ्कापनोदार्थ नव भेदानाहजारिसओ १ जइभेओ २ जह जायइ ३ जह व एत्थ दोस ४ गुणा ५ ।
जयणा ६ जह अइयारा ७ भंगो ८ तह भावणा ९ णेया ॥ २ ॥
'यादृशः' यत्स्वरूपो मिथ्यात्वादिर्गुण इत्येको भेदः, 'यद्भेदः' ये भेदा यस्यासौ यद्भेदो - यावद्भेद इति द्वितीयो
jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
नवपद - वृत्तिम्मू. देव. ड. यशो.
॥ ४ ॥
Jain Education Inter
भेदो, 'यथा जायते' येन प्रकारेणोत्पद्यते इति तृतीयो भेदः, यथा चात्र दोषाश्च गुणाश्च दोषगुणाः, यथा तद्विपक्षा दोषाः संभवन्तीति चतुर्थो भेदः, यथा च तदासेवने गुणाः संभवन्तीति पञ्चमो भेदः, 'यतने 'ति गुरुलध्वालोचन - रूपा यतना यथैतेषु कर्त्तव्येति षष्ठो भेदः, यथाऽतिचाराः तदतिचरणरूपास्तेषु संभवन्तीति सप्तमो भेदः, 'भङ्ग' इति यथा चैतेषां भङ्गो भवति - अभावः सर्वथा संपद्यत इत्यष्टमो भेदः, तथा भावना ज्ञेया, यथैतेषां गुणानां वृद्ध्यर्थं भावना भाव्या इति नवमो भेदः, एते नव भेदाः प्रत्येकं मिथ्यात्वादिषु ज्ञेयाः, भेदा-हाराणीति गाथार्थः ॥ २ ॥ व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्व मेवाद्यद्वारेण व्याचिख्यासुराह - देव धम्मो मग्गो साहू तत्ताणि चैव सम्मत्तं । तव्विवरीयं मिच्छत्तदरिसणं देसियं समए ॥ ३ ॥
देवो धर्मों मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारे - णानुक्तसमुच्चयार्थेन सूचितम् एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः - यथा|ऽवस्थितस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, | कथमेतान्येव सम्यक्त्वमित्युक्तं ?, सत्यं, विषयविषयवतोरभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दै -
याहगादीनि नवपदानि
गा. २
मिथ्यात्व स्वरूपं गा. ३
॥ ४ ॥
Page #39
--------------------------------------------------------------------------
________________
विवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदं-' यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागताः सर्वे ।।
मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ॥ १ ॥ यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यच सन्तोषो, धर्मोऽKd सावभिधीयते ॥२॥ ज्ञानदर्शनचारित्रपरिपालनलक्षणः। अक्षेपमोक्षनगरप्रापको मार्ग इष्यते॥३॥दशविधयतिधर्मरताः ।
समविगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिताः ॥४॥ तापच्छेदकषैः शुद्धः, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥ ५॥ अथवा सूचनात्सूत्र'मितिवचनादेवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दैर्विवक्षितत्वादेवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तं, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तं?,सत्यं,सम्यक्त्वमिथ्यात्वयोःशीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम् अत एवाह-'तब्धिवरीयं मिच्छत्तदरिसणं दे. सियं समये त्ति तरमात्-सम्यक्त्वस्वरूपे ज्ञाते देवधर्ममार्गसाधुतत्त्वषु यथाऽवस्थितरुचिपरिणामरूपाविपरीतम्-अन्यथा, यथारागादियुक्तोऽपि देवो, नास्ति वा देव; तथा चोक्तम्-"पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ। कक्करु । अग्गइ वज्जइ तृरा, देवखुन माइ विगोया पूरा ॥१॥” इति,प्राणिव्यपरोपणादिनाऽपि धर्मो नास्ति वा धर्मः,तदुक्तम्-"केण
Jain Educationa
l
For Private Personel Use Only
Do
Page #40
--------------------------------------------------------------------------
________________
नवपदवृत्तिन्मू.देव.
दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ,काई देवदाणविहिं अत्थसंचओ परिकिज्जइ।पियमूढओ जणु सव्वु पहु जो नवियाहगादीनि || धणु रक्खइ, धम्मठ्ठाणकयतणओ साओ अज्जवि नवि चक्खइ॥१॥” इति, मोक्षस्याज्ञानादिकः, नास्ति वा कश्चिदिति,NLपान
गा.. आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं-"खंतपियंतवि सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि । मिथ्यात्व
स्वरूपं गा.३ इमं वयंति सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ॥ १॥"त्ति । न सन्ति वा केचन, यत उक्तम्-"स्त्रीमुद्र स्वरूप गा झषकेतनस्य महतीं सर्वार्थसम्पत्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाङ्गिणः । ते तेनैव निहत्य निर्दयतरं नमीकृता मुण्डिताः, केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥१॥” इति, वैशेषिक साङ्ख्यादिप्रणीतान्यपि तत्त्वानि, न वा कानिचित् इत्यादिरूपं मिथ्यात्वदर्शनं 'देशितं , कथितं, क-समये' सिद्धान्ते, अत एव केनचित्सम्यग्दृष्टिना मूढमिथ्यादृष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा--" रागी देवो दोसी देवो मामिसुत्तंपि||| देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसाएँ धम्मो । सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कळू नट्ठो लोओ अट्टमटू कुणंतो ॥१॥ इति गाथार्थः ॥२॥ व्याख्यातं प्रथमद्वारेण स्वरूपकथनरूपण मिथ्यात्वमिदानीं| द्वितीयद्वारेण भेदद्वारं व्याचिख्यासुराह
Jain Education
For Private & Personel Use Only
Tall
Page #41
--------------------------------------------------------------------------
________________
Jain Education I
आभिग्गहियमणाभिग्गहियं तह अभिनिवेसियं चैव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ || ४ ||
आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । यद्यपि चान्यत्राभोगानाभोगभेदेन द्विविधं मिध्यात्वमुक्तं, शेषभेदानामत्रैवान्तर्भावात्, तत्राभोगमिध्यात्वं सदेवतानामिति, तथाऽप्यवान्तरभेदापेक्षया प्रकरणकारेण पञ्चधेत्युक्तं, तत्राभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति, अभिग्रहः-- आग्रहस्तस्माज्जातमाभिग्रहिकं, क्रीतादेराकृतिगणत्वादिकण्, एवमुत्तरत्रापि, तद्विपरीतमनाभिग्रहिकम्, आभी|रादीनाम्, ईषन्माभ्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषाणां सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिस्तदनाभिग्रहिक - म्, 'आभिनिवेशिकम्'अभिनिवेशाद्-असदाग्रहा ज्जातं गोष्ठा माहिलादीनामिव, 'संसयियं' सांशयिकं संशयाज्जातं यदिदमु|क्तर्महता तत्त्वं जीवादि तन्न जाने तथा स्यादुतान्यथेत्येवंरूपम्, 'अनाभोगम्' आभोगो विशिष्टज्ञानं स न विद्यते यत्र तद्नाभोगं मिथ्यात्वं एकेन्द्रियादीनामिव, इत्येवं मिथ्यात्वं पञ्चधा भवति, कचित्त्वस्या गाथाया इत्थं पाठो दृश्यते - " अभिगहिय| मणभिगहियं मिच्छत्तं अभिनिवेसियं चेव । संसइयमणाभोगं तिविहं वा अहवऽणेगविहं ॥ ८ ॥ " तत्र पादत्रयव्याख्या | पूर्ववदेव, केवलं मिथ्यात्वशब्दो द्वितीयपादादिवत्र्त्यपि सर्वपदेषु संबध्यते - अभिग्रहिकं मिथ्यात्वमित्यादि, 'तिविहं व ' त्ति
Page #42
--------------------------------------------------------------------------
________________
नवपदवृत्तिमू.देव.
व. यशो.
जहन जणगावह तायथाचात्प
वाशब्दः पक्षान्तरसूचकः, 'त्रिविधं ' त्रिविधप्रकारं वा सांशयिकाभिग्रहिकानाभिग्रहिकभेदात, तदुक्तम्-"तं मिच्छत्तं मिथ्यात्वस्य
भदाः गा. जमसदहणं तच्चाण होइ भावाणं । संसइयमभिग्गहियं अणभिग्गहियं च तं तिविहं॥१॥"'अहव अणेगविहं ति अथवेति प्रकारान्तरद्योतकः, अनेका विधा नयमतभेदाद् यस्य तद् अनेकविधम्-अनेकप्रकारम्, अनेकधर्मात्मके ।त्तिः वस्तुनीतरधर्मप्रतिक्षेपेणैकधर्माश्रिताध्यवसायस्य मिथ्यात्वरूपत्वात्, तस्य च सङ्ख्यातुमशक्यत्वात्, तदुक्तम्-“जा-IY वइया वयणपहा तावइया चेव ति नयवाया । जावइया नयवाया तावइया चेव परसमया ॥ १॥” इति ॥ इति || गाथार्थः ॥ ४ ॥ व्याख्यातं द्वितीयेन भेदवारण, अधुना तृतीयेनाभिधित्सुराह
मइभेया पुव्वोग्गह संसग्गीए य आभनिवेसेण । चउहा खलु मिच्छत्तं साहूणमदंसणेणऽहवा ॥५॥
जायत इति क्रियाऽध्याहाराच्चतुर्द्धा खलु मिथ्यात्वं जायत इति सम्बन्धः, कैश्चतुर्भिः प्रकारैः? इत्याह-मति भेदात' मतिः-बुद्धिस्तस्या भेदो-विशेषो यथाऽवस्थितसमस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथा प्रतिपत्तिरूपस्तस्मान्मतिभेदादित्येकः प्रकारः, 'पुव्योग्गह' त्ति सूत्रत्वाल्लुप्तपञ्चम्येकवचनो निर्देशः,ततः पूर्वव्युद्हादित्यर्थः, स च पूर्व कुदर्शनवासनावासितान्तःकरणस्य जीवद्रव्यस्य युक्तिशतैर्भूयो भूयः प्रतिबाध्यमानस्यापि तत्संस्कारानुवृत्त्या ।
Jain Education
a
l
For Private Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
कदाग्रहस्तस्माच्च मिथ्यात्वं जायत इति द्वितीयः कारणप्रकारः, 'संसग्गीय' त्ति मिथ्यादृष्टिभिः सह यः सम्बन्धःd
स संसर्गोऽत्र विवक्षितस्तस्माच्चेति तृतीयः कारणविकल्पः, अयं च दोषहेतुत्वेन सुप्रतीत एव, यदुक्तम्AMI "अंबस्स य निंबस्स य दुव्हंपि समागयाइं मूलाई । संसग्गाएँ विणट्ठो अंबो निबत्तणं पत्तो॥१॥ तथा-"तिलाश्चम्पक
सम्पर्कात्प्राप्नुवन्त्यधिवासनम् । रसोनभक्षस्तद्गन्धः, सर्वे साङ्कमिका गुणा ॥२॥” इति, 'अभिनिवेसेणं ति अभिनिवेशो | नामाहम्पुरुषिकयाऽन्यथाभूतस्यापि सतो वस्तुनोऽन्यथा प्ररूपणं तेनेति चतुर्थो हेतुभेदः, 'चउह 'त्ति चतुर्भिः प्रकारैः । खलुशब्दो वाक्यालङ्कारे नतु अवधारणार्थस्तेनोक्तं-'साहूण अदंसणेणऽहवा' साधवो-यतयस्तेषामदर्शनम्-अनवलोकनम् , अथवाशब्दः समुच्चयार्थस्तेन साधूनामदर्शनेन चेत्यर्थः, एतच्चाऽऽबालगोपालाङ्गनाजनप्रसिद्धमेव प्रेमदृष्टान्तेन, यथा प्रेमात्यन्तवृद्धिमुपगतमपि कालवशेन भादावभीष्टे देशान्तरादिगते निधनमुपयाति, यथोक्तम्-“अईसणेण| सुन्दरि! सुहुवि नेहाण बन्धुजणियाइं । हत्थयलपाणियाइव कालेण गलंति पेम्माई॥" ति, तथा कदाचित्सम्यक्त्वलाभेऽपि सर्वथा साध्वदर्शनेन मिथ्यात्वमुपजायते. अत एव श्रावकाणामेवं सामाचारी भणिता यथा-"निवसेज तत्थ । सड्ढो, साहूणं जत्थ होइ संपाओ। चेइयघराइ जहियं तयण्णसाहम्मिया चेव ॥१॥"त्ति, अन्यथा साधुसाधर्मिकचै
Join Educational
Page #44
--------------------------------------------------------------------------
________________
जमालि
वृ. यशो.
॥७॥
नवपद- त्यायभावे मिथ्यात्वमपि यायात्, तथा चोक्तं-"न सन्ति येषु देशेषु, साधवो धर्मदीपकाः नामापि तत्र धर्मस्य, ज्ञा- मतिभेदे वृत्तिन्मू-देव.
नयते न कुतः क्रिया ? ॥१॥” इति । साधुदर्शने चैवं गुणाः, यथा-" साहूण दसणेणं, नासइ पावं असंकिया भावा । नाचरितम् । | फासुयदाणे निज्जर अणुग्गहो नाणमाईणं॥१॥” अतोऽन्वयव्यतिरेकाभ्यां साध्वदर्शनेन मिथ्यात्वं सुप्रसिद्धमेव, मतिभेदादिकारणेभ्यश्च मिथ्यात्वोत्पत्ती जमालिप्रभृतयो दृष्टान्ताः, तथा चोक्तम्-" मइभेएण जमाली पुबुग्गहियमि ।
हवइ गोविंदो । संसग्गि सागभिक्खू गोट्ठामहिलो अभिनिवेसे ॥१॥"त्ति, एते च यद्यपि सूत्रकारेण सूत्रगाथायां नोपासत्तास्तथाऽपि प्रपञ्चितज्ञविनेयानुग्रहाय वृत्तौ मया दयन्ते, तत्र मतिभेदे जमालिकथानकं तावत्कथ्यते। इहैव जम्बूद्वीपे भरतवर्षालङ्कारभूतं धनधान्यहिरण्यादिसम्पदुपेतं क्षत्रियकुण्डग्रामाभिधानं नगरं, तत्र च ।
तदा भगवतो महावीरस्वामिनो ज्येष्ठभगिन्याः प्रियदर्शनाभिधानायास्तनयो नयविनयसम्पन्नः सत्त्वेषु दयापरः dil परमनिजरूपोपहसितकामो जमालिनामा क्षत्रियकुमारः प्रतिवसति स्म, तस्य च वईमानस्वामिदुहिता स्वशरीररूप
सौन्दर्यविजितामरसुन्दरीका प्राणेभ्योऽपि प्रियतरा सुदर्शनाऽभिधाना पत्नी बभूव, तया सह जीवलोकसारं पञ्चप्रM कारं विषयसुखमनुभवतो व्यतिक्रान्तः कियानपि कालः, अन्यदा निजभवनवातायनस्थितस्त्रिकचतुष्कचत्वरादिप्रदे
॥७
॥
in Education
I
T
For Private & Personel Use Only
Il
Page #45
--------------------------------------------------------------------------
________________
शेषु गृहीतोदारवेषालङ्कारं सारतरविचित्रपरिवारं नानाविधयानवाहनाधिरूढं ब्राह्मणकुण्डग्रामनगराबहिर्बहुशालकचैन । त्ये विमुक्तराज्यपुरपरिजनबन्धुवर्गोऽङ्गीकृतसमस्तसावद्यविनिवृत्तिरूपापवर्गमार्गो विषोढगाढपरीषहोपसर्गोऽतिक्रम्य । सार्द्धषण्मासाधिकद्वादशवर्षमात्रं छद्मस्थपर्यायं विधाय घातिकर्मक्षयं समुत्पाद्याखिललोकालोकप्रकाशनप्रत्यलं केवलं विहरन् ग्रामारामनगराकरविहारमण्डितां वसुमतीं श्रमणो भगवान् महावीरोऽद्य समवसृतस्तदर्शनवन्दनाद्यर्थमेत यात । यास्यथ गता यास्याम इत्याद्यनेकप्रकारं परस्परमालापं कुर्वाणं सकलमेव तन्नगरनिवासिलोकमालोक्य समुत्पन्नकुतूहलः समासन्नवर्त्तिनमाहूय कञ्चुकिनं पप्रच्छ-अहो कोऽयमत्राद्योत्सवप्रकारो यत्र समस्त एव सान्तःपुरपरिजनो जन एष प्रयाति ?, तेन चलोकवाक्यात्पूर्वमेवावगतवृत्तान्तेनोक्तं-यथा ब्राह्मणकुण्डग्रामनगराबहिबेहुशाल्कचैत्ये तवैव || मातुलः श्वशुरश्च श्रमणो भगवान् महावीरः समवसृतस्तद्वन्दनाद्यर्थमेष लोक एवमुत्सुको व्रजति, एतदाकर्ण्य हर्षप्रकर्षोंदिन्नरोमाञ्चो निजसेवकं पार्श्ववर्तिनमवादीद-यथा गच्छ शीघ्रं यानशालायां चतुर्घण्टं रथं साश्वं प्रगुणीकृत्यात्रोपतिष्ठ येनाहमपि भगवद्वन्दनाय गच्छामि, स यथाऽऽज्ञापयति कुमार इत्यभिधाय त्वरितपदैर्भवनान्निश्चक्राम, कुमारस्तु ततः स्थानादुत्थाय मज्जनगृहं जगाम, तत्र स्नात्वा विहितकर्पूरकस्तूरिकामश्रश्रीचन्दनविलेपनो गृहीतसारालङ्कासे यावदास्ते
JainEducation
For Private Personel Use Only
Page #46
--------------------------------------------------------------------------
________________
नवपदवृत्तिम्मू. देव. वृ. यशो.
॥ ८ ॥
Jain Education Inter
तावदत्रान्तरे पूर्वप्रेषितः सेवकः सज्जीकृतचतुर्घण्टरथो व्यजिज्ञपत्, यथा कुमार ! सम्पादितत्वदादेशोऽहमेष तिष्ठामि, कुमारस्तद्वचनमाकर्ण्य त्वरिततरचरणन्यासं गृहान्निष्क्रम्य तमेव रथमारुह्योपरि धार्यमाणप्रवरातपत्रो धनुष्काण्डखङ्गफ|लकादिनानाविधायुधसहायैः पुरतः पृष्ठतो धावद्भिः पदातिनिवहैरनुगम्यमानः क्षत्रिय कुण्डग्राममध्ये बहुशालक चैत्याभिमुखः कियन्तमपि भूभाग मुल्लङ्घ्याग्रतो नातिदूरवर्त्तिसमवसरणमवलोक्य नियन्त्रिततुरगो रथादवतीर्य परित्यक्तपुष्पताम्बूलायुधोपानदादिपदार्थसार्थ एकसाटकमुत्तरासङ्गं विधाय ललाटतटघटितकरकुड्मलः समवसरणभुत्रमुपसृत्य भक्तिभरनिर्भरान्तःकरणो भगवन्तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च यथोचितस्थानोपविष्टोऽमृतवृष्टिमिव समस्त| शरीरानन्ददायिनीं भगवद्देशनामाकर्ण्य संसारभयोत्त्रस्तचेता विधिना स्वामिनो जिज्ञपत्, यथा-भगवन् ! पितृभ्यां गृहि - ण्या चानुज्ञातो युष्मदन्तिके ग्रहीतुमिच्छामि प्रव्रज्यां, भगवता तु देवानुप्रिय ! मा प्रतिबन्धं विधत्स्वेत्युक्तः पुनस्त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भगवन्तं समवसरणान्निष्क्रम्य तमेव रथमारुह्य तथैव स्वनगरमध्येन निजगृहं गत्वा पितरावपृच्छत्, ताभ्यां च कथंकथञ्चिदनुमतो गृहिणीसकाशं समागात, तया च प्रतिपन्नदीक्षाऽभिलाषया सहैव | स्नातविलिप्तगृहीतालङ्कारो जिनभवनेषु विरचितमहापूजो दीनानाथकृपणादिलोकेभ्यो यथेच्छं दानं ददत् पुरुषसह -
मतिभेदे जमालि चरितम् ६
॥ ८ ॥
w.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
स्रवाह्यां शिबिकामारुह्य महाविभूत्या भगवन्तमुपतस्थौ, भगवता च जमालिकुमारः पञ्चशतराजपुत्रपरिवारो दीक्षितः, - तत्पत्नी च सुदर्शना सहस्रपरिवारा प्रवाजिता, द्वयोरपि सामायिकायेकादशाङ्गपर्यन्ता श्रुतसम्पत्सम्पन्ना, कालेन । गीतार्थतायां जातायां जमालिराचार्यों विहितः स च कदाचिद्भगवन्तं महावीरमभिवन्द्यैवमवोचत्-यथाऽहमभिलषामि भगवदनुज्ञया पञ्चभिरनगारशतैः परिवृतो ग्रामनगरादिषु विहर्तु, ततो भगवानेतद्वचनमाकर्ण्य भाविदोषावलोकनेन ,
तूष्णीं व्यवस्थितः, पुनर्भणिते च यावन्न किञ्चिदुत्तरमलभत ततो भगवन्तमभिवन्द्य बहुशालकचैत्यान्निर्गत्य पञ्च॥ शतसाधुपरिवारो ग्रामानुग्रामं विहर्तुमारेभे, अन्यदा श्रावस्त्या नगर्या बहिस्तिन्दुकोद्यानवर्तिनि कोष्ठकचैत्ये
समागतः, तत्र च तस्य प्रान्ताहारादिभिर्गाढतरो रोग उदपादि, ततः श्रमणानाहूय भणितवान् यथा दाघज्वरेण विह्वलीकृतं मे शरीरं न शक्नोमि क्षणमप्युपविष्टः स्थातुमतो यदि यूयं मद्योग्यं शय्यासंस्तारकं कुरुथ तदा शयित्वा पीडायापनां करोमि तैश्वेच्छामः कर्त्तमेवमित्यभिधाय संस्तरीतमारब्धं, स च गाढवेदनया दोदूयमानतनुः पुनरवादीद्-यथा भोः श्रमणाः! संस्तीर्णं न वा ? इति, ते ऊचुः-संस्तीणं, ततोऽसौ यावदीक्षाञ्चके तावदसंस्तीर्णमेव संस्तारकं विलोक्य बाढं कषायितचित्तोऽपि तदा साबाधत्वान्न किञ्चिदुक्तवान्, केवलं संस्तणि
Jain Education inte
Www.jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
नवपद-वृत्तिन्मू.देव. वृ. यशो.
॥९॥
Jain Education
परिपूर्णसंस्तार के शयित्वा पीडाविगमं विधाय क्षणान्तरे स्वस्थशरीरस्तपोधनानाहूय पप्रच्छ किं भो ! भवद्भिरर्द्धसंस्तीर्णोऽपि संस्तारकः संस्तीर्ण इति भणितः, तैरवाचि - "कज्जमाणे कडे चलमाणे चलिए उईरिज्जमाणे उईरिए निज्जरिज्जमाणे निज्जिपणे " इत्यादिभगवद्वचनप्रामाण्यात्, एतदाकर्ण्य जमालिर्भवितव्यतावशेन तत्क्षणोपजातमिध्यात्वकर्मोदयो भगवान् तत्र भ्रान्त इत्यवदत् यतो न खलु संस्तीर्यमाणसंस्तीर्णयोरेककालत्वं क्रियाकालनिष्ठाकालयोरत्यन्तभेदात्, अतो भगवद्दचनं मिथ्येति प्रतिजानीमः, प्रयोगश्चात्र क्रियमाणं कृतमित्याद्यर्थप्रतिपादकं भगवद्वचनं मिथ्या, प्रत्यक्षविरुद्धार्थाभिधायित्वाद्, अश्रावणः शब्द इति प्रतिज्ञावचनवत्, न चायमसिद्धो हेतु:, अर्द्धसंस्तीपूर्णसंस्तारकस्यासंस्तीर्णत्वदर्शनेनान्यत्रापि क्रियमाणत्वादिधर्मेण प्रत्यक्षसिद्धेन कृतत्वादिधर्मस्य दूरतोऽपनीतत्वात् नाप्यनैकान्तिकः सपक्ष एव भावात् नापि विरुद्ध विपक्षात् सत्यलक्षणात्सर्वथा व्यावृत्तेः, अतः स्थितमेतत् क्रियमाणं कृतमित्यादि । भगवद्वचनं मिथ्येति, एवमुक्ताश्च ते साधवः केचिदेवमेवेति प्रतिपन्नाः, अपरे त्ववगतभगवद्वचनयथावस्थितार्थाः | सम्यग्बोधवन्त एवमभिदधुर्यथा - जमालिसूरे ! नैतद् युक्तमुक्तं भवता, न खलु भगवानसमीक्ष्य किञ्चिद्वक्ति, समुत्यन्नकेवलत्वेन भगवतः सततोपयोगत्वात् न च वयं भगवद्वचनं श्रुतमात्रग्राहितयाऽङ्गीकृतवन्तः किन्तु युक्तया विचार्य,
मतिभेदे जमालि चरितम् ६
॥ ९ ॥
Page #49
--------------------------------------------------------------------------
________________
Jain Education Inte
न हि भगवद्वचनं "पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युक्तिभिः | ॥ १ ॥" इत्यादितुल्यं, जात्यसुवर्णवत्तापादिशुद्धत्वात्, अन्यथा अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चनं भृत्वा, तापादिभ्यो बिभेति किम् ? || १ ||" इत्याद्युपालम्भभाजनं स्यात्, यच्चोक्तं 'संस्तीर्यमाणसंस्तीर्णयोर्नैकका| लत्वमित्यादि' तदपि बालप्रलपितप्रायं, क्रियाकालनिष्ठाकालयोः कथञ्चिदेकत्वाभ्युपगमात्, तथाहि क्रियमाणक्षणे कृतत्वमप्यस्ति, अन्यथा क्रियमाणाद्यक्षण इवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कुतोऽयमिति प्रत्ययो नोत्पद्येत, अस्ति च प्रत्ययस्तथाऽनुभूयमानत्वाद्, योऽपि भगवद्वचनं मिथ्येत्याद्यनुमानप्रयोगोऽभिहितस्तत्रापि प्रतिज्ञापदयोर्विरोधः, तथाहि| भगवद्वचनं चेन्न मिथ्या मिथ्या चेन्न भगवद्वचनं, समग्रैश्वर्ययुक्तो हि न मिथ्या वक्तीति प्रतीतमेतत्, तत्कारणाभावाच्च, मि| ध्याभणने हि रागादयः कारणं, ते च तस्य न सन्ति, यदुक्तम्- "रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दो| षास्तस्यानृतकारणं किं स्यात् ? ॥१॥” इति, अत एवासिद्धोऽपि हेतुः प्रत्यक्षविरुद्धार्थाभिधायित्वेन भगवद्वचनस्य कदाऽप्यप्रतीतेः, विरुद्धाव्यभिचारी चायं हेतुः तथाहि - एतदपि शक्यते वक्तुं क्रियमाणं कृतमित्यादि भगवद्दचनं सत्यं, सद्भूतार्थप्रतिपादकत्वात् सक जनप्रतीतपृथ्वी काठिन्ये कठिना पृथ्वीत्यादिवाक्यवत, यच्चोक्तं ' न चायमसिडो हेतु -
Page #50
--------------------------------------------------------------------------
________________
॥१०॥
नवपद-जरित्यादि । तदप्यसंबद्धम् , अर्द्धसंस्तीर्णेऽपि संस्तारके संस्तीर्णत्वस्य दर्शनात, तथाहि-यद् यदा यताकाशदेशे वस्त्र- मतिभेदे वृत्ति-मू.देव.
जमालि व. यशो.. मास्तीर्यते तत्तदा तत्रास्तीर्णमेव, अतो यदुक्तमन्यत्रापि क्रियमाणत्वादिधर्मेणेत्यादि तदपि दुरापास्तमेकयोगक्षेम-I all,
चरितम् ६ स्वाद, विशिष्टसमयापेक्षाणि च भगवचनान्यतः सर्वत्रादोष इति मुञ्च कदाग्रहमभ्युपगच्छ क्रियमाणं कृतमित्यादि। एवमुक्तोऽपि यावन्न प्रतिबुध्यते तावत्तैश्चिन्तितं-क्लिष्टकर्मोदयतो मिथ्यात्वं गत एषः, तथा चोक्तम्-" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥” इति, तदधुना न योग्य एवैष सेवाया इत्यवधार्य विमुच्य तदन्तिक चम्पानगर्या पूर्णभद्रचैत्यसमवसृतं महावीरस्वामिनमाशिश्रियुः।। इतश्च सुदर्शना बहुसाध्वीपरिवारा जमालिवन्दनानिमित्तं तत्रैवागता ढङ्ककुम्भकारगृहेऽवग्रहमुपयाच्य स्थिता, सा च प्रति-N दिवसं कृतमेव कृतं न क्रियमाणमित्यादिदेशनां जमालेः श्रुत्वा तरलितहृदया यथा जमालिर्भाषते तथैवाभ्युपग अथवा भवत्येव चैतत्, यदुक्तम्-“कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।क्षपणकतामपि धत्ते पिबति सुरां| नरकपालेन॥१॥ इति, ततो ढङ्कगृहे समागतेत्थमेव तद्ग्रतःप्रतिपादितवती, तेनापि जमालिवृत्तान्ताभिज्ञेनोक्तम्-आर्ये ! नाहमेवंविधं विशेषान्तरं ज्ञातुं समर्थो यथा भगवान् सत्यो जमालिर्वा इत्यभिधाय तूष्णी स्थितस्तावद् यावदन्यदा स्वाध्याय
Jain Education Intel
For Private Personel Use Only
l
ww.jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
पौरुषी कुर्वत्या एवापाकमस्तकस्थानि भाण्डान्यवतारयता झगित्येव ज्वलदङ्गारक एकस्तथा प्रक्षिप्तो यथा तत्सङ्घाटिकैकदेशे लग्नः, तया च दृष्टा भणितम्-यथा भो भो श्रमणोपासक ! किं मदीया सङ्घाटी त्वयैनमङ्गारं प्रक्षिप्य । दग्धा ?, तेनोक्तम्-किमित्यायें ! व्यलीकमभिदधासि ?, न हि दह्यमानं दग्धमुच्यते त्वन्मते, सङ्घाटी च त्वदीया । दह्यमानैवेदानीं वर्त्तते, इत्याद्युक्ता सा प्रतिबुद्धाऽवदत्-यथा साधु कृतं श्रावक ! इच्छामि सम्यगनुशिष्टिमहम्, एवं |च दत्तमिथ्यादुष्कृता भगवदाज्ञाविलोपिनमात्मानं निन्दन्ती गता जमालिपार्श्व, स्वाभिप्रायं च सयुक्तिकं बहुश उक्त|वती, तथाऽपि न प्रतिपन्नवानसौ, ततः सा परिशेषसाधवश्व स्वामिसकाशमेव गताः, इतरोऽप्येकाकी तस्माद्दुष्प्ररूपणादनालोचिताप्रतिक्रान्तो बहूनि वर्षाणि श्रामण्यपर्यायं परिपाल्याईमासिकसंलेखनयाऽऽत्मानं संलिख्य त्रिंशद्भक्तान्यनशनेनावच्छिद्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थितिकः किल्बिषिको देवः समुत्पन्नः । मतिभेदकमिथ्यात्वे जमालिचरितं निवेदितं किञ्चित् । विस्तरतो विज्ञेयं प्रज्ञप्तेनवमशतकात्तु ॥१॥
उक्तं जमालिचरितं, श्रुतदेवीप्रसादतः। पूर्वव्युग्रहमिथ्यात्वे, गोविन्दस्याधुनोच्यते ॥१॥
Jain Education Intern
For Private & Personel Use Only
W
w.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
नवपदवृत्तिःमू. देव. वृ. यशो.
११
Jain Education
भरुयच्छपुरे पवरे अवगयनीसेस सुगयमयसारो । आसि वरवायलद्धीसमन्निओ भिक्खुगोविंदो ॥ २ ॥ सो य- अप्पं बहु मन्नतो, पयडतो निययवायसामत्थं । रत्थामुहेसु हिंडइ भुवणंपि तणं व मण्णंतो ॥ ३ ॥ सो अन्नया कयाई नियसामत्थस्स पयडणनिमित्तं । पडहयदवावणेणं घोसावइ तियचउक्केसुं ॥ ४ ॥ जो अत्थि इह समत्थो, कोई स कुणउ मए समं वायं । नरवइसहाऍ सम्भाइलोयपच्चक्खमक्खविओ ॥ ५ ॥ चिइवंदणकज्जेणं समागएहिं इमं च घोसणयं । सुणियं सियवायवियक्खणेहिं जिणदेवसूरीहिं ॥ ६ ॥ पडिसेहिओ पडहओ तओ य दुण्हंपि राउले वाओ । जाओ जिओ य सूरीहिं एस नरनाहपच्चक्खं ॥ ७ ॥ तो चिंतिउं पयत्तो विलक्खभावो जहा न एएसिं । सिद्धंते अणवगए, एए जिप्पंति कइयावि ॥ ८ ॥ परतित्थियरस य इमे मह न कहिस्संति निययगं पुत्थं ( गुज्झं ) । एएस चैव अहं ता दिक्खं संपवज्जामि ॥ ९ ॥ इय चिंतिऊण गंतणुवस्सए भणइ सूरिणो एवं | अन्नाणविलसियं मह खमेह तह कुह अणुकंपं ॥ १० ॥ देह मह पवरदिक्खं एस विलग्गोऽम्हि तुम्ह पामूलं । सिक्खवह ससिद्धतं पमाणनयहउपज्जंतं ॥ ११ ॥ ते तस्स दव्वविणओ. वसंतयं पासिऊण हिट्ठमणा । छउमत्थपरिक्खाए परिक्खिउं दिंति पव्वज्जं ॥ १२ ॥ दव्वाणुद्वाणपरो सामा
पूर्वव्युहे | गाविन्द
वाचको
दाहरणं ७
॥ ११ ॥
Page #53
--------------------------------------------------------------------------
________________
Jain Education Int
| इयमाइयं पढइ सुत्तं । पुव्वोग्गहमिच्छत्तं तहावि भावेण नो चयइ ॥ १३ ॥ एवं च तस्स केच्चिरदिणेसु जह जह मर्णमि परिणमियं । अमयं व सुयं तह तह विसं व मिच्छत्त बोसरियं ॥ १४ ॥ भणियं च - “जह जह सुअमवगाहइ | अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसढाए ॥ १५ ॥ " मिच्छाभावंमि गए पच्छा गंतूण गुरुसया संमि । पभणइ कथंजलिउडो नाह! मए एत्तियदिणाई ॥ १६ ॥ विहलच्चिय पव्वज्जा मिच्छाभिणिवेसओ कया इहि । सुयभावणाऍ सम्मं परिणाममुवागया अज्ज || १७ || कम्मगिरिदलणवज्जं ता अज्ज पयच्छ भावपव्वज्जं । काऊण मह पसायं सामिय ! निन्नासियावसायं ॥ १८ ॥ भणइ तओ तस्स गुरू तं घण्णो एत्तिएहिवि दिहि || तित्थयराणा भावे परिणया जस्स हिययंमि ॥ १९ ॥ एवं उबवूहेडं उच्चारावर महव्वए पुणवि । पडियागयसंवेगो पडिवज्जइ सम्ममेसोऽवि ॥ २० ॥ विस्सोतियाविरहिओ वायंतो तह कमेण पुव्वगयं । गोविंदवायगो सो जाओ | विक्खायवर कित्ती ॥ २१ ॥ पुव्वुग्गहमिच्छत्ते कहियं गोविंदवायगऽक्खाणं । संसग्गियंमि एतो वोच्छं सोरट्ठसद्धस्स ॥ २२ ॥ सौराष्ट्रविषये कश्विज्जीवाजीवादितत्त्ववित् । बभूव श्रावकः श्रेष्ठो जिनधर्मपरायणः ॥ १॥ दुर्भिक्षोपद्रुते देशे, सोऽन्यदा भिक्षुभिः समम् । चचाल खल्पपाथेयः, पुरीमुज्जयिनीं प्रति ॥२॥ ततस्तथागतास्तस्मै, धर्म सुगतदेशितम् । आदिश
Page #54
--------------------------------------------------------------------------
________________
नवपद-लन्ति स्म मोक्षाय, स ऊचे तानिदं वचः॥३॥ न बुद्धभाषितो धर्मों, भिक्षवो! मोक्षसाधकः । अनाप्तेन प्रणीतत्वाद्, संसर्या : वृत्ति-भू.देव.
यथाऽलीकनरोदितः ॥ ४ ॥ अनाप्तत्वं च बुद्धस्य, क्षणिकैकान्तदेशनात्। एकान्तक्षणिको भावो, यतःप्रत्यक्षबाधितः॥५॥ वृ.यशो.
सौराष्ट्र
श्राद्धः८ किञ्च-"एकान्तक्षणिकत्वे भावानामवगमोऽपि नो घटते । विस्मरणशासनाद्याः कुतः पुनस्त्रिभुवनख्याताः ॥६॥" ॥१२॥
इत्यादियुक्तिभिश्चक्रे, स तथा तान्निरुत्तरान् । न पुनढर्मविषयं, विचारं चक्रिरे यथा ॥ ७ ॥ अन्यदाऽद्धपथे तस्य, पाथेयं परिनिष्ठितम् । निरीक्ष्य भिक्षुभिः प्रोक्तं, यथाऽस्मत्संबलं वह ॥ ८॥ वयमेव प्रदास्यामो, भोजनं भवतः पथि ।
इत्युक्तः प्रतिपेदेऽसौ, तद्वचो निर्विचारकम् ॥ ९॥ प्राप्तोऽन्येचुरुज्जयनीमसौ तैर्भिक्षुभिः समम् । तत्र चाहारदोषेण, | IN||जाता तस्य विसूचिका ॥ १० ॥ तया च स मृतः शीघ्रं, नमस्कारपरायणः । छादितं तच्छरीरं च, भिक्षुभिर्निजवा
ससा॥१शादेवेषु स च संजातश्चिन्तयामास तत्क्षणम् । सुरे, यदुत्पन्नोऽहं, तत्फलं कस्य कर्मणः?॥१२॥एवं चिन्तयता दृष्ट, निजमेव शरीरकम् । उत्पन्नावधिना तेन, भिक्षुचीवरवेष्टितम् ॥१३॥ तत्तथाऽऽलोक्य भूयोऽपि, परिभावितवानिदम् ।
भिक्षुसेवाप्रसादोऽयं, देवत्वं यदहं गतः॥१४॥ एवं विभाव्य भिक्षुभ्यः, प्रच्छन्नतनुरेव सः। आहारं दातुमारब्धो, दिव्यहस्तेन । ॥ १२ ॥ विभक्तितः॥ १५ ॥ जाता प्रभावना तेषां, श्रावकाश्चेतरैस्तदा । हस्यन्ते नो यथाऽमीषां, दर्शने देवसनिधिः॥१६॥युगप्रधानसू
Join Education Intel
For Private Personal Use Only
T
ww.jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
नारीणा,वार्ता तैश्च निवेदिता। तैरालोक्य ततः प्रोक्तं, यथाऽयं पूर्वजन्मनि॥१७॥ श्रावको जिनधर्मज्ञः, आसीदेवस्ततोऽजनि। भिक्षुसंसर्गदोषेण, मिथ्यात्वमधुना गतः॥ १८ ॥ तदेतं ब्रूत भो ! गत्वा, नमस्कारपुरस्सरम् । भो ! भो ! बुद्धयः ।
स्व २, मोहं गुह्यक ! मा गमः ॥१९॥ आचार्यादेशतः पश्वाच्छावकैर्विहिते तथा । मोहमुत्सृज्य जातोऽसौ, ततः सम्यवक्त्वभावितः ॥ २० ॥ संसर्गदोषतोऽप्येवं, मिथ्यात्वं जायते यतः । कुतीर्थिकैः समं सङ्गो, न कार्योऽतः सुबुद्धिभिः l॥२१॥ शासनदेव्यनुभावात् सौराष्ट्रश्रावकस्य चरितमिदम् । कथितं गोष्ठामाहिलकथानकं साम्प्रतं ब्रूमः ॥२२॥ |
तेणं कालेणं तेणं समएणं इहवे जंबुद्दीवे २ दाहिणभरहद्धमज्झिमक्खंडे अस्थि अवंती नाम जणवओ, जो या वइसेसियदंसणाहिप्पाउव्व दव्वसमवायसत्ताहिडिओ गुणविसेससोहिओ य, ण उण दूसियपहाणपुरिसवाउत्ति, अविय. जो पढमं पढमजिणेणऽवंतिनामस्स निययतणयरस । दिण्णो गओ पसिद्धिं पच्छा तरसेव नामेण ॥१॥ तत्थ नंदणवणव्य विबुहजणवल्लहं दसपुराहिठ्ठाणं, जं च ठाणट्ठाणदीसंताणंतसुंदररंभाभिरामं अपरिमयतिलोत्तममणुव्वसियमेकर. भातिलोत्तमोवसोहियस्स सयउव्वसियरस कुणइ परिभवं सुरवइपुरस्स, तत्थ य अणवरयनमंताणंतसामंतमउलिमालापरिगलितसुरहिपरिमलुप्पीलकुसुमसमूहसमच्चियचलणकमलो कमलायरो ब्य लच्छिनिवासो वासवो
Jain Education Intalt
For Private & Personel Use Only
ww.jainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
नवपद- INव्व दलियदप्पिटदुट्ठवइरिबलो लोणी(वलाण)उ व्व सव्वाणुरत्तहियओ हयसत्तू नाम नरवई, तस्स य सयलंतेउरप- अभिनिवेशे वृत्तिम्मू.देव.
गोष्ठामाहिनहाणा अउव्वचंदमुत्ति व गयकलंका वक्वत्तमुक्करतिदिवप्पसरंतविमललावण्णजोण्हाभरा अणवरयवियासियानियबवृ. यशो.
लोदाहरण धुकइरवा धारिणी नाम महादेवी, इओ य तस्सेव रन्नो समग्गरज्जकज्जधुराधरणधवलो धवलगुणगणविढत्तकित्तिसंभारभारयभुवणंतरालो विरंचो व्व कमलालओ वेयागमसंपन्नो य चउविहबुद्धिविहवविणिज्जियसुरगुरू आसि सोम एवाहिहाणो मंती, तस्स य सरस्सइव्व परिमुणियासेससत्थवित्थरा जिणसासणंमि अद्विमिंजपेम्माणुरायरत्ता । रुदसोमा नाम भारिया, तीए य सद्धिं तरस विसयसुहमणुहवंतस्स समइकंतो कोइ कालो, अण्णया जामिणीए । चरिमजामे सुहपसुत्ता पडिपुण्णकलाकलावोवसोहियं ससहरं वयणेणोयरं पविसंतं पासिऊण पाहाइयमंगलतूररवेण । सुहविउद्धा कयावस्सया जहाविहिं साहेइ सुमिणयं दइयस्स, तेण य समाइ8 जहा ते नियकुलनहयलामलमियंको नरामरिंदपणयपायजुयलो असेसविज्जाठाणपारगो पहाणपुत्तो भविस्सइ, तन्वयणायण्णणुप्पण्णपरमाणंदनिब्भरा य जावऽच्छइ ताव तीए चेव रयणीए सा आवण्णसत्ता संपन्ना, सुहंसुहेण पवढमाणगभा संपा- ॥१३॥ ||डियसयलदोहला उचियसमए पसत्थसमत्थलक्खणालंकियसरीरं सुरकुमारसरिसरूवं पसुया दारयं, वडाविओ
Jain Education
For Private & Personel Use Only
O
ww.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
Jain Education
पियंकरिया भिहाणाए चेडीए समं नरिंद्रेण सोमदेवो, कयं महावद्धावणयं, समइक्कंतेसु कइवयदिणेसु कयं पिऊहिं से नामं रक्खिउत्ति, वढिओ देहोवचएणं, अण्णया तस्सेव अणुओ जाओ फग्गुराक्खओ, रक्खिएण य पिउसयासंमि जावइया सुयसंपया तावइयं घेत्तूण 'विज्जासु असंतुद्वेण पुरिसेण होयन्त्रं 'तिमन्नमाणेण विण्णत्तो पिया - ज हा - तुज्झाएसेण पाडलिपुत्तं गंतूण सेसगंथे अहिज्जामि जइ विसज्जेहिसि, पिउणाऽवि जुत्तमिमंति भणमाणेणाणुण्णाओ, नरिंदनागरयसयणवग्गमणुजाणाविऊण गओ पाडलिपुत्तं, तत्थ तहात्रिहोत्रज्झायसमीवे थोत्रकाले चिय | अहीयाणि चोदसवि विज्जाठाणाणि, ताणि पुण इमाणि - " वेया चउरो अंगाणि छच्च तह नायवित्थरो चेव । मीमांसाय पुराणं चोदसमं धम्मसत्थं च ॥ १ ॥ रिउसामजजुअथव्वण वेया चत्तारि तेसिमंगाणि । सिक्खा कप्पो जोइस | निरुत्तवायरणनिग्घंटा ॥ २ ॥ " जाओ समत्थगंथत्थपारओ, अण्णया य पिउनरिंदसमाएसेण बहुविहपूयासकार पुरस्सरं । मोयाविऊण उवज्झाएहिंतो अत्ताणयं आगओ दसपुरं, पुव्वमेव विष्णायवइरेण राइणा करावियं ऊसियपडायं नगरं, सयं च एरावणविन्भमं समारुहिऊण करिवरं चाउरंगबलसमेओ मंतिसामंतपमुहनागरयाणुगम्ममाणो समं | सोमदेवेण गओ तयभिमुहं, कयसम्माणो य पिउनरिंदनागरयाईहिं महाविच्छड्डेणं हत्थिखंधारूढो उवरि धरिज्जमा -
999
Page #58
--------------------------------------------------------------------------
________________
॥१४॥
नवपदणधवलायवत्तो अग्गओ वजंतेहिं बहलमंगलाउज्जेहिं आउरिजंतेहिं जमलसंखेहिं पगीइज्जतेहिं मंगलगीएहिं नग- अभिनिवेशे वृत्तिम्मू.देव. रस्स मज्झमज्झेणं पविसिउमाढतो, तओ-"अच्चिज्जंतो नयणुप्पलेहिं अनलियगुणेहि थुव्वंतो । नाणाविहलोएहि.||
गोष्ठामाहवृ. यशो.
लोदाहरणे संपत्तो रायभवणंमि ॥१॥ खणमेत्तं तत्थऽच्छिय यिपिउगहेंमि आगओ एत्थ । नमिऊण जणणिजणए उवविट्टो पट्टसालाए॥२॥ तत्थ ट्ठियस्स सो कोऽवि नत्थि पुरिसो व महिलिया नयरे। जो तस्स दसणत्थं न आगओ गहिय कोसल्लो॥३॥ एत्थंतरंमि पणट्ठहरि सविसाया गेहकज्जमि संचरंती दिट्ठा नियजणणी चिंतियं चऽणेण-"मज्झागमणे तुट्ठो सव्वोऽवि जणो विसेसओ ताओ । सह मित्तबंधुपरियणनरिंदसामंतवग्गण॥१॥जणणी पुण मज्झत्था दीसइ ताकिमिह कारणं होज्जा । इय चिंतंतो पच्छा समुट्ठिओ ताओ ठाणाओ ॥ २॥" कयण्हाणभोयणविलेवणाइवावारो अणव-10 रयसमागच्छंतलोगनिवहमाभासित्ता अत्थमिए नलिणीदइए दिणयरे विहडंतेसु रहंगमिहुणेसु कयसंझाकायव्यो गओ जहारिहपरियणपरिवुडो अभितरसालाए जणणीय सयासंपणमिया विणयसारं, संम्मं तट्ठाणवत्तिणा बंधुवग्गेण दिण्णा
सीसो य उवविसिऊण चलणंतिए भणिउमाढत्तो-अंब! मह पढियनीसेससत्थवित्थरविढत्तकित्तिस्स। आगमणमि नरिंदाइपणोऽवि आणंदिया सव्वे॥ ३ ॥ तं पुण न हट्ठतुट्ठा जाया ता किं हवेज कज्जमिदं ?। इय भणिया भणइ तहिं जणणी
Jan Education
For Private
Personel Use Only
Tww.jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
तं ईसि हसिऊण ॥ २॥ पुत्त ! कहं अहमिमिणा बहुपाणियघायकारणेण सव्वसत्ताण मिच्छत्तविवद्धएण तुज्झ असेससत्थगहणेण विपरिओसमुव्वहामि ?, केवलं दुक्खमेव मज्झ इमिणा, जओ न इमेण पढिएणवि इट्ठफलसं. पत्ती पाउणिज्जइ, भणियं च-" श्रुतं यन्न विरागाय, न धर्माय न शान्तये । सुबह्वपि तदभ्यस्तं, काकवासितसंनिभम् ॥१॥" किञ्च-“ पठितं श्रुतं चशास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥२॥" वेयसत्थेसु य पढमं हिंसापरूवणमेव,जओ भणियं-“षड् शतानि नियुज्यन्ते, पशूनां मध्यमेऽइनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥१॥” इत्यादि, "ता जइ सच्चं हरिसं जणेसि मे तह य सव्वसताणं । ता पढसु दिद्विवायं तेलोकसुहावहं वच्छ ! ॥१॥ एवं जणणिवयणमायण्णिऊण चिंतिउं पयत्तो-भो कत्थ केत्तिओ वा पावेयव्वो य कस्स पासंमि ? । दिहीण दसणाणं जो वाओ भण्णए कोवि ॥ १॥ पढिऊण जेण सिग्धं जणणीऍ जणेमि परममाणंदं । इय चिंतिय पुण पुच्छइ विणएण कयंजली सीसे ॥२॥ माऊए भणिय-वच्छ! इओ नाइदूरे अस्थि उच्छुघरमुज्जाणं, तत्थ तोसलिपुत्ता नाम आयरिया, तेहिंतो पाविहिसि दिहिवायंति, तओ उडिओ ताओ ठाणाओ, गओ नियसयणीयमंदिरं, तत्थ तहविहविणोएण कंचि वेलं गमिऊण
Jan Education in le
For Private Personal use only
Page #60
--------------------------------------------------------------------------
________________
नवपदवृत्तिम्मू. देव. वृ. यशो.
॥ १५ ॥
पसुत्तो, पहायप्पायाए रयणीए समुट्ठिओ सयणीयाओ कयपहाइयकायन्त्रो अभिवंदियजणणिजणओ जणाणे पुच्छिऊण निग्गओ गेहाओ, इओ य तस्सेव पिइमित्तो णयरग्गामवासी विष्णायरक्खियागमणवुत्ततो कलं न दिट्ठो अज्ज पेच्छामित्ति चिंतयंतो गहियउच्छुट्टिपाहुडो समागच्छइ तदंसणत्थं, दिट्ठो य निग्गयमेत्तेण चेत्र तेण संमुहमागच्छंतो, पुच्छिओ य सो तेण - जहा होसि तुमं रक्खिओ ?, तेण भणियं-आमंति, तओ पहिट्ठचित्तेण सागयं २ति भणमाणेण अवगूहिओ, समप्पियाओ य इक्खुलट्ठीओ, ताओ णत्र संपुण्णाओ एक्का य खंडमेत्ता, पहाणसउणोत्तिकाऊण गहियाओ, तओ भणिओ - वच्च तुमं गेहं, लट्ठीओ य इमाओ मज्झ जणणीए समप्पेज्ज, एवं च भणेज्ज - निग्गयमेत्तेण चैव तुह पुत्तेण पढममहं दिट्ठोत्ति, अहं च सरीरचिंताए गमिस्सन्ति पेसिओ, पत्तो गेहूं, | कयजहोचियपडिवत्तिणा य समप्पियाओ रुदसोमाए इक्खुलट्ठीओ, साहियं च पुव्वृत्तं परमाणंदनिब्भराए य चिंति यमणाए - मम पुत्तेण सुंदरं मंगलं दिनं, होहिंति संपुण्णा नव पुव्वा दसमस्त खंडंति, अज्जरक्खिओ य मए दिट्ठिीवायरस नव पव्त्राणि अज्झयणाणि वा घेत्तव्वाणि दसमस्स खंडं चत्ति चिंतयंतो पत्तो उच्छुघरं, तत्थ य एगप्पएसे ठाऊण चिंतियं - जहा कहमियरपुरिसोन्यऽविष्णायसाहुसमायारो सूरियासं वच्चामि ?, ता चिट्ठामि
अभिनिवेश गोष्ठामाहिलोदाहरणं
९
॥ १५ ॥
Page #61
--------------------------------------------------------------------------
________________
जाव एएसिं चेव कोऽवि सावओ एइ जेण तेण समं पविसिऊण तदंसियविहिणा सूरिणो वंदामि, तत्थ || Kएगो ढडरसरो सावओ कयसरीरचिंतो दिवो साहुसयासमितो, संपुण्णो मे मणोरहत्ति चिंतंतो लग्गो तस्स पट्ठीए,
सावएणऽवि महया सद्देण साहुउवस्सयं पविसमाणेण कयाओ तिणि निसीहियाओ, तेणवि अणु कयाओ, ताहे तहेव ढड्डरसरेण इरियावहियाए पडिक्कमणाइयं करेइ, सोऽवि अइमेहावित्तणओ सव्वमणुकरेइ ताव जाव साहूणं वंदणं दिन्नं न वंदिओ सावओ, तओ आयरिएहि नायं-एस नवल्लसडोत्ति, पच्छा पुच्छिओ य-कइया सावग! पत्तो अचिंत|चिंतामणी इमो धम्मो? कत्तो? इयरेण भणियं अज्जमिमाओ सुसढ़ाओ"॥१॥जओ भाणयं-"नेहाणरागसब्भावविणय. सत्तीहिं जे न गिण्हंति । गुरुणो ताण न सिज्झइ समीहियं पावकम्माणं ॥१॥" एत्थंतरंमि पासट्ठियसाहूहिं साहियं सरीण-जहा एस सो रुद्दसोमाए सावियाए पुत्तो-जो कलं नरवइणा नयरंमि पवेसिओ विभूईए। हत्थिक्खंधारूढो गि.|| जंतो मंगलसएहिं ॥१॥ तओ सयं चेव आगमणकारणं साहियं चेव गुरूणं, आयरिएहिं भणियं-जइ पव्वजं गेण्हसि अम्ह सयासे दढव्वओ होउं। ता दिद्विवायलाभो पडिवाडीए तुहं होही॥१॥ तेणवि भणियं सज्जो पव्वज्जाए अहं मुणिव. रिंद !। किंतु नरिंदाईओ सब्बो लोगो ममणुरत्तो॥१॥मा पव्वज्जाविग्धं काही ता देसि गंतुमन्नत्थ । जइ तमहिज्जामि तओ
Jan Education
ella
For Private
Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
नवपद - वृत्तिःमू. देव. वृ. यशो
॥ १६ ॥
Jain Education In
कमेणऽहं दिट्टिवापि ॥२॥ जिणपवयणगयणससी होही एसोति चिंतिउं गुरुणा । दिण्णा से पव्वज्जा विहिणा अन्नत्थ | नेऊण ॥ ३ ॥ एसो य महावीरतित्थंमि साहूणं सीसचोरियाववहारो पढमो पवत्तो, तओ थोत्रकालेणं चिय गहियदुविहसिक्खेण अहिज्जियाणि एक्कारस अंगाणि, जेत्तिओ य दिट्टिवाओ तोसलिपुत्ताणं सोऽवि गहिओ, तंमि य काले जुगप्पहाणा अज्जवइरा, ताणं दिट्टिवाओ बहुओ अस्थि, ते य तया पुरीए चिट्ठति, तओ तत्थ पढणत्थं साहुसहिओ वइरस्सामिसगासं पेसिओ अज्जरक्खिओ गुरू हैं, कमेण य पत्तो उज्जेणि, तत्थ दिट्ठा भद्रगुत्तथेरा, वंदिया सविणयं, साहिओ निययवत्तंतो, तेहि य- " तं धन्नोऽसि महायस ! तए विढत्ता सुनिम्मला कित्ती । जो एवं जिणदिक्खं गहिउं उज्जमसि सव्वत्थ ॥ १ ॥ " एवमाइ उबवूहिऊण भणिओ - जहाऽहमियाणिं संलि - हियसरीरो अणसणं काउकामो, न य मम कोइ निजामगो अत्थि, ता तुमं चेत्र मं निज्जामिऊण वच्चसु, तेणवि तहात्तिका उमन्भुवगयं, कालं करंतेहि य तेहिं समाइट्ठ - अज्जवइरेहिं समं मा एगाए वसहीए चिट्ठेज्ज, वीसुं ठिओ तेहिं अच्छित्ता पढिज्ज, जओ तेसिं समं जो सोवक्कमाउओ एगंपि रयाणं वसइ सो तेहिं समं कालं करेइ, तए य पत्रयणाहारेण होयव्वंति, तओ तमहं पडिसुणिऊण गएसु देवलोगं भद्दगुत्तेसु अज्जरक्खिओ गओ वइरसामिसयासं,
अभिनिवेशे गोष्ठामाहिलोदाहरणं
९
॥ १६ ॥
w.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
ठिओभिण्णोवस्सए, इओय अज्जवयरेहिं तीए चेव रयणीए चरिमजामे अम्हं खीरपडिपुण्णपडिग्गहो आगंतुएण केणावि परिपीओ, नवरं किंचिमित्तं ठियंति सुमिणं पासिऊण विउद्धेहिं साहियं साहूण, तेसिं च अण्णमण्णं वायरिंताणं भणियं सूरिणा-जहा कोऽवि मह सयासंमि साहू समागंतूण खीरसरिसं सुयमवगाहिस्सइ, किं तु न निरवसेस, एत्थंतरंमि समागओ अजरक्खिओ, वंदिया सविणयं जहुत्तविहिणा भगवंतो अज्जवइरा, आभासिओ य तेहिं साहुसागयंति भणमाणेहिं, पुच्छिओ य कत्तो समागओ ? केण वा कज्जेण ? कहिं वा ठिओसित्ति, तेण भणियं-तोसलिपुत्तायरियसयासाओ दिडिवायपढणत्थं बाहिं च ठिओऽम्हि, सूरीहिं भणियं-किं तुमं न याणसि केरिसमज्झाइयव्वं होइ पुढो वसहिट्ठियस्स ?, ताहे सो भणइ-खमासमणेहि भदगुत्तेहिं अहं वारिओ, अज्जवइरेहिं समं एक्कासहीए न ठायव्वंति, |तओ न निक्कारणा निवारणत्ति चिंतिऊण दिन्नो उवओगो नायं चत्ति, तओ भिण्णावस्सयठिओ अणुमओ अज्झाउँ, थोवकालेण चेव अहियाणि नव पुव्वाणि, दसमं पढिउमाढत्तो, इओ य तस्स मायापिऊहिं संदिटुं, जहा-तुह पुत्तविरहकतारदुक्खदावानलेण डझंता । दसणसरंमि सुहजलसंपुण्णे मज्जिउं महिमो ॥१॥ संदेसएण इमिणा न आगओ अजरक्खिओ जाव । तो फग्गुरक्खिओ से लहु भाया तत्थ पट्ठविओ ॥ २॥ आगंतूणऽभिवंदिय गुरुणो तो अजर
LG
Jain Education Internati
ainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
नवपद-1
क्खियं भणइ । आगच्छ तुह विओए दुक्खं चिडति जणयाई ॥३॥ एवं च तो रक्खिएण पुच्छिया अजवइरा, तेहिं भणियं । अभिनिवेशे वृत्तिन्मू.देव.
गोष्ठामाहिवृ. यशो.
पढसु ताव, पठिउमाढत्तो, फग्गुरक्खिएणवि न अन्नहा एहित्ति चिंतिऊण भणिओ-जइ एसि तुम ता तुज्झ दसणे जण- लोदाहरणं बाणिजणयमाईया । सव्वेऽवि हु पव्वजं भाउय ! गिण्हंति भावेणं ॥१॥ अज्जरक्खिएण भणियं-जइ एवं तो पढमं तुमं चेव
पन्वय, एवंति पडिवण्णे पव्वाविओ विहिणा सिक्खविओ दुविहसिक्खं, पुणोऽवि भाणयमणेण-इहि पयट्टसु, तओ पुच्छिया गमणनिमित्तं पुणो गुरुणो, तेहिं भाणियं-पढसु ताव, सो य तया जविए अवगाहइ, ताणि य अच्चंतसुहुमाणि चउवीसं गहियाणि, पच्छा तेहिं अईव घोलिओ, पुच्छइ-भयवं! दसमपुवस्स केत्तियं गयं? केत्तियं ठियन्ति ?; तओ अज्जवइरेहिं बिंदुसमुदसरिसवमंदरदिट्ठतो दरिसओ, तओ-सोऊण मंदरोदहिसरिसवजलबिंदुएहिं दिडतं । सविसायं भणइ गुरुं भयवं ! न तरामि पढिउमहं ॥ १ ॥ आसासिओ य गुरुणा, धीरो तं होहि मा कुण विसायं । सेसंपि गिण्हसि च्चिय, अविसन्नो थोवकालेणं ॥२॥ पुणो पढिउमाढत्तो, पुच्छइ निच्चं-केत्तियं सेसंति, तओ चिंतियं-किं |ममाओ चेव वोच्छिज्जिही एयंजेणेसेवंविहबुद्धिनिहीवि एवं निविण्णो पढणाओ, तओ नायं-मे थोवमाउयं एसो य| ॥१७॥ गओ न पुणो एही अओ मएहिंतो चेव वोच्छिज्जिही दसमपुव्वंति विसज्जिओ, तओ कमेण पत्तो दसपुरं, तोसलि
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
पुत्तायरिएहि ठाविओ निययपए, तओ तेण तत्थ पव्वाविओ सव्वोऽवि बंधुवग्गो, जणओऽवि तसिमणुरागण गिहथलिंगो तेहिं समं चेव चिहइ, भणइ य-वत्थजुयलं न मुयावेह कुंडलं छत्तियं उवाणहाओ जन्नोवइयं च तो पव्वयामि, आयरिएहिं चरणकरणाइ पण्णवंतो सिक्खविस्सामोत्त चिंतिऊण भणियं-एवं कुणसुत्ति, तहेव पव्वाविओ, गेण्हाविज्जइ दुविहंपि सिक्खं. अन्नया चेइयवंदणवडियाए गएहिं आयरिएहिं संकेइयाणि चेडरूवाणि जहा अम्हे| वांदमो सव्वे मोत्तूण छत्तइल्लंति अज्जसंमुहं भणेज्जह, तओ ताणि तहेव भणंति, पच्छा सो चिंतेइ-किं मज्झ इमिणा छत्तेण ? जेण गहिएण चेडरूवावि एवं पडिचोएन्ति, तओ गओ पुत्तसयासं, भणइ-मम छत्तेण ण क
जंति, आयरिएहिं भणियं-जुत्तमिमं, जइ उण्हाभिभवो होही तो कप्पं सीसोवरि करिजसु, एवं च उवाएणं कुंडिया। ईणिवि मोयाविओ जाव कडिपट्टयं न मुयइ, पच्छा ताणि तहेव भणंति-सव्वे वंदामो मोत्तूण कडिपट्टइल्लंति, सो
रुट्ठो भणइ-मा वंदह अज्जयपज्जएहिं समं तुमे, अण्णो कोऽवि वंदिही, न मुयामि कडिपट्टयंति, अण्णया य एगो| साहू विसुद्धसंलेहणाए संलिहियसरीरो पसत्थेसु दव्वखेत्तकालभावेसु भगवओ अज्जरक्खियसूरिस्स पासंमि दिण्णालोयणो । समयं चिय पंचमहव्वएहिं पडिवजिऊण सामाइयं संथारंमि निसन्नो उच्चारियअणसणो विहिणा भावेतो भावणाओ
JainEducation in
For Private
Personal use only
6
w.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
नवपद-
॥१८॥
खामंतो सव्वसत्तसंघायं पंचनमोक्कारपरो समाहितप्पा कालगओ, तओ अज्जरक्खियसूरीहिं पिउणो कडिपट्टयमो- | अभिानवश यावणत्थं भणिया तस्स समक्ख सव्यसाहुणो-जो वहइ मडयमेवं जायइ से निजरा अइमहंती। जम्हा जहुत्तविहिणाग
गोष्ठामाहि
| लोदाहरणं विमक्कदेहस्स देहमिणं ॥१॥ ते य पुव्वसंकेइयत्तणओ मे महई निज्जरा होउत्ति भणंता परोप्परं विवदिउ पयत्ता, तेणावि ते विवयंते दगृण बहुनिज्जरस्थिणा भणियं-जाया ! जइ एवं तो अहंपि वहामि, तेण भ-11 णियं-जुत्तमेयं, केवलमेत्थ बहूवसग्गा, ते असहिज्जमाणा मज्झ अणत्थहेउणो हवंति, तो जइ ते सम्म सहसि तो वहसु एयंति, सम्म सहिस्सामित्तिभणिऊण वोढुमाढत्तो, तयणुमग्गेण साहुसाहुणिप्पमुहो चउत्रिहोऽवि संघो । लग्गो, पुवकयसंकेएहि य डिंभेहिं समागंतूण गहिओ से कडिपट्टयो दोरेण बद्धो चोलपट्टओ, सो| य लज्जंतोऽवि सव्वं सहमाणो वोसिरिऊण मडयं समागओ वसहीए, आभासिओ गुरुणा-खन्त ! जाओ उवसग्गो. त्ति ? तेण भाणयं-जाओ, किंतु अहिआसिओ, पुणो गुरूहि भणिओ-इण्हि परिहसु कडिपट्टयं, तेण भाणियं-दिई N||ज दिट्ठव्वं अलं इमिणा, पुणो चिंतियं गुरुणा-उवाएण मोयाविओ छत्ताईणि एसो, इहिं भिक्खं भमाडेमि, जओ
जइ कहवि एगागी होज तो कहं भुजेज ? निजरं वा कहं लहेज ?, तओ साहूहिँ समं संकेयं काऊण, भणिय
Jain Education
For Private Personel Use Only
Howw.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
गुरुणा-जावम्हे गामंतरं गंतुं आगच्छामो ताव तुम्हेहिं तायरस सव्वं लभेयव्वं, एवंति पडिवण्णे तेहिं पियरमाउच्छिऊण गया गामंतरं गुरुणो, तेऽवि फग्गुरक्खियाइणो साहुणो भिक्खावेलाए हिंडिऊण सव्वे भुत्ता, न तस्स केणवि चिंता कया. ताहे तेण चिंतियं-मे छक्क (णिस्संक ) निरणुकंपा मुणिणो नामेण केवलं एए । मइ भुक्खिएवि| एवं जे जिमिउं जंति कज्जेसुं ॥ १॥ एवं रोसेण अट्टदुहट्टाई चिंतंतस्स अइकंतो सरत्तिओ दिवसो, बीयदिवसे || समागया सूरिणो, साहियं सव्वं, अंबाडिऊण कवडेण साहुणो भणियं गुरूहिं-अम्हे चेव भिक्खि उमागच्छामो तुज्झकएत्ति उट्ठिया गुरू, गहिओ पडिग्गहो, चिंतियं च से जणएणं-मज्झ पुत्तो असेसदिसाचक्कपयडमाहप्पो मज्झ कए
कहं भिक्खं भमिही?, तासयं चेव वच्चामि, गहिओ गुरुहत्थाओ पडिग्गहो,निग्गओ अभिक्खट्ठा,अयाणंतो य अवदारेण शापविट्ठो एक्कसेट्ठिस्स गेहं, सिविणा भणियं-किं अवदारेण अज्ज! पविससि ?, सिरीए इंतीए कि दारमवदारं वत्ति, [ग्रन्थानम्
५००] पडिभणिय सुपसत्थजंपओ साहुत्ति तुद्वेण सेट्टिणा दवाविया बत्तीसं विसिट्टमोयगा, साहुणा य समागंतृण वसहीए आलोइया गुरूण, तेहिं भणियं-बत्तीसं पहाणसीसा पारंपरेण आवलियाठावगा तुह होहिति, केवलं । पढमा लडित्ति साहूण देसु, किंच-" आहारदाणओ इह. जईण पावंत मोक्खसोक्खपि । पारपरेण सत्ता उवभुजिय
For Private & Personel Use Only
ww.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
AN
नवपद- वृत्तिमू देव.
वृ. यशो.
॥१९॥
नरसुरसुहाई ॥१॥” तओ दिण्णा सव्वे, पुणो अप्पणो निमित्तं गएण लद्धं घयमहुजुत्तं परमन्नं, आगंतूण भुत्तं, मिथ्यात्वे तदिवसाओ चेव जाओ विसिडलद्धिसंपण्णो सयलगच्छोवयारी, तम्मि य गच्छे अन्नेऽवि परमलद्धिसंपन्ना तिण्णिमा
गाष्ठामाहिमुणिणो, तंजहा--वत्थपूसमित्तो घयपूसमित्तो दुब्बलियपूसमित्तो, तत्थ वत्थपूसमित्तस्सेसा लडी-दव्वओ जत्तिएहि १० वत्थेहिं गच्छरस पओयणं तत्तियाइं आणेइ, खेत्तओ महुराए, कालओ सिसिरे वासारत्ते वा, भावओ जहा काएवि. दुग्गयमहिलाए छुहाए मरंतीए गुरुकिलेसेण कत्तिऊण वुणाविया एक्का पोत्ती, कल्लं सुंदरे दिवसे परिहिस्सामिति । धरिया, एत्यंतरे जइ सो पत्थेइ तो हहतुट्ठा देइ १ घयपूसमित्तस्स उ दवओ जत्तिएण गच्छे सरइ तत्तियं घय माणेइ, खित्तओ उज्जेणीए, कालओ जेट्ठासाढमासेसु, भावओ जहा-एगा बंभणी गुन्धिणी नियभत्तारं जाइरोरं मज्झ पसवणकाले घएण कजं होही त भिक्खिऊण मेलिहित्ति भणियाइया, तेणावि कहकहवि पलियं पलियम-ल ग्गाहंतेण पइदिणं हिं मासेहिं पूरिओ घयकुडओ, समप्पिओ भट्टिणीए, जाइओ घयपूसमित्तेण, सव्यं देइ हतुहा २ दुब्बलियपूसमित्तो उण निच्चमेव सज्झायवावडो, तेण नव पुव्वा अहिया अहिज्जिया, सुत्तत्थगोयराए ॥ १९ ॥ निरंतरं चिंताए जाओ दुब्बलो, जइ नाणुप्पहेइ तो सवपि सुयं पम्हुसइ, अओ चेव दुब्बालयपूसमित्तोत्ति पत्तो
Jain Education Interi
For Private & Personel Use Only
Hw.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
पसिद्धि, अण्णया तत्थेव दसपुरनयरे वत्थव्वा रत्तपडभत्ता से बंधुणो, आयरियं वयासि-मोत्तूण भिक्खणो न अन्नपासंडीणं झाणपरिन्नाणमस्थि, आयरिएणं भणिअं-अजत्तं मा वयह, जओ झाणनिरोहाओ चेव एस भे बंधू एवं दुब्बलो जाओ, तेहिं भणियं-एस सिणिद्धमहुराई गिहत्थत्ते आहारितो तेण बलिओ हुतो, अंतपंताहाराइणा य इहि दुब्बलो जाओ, न उण झाणेण, गुरुणा भणियं-इण्हिपि य इनस्स घयपूसमित्ताओ मणोऽणुकूलो सिणिद्धमहुराइगुणजुओ आहारो संपज्जइ चव, जइ न पत्तियह तो तुझे चेव सिणिद्धमहुराहारेणुवयरिऊण बलियं करिऊणाणेहत्ति विसजिओ तेहिं सडिं, ताणिवि पवराहारेणुवयरिउमाढत्ताणि, सोऽवि खणमवि सञ्झायममुंचमाणो आहारेइ, तओ रत्तिं दिया या परिवत्तंतस्स तस्सेसो वराहारो महोवयारोव्व खलयणे न नज्जइ कत्थवि वच्चइ, ताहे बंधुवग्गेण निधिण्णेण साहिथं | al गुरूण, गुरूहि भणियं-इण्हि जं वा तं वा देह, सोऽवि भणिओ-इण्हि न सुटु सुयपरिवत्तणायरो कायव्यो, तहाकए थोवदिवसेहिं चेव सो बलिहो संपन्नो. तओ तेसिं भावेण परिणयं गरुखयणं कया विसेसेण धम्मदेसणा, जायागि सावगाणि ३। तम्मि य गच्छे विसेसगुणिणो चत्तारि मुणिणो, एक्को सो चेव दुब्बलियपूसमित्तो, अण्णो पुव्वभणि ओ फग्गुरक्खिओ, तइओ विंझो, चउत्थओ आयरियाण चेव मामगो गोडामाहिलो, तत्थ य विझो महामहावितणओ
Jan Education Intern
For Private Personel Use Only
awloininelibrary.org.
Page #70
--------------------------------------------------------------------------
________________
नवपद
वृत्तिम्मू. देव. वृ. यशो.
॥ २० ॥
Jain Education Inte
कमेण सुत्तपरिवाडीए सुत्तं लहंतो झूरेइ, तओ आयरिए विन्नवेइ - मज्झ कंचि वायणायरियं पयच्छह, तेहिंपि दुब्बलिय| पूस मित्तो से वायणायरिओ दिण्णो, कइवय दिणाणि विंझरस वायणं दाऊण गुरुं भणइ - भयवं ! मम वायणं दितरस | सेससुयमगुणिज्जमाणं न ठाइ, तओ-जं सन्नायगगेहे मुक्कं जं संपयंच न गुणेमि । तेण समत्तंपि सुयं गलिही मम करयलजलं व ॥१॥ तओ चिंतियं गुरूहिं- सुरगुरुसमबुद्धिस्सवि निच्च झतस्स जइ सुयमिमस्स । हंत विणरसइ (Sसइ) ता का गणणा सेस पुरिसेसु ? ॥१॥ अइसयकओवओगेण य नायं, जहा इओपभिइ सुयमेधाधारणाइपरिहीणे सीसे होर्हिति, तओ तेसिं अणुग्गहढं चउरोऽवि अगुओगे वीसुं कासी, भणियं च - " जावंति अज्जइरा अपुहुत्तं कालियाणुओगस्त ।। तेणारेण पुहुत्तं कालियसुय दिट्टिवाए य ॥ १ ॥ देविंद दिएहिं महाणुभावेहि रक्खियज्जेहिं । जुगमासज्ज विहत्तो अणुओगो तो कओ चउहा ॥ २ ॥ कालियसुयं च इसिभासियाई तइया य सूरपण्णत्ती । सन्धोऽवि विडिवाओ चउ. त्थओ होइ अणुओगो ॥ ३ ॥ " देविंदबंदियत्तं च जहा तेसिं तहा साहिज्जइ - " ते कइयवि संपत्ता विहता गामनगरमाईसु । महुराउरिं समिद्धं भूयगुहाचेइयं तत्थ ॥ १ ॥ तंमि ठिया भयवंतो इओ य सोहम्मसुरवई पत्तो । खेत्ते महाविदेहे, सीमंधरसामिपासंमि || २ || अभिवंदिऊण पुच्छइ तित्ययरं सामि ! केरिसा एत्थ । हुंति निओया
मिथ्यात्वे गोष्ठामाहि
लवृत्तं
१०
॥ २० ॥
so ww.jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
जीवा वागरिया भयवया ते उ ॥३॥ ताहे पुणोऽवि पुच्छइ भरहे वासंमि अस्थि पुण कोई । एए निओयजीवे जो साहइ पुच्छिओ संतो ॥ ४ ॥ तित्थयरेणं भाणियं संति तहिं अज्जरक्खिया सरी । तो सो माहणरूवेण आगओ ताण पासमि ॥ ५॥ गोयरचरियाएँ विणिग्गएसु साहस थेररूवेणं । अभिवदिऊण पभणइ-महल्लवाही मह सरीरे ॥६॥all
तो कत्तियं ममाउं कहेह काऊण अणसणं जेण | मुंचामि इमे पाणे निविण्णो जीवियवाओ ॥ ७ ॥ तं सोउं INउवउत्ता जाया सूरी तओ य वाससयं । नाऊण समहियं से चिंतंति न भारहो एसो॥८॥ खयरो व वंतरो वा,
होही नाया तओ य तस्स ठिई । दो सागरोवमाई, भणंति तो होसि तं सक्को ॥ ९॥ सम्भावं तो साहइ इंदोल संपुच्छए निओए य । कहिएसु सूरिणा तेसु पत्थिओ वंदिउं जाव ।। १० ॥ भणिओ स ताव गुरुणा, चिट्ठ खणं जाव साहुणो इंति । तुह दसणेण जेणं थिरयरया हंति ते धम्ने ॥ ११ ॥ इंदो पभणइ ते अप्पसत्तभावेण चेव मं दटुं । काहिंति नियाणमओ अदंसणं चेव मे सेयं ॥ १२ ॥ जइ एवं ता अण्णं चिण्डं काऊण किंपि बच्चाहि । तो अन्नत्तो दारं काउं वसहिं गओ सक्को ॥१३॥ गोयरचरियनियत्ता साहू वसहीए दारमलहंता । वाहरिया सूरीहिं.इओमुहा एह भणिरेहिं ॥ १४ ॥ कहियं सक्कागमणं चताण ता कीस दंसिओ नऽम्हं? । इय भणिए आइडं तं
Jan Education
For Private
Personel Use Only
pww.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
वृ. यशो.
॥२१॥
नवपद
चिय सक्केण जं भणियं ॥ १५॥ इओ य पुणरवि दसपुरं पइ विहरिएस सूरिसु-सुरपुरिसंकामाए दीसंताणेयको- मिथ्यात्ने वृत्तिःमू.देव.IN
गोष्ठामाहेउयसयाए।नाहियवाई एक्का समागओ महरनयरीए॥१॥ तेण यअक्खित्तो सव्यो नयरलोओ, न कोऽवि तस्सुत्तरं दाउं सक्कइ, तओ माहुरसंघेण पवयणपभावणा होउत्तिचिंतयंतेण दसपुरनयरे जुगप्पहाणाण अज्जरक्खियसूरीण सयासं पेसिओ माहुरसंघाडओ, तेण य समागंतूण साहिओ संघवुत्तंतो ताणं, तेहिं च विद्वत्तणओ सयं गंतुमसमत्थेहिं पवरवायलडिसंपण्णो पेसिओ माउलो गोट्ठामाहिलो, कमेण संपत्तो महुराए, आगमणेणं तस्स य नागरया आणंदिओ य सघो, परितुद्वा सयलपासंडी॥१॥ अण्णदियहमि तथाविहसाहसंजुओ गओ गोट्ठामाहिलो नरदसई.दिहो। राया, कयप्पणामेण तेण दवावियमासणं, सांनसन्नो तत्थ गोहामाहेलो समं ससाहहिं, मिलिया समग्गपासंडिणो,
आपूरिया नरिंदसभा, उवविटेहिं सिठ्ठिसेणावइसत्थवाहदु (घि) ज्जाइपमुहेहिं लोएहि-ससमयपरसमयण्णू कुलंमि जाया पखमाएँ विक्खाया ! । पक्खदुगसम्मया तह समागया सब्भविबहा य॥१॥ एत्थंतरंमि पुधागयनाहियवाइणा संलग
जमिहऽक्खगोयराइक्कतं न तमस्थि खरबिसाणं व । इंदियविसयाईया य जीवसवण्णुमाईया ॥ २॥ एस असे दो २५ ॥ |हेऊ न य भणियव्वो जओ न जीवाई। पञ्चक्खपमाणेणं घेप्पति घडाइभावव्व ॥३॥ पच्चक्खपमाणाओ अस्थि पमाणं तरं ||ali
LAL
in Education in
'
Page #73
--------------------------------------------------------------------------
________________
|च नो अन्नं । इमिणञ्चिय दायव्वो न य अणुमाणेण वभिचारो॥४॥ नाहियवाईविजओ परप्पसिद्धीए जंपए सव्वं । मिच्छो हु मिच्छभासाइ बोहियव्योत्ति नाएणं ॥४॥ ता एएसिमभावा ववहारो चेव जुत्तिसंजुत्तो ! अञ्चतपरोक्खेतु संवाओ दुक्करो जम्हा !॥६॥ भाणियं च-" एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति |
बहुश्रुताः॥१॥" तव्वयणावसाणे य भणियं गोट्ठामाहिलेण-जामहऽक्खगोयराइकंतं न तमत्थि खरविसाणब्ध । IN || संलत्तं तुमए, तत्थाणेगंतिओ हेऊ ॥ ७॥ देसाइविप्पकिट्ठा मंदरमगरागरादओ जम्हा । विज्जंति परोक्खावि हु तह kal Kजीवाईवि होर्हिति ॥८॥ किञ्च-एएण हेउणा किं नियतेसुं देसकालपिंडेसुं । जीवाईणमभावो साहिज्जइ किं व सव्वत्य? |
॥ ९॥ जइ ताव पढमपक्खो ता सिद्धं चेव मज्झ साहेसि । नियमि देसकाले मयपिंडे जेण न हु जीवो ॥ १० ॥
एवं सव्वन्नुमाईसुवि भावियव्वं ॥ अह सव्वत्थ निसेहो, एवं तुह पिउपियामहस्सावि । एइ अभावो सुंदर ! अहेयं लातुज्झ तो जम्मं ॥ ११॥ केवलिपच्चक्खेण य जीवाईया घडाइभावव्याघेप्पति जेण तम्हा कह हेउ असिद्धया नेव? ॥१२॥
भणियं च-"अणिदियगुणं जीवं, दुन्नेयं मंसचक्खुसा । सिद्धा पासंति सव्वण्णू , नाणसिद्धा य साहुणो ॥१॥ति, जं च पलत्तं तुमए, परप्पसिद्धीऍ एयमणुमाणं । इमिणच्चिय वभिचारो तो दायव्यो न मज्झ तए ॥ १३ ॥
Jain Education
G oa
For Private & Personel Use Only
198II
Page #74
--------------------------------------------------------------------------
________________
वृ.यशो.
नवपद- एथवि परप्पसिद्धी सा तुज्झ पमाणमप्पमाणं वा ? । जइ ताव पमाणं तो सिहा जीवाइयावि तहा ॥ १४ ॥ तथाहि- मिथ्यात्वे वृत्ति -मू.देव.
गोठामाहिजीवाईयावि जओ परप्पसिद्धा अओऽणुमाणं व । मनसु न हुति दुन्निवि वीसासो गंठिमुद्दा य ॥ १५॥ अह
लवृत्तं IN अपमाणं सा तुज्झ हंदि तो कह पमाणमणुमाणं ? । तदभावंमि निसेहो अपमाणो चेव सपन्नो ॥ १६॥ एतावा
नेव लोकोऽयं यावानिन्द्रियगोचरः । प्रतिज्ञेषाऽप्यनेनैव, निरस्तेत्यवगम्यताम् ॥ १७ ॥ एवमाइवयणेहि निरुत्तरीकओ नाहियवाई, आणत्तो निविसओ को राइणा, पूइओ समणसंघो, घोसावियं नयरेजयइ वडमाणजिणसासणं, एत्थंतरंमि-घणरवमुहलियगयणो संतावियरायहंससंघाओ । अंधारियदिसिचक्को वासारत्तो समुत्थरिओ ॥ १८ ॥ तओ गोट्ठामाहिलो धरिओ तत्थेव सड़ेहि | इओ य अज्जरक्खियसूरीहिं थोवावसेसमप्पणो आउयं कलिऊण मेलिओ गच्छो, भणियं च-अम्ह थोत्रमाउयं
ता तुम्हं को सूरी ठवेज्जउ ?, तओ गच्छेण नियसयणपक्खवाएण भणियं-फग्गुरक्खिओ गोट्ठामाहिलो वा, तओ। || सूरीहिं रागाइविरहिएहिं दुब्बलियपूसमित्तं बहुगुणं मन्नतेहिं भणियं-भो भो समणा ! एगो निष्फावघडोऽवरो य तेल्लवडो||२९॥
होइ परो घयघडओ अहोमुहे तत्थ वल्लघडे ॥११॥ सव्वेऽवि णिति वल्ला इयरंमि उ ठंति अवयवा केई । घयकुंभंमि य ।
JainEducation in
ww.jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
ANA
SAR
चिट्ठइ सेसंपि विलग्गयं बहुकं ॥ २० ॥ दुब्बलियपूसमित्तं पडुच्च एवं अहंपि संजाओ। सुत्तत्थतदुभएहिं आइमकुंभेण सारिच्छो ॥ २१ ॥ जो फग्गुरक्खियमुणी तं पुण पइ तेल्लकुंभतुल्लोऽहं । गोट्ठामाहिलमंगीकाउं घयकुडयलरिसोत्ति ॥ २२ ॥ सुत्तत्थोभयजुत्तो तो तुझं एस होउ आयरिओ । दुव्बलियपूसमित्तो मह वयणेणं महाभागा ! ॥ २३ ॥ तओ गच्छेण होउत्ति पडिवन्ने ठविओ दुब्बलियपूसमित्तो आयरिओ, भणिओ मूरिणा-जहा फग्गुरक्खिओ गोट्ठामाहिलाइणो मए दिट्ठा तहा तएवि दट्ठब्वा, फग्गुरक्खियादओऽवि भणिया-तुब्भेहिवि मम सरिसो अहिओ वा एस नवरि दट्ठव्यो । न य पडिकूलेयत्वं गुणनिहिणो वयणमेयरस ॥ २४ ॥ एवं दुन्निवि वग्गे, संठावेऊण अणसणं काउं। पंचनमोकारपरो, सरी सग्गंमि संपत्तो ॥२५॥ | इओय वासारत्ताणंतरं गोट्ठामाहिलेणं सावगाणं संबोहणत्थं पढियं गाहाजुयलं-उच्छू वोलंति वई, तुंबीओ जायपुत्तमं । डाओ।वसभा जायत्थामा गामा पंथा यऽचिक्खिल्ला॥१॥ अप्पोदगा यमग्गा वसहावि य पक्कमट्रिया जाया। अण्णोक्ता मग्गा साहूर्ण विहरिउं कालो ॥२॥"त्ति, एवं सोउं भणिओ सद्देहिं-एत्थेव निच्चं किन्न परिवसह ?, तेण भणियं-सनणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियत्ता वसहीओ सारइयाणं च मेहागं ॥ १॥ तओ तेहिं अण.
JainEducationNE
For Private
Personel Use Only
pww.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
नवपद- वृत्ति -मू देव. वृ.यशी.
AM
मओ चलिओ दसपुगभिमुहं, जणाओ य नाओ अज्जरक्खियसूरिपरलोयगमणवुत्तंतो, कमेण पत्तो दसपुरं, जाणिओ मिथ्यात्वे
गोष्ठामाहिय वल्लकुडयदिट्ठतेण दुब्बलियपूसमित्तो निवेसिओ सूरिपए, संजायमच्छरो ठिओ पुढो वसहीए, णायवुत्तंतेण सृरिणा लवृत्त || पेसिया फग्गुरक्खियपमुहा साहुणो तयाणयणनिमित्तं, किंचि उत्तरं दाऊण तेसिं ठिओ तत्थेव, अण्णेहिवि साह-II. १० सावयाइएहि भण्णमाणोऽवि नागओ वसहीए, ताहे चिंतिऊण सूरिणा (भणियं) पेच्छ कसायमाहप्पं जेहिं एवंविहाधिउत्तमपुरिसा नायजिणवयणसारा एवं जगडिज्जंति, अहवा किमच्छरियं ?, जओ भाणयमागमे-उवसामं उवणीयः । गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१॥ त्ति, तया य सूरिणो विंझपमुहसि । स्साणं अट्ठमं कम्मपवायपुव्वं वाखाणेन्ति, गोवामाहिलो य मच्छराओ सारसयासमागंतुमपारन्तो विज्झस्सऽणमा. संतस्स सयासे उवविसइ, अण्णया य-किंचिवि कम्मं जीवप्पएसबद्धं झडत्ति विहडेइ । कालंतरमप्पत्तपि सुक्काकुड्डुमि चुण्णो व्व ॥ १ ॥ कालंतरेण विहडइ किंचिवि पुण बडपुटुमिह कम्मं । कुड्डुमि उल्ल. लित्ते खित्तो सासणेहचुण्णो ब्व ॥ २ ॥ जीवेण समं एगत्तमागयं खीरनीरनाएण । बहुकाल वेइयव्यं अण्णं तु निकाइयं कम्मं ॥ ३॥ एवं परूवयंतं विंझं सुणिऊण माहिलो भगइ । मोक्खाभावो पावइ नणु एवं
॥२३॥
Jan Education in
For Private
Personal use only
Page #77
--------------------------------------------------------------------------
________________
सव्वजीवाणं ॥४॥ जं अण्णोण्णाणुगयं जण समं तं विजुज्जइ न तम्हा । जह जीवाओ पएसे तथा कम्मपि तो विंझ!॥५॥ पुट्ठो जहा अबहो कंचइणं कंचओ समण्णेइ । एवं पुटुमबद्ध जीवं कम्मं समन्नेहा ! विझो पभणइ ताहे गुरुणा मह एवमेवमक्खायं । पडिभणिओ तो तेणं गुरूवि तुह किं वियाणेइ ? ॥ ७ ॥ तास संकइ सो नियमणमि मा अन्नहा मए गहियं । होज इमं ता गंतुं निययगुरुं चेव पुच्छामि ॥ ८॥ विणओणएण पहा गुरुणो तेहिवि तहत्ति से कहियं । भणियं च कीस अवगयभावस्सवि तुझिमा संका ? ॥९॥ तो माहिलवत्तंतो कहिओ सूरीण तेहि तो भणियं । माहिलवुत्तं मिच्छा जहा तहा विंझ ! निसुणेसु ॥ १०॥ अण्णोऽण्णाणगयाणिवि उवायओ जेण खीरनीराणि । जायंति पढो तम्हा हेउअणेगंतया ताव ॥ ११॥ जा उ पइण्णा साऽविह पच्चक्खविरोहिणी जओ जीवो । मरणसमयंमि दीसइ आऊकम्मेण मुच्चंतो ॥ १२ ॥ दिलुतोऽवि न साहणधम्माणुगओ जो न कम्मव्य । जीवाउ सप्पएसो भिन्नो आगंतुओ होइ ॥ १३ ॥ जं च पलत्तं जीवो, पुट्ठो कम्मेण कंचुएणव्य । ताप न जुत्तं जम्हा वेइज्जइ वेयणा मज्झे ॥१४॥ सा य न पावइ तम्हि अभावओ तन्निमित्तकम्मरस । सिद्धस्स व तो पयडो समागओ अणुभवविरोहो ॥ १५ ॥ इय एवमाइ दोसे सुणिउं विंझो य माहिलं भणइ । अवियारिय
Jain Education inte
For Private
Personal Use Only
14
Tww.jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
नवपद
वृत्तिः मू. देव. वृ. यशा.
॥ २४ ॥
Jain Education
रमणीओ तुह पक्खो सव्वहा एसो ॥ १६ ॥ तो तुहिको थक्को चिंतंतो ताव हुज्ज उ समग्गं । पुत्रं नवमं पच्छा खोडीहामो पुणोवि इमं ॥ १७ ॥ अन्नया नवमपुत्रे साहूण पच्चक्खाणाहिगारे - पाणाइवायं पच्चक्खामि जावज्जीवाए इच्चाइ सोऊण गोडामाहिलो भणइ-पच्चक्खाणं सेयं अप्परिमाणेण होइ कायव्यं । जेसिं तु परीमाणं तं दुद्वं आससा होइ ॥ १८ ॥ एवं पण्णविन्तो य विंझेण भणिओ-न जुत्तमेयं जं तुमं भणसि, तओ तेण जं नवमपुव्यरस अवसेसं तं सम्मत्तंति चिंतिऊण भणिओ विंझो - किं ताव तुमं भणसि ?, जो तुज्झ वक्खाणेइ पूसमित्तो सो चेव भगउ, एवं वोत्तुं उडिओ तट्ठाणाओ, गओ आयरियस्यासं, भणियं च तेण-जह अज्जराक्खएहिं वक्खायं तह न किं परूवेसि ? || सुयमयमत्तो होउं मा सुत्तासायणं कुणसु ॥ १९ ॥ भणिओ य निययपक्खो सुरिस्यासंमि सूरिणाऽवि तओ । भणिओ न जुत्तिजुत्तो तुह पक्खो जह तहा सुणसु ॥ २० ॥ जं तात्र तए भणियं जावज्जीवति सप्परीमाणं । पच्चक्खाणमजुत्तं आसंसादोसओ तं न ॥ २१ ॥ कयपच्चक्खाणाणं नासंसा तत्थ किं तु देवते । मा होज्जा वयभंगो | मुणीण कालावही तेणं ॥ २२ ॥ अप्परिमाणे उ कए हवंति वयभंगमाइया दोसा । ता अभिनिवेसमहुगा मुंचमु | पडिवज्ज मह वयणं ॥ २३ ॥ एवं भणिओ मन्नइ न जाव ता अन्नगच्छथेरावि । पुद्दा तत्तियमेत्तं वयंति तो भणइ
मिथ्यात्वे गोठामा हि
लबूतं
१०
| '20
Page #79
--------------------------------------------------------------------------
________________
Jain Education l
| सो रुहो ॥ २४ ॥ किं तुब्भे भो ! जाणह सव्वेऽविहु जेण भयवया एवं । तित्थयरेण पणीयं भणति तो तेऽवि तस्समुहं ||| २५ ॥ मा आसायसु माहिल ! तित्थयरं तहवि जाव नो ठाइ । ताहे संघेण कओ काउस्सग्गो समग्गेणं ॥ २६ ॥ आसण कंपुष्पिच्छा, समागया देवया भणइ संघ । संदिसह कं करेमी ? संघो तो देवयं भणइ ॥ २७ ॥ वच्चसु महाविदेहं, तित्थयरं पुच्छिऊण एसु दुयं । किं सम्मवाइ संघो दुब्बलिया पूसमिताई ? ॥ २८ ॥ किं वा गोट्ठा महिलो सा जंपइ देहऽणुग्गहं मज्झ । काउस्सग्गं गमणापडिघायत्थं तओ संघो ॥ २९ ॥ तह चैव ठिओ सव्यो काउस्सग्गेण सा उ तित्थयरं । संपुच्छिऊण पुणरवि समागया संघपासंमि ॥ ३० ॥ बेइ जह सम्मवाई संघो इयरो य अलियवाई य । भरहक्खेत्ते | जम्हा सत्तमओ निण्हवो एस ॥ ३१ ॥ तो जंपइ सो रुट्ठो कत्तो कडपृयणाएँ एयाए । तित्थयरपायमूलं गंतुं सामत्थ| मत्थि अहो ? ॥ ३२ ॥ ताहे संघेण कओ सो बज्झो एवमभिनिवेसेणं । मिच्छत्तमेस पत्तो अपडिक्कंतो य कालगओ ॥ ३३ ॥ एवं गोट्ठा माहिल चरियं संखेबओ समक्खायं । सपसंगं वित्थरओ आवरस्यविवरणा नेयं ॥ ३४ ॥ एवं च दर्शितानि | जमालिप्रभृतीनि “मइभेएण जमाली " त्यादिगाथोद्दिष्टान्युदाहरणानि, तत्प्रदर्शने च व्याख्याता प्रपञ्चेन तृतीयद्वार "गता "मइभेया पुण्योग्गहे " त्यादिगाथा ॥ अधुना चतुर्थेन दोषद्वारेणाभिधित्सुराह
कर कट
ww.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
नवपदवृत्ति-मू.देव. वृ. यशो.
मिथ्यात्वदोषाः गा६
मिच्छत्तपरिणओ खल, नारयतिरिएसु भमइ इह जीवो ।
जह नंदो मणियारो तिविक्कमो जह य भट्टो वा ॥६॥ मिथ्यात्वात्मना परिणतो मिथ्यात्वपरिणतः, खलुशब्दोऽवधारणार्थः, मिथ्यात्वपरिणत एव, किं ?-नारकतिर्यक्षु || भ्रमति इह जीवः, नारकाश्च तिर्यञ्चश्च नारकतिर्यञ्चस्तेषु ' भ्रमति । पर्यटति · इह , लोके 'जीवः । आत्मा, न ।। सम्यक्त्वपरिणतोऽपि, तस्य तदायुर्वन्धानुपपत्तेः, उक्तञ्च-" सम्मबिट्ठी जीवो विमाणवजं न बंधई आउं । जइविन । सम्मत्तजढो, अहव न बद्धाउओ पुचि ॥१॥" ति, धर्मदासगणिनाऽप्युक्तम्-" सम्मत्तंमि उ लडे, ठइयाई | नरयतिरियदाराई । दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाई ॥१॥ " ति, मिथ्यात्वपरिणत इत्यनेन च । विशेषणेनैकान्ताविचलितकस्वरूपस्यात्मनो निषेधमाह, तस्य तथापरिणामासंभवात्, एकस्वरूपत्वे चात्मनो बन्धः । मोक्षाद्यभावात् । नारकतिर्यक्ष भ्रमतीत्यनेनापि निष्क्रियसर्वगतात्मवादिमतं निराचष्टे, तथाभूतस्य नारकादिभ्रमणानुपपत्ते स्वर्गनारकादिसाधकबाधकानुष्ठानवैयर्थ्याच्च, अत्र च बहु वाच्यं तत्तु ग्रन्थगौरवभयात्परिहतमिति । प्रक्रान्तार्थसमर्थ-|||॥२५॥ नार्थमेव दृष्टान्तद्वयमाह-यथा नन्दो मणिकारः त्रिविक्रमो यथा भट्टोभ्रान्तवान्, तत्राद्यः सादेर्द्वितीयस्त्वनादेमिथ्यात्वप
For Private Personal Use Only
arjainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
रिणामस्य प्रतिपादनार्थो दृष्टान्तः, वाशब्दस्तदन्यैवंविधदृष्टान्तसूचनाओं द्रष्टव्यः । ननु च सम्यक्त्वादिदोषद्वारेषु||| तद्विपक्षे दोषानभिधास्यते, इह तु किमर्थ स्वरूप एवोक्तः ?, सत्यं, सम्यक्त्वादीनां स्वरूपतो गुणरूपत्वात
तद्विपक्षे दोषाभिधानं, मिथ्यात्वस्य तु तद्विपर्ययत्वात्स्वरूपमेवेति न दोषः, अत एव सम्यक्त्वदोषद्वारे तद्विपक्ष alमिथ्यात्वे दोषं " सम्मत्तपरिभट्ठो जीवो दुक्खाण भायणं होइ " इत्यादिना वक्ष्यति, कथितः सप्रपञ्चो गाथाऽक्ष
रार्थः, भावार्थस्तु कथानकाभ्यामवसेयः, तत्र च नन्दमणिकारकथानकं सम्यक्त्वदोषद्वारे वक्ष्यामः, त्रिविक्रमभट्टकथानकं त्वभिधीयतेa असङ्ख्यवलयाकारद्वीपसागरवेष्टितः । राजतस्थालसंस्थानो, लक्षयोजनविस्तृतः॥१॥ अनन्तवर्षस्थितिकः,
सप्तवर्षाश्रयोऽपि सन् । मेरुमण्डितमध्योऽपि, नमेरुसहितः कचित् ॥ २ ॥ हिमवत्प्रमुखैर्युक्तः, षड़िवर्षधराद्रिभिः । गङ्गादिसन्नदीरम्यो, जम्बूद्वीपोऽस्ति विश्रुतः ॥ ३॥ मेरोर्दक्षिणतस्तत्र, षट्खण्डप्रविराजितम् । विद्यते भारतक्षेत्रं, शशाङ्कशकलाकृति ॥ ४ ॥विहारभवनारामवापीकूपादिशोभितम् । तस्य मन्यमखण्डेऽभूत्, पुरं क्षितिप्रतिष्ठितम् ॥ ५॥ प्रशास्ति तत्तदा नीत्या, वैरिवारणकेसरी । प्रतापाक्रान्तभूपीठो, जितशत्रुर्महीपतिः ॥ ६॥ शान्तिकर्माभिचारादिप्रयो
Jain Education Inter
For Private & Personel Use Only
H
rjainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
नवपदवृत्तिभ्मू. देव. वृ. यशो.
।। २६ ।।
Jain Education
| जनपटुस्थिरः । आन्वीक्षिक्यादिविद्यासु, परं प्रावीण्यमागतः ॥ ७ ॥ कुलक्रमसमायातवेदधर्मोपदेशकः । त्रिवि क्रमाभिधो भट्टः, आसीत्तस्य पुरोहितः॥८॥ युग्मम् ॥ तेनान्यदा स्ववित्तस्य, साफल्यमभिवाञ्छता । नृपत्यनुज्ञयाऽकारि, धर्मबुद्धया सरोवरम् ॥ ९ ॥ सत्त्वाश्रयमतिस्वच्छं, गम्भीरं लोकनन्दनम् । सत्पुरुषमनस्तुल्यं, जलं यत्रावभासते ॥ १० ॥ पाल्यां देवकुलं तस्य, कारितं चातिसुन्दरम् । तस्यैव सरलो (सो) लक्ष्म्या, विनोदायेव मन्दिरम् ॥ ११ ॥ परिवेषेण चारामो, रम्यस्तस्य विधापितः । बकुलाशोकपुन्नागनागचम्पकमण्डितः ॥ १२ ॥ प्रतिवर्षे च तेनात्र मोहान्धेन प्रवर्त्तितः । स यज्ञो यत्र बस्तानां विनाशः प्रविधीयते ॥ १३ ॥ एवं व्रजति काले च, तत्र मूर्छापरायणः । अन्यदाऽऽर्त्तवशो मृत्या, छाग एवोदपादि सः ॥ १४ ॥ भवितव्यनियोगेन तत्पुत्रैरेव | सोऽन्यदा । स्वीकृतो यागकर्मार्थं, मूल्यदानात्कुतोऽप्यसौ ॥ १५ ॥ नीतः स्वमन्दिरं तत्र, बान्धवादीन् प्रपश्यतः । जातिस्मरणमुत्पन्नं, तस्येहापोहवर्त्तिनः ॥ १६ ॥ सरोऽभिमुखमन्येद्युर्नीयमानः क्रतूत्सवे । बिब्बीतिकर्त्तुमारब्धो, न याति पदमप्यसौ ॥ १७ ॥ अत्रान्तरे तपख्येको, ज्ञानातिशयसंयुतः । तं रटन्तं समालोक्य, कारुण्यादिदमब्रवीत् ॥ १८ ॥ स्वयं वृक्षान् समारोप्य, खातयित्वा सरः स्वयम् । स्वयमुपयाचिताप्तो ( ? ), बिब्बीति किमु वाससे ? ॥ १९ ॥
मिथ्यात्वदोषे त्रिवि
कमकथा
॥ २६ ॥
Page #83
--------------------------------------------------------------------------
________________
Jain Education
1
श्रुत्वा तद्वचनं साधोः, परिभाव्य स्वचेतसि । स्वदोषं मन्यमानोऽसौ, तूष्णीभावमुपेयिवान् ॥ २० ॥ ततः पुत्रादयस्तस्य, | कौतुकाकुलमानसाः । साधुं वदन्ति वः पाठादजः किं मौनमाश्रितः १ ॥ २१ ॥ साधुनाऽवादि भो भद्राः !, सैष भट्टस्त्रिविक्रमः । यत्प्रवर्त्तितयज्ञेऽसौ, हन्तुं युष्माभिरिष्यते ॥ २२ ॥ तैरूचे प्रत्ययः कोऽत्र?, सोऽब्रवीत् मुच्यताम सौ | सम्पा- | दयति येनायं प्रतीतिं स्वयमेव वः ॥ २३ ॥ तथाकृते ततस्तैस्तु, यदनेन धृतं पुरा। । निधानं स्वसुतैः सार्द्धं गत्वा | तदेशमाश्रितः ॥ २४ ॥ जातिस्मरणतो ज्ञात्वा, गेहमध्ये व्यवस्थितम् । तत्तेषां दर्शयामास, खुराग्रैर्विलिखन् महीम् ॥ २५ ॥ संजातप्रत्ययास्ते च गृहीत्वा तं समाययुः । उद्यानवर्तिनः साधोः सकाशं शान्तचेतसः ॥ २६ ॥ प्रणि|पत्य ततः प्रोचुर्भगवन्नेष नः पिता । आसीध्धर्मपरो नित्यं, वेदोदितविधानतः ॥ ६७ ॥ तथाहि - तडागः खानितोऽनेन, यागाश्च विविधाः कृताः । तदयं किमजो जातोऽकृतकर्मा यथा नरः १ ॥ २८ ॥ इत्येवं तैरसौ पृष्टः, प्रोवाच मुनिपुङ्गवः । अज्ञानफलमेतेन, दुरन्तमुपभुज्यते ॥ २९ ॥ यदेव कुरुते जन्तुः किञ्चित्कर्म शुभाशुभम् । तस्यैव फलमाप्रोति, नाकृतं तूपतिष्ठते ॥ ३० ॥ तथाहि - अधर्मो धर्मबुद्धया यः, पूर्वमज्ञानतः कृतः । तस्यार्त्तध्यानयुक्तस्य, फलमेतदुप| स्थितम् ॥ ३१ ॥ गम्यागम्यं न जानाति, कृत्याकृत्यं न मन्यते । हिताहितं च नो वेत्ति, यस्मादज्ञानमोहितः ॥ ३२ ॥ उक्तञ्च
Page #84
--------------------------------------------------------------------------
________________
वषपद- बृत्तिम्मू.देव.
वृ. यशो.
गुणः गा.
॥२७॥
“अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः।अर्थ हितमहितं वान वेत्ति येनावृतो लोकः ॥३३॥” संभावितो गुणो यस्तु, मिथ्यात्वतडागादिविधापने । नाशहेतुत्वतोऽनन्तसत्त्वानां सोऽपि नाचितः॥ ३४ ॥ पशुमेधादियागाव, यैर्धर्माय प्रवर्तिताः। तेऽपि तत्त्वपथोत्तीर्णाः, परलोकविबाधकाः ॥३५॥ उक्तं च कृष्णद्वैपायनेन-“धुवं प्राणिवधो यज्ञे, नास्ति यज्ञस्त्वाहिसका तस्मात् सत्यमहिंसा च,सदा यज्ञो युधिष्ठिर ! ॥३६॥ दया दानं तपो होमः सत्ययूपो गुणाः पशुः। ब्रह्मचर्यमलोभानिरेष यज्ञः सनातनः॥३७॥ पशृंश्च ये तु हिंसन्ति, लुब्धाःक्रव्येषु मानवाः । ते मृत्वा नरकं यान्ति, नृशंसाः पापकर्मिणः ॥ ३८॥” इत्यादि, एवमाकर्ण्य ते सर्वे, मुनेर्वाचो मनोहराः । संजातभववैराग्याः, श्रावकत्वं प्रपेदिरे ॥ ३९ ॥ अजः साधुसमीपे च, सद्विवेकमुपागतः । प्रपद्य देशविरतिं, गृहीत्वाऽनशनं तथा ॥ ४० ॥ समः समस्तसत्त्वेषु, नमस्कारप रायणः । मृत्वा भावस्त्र (स्वर) रूपोऽसौ, देवः समुदपद्यत ॥४१॥ मिथ्यात्वं दुर्गतेहेतुस्त्रिविक्रमकथानतः (कात् ) । एवं विज्ञाय भो भव्याः!, युष्माभिस्त्यज्यतामदः ॥४२॥ श्रुतदेव्याः प्रसादेन, दोषद्वारे निरूपितम् । मिथ्यात्वमधुना तस्य ! गुगहारं क्रमागतम् ॥ ४३ ॥ तदाहमिच्छत्तस्स गुणोऽयं, अणभिनिवेसेण लहइ संमत्तं । जह इंदनागमुणिणा गोयमपडिबोहिएणंति ॥॥
२७॥
Jain Educatio
n
al
For Private & Personel Use Only
|
Page #85
--------------------------------------------------------------------------
________________
व्याख्या-मिथ्यात्वं नाम विपरीतबोधस्वरूपम् उक्तञ्च-“मिथ्यात्वस्य हादये जीवो विपरीतदर्शनो भवति न च तस्मै सद्धर्मः स्वदते पित्तोदये घृतवत् ॥ १॥” तस्य गुणोऽयम्-एषोऽनभिनिवेशरूपो, वर्त्तत इति शेषः, कुतः? इति चेदाह-'अनभिनिवेशेन लभते सम्यक्त्वं' यत इत्यध्याहारात, यस्मादभिनिवेशः-कदाग्रहस्तस्याभावोऽनभिनिवेशस्तेन हेतुना करणेन वा 'लभते' प्राप्नोति, अनभिनिविष्टमिथ्यादृष्टिरिति शेषः, किं-'सम्यक्त्वं यथाऽवस्थितार्थप्रतिपत्तिरूपं. सम्भवापेक्षया चैतदुच्यतेन च नियमः, यदुक्तम्-"विवरीयसदहाणे मिच्छा भावा न सन्ति केइ गुणा। अगभिनिवेसाओं कयावि होइ सम्मत्तहेऊवि ॥ १॥" ति । ननु मिथ्यात्वस्य सर्वघातिप्रकृतिमध्यपठितत्वात्कथं | 7 गुणरूपता ?, सत्यं, गुणहेतुत्वात् गुणहेतुत्वं च तस्यानेकभेदत्वेन विशुद्धितारतम्यस्य घटमानकत्वात् , ' जत्ति-11 याई संकिलेसट्ठाणाई तत्तियाई विसोहिट्ठाणाई ' तिवचनाद् , व्यवहारनयापेक्षं चेदं, निश्चयतः सम्यग्दृष्टिरेव सम्यक्त्वं ॥ लभत इत्युक्तेः, प्रकृतानुरूपनिदर्शनप्रतिपिपादयिषयाऽऽइ- यथेन्द्रनागमुनिना गौतमप्रतिबोधितेने ' ति. यथेत्युदाहरणोपदर्शनार्थः, 'इन्द्रनागमुनिना' इन्द्रनागश्वासौ बालतपस्वितया प्रसिद्धत्वान्मुनिश्च स तथा तेन, ििवधेन ?-गौतमः-चरमतीर्थकृतः प्रथमगणधरस्तेन प्रतिबोधितः-सन्मार्ग लम्भितस्तेन, लब्धमिति शेषः, 'इति
Jain Education Intelle
For Private & Personel Use Only
alw.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
नवपद
वृत्तिः मू. देव. वृ. यशो.
।। २८ ।।
Jain Education Intern
शब्दः ' एवंप्रकारान्यज्ञातसूचनार्थ इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकगम्यः, तच्चेदम
जंबुद्दीचे दी, भारहखेत्तस्स मज्झिमे खंडे । अत्थि पुराणपसिद्धं नामेण वसन्तपुरनगरं ॥ १ ॥ उत्तुङ्ग|| देवमन्दिरपायारालहट्टसोहाए । दिट्ठबहुदेसपहियाण कुणइ जं मणचमक्कारं ॥ २ ॥ सयउच्छमि जमि उ वज्जिरआउज्जगुहिरस देणं । मंगलरवमुहलेणं सुब्बइ न जणेण जणसद्दो ॥ ३ ॥ निवसs जत्थ य लोओ दढप्पइण्णो सुसीलसंपुण्णो । पुव्वाभासी दक्खो कयण्णुओ धम्मकज्जपरो ॥ ४ ॥ एको चिय पर दोसो तंमि पुरे सयलपुरगुणमि । जं दीसइ मुणिलोओऽवि निच्चपरलोयतत्तिपरो ॥ ५ ॥ तं पालइ महि - वालो, जियसत्तू सत्तुसेणखयकालो । अज्जतरुआलवालो, आवज्जियसयलगुणजालो ॥ ६ ॥ तत्थ य एक्को सेट्ठी विसिठ्ठवेसो कलासु पत्तट्ठो । इड्डिगुणगोत्तजिट्टो विहलुद्धरणंमि सुपसिद्धो ॥ ७ ॥ भवियन्वयानिओगेण तस्स गे हंपि अन्नया जाओ । मारीदोसो तह जह मरइ समग्गोऽवि गिहलोओ ॥ ८ ॥ तंमि मरंतंमि तहा गिहवइपुत्ताइ| एसु खीणेसु । सो कोऽवि नत्थि सज्जो मयाई बारेऽवि जो खिवइ ॥ ९ ॥ लोएण य तह दहुं मारीऍ उवद्दवं गिहे तंमि । संचरण भएणं कंटिआहिं आऊरियं दारं ॥ १० ॥ तंमि य एक्को बालो, उव्वरिओ इंदनागनामोत्ति । आउय
इन्द्रनाग
वृत्तं
॥ २८ ॥
Jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
Jain Education
कम्मस्स दढं अणुवक्कमणीयभावेणं ॥ ११ ॥ तण्हाछुहारो मग्गंतो पाणियं नियइ जाव । सव्वेऽवि मए ताहे । | भीओ दारं पलोएइ ॥ १२ ॥ एत्यंतरंमि दिट्ठो आमिसलोभेण आयओ सुणहो । दहुं तं कंपतो दीहसरं रोइउं लग्गो ॥ १३ ॥ तरसहायण्णणओ, सुणहो वलिऊण निग्गओ भीओ । तस्सेव य विवरेणं, नीहरिओ सोऽवि गेहाओ | ॥ १४ ॥ भणियं च - " भग्नाशस्य करण्डपिण्डिततनोग्लनेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे | भोगिनः । तृप्ततत्पिशितेन सत्वरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये वाऽऽकुलम् ॥ १५ ॥ " गेहे गेहे भिक्खं मग्गंतो गहियकप्परो भमइ । अणुकंपाए लोओ य देइ से असणमाईयं | ॥ १६ ॥ अयि तं दुहुं तयवत्थं तग्गेहसिरिंच सुमरिउं लोओ । झुरंतो नियचित्ते गाहमिमं सरइ सुपसिद्धं ॥ १७ ॥ कालंमि अणाईए जीवाणं विविह्नकम्माणं । तं नत्थि संविहाणं संसारे जं न संभवइ ॥ १८ ॥ एवं परिवİतस्स तरस जा जंति वच्छरा कइवि । ता अण्णया कयाइ सिद्धत्यो नाम सत्थाहो ॥ १९ ॥ रायगिहं पइ चलिओ घोसावइ घोसणं इमं नयरे । रायगिहपुरगमत्थी जो इह समए समं एउ ॥ २० ॥ मग्गंमि तस्स तत्तिं थक्कविथकस्सऽहं । करिस्सामि । इय सोऊणं बहवे, दीणाणाहादओ चलिया ॥ २१ ॥ ताणं च मज्झयारे स पत्थिओ इंदनागद्मगो
তন
Page #88
--------------------------------------------------------------------------
________________
॥२९॥
नवपद- वि । सत्थोऽवि ताव वच्चइ, समागया जाव गोवेला ॥ २२ ॥ तो आवासं गिण्हइ, सच्छायजलासए पएसंमि । वृत्तिम्मू.देव
वृत्त यो सिद्धे भोयणजाए स इंदनागोऽवि भिक्खत्थं ॥ २३ ॥ सत्यंमि समोयरिओ, लदो भिक्खाएं पवर घयकूरो ।।
भुत्ता य रुक्खहेट्ठा सत्थेण समं पुणो चलिओ ॥ २४ ॥ अजिण्णदोसओ से बीयदिणे नासि तारिसी भुक्खा । तो न पविट्ठो सत्थे भिक्खत्थं सेद्विणा दिहो ॥ २५ ॥ तरुहेट्ठा उवविठ्ठो झाणोवगओ मुणिव तो सेट्ठी। चिंतेइ नियः । मणंमी अज्जं उववासिओ एसो ॥ २६ ॥ अव्वत्तलिंगियं तं, तइयदिणे सत्थमागयं दई । सत्थवई से दावइ निबं । पवरं च आहारं ॥ २७ ॥ तेणं च दो दिणाई अजिण्णेणुवहया छुड़ा तस्स । सेट्ठीवि मुणइ एसो छद्राओ पारणं कुणइ ॥ २८ ॥ पत्तो चउत्थदियहे पुट्ठो कि नागओऽसि दुण्णि दिणे १ । सो तुहिको अच्छइ छट्टतवोत्ती all कलइ सेट्ठी ॥ २९ ॥ जओ भणियं-" छण्णो धम्मो पयडं च पोरुसं च परकलत्तपरिहरणं । गंजणरहिओ जम्मो राढाइत्ताण निव्वहइ ॥ ३० ॥" एवं च तवगुणेणं स रंजिओ देइ तस्स आहारं । सुसिणिहाइगुणजुयं पारणगदिणमि |
तुट्ठमणो ॥३१॥ तदुवटुंभवसेण य बहुबहुयरअउववासकरणाओ। जाओ मासुववासी कमेण सो इंदनागमणी ॥३२॥ लाभणइ य तं सिद्धत्थो न जाव नयर मुणे ! तुमं पत्तो । ताव न पारणगहा अन्नावासंमि गंतव्वं ॥ ३३ ॥ जं किंपि।
JainEducationY I
For Private Personel Use Only
Page #89
--------------------------------------------------------------------------
________________
Jain Education Inter
ॐॐ
तुज्झ जोयं ओसहभे सज्जखज्जपेज्जाई । अम्हाणवि आवासे होही तं जेण अविगप्पं ॥ ३४ ॥ लोओऽवि तरस पणओ तग्गुणरागेण रंजिओ य दृढं । तं चिय गुणियं पेच्छइ, लेइ न नामपि अन्नस्स ॥ ३५ ॥ अण्णे भण्णंति एसे गपिंडिओ तेण तं खु अट्ठपयं । लद्धं जेण निर्मर्तितस्सवि गेण्हइ नऽन्नस्स ॥ ३६ ॥ पत्ता य कमेण पुरं सत्थाहणावि नियगिहं | चेत्र । काराविओ मढो से तेणवि मुंडावियं सीसं ॥ ३७ ॥ कासायचीवरधरो विक्खाओ तंमि सो पुरे जाओ। दिज्जं तंपि न इच्छइ आहारं सेट्ठिणा पच्छा ॥ ३८ ॥ पारणगादिणे लोगो नियनियगेहंमि कुणइ आढतिं । तस्सद्वा एसो उण | एगगिहे पारिडं वलइ ॥ ३९ ॥ जाणइ न सेसलोओ करसवि गेहंमि पारियं इमिणा । गहियाहारो चिट्ठइ पडिवालंतो नियमिहेसु ॥ ४० ॥ तो सेसजाणणट्टा मिलिऊण परोप्परं नयरलोओ । कुणइ इमं संकेयं भतिपरो इंदणागंमि | ॥ ४१ ॥ कस्सवि जस्स पडिन्छइ आहारो मुणिवरो इमो तेणं । लोयरस जाणणट्ठा भेरी ताडावियव्यत्ति ॥ ४२ ॥ विचे पारणयंमी जेण जणो नियनियेसु कज्जेसु । लग्गइ एवं वच्चइ कालो अह अण्णया तत्थ 11 ४३ ॥ विहरंतो पुरपट्टणगामागरनगरमंडियं वसुहं । सिरिवद्ध माणसामी समोसढो गुणसिलुजाणे ॥ ४४ ॥ सुतत्थपोरिसाए उबार भिक्खाइ नीहरंतो य । गोयमसामी रुद्धो वीरेण असणं
w.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
नवपद
वृत्तिःभू.देव. वृ. यशो.
॥ ३० ॥
Jain Education Int
| भणिउं ॥ ४५ ॥ पुट्ठो य गोयमेणं सामी ! किमणेसणानिमित्तंति ? | सामीवि भणइ गोयम ! पारणगं इंदनागस्स | ॥ ४६ ॥ सव्वोऽवि जणो इण्हि वट्टइ तक्कज्जआउलत्तेणं । जेण पमत्तो सो उण दितोऽवि असणं कुणइ ॥ ४७ ॥ खणमेत्तंमि गयंमी पुणोऽवि भणियं समोयरह इहि । भिक्खत्थं तं च मुणिं, एवं दद्धुं भणेज्जाहि ॥ ४८ ॥ भो ! भो ! अणेगपिंडिय ! इच्छइ तं एगपिंडिओ दहुं । इच्छंति पभणिऊणं नीहरिओ गोयममुणीव ॥ ४९ ॥ विच्चंतण य इत्तो दिट्ठो भणिओवि तं तओ रुट्ठो । कहमहमणेगपिंडो एक गिहे चेव गिण्हंतो ॥ ५० ॥ एव्व अहं नो खलु गिहे गिहे परियडामि भिक्खत्थं । उवसंतो य खणेणं चिंतइ हुं होमि जह भणिओ ॥ ५१ ॥ जम्हा मह पारणए लोगोऽणेगाइ कुणइ पिंडाई । एए अकयमकारियपिंडं गिव्हंति वरमुणिणो ॥ ५२ ॥ ताऽगपिंडिओऽहं एए पुण एगपिंडिया सच्चं । एवं चिंतिंतरस य जाईसरणं समुपपन्नं ॥ ५३ ॥ पुव्वाहीयं च सुयं सरियं लिंगं च देवयादिन्नं । गाहियं विक्खायजसो जाओ पत्तेयबुद्धो सो ॥ ५४ ॥ भासइ य इंदनागज्झयणं उप्पण्णकेवलन्नाणो । नसिसकम्मविगमं काउं मोक्खं च संपत्तो ॥ ५५ ॥ एवं मिच्छत्तगुणादणभिनिवेसाउ इंदनागेणं । पत्ता सम्मत्ताई जह तह अन्न|ऽवि पाविति ॥ ५६ ॥ सुयएविपसाएणं भणियं मिच्छरस पंचमं दारं । जयणादारं इव्हि, कमपत्तं तरस तं भणिमो ॥ ५७ ॥
1
मिथ्यात्वें यतना
॥ ३० ॥
Page #91
--------------------------------------------------------------------------
________________
Jain Education Int
जया लहुयागरुई अम्मडसीसेहिऽदत्त भी एहिं । मरण भुवगमकरणं बंभ कप्पे समण्णा ॥ ८ ॥
मिथ्यात्वस्य यतना प्रक्रान्ता तस्याश्च सामान्यलक्षणं निवेद्य मिथ्यात्वविषयतामाह-यतना लघुतागुरुते उच्यत इति शेषः, यत्यते - प्रयत्नः क्रियते कार्य प्रत्यनयेति यतना, 'लघुतागुरुते ' लघुतागुरुतालोचनं चात्र लघुतागुरुते इत्यनेन विवक्षितं, ततोऽयमत्र भावार्थ:- शास्त्रानुसारिकुशाग्रीय बुद्धया गुरुलाघवाऽऽलोचनपूर्व लघुला | भपरिहारेण गुरुलाभाङ्गीकरणं यतना, एतां च मिध्यात्वविषयां दर्शयितुमुदाहरणमाह-' अम्मडसीसेहिऽदत्तभीएहिं मरण भुवगमकरणं ति अम्मडो नाम परिब्राजकस्तस्य शिष्याः - अन्तेवासिनस्तैः कीदृशैः ? - अदत्तभीतैः' अदत्तादानविरतिभङ्गभीतैः कर्त्तरि तृतीया, कृतमिति गम्यमानत्वात्, 'मरणाभ्युपगम करणं मरणं| प्राणत्यागस्तस्याभ्युपगमः - अङ्गीकारस्तस्य करणं - विधानं, मिध्यात्ववतना यथेति शेषः, ननु चेयमदत्तादानविरतिविषया यतना न मिथ्यात्वविषया तत्किमिदमप्रस्तुताभिधानम् ?, उच्यते, यथा चारित्रवतश्चारित्रपरिणामानुरञ्जितं बाह्यमनुष्ठानं सर्वे चारित्रमित्यभिधीयते तथा मिथ्यादृष्टेर्मिथ्यात्वानुरञ्जितं सर्वमनुष्ठानं मिथ्यात्वमिति ततो
Page #92
--------------------------------------------------------------------------
________________
नवपद- दृत्तिमू दव.
मायतना गा.८
वृ. यशो.
नामिथ्यात्वविषयेयमितो नाप्रस्तुताभिधानं । अहो अम्मडशिष्याः सम्यग्दृष्टयो देशविरताश्च श्रूयन्ते तत्कथमियं । मिथ्यात्वयतना ?, उच्यते, पारिवाज्यं हि मिथ्यादृष्टयनुष्ठानमतः सम्यग्दृष्टयोऽपि देशविरता अपि मिथ्यादृश इव व्यवाहियन्ते, न च व्यवहारो न प्रधानमिति वचनीयं, "जइ जिणमयं पवजह ता मा ववहारनिच्छए मुयह ।।। ववहारनउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥” इतिवचनात, एतदेव फलद्वारेणोपदर्शयन्नाह-'बंभे कप्पे समुप्पण्णा' पदावयवेन पदसमुदायव्यपदेशाद्ब्रह्मणीत्यनन ब्रह्मलोके इति लभ्यते, ब्रह्मलोके-पञ्चमे कल्प ते मिथ्यात्वयतनानुभावादुत्पन्नाः, अन्यथा सम्यग्दृष्टित्वात् केचिदच्यतेऽप्युत्पद्येरन्, उक्तं हि-" उववाओ सावगाणं उक्कोसेणं तु अच्चुओ जाव । जावंति बमलोओ चरगपरिवायउववाओ॥१॥” इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्
इह यदा भगवानुत्पन्नदिव्यविमलकेवलज्ञानः क्षायिकदर्शनचारित्रप्रमुखगुणरत्नराजितो जितजगत्त्रयमकरध्वजमहावैरी विजयावाप्तासमिमहिमप्राग्भारो धरापतिश्रीसिद्धार्थतनयो विजहार महावीरः तदाऽष्टौ ब्राह्मणाः परिव्राजका बभूवुः, तद्यथा-" कृष्णो १ द्वीपायनः २ कण्डुः ३, करकण्डुः ४ पराशरः ५। अम्मडो ६ देवगुप्तश्च ७
Jain Education InHella
Hrww.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
नारदाख्य ८ स्तथाऽष्टमः॥१॥" ते च षष्टितन्त्रादिशास्त्रविशारदाः चतुर्दशविद्यास्थानपारगाः दानशौचतीर्थाभिषेकादिभिर्धर्ममाचक्षाणाः उदकमत्तिकाक्षालनेन शौचाचारमपवर्णयन्तः शौचपरिपालनपरा वयमभिषेक जलपूतात्मा नोऽविनेन स्वर्ग गमिष्याम इति प्ररूपयन्तो विहरन्ति स्म, न कल्पते चैतेषामवटतडागादिजलावगाहनं हस्त्यश्वरथा-1 दियानावरोहणं मुष्टिककुशीलबादिप्रेक्षावलोकनं स्त्रीकथादिविकथाकरणं हरितकायविघट्टनाद्यनर्थदण्डासेवनं बहुमूल्य विचित्रवस्त्राभरणोपकरणधारणं माल्यादिभोगाङ्गसंसर्ग वा कर्तुं केवलं धातुरक्तैकवस्त्रधारणं अनामिकया पवित्रिकास्वी-1 करणं श्रवणेन कर्णतूरपरिधानं गङ्गामृत्तिकया ललाटे तिलकविरचनं पानस्नानहस्तपादादिप्रक्षालनानिमित्तं च ॥ यथाक्रमं मागधप्रसिद्धप्रस्थका ढकप्रमाणप्रमितप्रसन्नपरिपूतस्तिमितवहमानान्यदत्तोदकग्रहणं, एवंप्रकारमन्यदपि । स्वशास्त्रविहितमनुष्ठानमासेवमानास्तिष्ठन्ति स्म एवंविधक्रियापराश्च ये कालमासे कालं कृतवन्तस्ते उत्कर्षतो दशसागरोपमस्थितिका ब्रह्मलोककल्पे देवतयोदपद्यन्त, तन्मध्यवर्त्यम्मडपरिवाजकश्च सप्तशतसमव्यशिष्यपरिवतो. |ऽन्यदा भगवतो महावीरस्य देशनामाकर्ण्य प्रतिपन्नाणुव्रतगुणवतशिक्षावतः समधिगतसकलजीवाजीवादितत्त्वः|| सर्वतोऽङ्गीकृतमैथुनविरतिव्रत आधाकर्मिकादिदोषदुष्टभक्तपानादिपरिहारसुस्थितः पूर्वोदितपरिव्राजकगुणोपेतश्च काम्पि.
For Private Personel Use Only
Page #94
--------------------------------------------------------------------------
________________
नवपद
वृत्तिम्मू. देव. वृ. यशो.
।। ३२ ।।
ल्यपुर निवासी परमश्रावको बभूव, तदन्तेवासिनश्च कदाचिदतिप्रवृद्धप्रबलतापदिव से ज्येष्ठमासि प्रचण्ड चण्डरश्मि करनिक| रसन्तापतापिते सकलजीवलोके विहारार्थं काम्पिल्यपुरात्पुरिमतालनगरं प्रति प्रस्थिताः, गच्छन्तश्च तावद्गता यावदेका | महाटवी, या च महानरेन्द्र सेने वेतस्ततो निरीक्ष्यमाणपुण्डरीकशतसंकुला विविधहरिपत्ररथाविराजिता च रामरावणसङ्ग्रामभूमिरिव संचरन्निशाचरबिभीषणा नीलनलालङ्कृता च विजिगीषुनृपतिविजययात्रेव विसारिवाहिनीकाशा दक्षा च क्वचिदनव |लोक्यमानमानवाऽपि बहुविधविटपिहिता शिवानुगतापि नापर्णा, तस्यां च निर्जनायां कियन्तमपि भूभागमतिक्रान्तानाममीषां पूर्वगृहीतमुदकं निष्ठितं, ततः पिपासयाऽभिभूयमाना अन्यमुदकदातारमपश्यन्तस्ते सर्वेऽप्येवमालोचितवन्तः, यथा निष्ठितमिदानीं तावदस्माकं पुरा संगृहीतं जलं, न च सुनिपुणं निरूपयद्भिरपि कश्चिदुदकदाताऽन्यो निरीक्षितः, स्वयं ग्रहीतुं च तन्न कल्पते, तदिदानीं मरणमेव नः श्रेयः, यत उक्तम्- " वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्रवलितस्य जीवितम् ॥ १ ॥ " एवं च सर्वसंमत पर्यालोचनानन्तरं त्रिदण्डकुण्डिकाद्युपकरणजातमेकान्ते व्युत्सृज्य महानद्या गङ्गायाः पुलिनपरिसरे वालुकासंस्तारकान् संस्तीर्थ तदारूढाः पूर्वाभिमुखाः संपर्यङ्कनिषण्णललाटतटघटिताञ्जलिपुटा भगवतोऽर्हतः शक्रस्तवेनाभिष्ट्रय विशेषेण वर्त्त
Jain Education
क
मिथ्यात्वयतनायां
अम्मड
शिष्योदा.
।। ३२ ।।
Page #95
--------------------------------------------------------------------------
________________
Jain Educatio
मानतीर्थाधिपतिं वर्द्धमानस्वामिनं धर्माचार्यमम्मडपरिव्राजकं चाभिवन्द्य पूर्वप्रत्याख्यातयावज्जीविकस्थूलप्राणातिपातमृषावादादत्तादान सर्वमैथुनपरिग्रहान् संस्मृत्येदानीमपि वयं भूयः श्रमणस्य भगवतो महावीरस्यान्तिके सर्वं | प्राणातिपातं प्रत्याचक्ष्महे इत्यादिक्रमेण सर्वत्रतान्युच्चार्याष्टादशपापस्थानविमुक्ताशया यावज्जीविकं चतुर्विधाहा र परिहारमाधाय शरीरमपि चरमोच्छ्रासनिःश्वासेषु व्युत्सृष्टमस्माभिरिति चेतसि कृत्वा पादपोपगमनं कृतवन्तः, ततश्च | कतिचिदिवसान्यनशनेन स्थित्वाऽऽलोचितप्रतिक्रान्ताः समाधिना कालं कृत्वा पञ्चमे ब्रह्मलोककल्पे दशसागरोपमस्थितयो देवा उत्पन्नाः । एवं च ते लघुलाभमदत्तादानं परिहत्य गुरुलाभं मरणं चाङ्गीकृत्य मिथ्यात्वयतनामासेवितवन्त इति प्रकृतमवसितं प्रसङ्गागतं त्वम्मडपरिव्राजक कथानकानुसन्धानं किञ्चित्कियते - तत्रासौ परिवाजकपतिर्विविधकौतुक - वशीकृताशेषलोकः काम्पिल्यपुरे प्रतिवसति स्म, अन्यदा च तद्गुणानुरागविरचितमनोरञ्जनात् जनात्तद्गुणान् भगवान् गौतम स्वामी समाकर्ण्य निःसंशयप्रतीति कृते भगवन्तं महावीरस्वामिनं विधिवत् पच्छ - यथा भगवन् ! अयं लोको | यद्व्यपदिशति - एवमम्मडपरिव्राजकः काम्पिल्यपुरे गृहशतेष्वाहारमाहारयति, एवं वसतिमुपैतत्यादि, तत्किं तथा ?, | भगवानवादीत् तथा, कथमेतदेवमिति पृष्टः पुनर्भगवान् ब्रूते स्म गौतम ! अम्मडपरिव्राजकस्य प्रकृतिभद्रताविनी -
Page #96
--------------------------------------------------------------------------
________________
नवपदवृत्तिम्मू. देव.
वृ. यशो.
॥ ३३ ॥
Jain Education Int
षष्ठाष्टमादिप्रकृष्टतपः शोषितशरीरस्य
ततादिगुणोपेतस्यानवरतं सूर्याभिमुखो बाह्रातापनादिकायक्लेशमनुभवत उत्तरोत्तरशुभ परिणामवशाद्विशुध्यमानलेश्यस्य तदावरणीयक्षयोपशमेन वैक्रियवीर्यावधिज्ञानादिलब्धयः समु त्पन्नाः, ततोऽसौ लोकविरमायननिमित्तं सर्वमेवं विधाति, एवमाकर्ण्य गौतमो विनयविरचिताञ्जलिपुटः पुनर्व्यजिज्ञपत्स्वामिन्! अयमेवंलब्धिसम्पन्नोऽम्मडपरिव्राजकः कदा सर्वविरति परिणाममनुभविष्यति ?, कथं वा कालं करिष्यति ?, कालं कृत्वा क्वोत्पत्स्यते ?, कदा वाऽशेषकर्म्मक्षयं विधाय परमगतिं प्राप्स्यति ?, इत्यादि पृष्टः स्वामी पुनरवोचत् गौतम ! न तावदस्मिन् भवेऽसौ सर्वविरतिमवाप्स्यति, नापि देशविरतिपरिणामात् प्रतिपतिष्यति, केवलं पूर्ववर्णित गुणकला पोपेतोऽनेक लोकोपकारं कुर्वाणो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, ततश्चावधिज्ञानेन विज्ञातासन्नमरणो मासिकसंलेखनया षष्टिं भक्तान्यनशनेनावच्छिद्यालोचितप्रतिक्रान्तः समाधिना कालं करिष्यति, कालं | कृत्वा ब्रह्मलोककल्पे देवत्वेनोत्पत्स्यते, तत्र च दश सागरोपमाणि देवभवप्रत्ययं सुखमनुभूय स्वायुष्कक्षयेण च्युत्वा | महाविदेहे समुत्पत्स्यते, गर्भस्थे च तस्मिन् पित्रोर्धर्मे दृढा प्रतिज्ञेतिकृत्वा निर्वर्त्तितेषु जातकर्मव्यवहारेषु संप्राप्ते द्वादशे दिवसे स्ववंशज्येष्ठा यथार्थं दृढप्रतिज्ञ इति नाम करिष्यन्ति, ततश्च शुक्लपक्षक्षपाकर इव प्रतिदिवसं प्रव
यतनायां अम्मडशि-'
व्यज्ञातं
॥ ३३ ॥
Www.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
Jain Education In
| र्द्धमानो यावत्सातिरेकाष्टवर्षो भविष्यति तावत्प्रशस्तेषु तिथिकरणयोग नक्षत्र दिवसमुहूर्त्तेषु कलाचार्यस्य तत्पितरस्तमुपनेष्यंति, सोऽप्यचिरेणैव कालेन सकलकलाकलाप कुशलः संपत्स्यते, केवलं नवयौवने वर्त्तमानोऽपि समस्त भोगाङ्ग | प्राप्तावपि सांसारिक सुखस्य निःस्पृहो भविष्यति, अन्यदा तथाविधाचार्यसमीपे समाकर्ण्य धर्मदेशनां विज्ञाय संसा. रासारस्वभावतां परिभाव्यैकान्तिकात्यन्तिकपरम सुखरूपतामपवर्गस्य निर्विण्णो जाति जरामरणादिप्रवर्त्तनायास्तदुच्छेददक्षां सर्वसावद्यनिवृत्तिरूपां भगवदर्हदुपदिष्टां दीक्षां महाविभूत्या प्रपत्स्यते, ततश्चाशेषातिचाररहितां काञ्चित्कालं परिपाल्योत्तरोत्तरपरिणामविशुद्धिवशात्समारुह्य क्षपकश्रेणीं विधाय घातिकर्मक्षयमुत्पाद्य सकललोकालो| कप्रकाशनप्रत्यलं केवलज्ञानमनेकभव्यलोकोपकारं कुर्वाणो विहृत्य बहूनि वर्षाणि केवलिपर्यायेण संलिख्य मासि कसंलेखनयाऽऽत्मानं षष्टिं भक्तान्यनशनेनावच्छिद्यान्तर्मुहूर्त्तावशेषायुष्कोऽनुभूय पञ्च-हस्वाक्षरोच्चारणतुल्यकालां योगनिरोधावस्थां परित्यज्य भवोपग्राहि कर्मचतुष्केण सह शरीरमविग्रहगत्या समयेनैकेन सेत्स्यति ॥ व्याख्यातं षष्ठ द्वारेण सोदाहरणेन मिध्यात्वम्, अधुना सप्तमेनातिचारद्वारेणाभिधीयते
Page #98
--------------------------------------------------------------------------
________________
नवपव.
वृत्तिभ्मू. देव. बृ. यशो.
11 38 11
अइयरणं जहजायं सिवमुग्गलमाइ दीवसु । परिवडियविहंगाणं संकियमाहिं सुतेहिं ॥ ९ ॥
अतिचरणं नामातिचारः-शङ्काकाङ्क्षाविचिकित्सादिरूपः, नतु सर्वथा मिथ्यात्व परित्यागरूपः, तथारूपत्वे भङ्गादविशेषप्राप्तेः, तद् यथा जातं यथा सम्पन्नं मिध्यात्वस्य तथा कथ्यत इति शेषः, केषां मिथ्यात्वातिचरणं जातमित्याह- ' सिवमोग्गलमा इति सूत्रत्वाप्तषष्ठीविभक्तिको निर्देशः, ततः शिवमुद्गलादीनामित्यर्थः शिवो- राजर्षिः | मुद्गलः - परिव्राजकः, सच स च तौ तावादी येषां ते तदादयस्तेषां कीदृशानामित्याह - ' प्रतिपतितविभङ्गानां | विनष्टाज्ञानविशेषाणां केषु विषये ? इत्याह-' दीव भेसु ' त्ति द्वीपब्रह्मसु विषये, द्वीपेत्यनेन सप्त द्वीपा व्यख्यानादवसेयाः, तदन्तर्गतत्वेन समुद्रा अपि सप्त लभ्यन्ते, ब्रह्मशब्देन च पञ्चमकल्पो ब्रह्मलोकाभिघोऽभिधीयते, तद्भ |हणादनुक्ता अप्याद्याश्चत्वारो लभ्यन्ते, योजना तु यथासङ्ख्यं तेनायमर्थः - सप्तद्वीपविषयप्रतिपतितर्विभङ्गस्य शिव राजर्षेः पञ्चकल्पविषयप्रतिपतितविभङ्गस्य मुद्गलपरिव्राजकस्य च मिथ्यात्वातिचरणं जातमिति संटङ्कः, कैः ? इत्याहसंकिय माईहिं सुत्तेहिं ' ति, शङ्कितादिभिः सूत्रैरिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकाभ्यामवसेयः, ते चेमे
मिथ्यात्वेप्रतिचारः
गा. ९
॥ ३४ ॥
Page #99
--------------------------------------------------------------------------
________________
Jain Education
अस्थि उवरुवरि निवसन्तगामपट्टणमडंब संकिण्णो । किण्णरनरविज्जाहरपरियरियप एसरमणीओ ॥ १ ॥ | रमणीयण मुह उवमिज्जमाणतामरसरुइरसरनियो । सरनियरतीररेहिरकारण्डवहंसचकोहे ॥ २ ॥ कोहाइदोसव - |ज्जियविहरंताणेय मुणिगणपवित्तो । वित्तोवहसियत्रेसमणनयरिरिद्धीगुणो देसो ॥ ३ ॥ ( त्रिभिर्विशेषकम् ) अविय - सिरिरिसहनाहतणओ आसि पुरा तंमि कुरुनरिंदोत्ति । नामेण तस्स तो सो देसोऽवि कुरुत्ति विक्खाओ ॥ ४ ॥ अण्णं च - ठाणे२ दीसंति जत्थ नयराई तह सराई च । सवणाणि सकमलाणि य कुवलय आणंदजणगाई ॥ ५ ॥ सग्गं व विविहमणहरमणेयसुरभवणपतिरमणीयं । तत्थत्थि हत्थिणपुरं सईविलासेहि परियरियं ॥ ६ ॥ जं च - पडिहयपडिवक्खेहिवि कलिकालपवेस वारणत्थं च । पुव्वनरिंदेहि कथं अलंघपायारपरिखित्तं ॥ ७ ॥ माणससरं व अइपउरवाणियं तह सरायहंसं च । सुतवरिमाणसं पिव नीसेसखमापहाणयरं । ८ ॥ अवि य दोसायरो ससंको सकलंको जत्थ केवलं चंदो । संतावयरो तिव्बो सहस्सरस्सी दुरालोओ ॥ ९ ॥ हंसगणो बिसभक्खी विहंगसत्थो विरूवसंजुत्तो । न उ तन्निवासिलोओ धम्माइतिवग्गसाररओ ॥ १० ॥ तत्थासि गरुयपडि - वक्खकुंभि कुम्भयडवि उडणमइंदो | इंदीवरदलनयणो नयणाणंदो य लोयाणं ॥ ११ ॥ आणामित्तव
Page #100
--------------------------------------------------------------------------
________________
नवपद
चूसिभ्मू. देव. वृ. यशो
।। ३५ ।।
Jain Education In
|सीकयअणेय सामंतपणयपयकमलो । कमलानिलओ राया सिवोत्ति नामेण विक्खाओ ॥ १२ ॥ सीयन्त्र रामदइया गोरिव्व मणोहरा पिया तस्स । धारिणि नाम पसिद्धा सलक्खणा रामसेण व्व ॥ १३ ॥ लावण्णाइगुणेहिं तिजगप्पवरेहि जा विणिम्मविया । मयणस्स कए विहिणा भुत्रणत्तयजयपडायव्त्र ॥ १४ ॥ तीए सह तस्स सुकयाणुभावनिव्वत्तियं विसयसोक्खं । पंचविहमणुहवंतर कोइ कालो वइक्कतो ॥ १५ ॥ अण्णया य-रथणीऍ चरिमजामे सुहसुत्ता धारिणी महादेवी । निययुच्छंगानिविद्धं सीहं सुयणंमि | सा नियइ ॥ १६ ॥ अविय - महुपिंगल केसरभासुरयं धवलत्तणनिज्जियहारसयं । सरयंबुधरं व सविज्जुलयं, पुलएइ | मइदयमेरियं ॥ १७ ॥ एत्थतरंमि - पाहाउयमंगलगेय सहसंवलियतूरनाएणं । पडिबुद्धा सा चिंतइ अदिपुत्रो इमो सुमिणो ॥ १८ ॥ दिट्ठो मएऽज्ज ताऽहं गंतुं दइयस्स चेव साहेमि । इय चिंतिऊण कहिओ सुमिणो निवइस्स | जह दिट्ठो ॥ १९ ॥ तेणावि सुमिणसत्थाणुसारओ भाविऊण भणियमिणं । सुंदरि ! तुह वरपुत्तो होही पडिवक्खगयसीहो ॥ २० ॥ तव्त्रयणायण्णणगुरुपमोय उभिन्न बहुलरोमंचा । देवी जाया नवपाउसंमि अंकुरियपुहइव्व ॥ २१ ॥ तओ - तइयच्चिय तीसे पुव्वसुकयसेसाणुभावओ जाओ । गन्भो सुहंसुहेणं परिवालइ साऽवि तं विहिणा ॥ २२ ॥
मिथ्यात्वा तिचारे शिवर्षिज्ञातं
।। ३५ ।।
ww.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
Jain Education
| परिपूरिज्जंतमणोऽणुकूल दोह लयसुत्थिया सा य । अह अन्नया पसूया पुत्तं सुरकुमरसंकासं ॥ २३ ॥ वद्धाविओ य राया चेडीए पियंवयाभिहाणाए । दिण्णं च पारिओसियमंगविलग्गाभरणगाई ॥ २४ ॥ आढत्तं महावद्धावणयं, जं च केरिसं ? हियंत पुन्नवत्तयं विसंतअक्खवत्तयं पढंतभट्टचट्टयं विइण्णअस्सघट्टयं । मिलंतपउरवंदिणं लसंतकामिणीयणं त्रिमुक्कगोत्तदयं रसंततूरसहयं ॥ २५ ॥ पयट्टलोयमाणयं निरंतरायदाणयं, निबद्धह. सोहयं जणोहचित्तमोहयं । वहंततेल्लवाहयं सरंतकुंकुमोहयं, तंबोलफुल्लसारयं वियट्टचित्तहारयं ॥ २६ ॥ अविय| गहिरवज्जंतपटुपड हघणमद्दलं, घुसिणछट्टणयमंडवयकयवद्दलं । तरुणरमणीहिं गिज्जंतबहुमंगलं, अत्थिदिज्जं - तकडओहघणसंकलं ॥ २७ ॥ हरिसवसवित्रसनच्चंत तरुणीयणं, जयजयारावसंरुद्ध नहयंगणं । सयलपुरलोयआनंदनञ्चावणं, जायमेवंत्रिहं तत्थ वद्धावणं ॥ २८ ॥ वत्ते वद्धावणए कएसु सयलेसु जायकम्मेसु । सिवभद्देत्ति कुमारस्स निययसमए कयं नामं ॥ २९ ॥ देहोवचएणं तह कलाकलावेण वढमाणो य । सयलजणसलाह णिज्जं संपत्तो जन्त्रणं कुमरो ॥ ३० ॥ जो य-मयरद्धयब्भमाउन्त्र मयणसरसल्लविहुरदेहाहिं । अञ्चिज्जइ नयरविलासिणीहिं | नयणुप्पलदलेहिं ॥ ३१ ॥ अण्गया - रयणीय चरिमजामे सुतविउद्धरस सिवनरिंदरस । जाया मणमि चिन्ता, रज्जधुरं
Page #102
--------------------------------------------------------------------------
________________
/
२६
नवपद-चिंतयंतस्स ॥ ३२॥ सव्वोऽवि जणो पावइ सुक्खं दुक्खं च एत्थ जम्मंमि । पुवकयकम्मपरिणइवसेण निक्कारणं - मिथ्यात्वा वृत्ति-मू.व.
तिचारेशिंव. यशो.नि उणं ॥ ३३ ॥ ता अस्थि मएऽवि कयं पुब्धि कम्मं विसिट्ठसुहहेऊ । रज्जंतेउररट्ठाइएहि वड्डामि जेणाहं ॥३४॥
लोयपसिद्धो य इमो ववहारो जं विढप्पइ किलेऽज । तं भुज्जइ अण्णदिणे एवं जम्मंतरेऽवि फुडं ॥ ३५ ॥ तहाअइवडिओवि रासी निच्चुवभोगेण अणुवचीयंतो । खिज्जइ जणस्स अइरा एवं पुण्णेऽवि णायव्वं ॥ ३६॥ ता जाव न गलइ मई, चलइ न दिट्ठी सुई न पम्हुसइ। सामंतमंतिमाईजणोऽवि आणं न लंघेइ ॥ ३७॥ पुवकयसुकयसेसाणुभावओ ताव तस्स बुड्किए। मज्झवि जुत्तं काउं परलोयहियं किमवि कजं ॥ ३८ ॥तं च इम-आपुच्छिऊण लोयं । रज्जे संठाविऊण सिवभई । विहरामि दिसापुंछियतावसदिक्खं गहेऊणं ॥ ३९ ॥ एत्थंतरंमि पढियं बंदिणा कालनिवेयणत्थं-उदयायलमारोहइ सूरो तह देव ! विविहकज्जेसु । किं किं सिद्धं किं व न सिद्धमिति जोयणत्थंव ॥ ४० ॥ आयण्णिऊण एयं, सयणीयाओ समुट्ठिऊण तओ । कयसयलगोसकिच्चो अत्थाणभुवं समणुपत्तो ॥४१॥ तत्थ य आहूय असेसमिलियसामंतमंतिमाईणं । भणइ नियाभिप्पायं पायं सीहासणनिविट्ठो ॥ ४२ ॥ बहुमान्नओ य तेहिं तयभिप्पाओ तओ पुणो आह । जइ एवं ता सिग्धं दिज्जउ रज्जं कुमारस्स ॥ ४३ ॥ एत्यंतरंमि पत्तो
॥३६॥
Jan Education
For Private Personal Use Only
Jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
पडिहारनिवेइओ निवसयासे । सिद्धवई नामेणं जोइसिओ सत्थनिम्माओ ॥ ४४ ॥ आसीसदाणपुव्वं भणियमिमेणं.. अज्ज तिही सुपसत्था वारो सारो वरं च नक्खत्तं । जोगेसु सिद्ध जोगो नरिंद ! करणं च सुइकरणं ॥४५॥ मंगलकज्जेसु दिणं सुपसत्थं मंगलाण आवासं । ता कुणसु समीहियकज्जमज्जणमणवज्जगुणसज्ज !॥४६॥ सिद्धवइवयणमायण्णिऊण राया मणमि चिंतेइ । अणुकूलदेवजोगे नराण तं किं न जं घडइ ? ॥ ४७ ॥ जइ फुडइ अंबरं दलइ मेइणी चलइ टाणओ जलही। तहवि हु सिज्झइ कज्जं माणच्छियं पुण्णवंताणं ॥४८॥ अण्णह-कत्थ मई मह एसा कहिं च सामंतलोयबहुमाणो । सिद्धवइआगमो कत्थ कत्थ सुपसत्थदिणजोगो ॥ ४९ ॥ इय चिंतिऊण रन्ना सामंताईण जोइयं वयणं । तेहिवि भणियं कुमरो बहिप्पउ देव ! जइ एवं ॥ ५० ॥ तो रन्ना पडिहारो आइट्ठो सोऽवि तं समाहूय । सिग्धं चिय संपत्तो अत्थाणभवं कमारो य ॥ ५१॥ जणयाइयाण तोर्स जहोचियं विहिय | विणयपडिवत्ती । नरवइणा आइडे उबविट्ठो आसणे पवरे ॥ ५२ ॥ तओ भणियं मंतिणा-परलोयहियं काउं. समुज्जओ एस वच्छ ! तुह जणओ । निविण्णकामभोगो तइ रज्जभरं निवेसेउं ॥ ५३ ॥ ता वच्छ ! तए इण्डिं अप्पा तह कहवि संठवेयन्यो । जह पवरपत्तभूओ रज्जसिरीए हवइ ठाणं ॥ ५४ ॥ जओ भणियं-" नोद
in Eduentan
For Private & Personel Use Only
Page #104
--------------------------------------------------------------------------
________________
वृ. यशो.
नवपद-IV न्वानर्थितामेति. न चाम्भोभिन पर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥ ५५ ॥ इय एवमाइ बहुयं ।
मिथ्यात्वा वृत्तिमू देव.
तिचारेशिसिक्खविऊणं ठियंमि मंतिमि । नेमित्तिएण भणियं आसन्नं वट्टए लग्गं ॥ ५६ ॥ तो रन्ना कारविया सिग्धं रज्जा-17
वर्षिज्ञातं हिसेयसामग्गी । पत्तमि लग्गसमए उच्छलिए तरनिग्घोसे ॥ ५७ ॥ जयजयरवसंवलिए मंगलसद्दे पवित्थरंतम्मि । गुरुविच्छड्डेण कओ रज्जभिसेओ कुमारस्स ॥ ५८ ॥ कइहिवि दियहेहि तओ तणयं आपुच्छिऊण सुहदिवसे । । रायावि दिसापुंखियतावसदिक्खं अह पवण्णो ॥ ५९ ॥ तो दिक्खासमए च्चिय गहिओ गुरुओ अभिग्गहो तेणं । मज्झं जावज्जीवं छठेछटेण पारणयं ॥ ६० ॥ उववासदिणे आयावणा य तह उड्डबाहुणा निच्चं । सूराभिमुहेण मए । कायव्वा पारणदिणे य ॥ ६१ ॥ कंदफलमूलमाई पुव्वाइदिसा कमेण गहियव्वं । एवमभिग्गहिओ सो पढमछगुस्स पारणए ॥ ६२ ॥ आयावणभूमीओ पच्चोरुहिऊण आगओ उडयं । कंदाइआणणत्थं किाढणस्संकाइउं गहिउं ॥ ६३ ॥ गंगानईए वच्चइ तत्थ य पहाणाइयं करेऊणं । कुसजलकलसविहत्थो पुव्वदिसिं पसरिओ भणइ ॥ ६४ ॥ इह सोममहाराया सिवरायरािसं सुधम्ममग्गठियं । अभिरक्खउ अणुजाणउ य कंदफलमूलसमिहाइ ॥ ६५ ॥ एवं भणिऊण तओ जलेण अब्भोक्खिऊण तिक्खुत्तो । कंदफलमलमाईण
Jan Education Intem
For Private Personel Use Only
Page #105
--------------------------------------------------------------------------
________________
किढिणसंकाइगं भरिउ ॥६६॥ समिहाओ य गहेउं पुणोवि उडयंमि आगओ खिप्पं । मोत्तण तयं गिण्हा अगणिं तो पाडए अग्गि ॥ ६७ ॥ समिहमहुसप्पिणीवारगाइहोमं सवित्थर काउं । निव्वत्तियवइसबली फलाइ आहारए पच्छा ॥ ६८ ॥ बीयपि छट्टखमणं तहेव आढवइ किं तु पारणए । दक्खिणदिसाइ गंतुं अणुजाणावेइ जमरायं ॥ ६९॥ तइयंमि पच्छिमाए वरुणं तुरियंमि उत्तरदिसाए । अणुजाणावइ धणयं एवं दिसचक्कवालेणं॥७॥ छट्ठाओ छट्ठाओ से पारंतस्स कइहिवि दिणेहिं । तयवरणखओवसमओ विभंगनाणं समुप्पण्णं ॥७१॥ पासइ य सत्त दीवे
सत्त समुद्दे य एत्थ लोयंमि । तेण परं वोच्छिण्णे मन्नइ दीवे समुद्दे य ॥ ७२ ॥ तो चिंतइ किं इमिणा उप्पण्णे. Mणावि मज्झ नाणेणं १ । हस्थिणपुरंमि गंतं जं न पयासेमि लोयरस ॥ ७३॥जओ भणियं-किं ताए सिरीए पीवराए ?
जा होइ अन्नदेसंमि । जा य न मित्तेहि समं जं च अमित्ता न पेच्छति ॥ ७४ ॥ ( ग्रन्थाग्रम् १०००।) इय चिंतिऊण वच्चइ तत्तो हस्थिणपुरंमि नयरंमि । आइक्खइ लोयाणं दीवसमुदाण परिमाणं॥ ७५॥ तइया य तंमि नयरे गामागरनगरपट्टणाए(ई)सु। विहरंतो संपत्तो साभी सिरिवद्धमाणजिणो ॥ ७६ ॥ जो य-सुरविसरपणयपाओ, निग्याइ. | यघाइकम्मसंघाओ । केवलनाणसहाओ वसीकयासेसगुणजाओ ॥ ७७ ॥ सहसंबवणुज्जाणे समोसढो गोयमाइ
Jain Education idny
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
नवपद- समणजओ । नयरजणो य समग्गो समागओ वंदणनिमित्तं ॥ ७८ ॥ धम्मसवणत्थियाए सदेवमणुयासुराए । मिथ्यात्वा वृत्तिम्मू.देव.]
तिचारेशिइयशो.
परिसाए । एत्थंतरंमि भयवं! धर्म कहिउं समाढत्तो ॥ ७९ ॥ भो भो देवाणुपिया! सव्वे सुक्खत्थिणो जणा एत्थं ।। वर्षिज्ञातं ॥३८॥
तं पुण न अस्थि कत्थवि धम्मविहूणाण जंतूणं ॥ ८०॥ नारयतिरियनरामरभेएण चउबिहावि जेण जिया ।।
दुक्खोवहयदेहा सुकयविहणा परियडंति ॥ ८१॥ तथाहि-अणवरयं पच्चंता तत्तकवल्लीसु तिव्वदुक्खत्ता। किं पाउणंति IN |सत्ता सोक्खं नरयंमि संपत्ता ? ॥ ८२ ॥ तिरियावि छुहपिवासादहणंकणताडणाइदुहवासा । सुहिणो कत्थ हयासा
| अइभारारोवघणसासा ? ॥ ८३ ॥ जरमरणरोगनिट्ठप्पओगसोगाइदुक्खतविएहिं । मणुएहिवि सुहवत्ता दूरंदूरेण । परिचत्ता ॥८४॥ ईसाविसायवय(चव)णाइमाणसुमहिडिवइरिविहियाणं । देवा णवि देवलोए दुक्खाणवि पाविआ अंतं ॥ ८५ ॥ ता भो महाणुभावा ! जइ सच्चं चिय सुहत्थिणो तुब्भे । ता सेविऊण धम्मं अइरा दुक्खक्खयं ।। कुणह ॥ ८६ ॥ जओ-जो दुग्गइगमणाओ निवारओ धारओ य सुहठाणे । सो धम्मो नाणदंसणचरणआराहणारूवो ॥ ८७ ॥ दंसणनाणचरित्ते सुपवित्ते सयलदोसपरिचत्ते । भावेण जे निसेविंति जति ते झत्ति | परमपयं ॥ ८८ ॥ जत्थ न जरा न मच्चू न वाहिणो नेय परिभवो न भयं । तं भण्णइ परमपयं सासयसोक्खं
अDaman
Jan Education in
For Private
Personel Use Only
Page #107
--------------------------------------------------------------------------
________________
निराबाहं ॥ ८९ ॥ इय एवमाइधम्मं सोऊणं केऽवि भवविरत्तमणा । सव्वविरई पवन्ना अण्णे उण देसविरयंति, In ९० ॥ तइया य छट्टखमणाउ पारणटाएँ निग्गओ भिक्खं । नयरंमि परियडंतो गोयमसामी सुणइ क्त्तं cin ९१ ॥ सिवरायरिसी एवं अइसयणाणेण पासिउं भणइ । अरिंस लोए दीवा सत्त समुद्दा य सत्तेव ॥ ९२॥
तेण पर वोच्छिण्णा न संति दीवा व सागरा वावि । एवं सोउं गोयमसामी संकाउरो जाओ ॥ ९३ ॥ तो गहिय-। भत्तपाणो आगंतुणं विहीए भुजित्ता । परिसाए मझगयं सामि विणओणओ भणइ । ९४ ॥ जणं सिवरायरिसी दीवसमुदाण संखविसयंमि । लोयस्स पुरो जंपइ तं सच्चं अहव मिच्छन्ति ॥ ९५॥ सविसेसं उवउत्ता जाया एत्थतरंमि सा परिसा। चिंतइ य सुटू पुढे अम्हवि चित्तठ्ठियं एयं॥९६॥ एवं पुढो सामी पभणइ गंभीरमहरवायाए । सिवरायरिसी गोयम ! विभंगनाणी भणइ मिच्छा ॥ ९७ ॥ जंबुद्दीवाइया दीवा लवणाइया समुद्दा य । होति असंखा जम्हा दुगुणा दुगुणा। तिरियलोए ॥९८॥ तं सोउं परिसाए सिवरायरिसिस्स साहियं सव्वं । सोवि तहा कुणइ तहिं संकं कंखं विगिच्छं च ॥ ९९ ॥ मिच्छत्तस्सऽइयारे, वटुंतस्स य विभंगणाणं तं । परिवडियं नवि पेच्छइ किंचिवि दिट्टिप्पहाईयं ॥ १.०॥ तो चिंति पयत्तो पुव्वमहं सव्वमेव पासंतो। इण्हि किंपि न पासामि कारणं किंचि ता होजा
Jain Education
a
l
For Private & Personel Use Only
|ww.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
नवपदan१०१॥ अहवा अइसयनाणिं, तमेव गंतृण वंदिऊण तहा। पुच्छामि सबमेयं इय चिंतिय जाइ जिणपासं ॥१०॥
मिथ्यात्वा वृत्तिम्मू.देव.
तिचारे शि१. यशो. वंदित्ता आपुच्छइ जं जं सामीवि कहइ सेसं तं । तो पडिबुद्धो चिंतइ सव्वन्न णिच्छएणेसो ॥१०३ ॥ इय चिंतिऊण वर्षिज्ञातं
विणयावबडसीसंजली भणइ णाह ! । काउं महापसायं नियादिक्खं मज्झ वियरेसु ॥ १०४ ॥ अण्णाणपासएणं
छलिओऽहं णाह ! एत्तियं कालं । तेण न नाओ तं सामि! सयलतेलोकपयडोऽवि ॥ १०५॥ इय एवं पभणेतो स मादिक्खिओ सामिणा नियकरेण । सिक्खाविओ य समयं सामाया च साहूणं ॥ १०६ ॥ अप्पेणवि । कालणं सुत्तत्थविसारओ य संपन्नो । परिपालिऊण बहवे वरिसे छउमत्थपरियायं ॥ १०७ ॥ अंतमि खवगसेटिं आरुहिऊणं विसुद्धझाणेणं । णिहघायकम्मो उप्पाडइ केवलं नाणं ॥ १.८॥ केवलिपरियाएणवि कित्तियकालं इहऽच्छिउं पच्छा । सेलोसि पडिवन्जिय सिद्धो नीसेसहयकम्मो॥१.९॥ एवं सुपसत्थमिणं सिवरायसिसस्स साहियं । चरियं । वित्थरओ जह दिटुं भगवइइक्कारससयंमि ॥ ११०॥ एयाणुसारउच्चिय पायं मोग्गलकहावि दट्ठन्वा । किं तु विभंगो से उड्डलोयविसओ समुप्पण्णो॥१११॥ अस्सि लोए उर्दू सुरा य कप्पा य बंभलोयंता। तेण परं वोच्छिन्ने मन्नइ देवे य कप्पे य॥ ११२ ॥ सेसं इहंपि तंचेव जाव पुच्छेद गोयमो वीरं । सामीवि भणइ गोयम ! देवा सव्वट्ठ
For Private & Personel Use Only
Mww.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
सिद्धता ॥११३ ॥ जम्हा सोहम्माई कप्पा उड्डे दुवालस हवंति । तत्तो नव गेवेज्जा तदुवरि पंचुत्तरा पंच ॥११४॥ सेसं तहेव मोग्गलमणीवि जावुत्तमं पयं पत्तो। संजायकवलो सव्वकम्मावगर्म करेऊणं॥ ११५॥ मोग्गलरिसस्स
चरियं एवं संखेवओ समक्खायं । वित्थरओ विण्णेयं विवाहपन्नत्तिअंगाओ॥११६॥ सुयएविपसाएणं सत्तममइयार17दारमक्खायं । भंगहारं एत्तो कमपत्तं तं निसामेह ॥ ११७ ॥
छठेणं आयावण विभंगनाणेण जीवजाणणया।
ओही केवलनाणं, तो भंगो होइ मिच्छस्स ॥१०॥ ' षष्ठेन ' उपवासद्वयलक्षणेन, अष्टमायुपलक्षणं चैतत, तेन तपस्यत इति गम्यते, 'आयावण ' त्ति . आतापना-सूर्याभिमुखोव॑बाहुस्थानावस्थानलक्षणां, कुर्वत इत्यध्याहारः, 'विहंगनाणेण ' त्ति विभङ्गो-मिथ्यात्वM कलङ्कितो विपरीतो बोधः अवध्यज्ञानं, यतः-" सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ
मिच्छदिद्विरस अन्नाणं ॥ १ ॥" तेन कस्यापि · जीवजाणणय ' त्ति जीवज्ञान-प्राण्यवबोधनमुत्पन्नमिति गम्यते, । ततः ओहि त्ति अवधिः-तदावरणीयकर्मक्षयोपशमेन रूपिद्रव्यविषयः सम्यग्बोधः संजायते. 'केवलणाणं:
Jain Educat
For Private & Personel Use Only
Page #110
--------------------------------------------------------------------------
________________
॥४०॥
नवपद
ति केवलज्ञानं-घातिकर्मक्षयेण लोकालोकाविर्भावकं संपूर्णज्ञानं, तच्च भवतीति शेषः, एवं कदाचित् क्रमेण 'भङ्गः मिथ्यात्ववृत्तिम्मू.देव व.यशविनाशः ' भवति । जायते मिथ्यात्वस्येति । ननु विभङ्गेन जीवान् जानतः कथमवधिर्भवति, ? अवधिविभङ्गयोसीना- भङ्ग गा. "
ज्ञानरूपयोः परस्परपरिहारस्थितत्वात् ?, सत्यं, परिणामविशेषात, यथा मिथ्यात्वोदयवर्त्यपि सम्यक्त्वं याति तथेहापीत्यदोषः, उक्तञ्च-"मिच्छाओ संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥१॥" |विभङ्गज्ञानी चावधिज्ञानी भवन्मतिश्रुतावधिसम्यक्त्वानि युगपल्लभते, यत उक्तम्-"विन्भंगाओ परिणम सम्मत्तं . लहइ मइसुओहीणि । तयभावंमि मइसुयं सुयलंभं केइ उभयंति ॥ १॥” इति गाथाऽक्षरार्थः ॥ भावार्थस्तु । दृष्टान्तबलेनावसेयः, स चायम्। आसीहालतपस्वी शिवशर्म तपोधनो धननिरीहः । षष्ठाष्टमदशमादिषु तपोविशेषेषु बद्धरतिः॥१॥ तस्यान्यः दोर्ध्वबाहोरातापनया स्थितस्य रविदृष्टेः । कर्मक्षयोपशमतो विभङ्गबोधः समुदपादि ॥२॥ संक्लिश्यमानसुविश
यमानजीवांश्च तेन विज्ञाय । उत्पादगमननित्यत्वयोगिनो जीवभावांश्च ॥३॥ चिन्तयितुमेष लग्नो रागद्वेषादि। विशगता जीवाः । विपरीतबोधवन्तः संक्लिश्यन्तेऽत्र संसारे ॥ ४ ॥ रागादितिमिरनिकरं विवेकदीपेन ये तिरस्कृत्य ।
Jain Education
For Private & Personel Use Only
अ
ww.jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
सदृष्टितत्त्ववेश्मनि विशन्ति ते झागति शुद्धयन्ति ॥५॥एवं च तस्य मार्गानुसारिचिन्ताक्रमेण संजाता । अवधिज्ञानप्राप्तिः । सम्यक्त्वमतिश्रुतैः साकम् ॥ ६ ॥ उपपत्तिक्षममेतत्, येन जिनभद्रगणिभिरप्युक्तम् । “ अणभिनिवेसा हु कयाइ होइ सम्मत्तहेऊवि"॥७॥ तदनु शुभाध्यवसायस्य-निहतघनघातिकर्मनिचयस्य । अक्षयमनन्तमनुपममुत्पन्नं केवलज्ञानम् ॥ ८॥ एवं कादाचित्कक्रमेण कस्यापि सर्वथा भवति । मिथ्यात्वस्य विनाशः पुनरुत्पत्तेरभावेन ॥ ९॥ एवं भङ्गहारं श्रुतदेव्यनुभावतः समारव्यातम् । क्रमसंप्राप्तं वक्ष्ये, नवममितो भावनाद्वारम् ॥ १० ॥
भावण जह तामलिणा इडीविसया पुणो अणसणं च ।
पुणरवि खोहणकाले, लहुकम्माणं इमा मेरा ॥ ११ ॥ भाव्यत इति भावना अनित्यत्वादिरूपा 'यथा ' येन प्रकारेण 'तामलिना' तामलिश्रेष्ठिना गृहावस्थितेन भावितेति शेषः, ह्रस्वत्वं च भावनाशब्दस्य प्राकृतत्वात, किंविषया ? इत्याह-'ऋद्धिविषया' ऋद्धिःसम्पत् सा विषयो यस्याः सा तथा, कथं भाविता ?, यथोक्तं केनचित-' उहताः प्रथयन्ति मोहमसमं नाशे महान्तं नणां, सन्तापं जनयन्त्युपार्जनविधौ केशं प्रयच्छन्ति च । एता नीलपयोदगर्भवि
Jain Education in
For Private
Personel Use Only
L
w
.jainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
नवपदवृत्तिन्मू.देव.
नाद्वारं
वृ.यशो.
॥४१॥
| शिवशर्मलसद्विद्युल्लताचश्चलाः, काले कुत्र भवन्ति हन्त ! कथय क्षेमावहाः सम्पदः? ॥१॥" पुनरनशनं चे'
कथा भावकामेनेत्याच्याहाराद् यथा भावना भावितेति संटः, पुनःशब्दो विशेषणार्थः, शरीरादिविषयेति विशिनष्टि, सा ।।
गा.९ चैवम्-" अनुसमयमरणशरणो विविधाऽऽधिव्याधिबाधया व्यथितः। मलमूत्ररुधिरवसतिः कस्य न वैराग्यकृदेहः ? ॥१॥" व्यासेनाप्युक्तम्-“ यदि नामास्य कायस्य, यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च । वारयेत् ॥१॥" अत एव कैश्चिदुपदिष्टम्-" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव वपुषा कार्यः प्रयत्नो महान्, आदीते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥१॥" 'पुनरपि क्षोभणकाले' इति अपिश्वार्थस्तस्य व्यवहितप्रयोगात् न केवलमनशनकाले क्षोभ
काले च-अनशनप्रतिपत्तिसमयसमायातबल्यसुरकुमारारब्धध्यानच्यावनसमये च पुनः-भूयो यथा भावना भावि-11 तेति पूर्वपदानुवत्तेयोजना, यत्तदोनित्यसम्बन्धातू तथा. कि-भावयितव्येत्याहृतपदेन संटङ्कः कुत एवम् ? इति चेद् यतो लघुकर्मणामेषा मर्यादेति गाथाऽक्षरार्थः, ॥ मिथ्यात्वभावना तु मिथ्यादृष्टिस्वामिकत्वादिति भावनीयं, भावार्थः ।। कथानकगम्यस्तच्चेदम्
॥४१॥
For Private & Personel Use Only
Page #113
--------------------------------------------------------------------------
________________
Jain Education Inte
अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे असेसदेसावयंसभूओ भूयप्पेयजक्खरक्खसाइ दुडोवद्दवरहिओ | हियाहियत्थविसयविन्नाणाइसयसमिद्धासियविसिठ्ठलोयाहिडिओ बंगो नाम जणवओ, जो य वयनिवहनि - रंतरोवि अवओ, खयप्पहाणगामनगराइद्वाणोऽचि अक्खयप्पहाणगामनगराइट्ठाणो रम्मयाए परिहवइ सुरलोयं, तत्थ य ठाठाण निरिक्खिज्ज माण जिणभवणभवणाइविचित्तचित्तमंडवो विट्ठविलासिलोय सच्चविज्जंतसारनट्टगी| यवाइयाइविलासवित्थरा तामलित्ती नाम नयरी, जा य परिसकंतविलासिणिमणिनेउरराव मुहरियदियंता नियविहववित्थरं साहइ व्व देसागयनराण, तत्थ य धणधन्नदुपयच उप्पयाइसमिद्धिसमद्धा| सिओ सियकिरणकरनियर सरिसपसरतकित्तिसंभारभरियभुयणंतरो तरणि व्त्र नियबंधुकमलाणं चंदोन्त्र कामिणीनयणकुमुयाणं इंदो व्व विबुहजणमणाणं परमाणंददायी तामली नाम मोरियवंससंभवो गाहावई होत्था, जो य चंदो सूरो इंदो पुण्णयणपहू विहरसई व भाइ सोमत्ततेयईसरियदानमइपयरिसगुणेहिं, अण्णया य तरस सुहसेज्जाए ठियस्स रयणीए पच्छिमजामे कुडुम्बजागरियं जागरमाणस्स एवं चिंता समुप्पण्णा, जहा - पुव्वोवज्जियसुकयसंभारवसओ अस्थि मज्झ पुरिसपरंपरागयं अपरिमयं दविणजायं समं समसुहदुक्खसह पंसुकालियवयंसे हिं
Page #114
--------------------------------------------------------------------------
________________
PAN
18
नवपद
धणधन्नदुपयचउप्पयाइसामग्गी य सह विणीयपुत्तनत्तुयाइपरियणेण, पुव्वोवज्जियसुकयफलं च सव्वमेयं, यत | मिथ्यात्ववृत्तिम्मू.वेव.
भंगेतामलिवृ. यशो. उक्तम्-"धर्माज्जन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । का
|धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥१॥" अत एवं व्यासेनैवमुपदिष्टम्-कामार्थों लिप्समानस्तु, धर्ममेवादितश्चरेत् । न हि धर्माद्भवेत्किञ्चिद्दष्प्रापमिति मे मतिः ॥ १॥” इति । ता इयाणिपि सुकओवचयं करेमि जेण परलोएवि सुही भवामित्ति चिंतिऊण पहायप्पायाए रयणीए
समुट्टिओ सयणीयाओ कयं गोसकरणिज्जं, हक्काराविओ सयणमित्ताइवग्गो साहिओ तप्पुरओ नियाहिप्पाओ अणुNण्णाओ य तेण, कुडुंबभारं निक्खिविऊण जेट्ठपुत्ते दितो दीणाणाहाईण दाणं मन्नावितो माणणिज्जवग्गं संभासितो
सयणमित्तादि दिट्ठाभट्ठे पुव्वपरिचिए लोए, जे इमे गंगाकूलवत्थव्वा वाणप्पत्थतावसा, तेसिं अंतिए पाणायामपव्यज्जाए पव्वइओ,तक्खणं च गहिओ तेण अभिग्गहो जहा-अज्जप्पभिइ चेव जावजीवं छद्रेणं पारेयव्वं, तवोदिणे य आयावणभूमीए सूराभिमुहेण उड्डबाहुणा आयावियव्वं, पारणगंमि तामलित्तीए नयरीए उच्चनीयमज्झिमकुलेहितो सुद्धोदणं । ॥ ४२ पडिगाहिऊण जलथलणहयराण जंतूण एकेक भागं दाऊण चउत्थभागावसेसं एकवीसं एकवीसं वेलाओ पाणिए
Jain Education i
na
For Private 3 Personal Use Only
Tww.jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
Jain Education Inter
| पक्खालिऊण भोत्तव्वं, एवंविहाभिग्गहेण य वट्टमाणस्स वोलीणा तस्स सद्विवाससहस्सा, तओ चितियमिमेण - 'सट्ठि वाससहस्सा, तवं चरंतरस मज्झऽइकंता । सुसियप्पायं जायं, तयद्विसेसं सरीरंपि ॥ १ ॥ ता जावऽज्जऽवि न पडइ, परिपक्कफल व कत्थवि अनायं । एयमिह ताव जुत्तं विहिमरणाराहणं इमिणा ॥ २ ॥ इच्चाइ चिंतयंतो गओ तामलित्तिं नयरिं, तत्थ आउच्छिऊण खामिऊणं च नियनाइवग्गं अन्नंच पुव्वसंधुयपच्छासंधुयपासंडगिहत्था इलोयं जहागयं पडिगंतूण कयाणसणो विवित्ते तहाविहप्पएसे पडिवण्णो पाओवगमं । इओ यं - रयणप्पहापुढवीए जोयणसहरसमेत्ताओ उवरिभागाओ अहो अहोलोयवत्तिभवणवासिदेवाणं असुरकुमाराण उत्तरदिसावत्थव्त्राण अस्थि बलिचं चाभिहाणरायहाणी, - " जीए य फलिहभित्तंतराओ" देवीओ पासिउं असुरा । उक्कंठाए आलिंगणुडिया जंति | वेलक्खं ॥ १ ॥ अविय - पसरतविविहमणिकिरणनियर परिभग्गतिमिरनिऊरुंबा । चंदाइच्चपयासं विणा विरायंति पयवीओ | (वीही ) ॥ २ ॥ अन्नं च - सच्छमणिभित्तिसंकंत निययबिंबे कयन्नसंकाओ । कहकहवि संठविज्जंति जत्थ दइयाओ असुरेहिं ॥ ३ ॥ " तया य सा इंदविणा जाया, तओ तन्निवासिणो देवा देवीओ य अम्हं को सामी होहित्ति चिंतयंता तं बालतवरिंस तामलिं तहद्वियं पेच्छिऊण आगया तस्स समीवे, तओ-वज्र्जतमहुरम द्द लहुडुकढक्का सुसद्द
w.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
नवपदवृत्तिः मू. देव. वृ. यशो.
॥ ४३ ॥
Jain Education
संवलियं । नच्चंत असुररमणीमणिनेउररावरेहिलं ॥ १ ॥ विविहरसभाव संगयदइच्च गिज्जंतगेयरमणिज्जं । तच्चित्तरंजणत्थं आढत्तं तेहि पेच्छणयं ॥ २ ॥ सोऽवि चिंतेइ - गीयं पलावमेतं नपि विडंबणा विसं विसया । अन्नं किमत्थ सारं ? जंमि मणो मज्झ गच्छेज्जा ॥ ३ ॥ ते य पेक्खणयावसाणे विण्णविउं पयत्ता - अम्हे असुरकुमारा बलिचंचारायहाणिवत्थव्त्रा । दिव्येण कयाऽणाहा, तुम्ह सयासं समणुपत्ता ॥ ४ ॥ परकज्जरया तुब्भे, तुम्भे पणइयणवच्छला नाह ! | अस्सामियाण अम्हं ता तुम्भे सामिणो होह ॥ ५ ॥ काउं नियाणमेत्थं उप्पण्णा अम्ह सामिणो ताहे । माणह असुरिंदसिरिं अणुहवह जहिच्छियसुहाई ॥ ६ ॥ नाणाविहकीलाहि य कीलह समयं दइच्चरमणीहिं । आणवह असुरजोहे हिययाहिप्पेयकज्जेसु ॥ ७ ॥ एसा असुरवरिद्धी एए असुरा इमाओ असुरीओ। तुम्हायत्तं सव्वं होही समुइण्ण| पुण्णवसा ॥ ८ ॥ एवमाइविन्नत्तिं तेसिं सुणिऊण चिंतियं - एयं खु जए पयडं, सुकयं दुकयं व एत्थ जम्मंमि । जं उवचिणेइ जीवो अणुहवइ तयं परभवम्मि ॥ ९ ॥ तथा चाक्तम् - " शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति | ||देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ १ ॥ सुखदुःखानां कर्त्ता हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सबुद्ध्या पुराकृतं भुज्यते कर्म ॥ २ ॥ " एवं च मएवि कथं, जं कम्मं किंपि तस्स
मिथ्यात्वभावनायां
तामलिह
धान्तः
॥ ४३ ॥
Page #117
--------------------------------------------------------------------------
________________
सयमेव । होही फलं नियाणं निरत्थयं किं करेमि तओ? ॥१०॥ किं च-विसयसुहोवदसणेणं इमे मम उवलोभिंति, तं च परमत्थओ सुहमेव न होइ, जओ भणियं-" दुक्खाभावो न सुहं न ताइ सोक्खाइ जाई सोक्खाई। मोत्तूणऽसुहाइ सुहाई जाई ताई चिय सहाई ॥१॥” अविय विसाओऽवि दारुणविवागा विसया, कहमेएसु सोक्खबुद्धी जणस्स ?, तथा चोक्तम्-" विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः । स्मरणादपि ॥१॥" एवमाइभावणानिविट्ठचित्तेणं च तेण ते अणाढाइज्जमाणा जहागयं पडिगया । सोऽवि अत्तणा सट्ठिदिणाई अणसणं पालिऊण मओ संतो ईसाणे कप्पे ईसाणवडिंसए विमाणे ईसाणिदत्ताए उववण्णो, जओ य । अट्ठावीसलक्खसंखाण विमाणाणं असीइसहस्सपरिमाणाणं इंदसामाणियाणं तेत्तीसहं तायतीसगाणं चउण्हं लोगपालाणं अट्टण्हं अग्गमहिसीणं अन्नेसिं च बहणं वेमाणियाणं देवाणं देवीणं च सामी । इओ य-ते बलिचंचारा. यहाणिवत्थव्वा असुरकुमारा तं अकयनियाणं ईसाणिदत्ताए उववणं जाणिऊण कोवाइट्ठा तमेव पएसमागंतूण तामलिसरीरं वामपाए संबेण बंधिऊण तामलित्तीए नयरीए मज्झंमज्झेणाकडूंति, उग्घोसिति य-एस णं तामली बालतवस्सी संयंगहियलिंगे पावकम्मकारी मएवि सिरिहारपरिवज्जिए संपन्ने, ता मा कोई इमरस नामग्गहणंपि
Jain Education
a
l
For Private & Personel Use Only
Iww.jainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
नवपद- करेज्ज, एत्थंतरंमि य ईसाणिदेण-को अहं कुओ वा केण वा सुकएण एत्थुववण्णोत्ति, एमाइउवउत्तेण ओहिणः || || मिथ्यात्ववृत्तिामवणाओ पुव्वभवो. दिद्रा य ते तहा आघोसणापुव्वं नियसरीरं कड्डोयर्द्वि करिता, तओ आसुरुत्तेण करदिट्टीए||
भावनायां वृ. यशो.
तामलिट्टनिज्झाइऊण तेसिमवीर मुक्का तेउलेसा, तीए डज्झमाणा महावेयणत्ता किमयमयंडे अम्ह आवडियंति चिंतंता
प्टान्तः ॥४४॥
ओहिणा ईसाणिदं कुविरं पासित्ता पुणो २ खामिति. अपिय-' उवसंहर उवसंहर, कोवं सामी ! य पसीय अम्हाणं । न पुणो अविणयमेवं काहामो एत्थ जीवंता॥१॥ एकं अवराहमिमं खमेसु पणइयणवच्छला जेण । हुति इहं सप्पुरिसा दुहिए करुणापहाणा य ॥२॥ एमाइ मन्नावंते य ते दटुं ववगयकोवेण ईसाणिदेण साहरिया तेउलेसा, गया निव्वेयणा ते सहाणं सोऽवि पयट्टो तक्कालोचिएसु मज्जणसिद्धाययणगमणपोत्थयवायणाइवावारेसु, तओ य सिद्धाययणदसणुप्पन्नसम्मत्तपरिणामो देवभवाणुरूवाइं अणुहविऊण नाणाविहसुहाई अप्पडिहयसासणो होऊण सामाणियाइदेववग्गेसु कीलिऊण जहिच्छमच्छरसाहिं समं विविहविणोएहिं पालिऊण दो सागरोवमाइं साहियं नियमाउयं ततो चुओ महाविदेहे सिज्झिही । सुयएविपसाएणं चरियं तामालरिसस्स कहियमिणं । संखेवेणं नेयं वित्थरओ भगवईए उ ॥१॥ व्याख्यातं मिथ्यात्वभावनाद्वारं नवम, तद्वयाख्यानाच्च समर्थितं
alln४४॥
Jain Education
na
|
Page #119
--------------------------------------------------------------------------
________________
मिथ्यात्वहारम, अधुना तदनन्तरोदितद्वितीयसम्यक्त्वद्वारस्यावसरः, तदपि यादृशादिभिर्नवभिर्भेदैर्व्याख्येयम्, अतो। • यथोदेशं निर्देश ' इति न्यायात्प्रथमहारेण तावदाह
जियरागदोसमोहेहिं भासियं जमिह जिणवरिंदेहिं ।
तं चेव होइ तत्तं इय बुद्धी होइ सम्मत्तं ॥ १२ ॥ 'जियरागदोसमोहेहिंति रज्यते-शुद्धस्फटिकनिर्मलोऽप्यात्मा अन्यथात्वमापाद्यतेऽनेनेति रागः-माया-INI लोभकषायरूपः स च दृष्टि-तांस्तान् प्राणिनः प्रत्यप्रीतो भवत्यनेनेति द्वेषः-क्रोधमानकषायलक्षणः, तथा च वाचकमुख्यः-" मायालोभकषायावित्येतद्रागसज्ञितं इन्द्वम् । क्रोधो मानश्च पुन:ष इति समासानिर्दिष्टः ॥१॥"|| स च मुह्यति-हेयोपादेयार्थेषु विचित्तो भवत्यनेनेति मोहः-अज्ञानं मोहयतीति वा माहः-मोहनीयमेव मिथ्यात्वा-14 दिस्वभावं स च ते जिता:-पराभूता निर्मूलोच्छेदकरणेन, नतु सतामेव निष्प्रभत्वमात्रापादनेन, सर्वथा घातिकर्मवि. dनाशेन केवलोत्पादे भगवतां देशनासम्भवात, रागद्वेषमोहा यैस्ते तथा तैः जितरागद्वेषमोहै: ' भाषित ' प्रतिपादित |
यत् ' जीवादि ' इह ' जगति जयन्ति रागादीनिति जिनाः-छद्मस्थवीतरागास्तेषां वराः-सामान्यकेवलिनस्तेषा
Jain Education Intel
For Private & Personel Use Only
rjainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
सम्यक्त्वाधि.
गा.१२
॥४५॥
नवपद बृह. मिन्द्राः-चतुस्त्रिंशदतिशयैश्वर्यवन्तस्तीर्थकरास्ते जिनवरेन्द्रास्तैः, एतच्च विशेष्यपदं जितरागद्वेषमोहैरिति च विशे। सम्यक्त्वै
स्वरूपं षण, अनेन च सम्यक्त्वलक्षणभणने हेतुः सूचितः, तथा चोक्तम्-" वीतरागा हि सर्वज्ञाः, मिथ्या न बवते
वचः । तस्मात्तेषां वचः सत्य, तथ्य भूतार्थदर्शनम् ॥१॥” इति, ' तं चेव त्ति तच्छब्दो यच्छब्दापेक्षया 'चः Kalपूरणे ' एवः ' अवधारणे स च भिन्नक्रमः ततस्तदेव 'भवति ' जायते 'तत्वं, परमार्थसत्, नान्यद्रागादिदो.. षोपहतकपिलादिप्रणीतं, रागादिदोषवत्ता च कपिलादीनामसद्भूतैकान्तनित्यादिभावदेशनागम्येति भावनीय, इति' एवविधा 'बुद्धिः । मतिः ' भवति । जायते 'सम्यक्त्वं । सम्यग्दर्शनमिति । ननु बुद्धिनीम मतिः, सा च । ज्ञानमेव, सम्यक्त्वं तु तत्व श्रद्धानं, यदाह वाचकः-' तत्त्वार्थश्रद्धान सम्यग्दर्शन ( तत्त्वा १.२) मिति, ततो | यज्ज्ञानं न तदर्शनमिति कथमेतत् ,अत्रोच्यते. बद्धिजन्या तत्त्वरुचिरपि बुद्धिशब्देन विवक्षिता कार्ये कारणोपचारात्, नच कार्यकारणभावोऽप्यनयोर्नास्तीति वाच्यं तथा च पूज्या:-'नाणमवायधिईओ दसणमिदं जहोग्गहेहाओ।तह तत्तरुई सम्म रोइज्जइ जेण तं नाणं॥१॥' अथवा सरससुन्दर आनन्दहेतुरयं मोदक इत्यादि गुणदार्शका मतिर्लोके रुचिः प्रतीता तद्विपरीता दोषग्राहिणी त्वरुचिः तथेहापिलोकरूढया रुचिरूपैव बद्धिर्विवक्षितेति न कश्चिदोष इति गाथार्थः॥ १२॥
॥
:५
For Private & Personel Use Only
Page #121
--------------------------------------------------------------------------
________________
सम्यक्त्वे यादृशद्वारगाथेयमुपवर्णिता यथाबोधमितरतस्या भेदद्वारं प्रपञ्च्यते
एगविहदुविहतिविहं चउहा पंचविह दसविहं सम्मं ।
दवाइकारगाइयउवसमभेएहिं वा सम्मं ॥ १३॥ ‘एगविहदुविहतिविहं' ति, अत्र " नीया लोवमभृया य आणिया दीहबिंदुदुब्भावा " (नीता लोपं आनीताश्चाभूता दीर्घत्वबिन्दुर्भािवाः) इत्यादिलक्षणेनानुस्वारलोपे ' सम्मं । ति वक्ष्यमाणपदसम्बन्धेनैकविधं सम्यक्त्वमित्यादि| IN योजनीयं, 'चउह' त्ति चतुर्धा--चतुभिः प्रकारैः सम्यक्त्वं भवतीति शेषः, 'पंचविह दसविहं' ति पूर्ववद्योजनीयं, तत्रैक..
विधं एकप्रकारमुपाधिभेदाविवक्षया निर्भेदमित्यर्थः, तद्यथा-तत्त्वार्थश्रद्धानं सम्यक्त्वमिति,उक्तं च-"त्रिकालविद्भिस्त्रिजगच्छरण्यै वादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्धया, तद्दर्शनं सम्यगुदाहरन्ति ॥ १॥ त्रैकाल्यं द्रव्यषटुं । नवपदसहितं जीवषटायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहगिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ २ ॥” एतच्चानुक्तमप्य
Jain Educh an inter
M
ainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
सम्यक्त्वा
चि.
॥४६॥
नवपव. बृह. वसीयत इति सूत्रकृता न विवृतं, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह- दधा ' इत्यादि, यथाक्रममेव सम्बन्धः, सम्यक्त्वे तेन द्विविध द्रव्यादि, विविध कारकादि, चतुर्धा पञ्चविधं चोपशमभेदैः, कृतैकशेषद्वन्द्वपदत्वाच्चास्योभयत्र सम्बन्ध
भेदद्वारम
EN०११माचारमान समागा. १३ ॥ इति भावनीय, दशविधं च वाशब्दसूचितनिसर्गादिभेदैः, तत्र द्विविधं ‘दन - त्ति सुचामात्रत्वाद् द्रव्यतो भाव-NI
तश्च द्रव्यतः शद्धमिथ्यात्वपुञ्जवर्तिनः पुद्गला एव. भावतस्तदुपष्टम्भजनितो जीवस्य तत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः तेन निश्चयव्यवहारनैसर्गिकाधिगमिकपौद्गालकापौद्गलिकादिभेदतोऽपि द्विविधमिति, निश्चयव्यवहाररूप च-" जं मोणं तं सम्मं जं सम्मं तमिह हाई माणं तु। निच्छयओ इयरस्स उ, सम्म सम्मत्तV हेवि ॥ १॥ इति गाथातो भावनीय, निसर्गः-स्वभावस्तस्मादुपदेशाद्यनपेक्षं यत्सम्यक्त्वं जायते तन्नैसर्गिकम्,
आधिगमिकं तु परोपदेशापेक्षं, पौद्गलिकं क्षायोपशमिकभावभावि, क्षायिकमौपशामिकं चापौद्गलिकमिति । त्रिविधं । सम्यक्त्वं कारग ' त्ति पूर्वोक्तहेतोः कारकरोचकव्यञ्जकभेदाद्, आदिशब्दात्क्षायोपशामकादिभेदतो वेति, उक्तञ्च “सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं च कारगाई पण्णत्तं वीयरागेहिं ॥१॥" चतुर्धा स-IN|॥ ४६ म्यक्त्वं, कैर्भेदैः ? इत्याह- उपसमभेएहिं ' ति बहुवचनस्य गणार्थवादौपशमिकक्षायिकक्षायोपशामिकसास्वा
Jain Education inte
For Private Personal use only
ww.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
दिनभेदैः, पञ्चविधमप्येतैरेव वेदकसहितैः, पदघटनादि तु पूर्ववत् , दशविधं वाशब्दसूचितप्रज्ञापनोपाङ्गदृष्टभेदैः, तथा Nच तत्रोक्तम्-" निसग्गुवएसरुई आणरुई सुत्तबीयरुइमेव । अहिगमवित्थाररुई किरिया सखवधम्मरुई ॥१॥"
कथं द्विविधादिभेदं सम्यक्त्वमित्याह-सम्यग्-अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैः, कारका-al
दिस्वरूपं च-जं जह भणियं तं तह करेइ सइ जम्मि कारगं तं तु।रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं ॥१॥ IN सयमिह मिच्छट्ठिी धम्मकहाईहि दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ॥ २ ॥ मिच्छतं ।
जमुइण्णं तं खीणं अणुइयं च उवसंतं । मसिीभावपरिणयं वेइज्जंतं खओवसमं ॥३॥ उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥ ४ ॥ खीणे दंसणमोहे तिविहमिवि भवनियाणभूताम्म । निप्पच्चवायमउलं सम्मत्तं खाइयं होई ॥५॥ उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायण सम्मत्तं तयंतरालंमि छावलियं ॥ ६॥ बावीससंतमोहस्स सुद्धदलियक्खयंमि आढत्ते । जीवस्स चरिमपोग्गलअणुहवणे वेययं होइ॥ ७॥ जो जिणदिट्टे भावे चउन्विहे सद्दहाइ सयमव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वा ॥ ८॥ एए चेव उ भावे उवइवे जो परेण सद्दहइ । छउमत्थेण जिणण व उवएसरु
in Education Internal
For Private Personel Use Only
w.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
नवपद बृह. सम्यक्त्वा
धि.
॥ ६७ ॥
Jain Education Interne
इत्ति नायव्वो ॥ ९ ॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥ १० ॥ जो सुत्तम हिज्जंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो ॥ ११ ॥ एगपएऽणेगाई पयाइं जो पयरई उ सम्मन्ते । उदएव्व तेल्लबिंदू सो बीयरुइत्ति नायव्व ॥ १२ ॥ सो होइ अभिगमरुई सुयनाणं जेण अत्थओ दिहं । एक्कारस अंगाई पन्नगा दिट्टिवाओ य ॥ १३ ॥ दव्वाण सव्वभावा सव्वपमाणेहि जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्व ॥ १४ ॥ दंसणनाणचरिते तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई नाम ॥ १५ ॥ अणभिग्गाहियकुदिट्ठी, संखेवरुइति होइ नायव्वो । अविसारओ पत्रयणे अणभिग्गहिओ य सेसेसुं ॥ १६ ॥ जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइति नायव्वो ॥ १७ ॥ इत्यादि ग्रन्थान्तरतोऽवसेयमिति गाथार्थः ॥ १३ ॥ व्याख्यातं भेदद्वारमधुना 'यथा जायत इत्युच्यते
काऊ गठिभेयं सहसम्मुइयाए पाणिणो केई । परवागरणा अन्ने लहंति सम्मत्तवररयणं ॥ १४ ॥
सम्यक्त्वोत्पादविधि.
गा. १४
॥ ६७ ॥
jainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
‘कृत्वा विधाय, कं ?-'ग्रन्थिभेदं ' ग्रन्थिः-कर्मजनितो घनरागद्दषपरिणामः, यथोक्तम्-" गंठित्ति सुदु.. भेओ कक्खडघणरूढगंठि व्व । जीवरस कम्मजणिओ घणरागदोसपरिणामो ॥१॥” तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?-'लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररत्नं ' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-" सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥ १॥"
के ? इत्याह-'प्राणिनः' प्राणा-इन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यपदायुः । प्राणा दशैते भगवद्भिरिष्टाः, " इति. ते विद्यन्ते येषां ते प्राणिनो-जीवाः किं सर्वेऽपि ? नेत्याह
केचित् ' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ । त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मतिः । सा सहसंमतिः कोऽर्थः?-परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, केचिदित्यं लभन्ते, अन्ये कथमित्याहपरव्याकरणात् । परोपदेशाद् ‘अन्ये' अपरे कृत्वा ग्रन्थिभेदं लभन्ते सम्यक्त्ववररत्नमिति पूर्वसम्बन्धः इति गाथाऽक्षरार्थः ॥ भावार्थस्तु सप्ततिकाबृहच्चूर्णितोचसयः, स्थानाशून्यार्थं तु किञ्चिल्लिख्यते-इह कश्चिदनादिमि
Jain Education Inted
For Private
Personal Use Only
w.ainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
नवपद.बृहसम्यक्त्वाधि.
ध्यादृष्टिनरकगत्यादिगतिचतुष्टयान्यतरगतौ वर्तमानो ज्ञानावरणांदिसप्तप्रकारकर्मराशेर्यथाप्रवृत्तकरणसंपादितान्तः- सम्यक्त्वो
त्पादावधि. सागरोपमकोटाकोटिस्थितिकः सज्ञिपश्चेन्द्रियपर्याप्तो मतिश्रुतविभंगानामन्यतरसाकारोपयोगे मनोवाकाययोग|त्रिकान्यतरयोगे तेजःपद्मशक्ललेश्यानां क्रमेण विवक्षितजघन्यमध्यमोत्कृष्टपरिणामानामेकतरलेश्यापरिणाम वर्तमानोऽशुभप्रकृतीनां चतुःस्थानकरसं द्विस्थानकं शुभप्रकृतीनां द्विस्थानकरसं चतुःस्थानकं कुर्वाणो ज्ञानावरणान्तरायदशकदर्शनावरणनवकमिथ्यात्वकषायषोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणरूपाः सप्तचत्वारिंशद्भुवबन्धिनीः सर्वा एवं बध्नन् परावर्त्तमानास्तु संभवद्भवप्रायोग्या अविशुद्धस्यायुर्वन्धाध्यवसानयोगादायुकवा एव स्वीकुर्वाणः, तथाहि-यदि तिर्यङ् मनुष्यो वा प्रथमं सम्यक्त्वलाभमुपार्जयति । तदा देवगतिप्रायोग्या एव सुरद्विकवैक्रियद्विकपराघातोच्छु सप्रशस्तविहायोगतिपञ्चेन्द्रियजातिसातोच्चैर्गोत्रसमचतुरस्रत्रसादिदशकस्वभावा एकविंशतिप्रकृतीबध्नाति, सुरनारको तु मनुष्यगतिप्रायोग्या एव मनुष्यद्धिकौदारिकहिकप्रथमसंहननपराघातादिद्वाविंशति स्वीकुरुतः, सप्तमपृथ्वीनारकास्तु तिर्यग्रिकनचिगोत्रसहिताः प्रागुक्तमनुष्यगति-" प्रायोग्यहाविंशत्यन्तर्गता एवैकोनविंशतिप्रकृतीर्बन्धन्तीति । तथा पूर्वप्रकरणानिवृत्तिकरणसञ्ज्ञकविशुद्धविशेषाभ्यां
॥४८॥
Jain Education in
For Private
Personel Use Only
w.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
Jain Education
| प्रत्येकमन्तर्मुहूर्त्तमात्र कालमानाभ्यां विशुद्धयमानः स्थितिघातरसघातस्थितिबन्धगुणश्रेणीरपूर्वा ( अ ) पूर्वतराश्च प्रवर्त्त - यन्नन्तरकरणमारभते, तथा चोक्तम् - " ठिइकंडगाण एवं बहुइ सहस्सा अइच्छिया जाहे । संखेज्जइमे भागे ||सेसे अनियट्टियध्धा ॥ १ ॥ आढवइ अंतरं सो अंतमुहुत्तं तु हेट्ठओ धरियं । तं पढमठिहं जाणसु आईए मिच्छद - | लियरस ॥ २ ॥ अंतमुहुत्ता उवीरें किंचणमुहुत्तगेण सरिसाउ | मिच्छत्तस्स ठिईउ उक्किरइ तमंतरं भणियं ॥ ३ ॥ " तत्र प्रथमस्थितौ मिध्यात्वदलिकवेदनादसौ मिध्यादृष्टिः, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एव निसर्गतोऽधिगमतो वौपशमिकसम्यक्त्वमाप्नोति, यस्त्वन्तरकरणं न करोति स प्रथममेव यथाप्रवृत्तादिकरणत्रयेणैव विहितत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकं सम्यक्त्वं लभते, तल्लाभे च सम्यग्ज्ञाना|दिलाभः, उक्तञ्च - " लंभेण तस्स लभति हु आयहियं णाणदंसणचरितं । तं संसारसमुद्दे जीवेण अलद्धपुत्रं तु ॥ १ ॥ " इति कृतं प्रसङ्गेन, यद्यपि चात्र सूत्रे स्वसंमत्या परव्याकरणाच्च सम्यक्त्वोत्पत्तौ दृष्टान्तसूचा न कृता तथाऽप्याद्यपदे श्रेयांसो द्वितीयपदे चिलातीपुत्रो निदर्शनमवगन्तव्यं तत्र श्रेयांस कथानक मिहैवाऽतिथि संविभागव्रतभावनाद्वारे वक्ष्यति, चिलातीपुत्रकथा चेयम्
tional
है की
Page #128
--------------------------------------------------------------------------
________________
*
भवपद
नयरंमि खिइपइटे जियसत्त नाम आसि नरनाहो । सयलंतेउरसारा धाराणनामा य से देवी ॥ १॥ सो सम्यक्त्वोवृत्तिःमू.व.
त्पाचित्रावृ. यशो.
मंतिखित्तभारो तीऍ समं विसयसोक्खदुल्ललिओ । दोगुंदगुव्व देवो गयपि कालं न याणेइ ॥ २ ॥ तइया य तमि| तिपुत्रज्ञात ॥४९॥
नयरे निवप्सइ पुत्तो दियरस एकस्स । चोदसविज्जाठाणाण पारगो जन्नदेवो त्ति ॥३॥ पंडियमाणी थद्धो सुइवाई
जाइगविओ सो य । दट्टण नयरमझे, साहुजणं खिंसई बहुहा ॥ ४ ॥ जिणसासणस्स गिण्हइ अवण्णवायं । नाच विविहभंगीहिं । भणइ य जणस्स पुरओ, सुइभावविवज्जिया एए ॥ ५ ॥ अह अन्नया कयाई समोसढो तत्थ बाहिरुज्जाणे । सुद्वियनामो सूरी, तस्सीसो सुबओ नामो ॥ ६ ॥ गोयरचरियपविट्ठो, सुणिउं धिज्जाइयस्स तं वत्तं । आगंतु गुरुपासे आलोएउं इमं भणइ ॥ ७ ॥ जइ तुब्भे अणुजाणह तोऽहं सक्खं समग्गलोयरस । गंतं रायसहाएऽवणेमि पंडिच्चगव्वं से॥ ८॥ तो भणइ गुरू अहं न जुत्तमेयं जओ इहऽम्हाणं । धम्मो खमापहाणो विरुज्झई सो विवाएणं ॥ ९॥ न य परिभवोऽवि एसो अक्कोसपरीप्तहस्ससहणाओ। न य अस्थि तत्थ सिद्धी, वायाओ जेण भणियं च ॥१०॥" वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ ॥११॥" एवं गुरुणा भाणए, सीसोऽपडिभणइ सुव्वइ
१
४९॥
Jain Education
onlinal
Page #129
--------------------------------------------------------------------------
________________
Jain Education In
सुयंमि । सइ सामत्थे तित्थप्पभावणावरस कायव्वा ॥ १२ ॥ भणियं च - " पात्रयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कई, अडेव य पभावगा भणिया ॥ १३ ॥ " एवं भणिऊण तओ नीहरिओ वंदिऊण गुरुचलणे । गुरुणाऽवि गुणं पिच्छंतएण न निवारिओ पच्छा ॥ १४ ॥ भणिओ य तेण गंतृण जण्णदेवो जहा तुमं भद्द ! | जिणसासणरस निंदं जं विरयसि मूढजणपुरओ ॥ १५ ॥ तं किं अन्नाणाओं किं वा नाणेग गन्त्रिओ संतो ? । जइ तावऽण्णाणाओ तो विरमसु भद्द ! एयाओ ॥ १६ ॥ जओ - " जिणसासणस्स निंदं कुर्गति अन्नाणओऽवि जे जीवा । ते हुंति दुक्खभागी भवे २ नाणगुणहीणा ॥ १७ ॥ " उक्तञ्च - " ज्ञानस्य ज्ञानिनां चैव, | निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विमैश्व, ज्ञानघ्नं कर्म बध्यते ॥ १८ ॥ " अह जाणतो तो निवसभाएँ बहुसम्भलोयपच्चक्खं ? । | कुणसु मए सह वायं किं मूढजणं पयारेसि ? ॥ १९ ॥ जो तुम्हें अम्हं वा हारिस्सइ तेण तस्स सीसे गं । होयव्यन्ति पइण्णा इय | भणिए तरस सो कुत्रिओ ॥२०॥ भणइ य-भो भो समणाहम !गव्य भरिय जइ वहसि वाय कंडूयं । तो एज्ज पहाए निवसहाए अवणेमि जेण तयं ॥ २१ ॥ एवंति मन्निऊणं साहू समागओ निययवसहिं । उइयंसि दिवसना हे उवडिओ ना| वइसहाए || २२ || पत्तो य जन्नदेवो, भणिओ समणेण भद्द ! एस अहं । तुह हिज्जोवयगेणं समागओ नर
1
ww.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
वृत्तिमू.देव. वृ. यशो.
॥५०॥
वइसगासं ॥ २३ ॥ इण्हि च-राया सहाएँ सामी सब्भा एए विसिट्ठलोया य । ता इह पमाणभूमी पभणसु जं| सम्यक्त्वोकिंपि भणियन्वं ॥ २४ ॥ एत्थंतरंमि भणियं जन्नदेवेण-भो! भो ! अहमा तुम्भे, वेयाणुट्ठाणविरहियत्ताओ।
त्पादेचित्रा
तिपुत्रज्ञातं मायंग व असिद्धो, न य हेऊ एस भणियन्वो ॥२५॥ तयणुद्वाणं सव्वं सोयविहिपुरस्सरं जओ भणियं । तुब्भे य असुइभया, मलमइलियदेहवस्थाहिं ॥२६॥ तो मुणिणा संलतं, लोयागमबाहिया पइण्णा ते । जम्हा जई पसत्था लोइयसत्थे य गिज्जति ॥ २७ ॥ तथा चोक्तम्-'साधूनां दर्शनं श्रेष्ठ, तीर्थभता हि साधवः। तीर्थ पुनाति कालेन. सद्यः साधुसमागमः ॥ २८ ॥ वेदानुसारिभिरप्युक्तम्- " शुचिर्भूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो all राजा, ब्रह्मचारी सदा शचिः॥२९॥" हेऊवि ते असिद्धो जम्हा वेए विवज्जिया हिंसा । अम्हेवि तं न करिमोता कह
उत्तविहिरहिया ? ॥३०॥ उक्त च वेदे-' न हिंस्यात्सवभूतानीति ' तयगुट्ठाणाभावो सोयाभावेण साहिओ जो य ।। सोवि अजुत्तो जम्हा सोयं खु अणेगहा भणियं ॥ ३१ ॥ तथा च वेदानुसारिणः-" सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥ ३२ ॥" सच्चाइसेवणाओ तो कह असुइत्तणं भवे अम्ह ? अह मइलदेहवत्थेहऽसुइत्तणं तंपिहु अजुत्तं ॥ ३३ ॥ जओ भाणियं-" मलमइल पंकमइला धूलीमइला न ते नरा
Jain Education Inten
Page #131
--------------------------------------------------------------------------
________________
मइला । जे पावकम्ममइला ते मइला जीवलोयंमि ॥३४॥" इयं एवमाइवयणहिं जावस कओ निरुत्तरो तेणं। ताहे से सीसत्तं पडिवन्नो भावरहिओऽवि ॥ ३५ ॥ उवसंहरिऊण तओ वायं साहू समागओ वसहिं । अभिवंदिऊण सरि दिक्खं च दवावई तस्स ॥ ३६ ॥ पडिवन्नपालणं चिय महव्वयं होइ वीरपुरिसाणं । चिंततेणं तणवि पडिवण्णा दव्वओ दिक्खा ॥ ३७ ॥ भणियं च-"छिज्जउ सीसं अह होउ बंधणं वयउ सब्बहा लच्छी। पडिवण्णपालणेसुं पुरिसाण जं होइ तं होउ ॥ ३८ ॥” अण्णया य-कत्थवि अत्थे संचोइयरस से देवयाएँ परिणामो । भावेणवि संजाओ किंतु दुगुंछं न सो मुयइ ॥ ३९ ॥ सन्नायओऽवि सव्वे, उवसंता तस्स सावया जाया । नवरं भज्जाएँ कयं । मूढाए कम्मणं तस्स ॥४०॥ दिन्नं च भत्तपाणाइदाणवेलाए कहवि पच्छण्णं । अण्णाणाओ भुत्ते तयंमि सो जाओ
रो ॥ ४१ ॥ तो वयलोवभयाओ गहियाणसणो मओ समाहाए । संपत्तो सुरलोय, अपडिकंतो दुगुंछाए। Min४२॥ तेणं चिय वेरग्गेण सावि पडिवजिऊण पव्वजं । लज्जाएँ तमकहित्ता गुरूण कालेण कालगया ॥४३॥
पुवकयसुकयवसओ उववण्णा सावि देवलोयंमि । भुंजंति दिव्वलो (भो)ए दोवि तहिं देवभवजोग्गा ॥ ४४ ॥ इओ | य-अत्थि इह भरहत्ते मगहानामेण जणवओ रम्मो । तंमि पुरं रायगिहं गिहदेउलहट्टसोहिल्लं ॥४५॥ तत्थ |
For Private Personal Use Only
अ
w
Jan Education in
.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
नवपद बृह. धणसत्थवाहो वाहणधणधन्नसंपयाकलिओ। भद्दा य तस्स भजा दासी य चिलाइया तसिं॥४६॥अण्णया य-सो
सम्यक्त्वोसम्यक्त्वा-IN
त्पादेचित्राजण्णदेवदेवा तत्तो चविऊण आउयखयंमि । चेडीऍ तीऍ पुत्तो दुगुंछदोसेण संजाओ ॥४७॥ कयवयदियहेहिं तओ तिपुत्रज्ञात चिलाइपुत्तोत्ति से कयं नाम। संवडिओ कमेणं इओ य भज्जावि से चविउं॥ ४८ ॥ । पंचण्ह सुयाणुवरिं जाया दुहियत्तणेण भदाए । उचियसमयंमि अह सुसमत्ति तीसे कयं नामं ॥४९॥ जुम्मं पच्छा बालग्गाहो चिलाइपुत्तो पिऊहि आणत्तो । दिल्लिं दिलियाएविह तीऍ समं कुणइ सोडणालिं॥ ५० ॥ अह अण्णया य दिछो, पिउणा से नीणिओ य गेहाओ। भमडंतो य कमेणं संपत्तो सीहाहपल्लिं ॥ ५१॥ पल्लिवइसीहनायं समल्लिऊणं ठिओ या सो चंडो । कूरो दढप्पहारी, नित्तिसो सव्वकम्मेसु ॥ ५९॥ तविहगुणेहि पल्लीवइस्स कालेण बहुमओ जाओ। होइच्चिय अहव इमं, सरिसा सरिसेसु रज्जंति ॥ ५३ ॥ उक्तश्च -" मृगा मृगैः सङ्गमनुवजन्ति, गावश्च गोभिः । स्तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् ॥ ५४ ॥” वच्चंतेसु दिणेसुं पल्लिवई अण्णया मओ तत्थ । नियविक्कमेण सो चेव चोरलेणावई जाओ॥ ५५ ॥ इओ य आऊरियलायण्णा नीसेस कलाकलावसंपुण्णा । सा संसुमाऽवि जाया रूबाइगुणेहि विक्खाया ॥ ५६ ।। सिट्ठा य तस्स पुरओ, रायगिहागं
Jain Educatan inte
For Private & Personel Use Only
srww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
तुएण केणावि । तापडिबंधेण इमो चोरे सदाविउँ भणइ ॥ ५७ ॥ भो भो रायगिहमी गच्छामो तत्थ धणबई पयडो। अस्थि धणसत्थवाहो तस्स सुया सुंसुमा नाम॥ ५८ ॥ सा मह भज्जा होही, तुम्हाण धणं बहुप्पयारं च । ए पलोभिया ते अब्भुनगंतूण संचलिया ॥५५॥ पत्ता रायगिहमी रचणीए धणगिहे पविट्ठा य । अवसेवणीऍ सोवित्त गिह। जणे हरियगिहसारा ॥ ६० ॥ नीहरिया गेहाओ पल्लीवणा य सुंसुमा गहिया । नाऊण धणो तव्य इयरं च आरक्खिए भणइ ॥ ६१ ॥ चोरेहिं जं विलुत्तं तं दध्वं सव्वमेव तुम्हाणं । मंतूण नियत्तावह मह दुहियं सुसुमं एकं ॥ ६२ ॥ तो ते एवं भणिया, लग्गा चोराण मग्गओ सहसा । सोऽवि धणो सह पुत्तेहि निग्गओ तयणु.
मन्गेणं ॥ ६३ ॥ एत्थंतरंमि य-धणसत्थवाहदुक्खं, सुयाए विरहमि दारुणं नाउं । चोराण दसणस्थव्व उग्गओ पदिणयरो झत्ति ॥ ६४॥ वच्चंतेहि य दरं सव्वेऽवि य पकणा गहियदव्या । सह संसमाएँ दिद्रो. चिलाइप
दूरयरो ॥६५॥ सन्नद्धबद्धकवएहिं तेहिं संपाविऊण तं सिणं । हयविहयं काऊणं सव्वं उद्दालियं दव्यं ॥ ६६।। तं वुत्तंतं दटुं अग्गे काऊण सुसुमं चलिओ । आयट्टियकरवालो चिलाइपुत्तोऽवि तुरियपतो ॥ ६७ ॥ एत्थंतरंमि आरक्खिएहिं भणिओ धणो जहा अम्हे । भुक्खियतिसिया संता दूरं च विमुक्कनियदेसा ॥ ६८ ॥ विसमा य इमा
Jain Education in
For Private & Personel Use Only
||ww.jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
त्पादेचित्रा
सम्यक्त्वातिपुत्रज्ञात
सम्यक्त्वाधि.
॥५२॥
Haअडवी एसोऽवि करालखग्गदुप्पेच्छो ! तो किं इमीऍ एक्काएँ कारणे संसए पडिमो ॥ ६९ ॥ नीतावप्युक्तम्-
" त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ ७० ॥ " वुत्तं धणेण भो ! भो ! जइ एवं तो पयाह नियगेहं । अहयं पुण नियदुहियं घेत्तूणं आगमिरसामि ॥ ७१ ॥ एवं भणिऊण धणो, पुत्तेहि समं पयट्टिओ गंतुं । इयरेऽवि हु वाहुडिया, गहिउं रित्थं समत्थंपि ॥ ७२ ॥ वच्चंत जाव इमो नियडीहओ चिलाइपुत्तस्स । ताव इमोऽविह तीसे सीसं खग्गेण गहिऊणं ॥ ७३ ॥ मा होउ मज्झ ए वा एयाण चिंतयंतो य । वच्चइ तहेव पुरओ तेऽवि हु पेच्छंति तं देहं ॥७॥ सोयापूरियहियया पियपुत्ता सीसविरहियं | देहं । गाहऊण पडिनियत्ता तिसाबुभुक्खाहि परितंता ॥ ७५ । तरुछायाएँ निविट्ठा, भणिया पिउणा य वच्छ ! तुझेऽत्थ । गाढं छुहाभिभूया सक्कह न पर्यपि गंतूणं ॥ ७६ ॥ ता एण्हि-एकं जराएँ गहियं, अन्नं धूयाए मरण
दुक्खत्तं । मं मारिऊण भक्खह तो सुहिया जाह नियगेहं ॥ ७७ ॥ पुत्तेहिं भणियं-हा हा अजुत्तमयं ताय ! तए IN अम्ह साहियं वयणं । एवं काउं अम्हे कस्स मुहं दंसहस्सामो?॥७८ ॥ एमेव जेट्ठपुत्तेण भासिय तपि वारियं तेहिं । एवं
कमेण सव्वेहिं भासिए तो पिया भणइ ॥ ७९ ॥ जइ एवं तो पच्छा एयं चिय मयकलेवरं खाह । भइणीए विगय.
॥५२॥
Jain Education in
For Private
Personel Use Only
pww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
Jain Education Int
रागा मुणिव्त्र वर्णपिंडिमिच्छंता ॥ ८० ॥ तो भक्खिऊण तं ते पत्ता गेहं चिलाइपुत्तोऽवि । तह वच्चतो पास झाणगयं मुणिवरं एकं ॥ ८१ ॥ तं भणइ अहो समणा !, संखेवेणं कहेसु मे धम्मं । अन्नह तुज्झवि सीसं छिन्दिरसामी अह | मिमंत्र ॥८२॥ पडिबुज्झिहिन्ति उवओगपुत्रयं जाणिऊण मुणिणावि । उवसमविवेगसंवर पयत्तयं साहियं तस्स ॥ ८३ ॥ तं सोऊणुव संतो गंतूण विवित्तभूमिभायंमि । सो चिंतिउं पयट्टो एयाण पयाण को अत्थो ? ॥ ८४ ॥ हुं नाथमुत्रसमो ताव एत्थ कोहस्स जो परिचाओ । उइयस्स विहलकरणेण अणुइयरसोद यनिरोह ||| ८५ ॥ जओ - " दुग्गइगमणे सउणो | सिवसग्गपहेसु किण्हसप्पोच्च । अत्तपरोभयसंतावदायगो दारुणो कोहो ||८६||" जावज्जीवं इण्हि होउ निवित्ती इमरस ता मज्झ । इय चिंतिऊण मुक्कं करवालं दाहिणकराओ ॥ ९० ॥ जोऽवि विवेओ मुणिणा, बीयाणमि मज्झ आइट्ठो । तस्सवि भावत्थो दव्वसयणवत्थाइपरिहारो ॥ ८८ ॥ जओ - “जत्तियमेते जीवो संजोगे चित्तवल्लहे कुणइ । तत्तियमेत्ते सो सोयकीलए नियमणे निहइ ॥ ८९ ॥ " एएऽवि परिच्चत्ता जावज्जीवाऍ ता मए इण्हि । इय चिंतिऊण सीसंपि छडियं चत्तमोहेणं ॥ ९० ॥ इंदियनोइंदियपसरभंजणे संवरोऽवि किर होइ । सोऽवि मए पडिवन्नो विमुक्कदेहेण एत्ताहे ॥ ९१ ॥ काठ रसग्गेण ठिओ एवं परिचिंतिऊण स महप्पा । मुणिवइउवएसायत्तसत्तहियसारसंमत्तो ॥ ९२ ॥ एत्थंतरंमि - सोणिय -
1
Www.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
नवपद.बृह. बम्यक्त्वा
गा.१५
॥५३॥
गंधागयकीडियाहिं वज्जग्गधारतुंडाहिं । सो भक्खि उमारद्धो पायतलारब्भ जाव सिरं ॥ ९३ ॥ तहवि न चलिओ। सम्यक्त्वझाणाओ किंपि जाओ य चालिणीसरिसो। अड्राहियदियहेहिं मओ य पत्तो य सुरलोयं ॥ ९४ ॥ भणियं च-" जोड
नाशे दोषाः तिहिं पएहिं धम्मं समभिगओ संजमं समारूढो। उबसमविवेगसंवर चिलाइपुत्तं नमसामि ॥ ९५ ॥ अहिसरिया पाएहिं सोणियगधेण जरस कीडीओ । खायंति उत्तमंगं, तं दुक्करकारगं वंदे ।। ९६ ॥ धीरो चिलाइपुत्तो जो| मुइंगलियाहि चालणिव्व कओ। सो तहवि खज्जमाणो पडिवन्नो उत्तमं अत्थं ॥ ९७ ॥ अड्राइजेहि राईदिएहिं| पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगुणसंकुलं रम्मं ॥ ९८ ॥" एवं संखेवेणं चरियं कहियं चिलाइपुत्तस्स। वित्थरओ विवरणाओ नेयं उवएसमालाए ॥ ९९ ॥ श्रुतदेव्याः प्रसादेन, सम्यक्त्वं जायते यथा । इत्येतत्कथितं ।। मातस्य, दोषहारमथोच्यते ॥ १०० ॥
सम्मत्तपरिन्भट्ठो जीवो दुक्खाण भायणं होइ ।
नंदमणियारसेट्ठी दिलुतो एत्थ वत्थुम्मि ॥ १५ ॥ 'सम्यक्त्वात् ' अर्हच्छासनश्रद्धानलक्षणात 'परिभ्रष्टः ' च्युतः सम्यक्त्वपरिभ्रष्टः, स तथाविधो जीवः ।
॥५३॥
For Private Personel Use Only
Page #137
--------------------------------------------------------------------------
________________
Jain Education Int
"
प्राणी 'दुःखानां शारीरमानसानामसातोदयरूपाणां कुगतिगामितयेति शेषः, 'भाजनं पात्रं ' भवति जायते, ननु प्रतिज्ञामात्रमेतद् दृष्टान्तः क ? इत्याशङ्कायामाह -- नन्दमणिकारश्रेष्ठी ' तो निदर्शनं 'अत्र | वस्तुनि - सम्यक्त्व परिभ्रंशाज्जीवस्य दुःखभाजनभवनलक्षणे, इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, | तच्चेदम्
"
पुरा राजगृहपत्तने श्रेणिकराजकाले धनधान्य कनकरज तद्विपदचतुष्पदादिसम्पदुपेतो नन्दमणिकारो गृहपतिरासीत्, तत्र च तदा श्रीमन्महावीरस्वामी समवसृतः कौतुकादिना च नन्दमणिकारस्तत्समीपं गतः, भगवता च प्रारब्धा धर्मदेशना प्ररूपितो नारकतिर्यङ्नरामरभवेषु दुःखगहनः संसारः, व्याख्याता निःशरणता प्राणिगणस्य, दर्शितः साधुश्रावकभेदेन द्विविधः संसारसागरोत्तरण हेतुर्धर्मः तं च समाक प्रतिबुद्धा अनेके प्राणिनः सोऽपि नन्दोऽत्रान्तरेऽभ्युत्थाय भगवन्तमभिवन्द्य च श्रावकत्वं प्रपेदे । अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रत्राजनार्थे गतवति नन्दमणिकारश्राव को ग्रीष्मचतुर्दश्यां पौषधिको बभूव, अस्तंगते रौ विहितः सायंतनावश्यकविधिः, धर्मध्यानस्तस्य चास्य
978951
Www.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा
धि.
॥ ५४ ॥
कस्याञ्चिद्वेलायां पिपासावेदना प्रादुरभूत्, ततस्तया बाध्यमानश्चिन्तयामासन्न किञ्चिदुदकं विना जन्तूनां, यतो जलमन्तरेण गाढतृवेदना दोयमानमानसा म्रियन्त एव प्राणिनः, अत एव लोका वापीकूपतडा -- गादीन् जलाशयान् कारयन्ति, अतोऽहमपि यदि रजन्यां प्राणत्यागं न करिष्ये तदा कमपि जलाशयं कारयिष्ये, एवं च मिध्यात्वोदयप्रतिपतितसम्यक्त्वरत्नस्यानुचिन्तयतः कथमपि विभाता रात्रिः, प्रभातसमये च तथैव प्रतिपतितभावस्तथाविधविशिष्टप्राभृतक हस्तो गतो राजकुलं दृष्टो राजा, ढौकनीयार्पणपूर्वकं च याचितो जलाशयनिमित्तं भूमिखण्डं दत्तं राज्ञा, कारयितुमारब्धस्तत्र वापी, कालेन निष्पन्ना सा, तस्याः कारितानि चत्वारि द्वाराणि चतुर्ष्वपि द्वारेषु कारिताः सहकारायारामाः, तदासन्न एवं विधापितो वैदेशिकयोग्यः प्रतिश्रयः, प्रवर्त्तिता दानशाला एवं च प्रभूतद्रविणजातं व्ययित्वा तत्रैवातिमूर्च्छितः कदाचिदनुपक्रमणीयव्याधि विद्धवपुरार्त्तध्यानोपगतो मृत्वा तस्यामेव वाप्यां गर्भजशालूरत्वेनेापादि, लोकाश्च तत्र विश्रामादिनिमित्तमायाताः | | प्रतिपादयन्ति -- यथा धन्यः स नन्दमणिकारो येनेयमेवंविधारण्यभूमिरिव विविधकमलोपशोभिता सीतेव सन्निहितस| दारामा नवयौवनसुभगाङ्गनेव विशिष्टनरानन्ददायिनी वापी समुत्पादिता, इत्यादि श्लाघादिकं च लोकैर्विधीयमानमाकर्ण्य
सम्यक्त्वनाशे दोषाः
गा. १५
॥ ५४ ॥
Page #139
--------------------------------------------------------------------------
________________
तस्यान्यदा नन्दजीवस्य क्वचिदेवंविधं श्रुतपूर्व वचनमितीहापोहादि कुर्वतो जातिस्मरणमभूतु, ज्ञातवांश्च पूर्वभवप्रतिपन्नदेशविरतिभङ्गवृत्तान्तं, तत्कृतं च कुयोनिपातं गतो विषादं, ततश्च सैव देशविरतिः स्वीकृता, इतश्च प्रभति प्रासुकजलं मे पानं शुष्कशेवालादिराहारः, एवं प्रतिपन्नव्रतस्यास्य व्यतिक्रान्तः कियानपि कालः, अन्यदा तत्रैव ग्रामनगरादिषु विहरन् पुनः समवसृतस्तत्र वईमानस्वामी, जातो लोकप्रवादः, जलाद्यानयनायातश्राविकासंलापश्रवणतस्तस्यापि शालूरस्य जाता भगवदर्शनवन्दनादीच्छा, निर्गतस्ततः, शुभाध्यवसायो गन्तुमारब्धः, अन्तराले
च तुरङ्गखरखरचूर्णितदेहो व्रतायुच्चारयित्वा स्वयमेव परिहत्याष्टादश पापस्थानानि मृतो देवलोकमुत्पन्न इति कथासङ्IN|क्षेपः, विस्तरस्तु ज्ञाताधर्मकथातोऽवसेयः । उक्तं चतुर्थं दोषद्वारं सम्यक्त्वस्य, अधुना गुणद्वारं पञ्चममाह
सम्मत्तस्स गुणोऽयं अचिंतचिंतामणिस्स जं लहइ ।
सिवसग्गमणुयसुहसंगयाणि धणसत्थवाहोय ॥ १६ ॥ 'सम्यक्त्वस्य ' उक्तरूपस्य ‘गुणः । लाभः 'अयं ' एषः अचिन्त्यमाहात्म्यः चिन्तामणिरचिन्त्यचिलन्तामणिरिति शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासस्तस्येति, अचिन्त्यमाहात्म्यता चाचिन्तितमोक्षादिफल
Jain Educationalitical
Ja
Page #140
--------------------------------------------------------------------------
________________
॥ ५५॥
पानक
नवपद-बृह
ह. प्रापकत्वात् , चिन्तामण्युपमानं च विशिष्टभावरत्नत्वादस्येति भावनीय, यतः किं ?-यत् 'लभते' प्राप्नोति सम्य- सम्यक्त्वगुसम्यक्त्वा
णः गाः १६ धि. क्त्वपरिणतो जीव इति शेषः, किमित्याह-शिवश्व-मोक्षः स्वर्गश्च-नाकः मनुजाश्च-मनुष्याः शिवस्वर्गमनुजारतेषां | धनसार्थवासुखानि-शर्माणि तैः संगतानि-सङ्गमाः शिवस्वर्गमनुजसुखसङ्गतानि, तानि यल्लभते जीवः एष सम्यक्त्वगुण
ह कथा IN! इति भावार्थः, क इव ? -'धनसार्थवाह इव' प्रथमतीर्थकरजीव इवेति गाथाऽक्षराथेः ॥ भावार्थस्तु कथा Kगम्यः, तच्चेदम्
___ अस्मिन् जम्बूद्वीपे, हीपे पश्चिमविदेहसत्क्षेत्रे । अस्ति क्षितिप्रतिष्ठितनगरं सुरनगरसमविभवम् ॥ १॥ (पालयति तत्तदानी, प्रसन्नचन्द्रे नरेश्वरे नीत्या । तत्र धनसार्थवाहो बभूव निजविभवजितधनदः ॥ २ ॥ स वसकन्तपुरं चलितः कदाऽपि तद्योग्यभाण्डमादाय । जनबोधनाय पटहेन घोषणां कारयामास ॥ ३ ॥ यथा-भो|
भो लोकाः ! सम्प्रति धनोऽमुतः प्रस्थितो वसन्तपुरम् । तद् यस्य तत्र गमने वाञ्छाऽस्ति स तेन सममेतु ॥ ४ ॥ पापथ्यदनभाण्डमूल्यप्रवहणवस्त्रादि यस्य यन्नास्ति । तस्य स एव विधास्यति, तेनालणं समस्तेन ॥५॥ श्रुत्वा
घोषणमेवं तस्य ततो विविधकार्यकृतचित्ताः । चेलः सेवककृपणव्यवहारकप्रभृतयोऽनेके ॥ ६॥ अत्रान्तरे-श्रीधर्म.
II in duelan Intematon
How.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
घोषसूरिः, कुतोऽपि तद्घोषणां समाकर्ण्य । प्रेषयति स्म मुनियुगं, समीपमथ माणिभद्रस्य॥ ७॥ सर्वाधिकारचिन्तन-al परायणस्य खलु सार्थवाहस्य । तस्य सकाशे प्रहितं यतियुगलं सूरिणा तेन ॥ ८॥ युग्मम् । निजगृहसमागतं तत साधुयुगं वीक्ष्य माणिभद्रोऽथ । अभिवन्द्य विनयसारं, पप्रच्छागमनहेतुमसौ ॥ ९॥ साधुभ्यामुक्तम्-भो ! धर्मघोषसूरिभिरावां प्रहितौ समागतावत्र । धनसार्थपतेः श्रुत्वा, वसन्तपुरसंमुखं गमनम् ॥ १० ॥ तेन समं जिगमिषवोऽस्मत्पूज्या यदि च स बहुमतिं कुरुते । इत्युक्तः सोऽवादीदनुग्रहः सार्थवाहस्य ॥ ११॥ किन्तु-स्वयमेव गमनसमये सूरिभिरागत्य सार्थवाहोऽपि । भणनीय इति गदित्वा नत्वा तौ प्रेषयामास ॥ १२ ॥ गत्वा तपस्वियुग्मेन तेन सर्व निवेदितं सूरेः । तेनाथ तदनुमन्य स्वधर्मनिरतेन संतस्थे ॥ १३ ॥ अन्यस्मिन्नहनि ततः प्रशस्ततिथिकरणयोगनक्षत्रे । प्रस्थानमेष चक्रे नगरादविदूरभूभागे ॥ १४ ॥ तत्रस्थस्यायाता
आचार्यास्तस्य दर्शननिमित्तम् । बहुमुनिजनपरिवारा, दृष्टा धनसार्वाहेन ॥ १५ ॥ उत्थायासनदानाMद्यचितप्रतिपत्तिपर्वमभिवन्द्य । किं ययमपि समेष्यथ मया समं पष्टवानेवम् ॥ १६ ॥ अनुमन्यते यदि भवानित्येवं|
सूरयोऽपि तं बभणुः । आहूय सपकारं तदनन्तरमुक्तवानेषः ॥ १७ ॥ भो भद्र ! यद् यदा वाऽमीषामशनादि कल्पते
Jain Education inte
For Private & Personel Use Only
INITainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
नवपद ब्रह सम्यक्त्वा
वि.
।। ५६ ।।
Jain Education Int
किञ्चित् । मुनिपुङ्गवेभ्य एभ्यः तत्सर्व देयमविकल्पम् ॥ १८ ॥ एवं श्रुत्वाऽऽचार्येण पुनरप्युक्तं यथा न सार्थपते ! । | आहारादिकमित्थं विचिन्तितं कल्पतेऽस्माकम् ॥ १९ ॥ यन्न कृतं नानुमतं न कारितं किन्त्वचिन्तितं गृहिणा || आत्मार्थमेव रचितं प्रायोग्यं तद् यतो व्रतिनाम् ॥ २० ॥ अत्रान्तरे धनस्य प्राभृतिकं कश्चिदर्पयामास । परिपक्कपुर. | भिसहकार सत्फलैः स्थालमापूर्णम् ॥ २१ ॥ तद्वीक्ष्य सार्थपतिना हृष्टेनोचे यथाऽनुगृह्णीत | भगवन्तः ! संप्रति मामुचि. तफलग्रहणतो यृयम् ॥ २२ ॥ आचार्यैरुक्तम् - सम्प्रत्येव निवेदितमेवं भवतो यथा गृहस्थैर्यत् । आहारादि कृतं स्यात | स्वार्थी तत्कल्पतेऽस्माकम् ॥ २३ ॥ कन्दफलमूलकादि तु शस्त्रोपहतं न यत्तदस्माकम् । स्प्रष्टुमपि नोचितं स्यात् किं पुनरिह खादितुं ? भद्र ! ॥ २४ ॥ तच्छ्रुत्वा तेन ततो, भणितमहो ! दुष्करं व्रतं भवताम् । शाश्वत सौख्यो मोक्षः सुखेन न प्राप्यते यद्वा | ॥ २५ ॥ एवं यद्यपि भवतामस्माभिः स्तोकमेव किल कार्यम् । पथि गच्छतां तथाऽपि स्यादपि तदवश्यमादेश्यम् ॥ २६ ॥ इत्युक्त्वा प्रणिपत्य प्रशस्य च प्राहिणोदसौ सूरीन् । तेऽप्युक्तधर्मलाभाः स्थण्डिलभुवमागताः शुद्धम् ॥ २७ ॥ स्वाध्यायध्यानपरास्तत्र स्थित्वा विभावरीं सकलाम् । याताः प्रभातसमये [ यं. १५०० ] साकं धनसार्थवाहेन ॥ २८ ॥ | तदा च - तापयति महीपृष्ठं शोषयति जलाशयांस्तृषं तनुते । नाशयति सरसभावान्निदाघसमयो गतो वृद्धिम् ॥
1
२९ ॥
धनसार्थवा
ह कथा
५६ ॥
Page #143
--------------------------------------------------------------------------
________________
| एवंविधे च काले गच्छन् सततप्रयाणकैः सार्थः । विविधश्वापदभीमा प्राप्तो विषमाटवीमेकाम् ॥ ३० ॥ सर्जार्जुन IN| सरलतमालतालहितालसल्लकैर्वृक्षैः । अवरुद्धकरप्रसरः सूरोऽपि न लक्ष्यते यत्र ॥ ३१ ॥ अत्रान्तरे-ग्रीष्मेण धरा-1
वलयं समस्तमुत्तापितं विलोक्यैव । तस्याश्वासनहेतोः पयोदसमयः समायातः ॥ ३२ ॥ ततः-तडिदुच्चलप्रतापो ग्रीष्मं । । गुरुगर्जितेन तर्जयति । धारासारप्रहरणविभीषणो वीर इव जलदः ॥ ३३ ॥ एवंविधे च समये विज्ञाय धनोऽति. मार्गदुर्गमताम् । आपृच्छय सार्थिकजनं तत्रैवावस्थितिं चक्रे ॥ ३४ ॥ भाण्डादिविनाशभयाद्विधाय किञ्चिच्च गुणलयनिकादि । तस्थः सार्थिकलोकाः वर्षानिर्वाहणनिमित्तम् ॥ ३५॥ तदा च-सार्थस्य बहजनत्वात् पथस्य बहृदिवसलङ्घनीयत्वात् । अभ्यधिकदानभावाद्धनस्य सार्थे समस्तेऽपि ॥ ३६ ॥ पाथेयादिक्षीणं पश्चात्तापं गतश्च तल्ले कः ।। लग्नश्च कन्दफलमूलभक्षणे पीडितः क्षुधया ॥ ३७ ॥ ततः-कथितं धनस्य रात्री पल्यङ्कगतस्य माणिभद्रेण ।। नाथ ! यथा संपन्नः सार्थजनः क्षीणपथ्यदनः ॥ ३८ ॥ कन्दफलमूलकाशी, तापसवृत्ति समाश्रित इदानीम् । लज्जा |विमुच्य परिहत्य पौरुषं मुक्तमर्यादः॥ ३९॥ यतः--मानं मुञ्चति गौरवं परिहरत्यायाति दैन्यात्मता, लज्जामुत्सजति श्रयत्यकरुणां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृतीर्नानाविधाश्चेष्टते, किं किं यन्न करोति निन्दित--
Jain Education india
For Private & Personel Use Only
N
ow.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
धनसार्थवा
नवपद. बृह. सम्यक्त्वाधि.
॥५७॥
VIHD
मपि प्राणी क्षुधापीडितः ? ॥ ४०॥” एतच्चाकर्ण्य धनः क्षणमात्रं चिन्तया समाकान्तः । तामीर्ण्ययेव निद्रा, नुनोद तदनन्तरं तस्य ॥ ४१॥ अत्रान्तरे रजन्याः, पश्चिमयामेऽश्वमन्दुरापालः । आर्यामेकामपठडनसार्थपतिं । समुद्दिश्य ॥ ४२ ॥ 'पालयति प्रतिपन्नान् विषमदशामागतोऽपि सन्नाथः । खण्डीभूतोऽपि शशी कुमुदानि विकाशयत्यथवा ॥४३॥' श्रुत्वैतां सार्थपतिः विमुच्य निद्रां विचिन्तयामास । स्तवनच्छलेन नन्वहमनेन संप्रत्युपालब्धः ॥ ४४ ॥ तत्कोऽत्र सार्थमध्ये, गाढं दुःखार्दितोऽस्ति ? चिन्तयतः । सूरिप्रमुखा मुनयः, सहसा तस्यागताश्चित्तम् ॥४५॥ हा हा नैतावन्तं, कालं तेषां मया महावतिनाम् । नामापि सङ्गृहीतं, प्रतिजागरणादि दुरेऽस्तु ॥ ४६॥ कन्दफलादि तु तेषामभक्ष्यमिह तेन ते महामुनयः । अत्यन्तदुःखभाजो मच्चेतस्तर्कयत्येवम् ॥ ४७ ॥ अहह ! प्रमादमादरादारुणता यत्सदा कुचिन्तास । प्रेरयति जनं सद्विषयबुद्धिचैतन्यमपहरति ॥४८॥ तदिदानीमपि गत्वा प्रतिजागरणं करोम्युषसि तेषाम् । चिन्तयतस्तस्यैवं पठितार्या यामपालेन ॥ ४९ ॥ 'संसारेऽत्र मनुष्यो घटन| केनापि तेन सह लभते । देवस्यानभिलषतोऽपि यदशात्पतति सुखराशौ ॥५०॥ एतां च पठ्यमानामाकर्ण्य धनोऽपि चेतसा तुष्टः । मुनिसङ्गमोऽनया मे सुखावहः सूचितो यस्मात् ॥ ५१ ॥ अनावसरे पठितं कालनिवेदकेन- भूषित
॥ ५७॥
Jan Education Intematon
For Private
Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
भुवनाभोगो दोषान्तकरः समुत्थितो भानुः । दर्शयितुमिव तवायं समगुणभावेन मित्रत्वम् ॥ ५२ ॥' उत्थाय ततः। कृत्वा प्रभातकृत्यानि सार्थवाहोऽपि । अगमत् सृरिसमीपं बहुभिः परिवारितो लोकैः ॥ ५३ ॥ तत्र च गतेन| 1 तेन-कारुण्यस्य निवासो धृतेर्निधानं निकेतनं नीतेः । वेश्म चतुर्विधबुद्धेराधारः साधुधर्मस्य ॥ ५४ ॥ सन्तोषामृतजलधिः क्रोधोद्धतदहनसजलजलवाहः । श्रीधर्मघोषसरिर्मुनिभिः परिवारितो दृष्टः ॥ ५५ ॥ अभिवन्दितश्च भक्त्या सह । मुनिभिरसौ प्रहृष्टचित्तेन । सार्थप्रभुणाऽऽत्मानं कृतार्थमभिमन्यमानेन ॥ ५६ ॥ गुरुणाऽभिनन्दितोऽसौ सादरमथ धर्मलाभवचनेन । भवमूलकर्मकुलशैलदलनवज्रानलेनोच्चैः ॥ ५७ ॥ उपविश्य ततोऽवादीद्धनो यथा नाथ ! पुण्यरहितस्य । रोहति न कल्पवृक्षो गृहे न वा पतति वसुधारा ॥ ५८ ॥ यतः--संसारजलधियोतं समतृणमणिलेष्टुकनकरिपुसुहृदम् । संप्राप्यापि भवन्तं सद्धर्मनिवेदकं सुगुरुम् ॥ ५९॥ न श्रुतममृतसमानं वचनं न कृता जगत्प्रशस्या च तव चरणकमलसेवा विहिता च न ते क्वचिच्चिन्ता ॥ ६०॥ युग्मम् । तदिदं प्रमादकरणं सहनीयं नाथ! मामकं भवता एतद्वचनावसितौ सूरिस्तमवोचदुचितज्ञः ॥ ६१ ॥ यथा-सार्थपते ! सन्तापं मा गास्त्वं येन सर्वमेवेह । कृतमस्माकं भवता पालयता क्रूरसत्त्वेभ्यः ॥ १२ ॥ आहारादि यथासंभवं च देशादियोग्यतासदृशम् । त्वत्सार्थिकलोकेभ्यः सर्व|
Jain Education in
For Private Personal Use Only
Iw.jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
हकथा
चि.
ॐाधनसार्थवानवपद.बृह. संपद्यतेऽस्माकम् ॥ ६३ ॥ ततो धनेनोक्तम्-संस्थापना वचोभिः किममीभिर्नाथ ! बहुभिरप्युक्तैः ?। लज्जे स्म सर्वथाऽहं सम्यक्त्वा
प्रमादचरितेन खल्वमुना ॥ ६४ ॥ तस्मादनुग्रहं मे विधाय संप्रेषयस्व मुनियुग्मम् । तत्प्रायोग्यं किञ्चिद् येनाहं : INसंप्रयच्छामि ॥ ६५ ॥ अप्रतिपात्यं भावं गुरुरपि विज्ञाय तस्य तमुवाच । एवं क्रियते सुन्दर ! किन्तुY
यतीनां यदिह कल्प्यम् ॥ ६६ ॥ तज्जानात्येव भवान् सोऽपि प्रतिवक्ति नाथ ! जानामि । यदनुचितं साधनां तन्नैव विभो ! प्रदास्यामि ॥ ६७ ॥ तदनन्तरमाचार्यस्तपस्विसङ्काटकः समादिष्टः। गमनार्थ तत्र धनोऽप्यभिवन्द्य गतो निजावासम् ॥ ६८ ॥ क्षणमात्रेणायातं निजानुमार्गेण वीक्ष्य मुनियग्मम् । अवलोकयति स्म धनस्तदा। च तद्योग्यमशनादि ॥६९॥ भवितव्यतानियोगाद् न यावदन्यन्निरीक्षितं किञ्चित् । स्त्यानमुपादाय धू तस्तावदुपतस्थौ ॥ ७० ॥ उक्तवांश्च-यदि कल्पनीयमेतत्तदाऽनुगहीत कुरुत मत्तोषम् । कल्पत इत्युक भिरुपस्थापितं पात्रम् ॥ ७१ ॥ ततश्च-परिवईमानशभकण्डकेन तद्भावसारचित्तेन । निजजन्मजीवितधनं कृतार्थमभिमन्यमानेन । ७२ ॥ दत्तं घृतं मुनिभ्यः परमानन्दोत्थपुलकिना तावत् । परिपूर्णमिति भण हिर्यावतैः। संवृतं पात्रम् ॥ ७३ ॥ अभिवन्द्य भावसारं तदनु प्रस्थापिताश्च तेनैते । प्रवितीर्णधर्मलाभा यथासमायातमुप
Jain Education
For Private & Personel Use Only
4
w
.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
जग्मुः॥ ७४ ॥ ततश्च सार्थवाहेन-तद्भावसारदानप्रभावतो बोधिबीजमुपचित्य । भव्यत्वपाककारणमपारभवज. लधितीरापम् ॥ ७५ ॥ निर्वर्तितः सुखौधः सुरमनुजभवेषु शिवसुखसमानः । संसारमहाजलाधर्मुक्तितटी निकट मानीता ॥ ७६ ॥ युग्मम् । तदनूत्तरोत्तरगुणक्रमेण समु गाय॑ तीर्थ कृत्त्वं च। तस्मात्त्रयोदशभवेऽनुभूय सिहि च संप्राप्तः ॥ ७७ ॥ तत्त्रयोदशभवसूचिका चेयं नियुक्तिगाथा, यथा- धण १ मिहुण २ सुर ३ महब्बल ४ ललियंगय ।
५ वइरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज्ज ९ अच्चुय १० चक्की ११ सव्वट्ठ १२ उसमे १३ य ॥ ७८ ॥" Kएवं च तस्य-सम्यक्त्वबीजमानेऽप्यवाप्यते यदि तथा फलाकलना । साक्षात्सम्यक्त्वाप्तौ तदेह तत्किं न यह
वति ॥ ७९ ॥ तथाहि-अशमसुखनिधानं धाम संविग्नतायाः, भव सुखविमुखत्वोद्दीपने सद्विवकः । नरनरकपशुत्वोच्छेदहेतुनराणां, शिवसुख तरुमूलं शुद्धसम्यक्त्वलाभः ॥ ८०॥ उक्तञ्च-" सम्यक्त्वमेकं मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्पम् । शङ्कादिदोषापहृतं विशुद्ध, न तस्य तिर्यड्नरके भयं स्यात् ॥ ८१ ॥ प्रस्तुतार्थीपयोग्येतत्किञ्चिदन्न निवेदितम् । वषभाख्यानकाज्ज्ञेयः, शेषश्चरितविस्तरः ॥ ८२ ॥
व्याख्यातं सम्यक्त्वस्य पञ्चमं गुणद्वारमधुना क्रमप्राप्तं षष्ठं यतनाहारमुच्यते
For Private
Personal Use Only
w.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
नवपद- बृह. सम्यक्त्वाधि.
सम्यक्त्वयतना गा.१७
लोइयतित्थे उण ण्हाणदाणपेसवणपिंडहुणणाई ।
संकंतुवरागाइसु लोइयतवकरणमिच्चाई ॥ १७ ॥ 'लोडयतित्थे। ति तीर्यतेऽनेनेति तीर्थ, तच्चेह द्रव्यतीर्थ नद्यादिसमभागरूपं, न भावतीर्थम् , अत एव । लोके-जने साधु भवं वा लौकिकं तच्च तत्तीर्थ चेति तत्तथा तत्र, किमित्याह-स्नानदानप्रेषणपिण्डड्वनादि, न कर्त्तव्यमिति शेषः, पुनःशब्दश्च विशेषणार्थः, तत एवं विशिनष्टि-लौकिकतीर्थे । गङ्गाकुशावर्तकनकखलादिके धर्मार्थिना धर्मनिमित्तं स्नानादि न विधेयं, तत्र स्नानं-शरीरस्य शौचकरणं दानं-धिग्जातिभ्यो वितरणं प्रेषणं अस्थ्यादेः प्रस्थापनं 'पिंड'त्ति अवयवमात्रेण समुदायस्य विवक्षितत्वात्पिण्डप्रदान-मृतपित्रादिनिमित्तं पिण्डपातकरणं ' हुणणं' ति हवनं-वह्नौ घृतादिप्रक्षेपणं, आदिशब्दाहिशिष्टयोगानुष्ठानतन्निवासादिग्रहः, कदा चेदं न । कर्त्तव्यमित्याह-सङ्क्रान्तिश्च-उत्तरायणादि सं(उ)परागश्च-सूर्यचन्द्रमसोर्ग्रहणं तावादी येषां व्यतीपातादीनां ते । तथा तेषु, अयमर्थः-लौकिकतीर्थ गत्वा सङ्क्रान्त्यादिषु स्नानादि न कर्तव्यं, यद्वा पृथगेव " सम्बन्धः, लौकिकतीथ स्नानादि न कर्त्तव्यं, सङ्क्रान्त्यादिषु च यल्लौकिकैस्तिलदानादि क्रियते तन्न
Jain Education Inter
For Private
Personal Use Only
mp.jainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
Jain Education Inmig
कर्त्तव्यमिति शेषः, अयमेव चाभिप्रायो मूलवृत्तौ लक्ष्यते, त्ति आदिशब्देन सूतकादिहुणणाइ ग्रहणात्, तथा 'लौकिकतपःकरणं वत्सद्वादश्यादिष्वननिपक्कमक्षणादि, न कर्त्तव्यमिति संबन्ध इति, आदिशब्देन च - " पडिवन्नदंसणरस य ण बंदिउं पणमिउं च कप्पंति । अन्नाई चेइयाई परतित्थियदेवयाई च ॥ १ ॥ धम्मग्गिट्ठिगवहिग अणाहसालातलायपत्रबंधे । पिप्पलअसंजयाणं पावारफलाइ गोदाणं ॥ ३ ॥ " इत्यादि यदुक्तं ग्रन्थान्तरे तदपि सर्वं गुरुलध्वालोचने यथाऽन्येषां स्थिरीकरणप्रवृत्त्या मिध्यात्वादिविषयं न भवति तथा | पर्यालोच्य विधेयमिति सूचितम् एवं च कुर्वता सम्यक्त्वयतनाऽऽपराधिता भवतीति गाथाऽक्षरार्थः ॥ १७ ॥ व्याख्यातं | यतनाद्वारं षष्ठं, सम्प्रत्यतिचारद्वारं सम्यक्त्वस्य सप्तममभिधीयते
एत्थ य संका कंखा विइगिच्छा अन्नतित्थियपसंसा । परतित्थिओवसेवा य पंच दूति सम्मत्तं ॥ १८ ॥
C
'अत्रे 'ति सम्यक्त्वे चकारोऽनुक्तविशेषणसमुच्चये, ततो निश्चयतः प्रतिपतिते व्यवहारतो मलिनीकृते, किं ? - शङ्का काङ्क्षा विविचित्साऽन्यतीर्थिक प्रशंसा परतीर्थिकोपसेवा च एताः पञ्च भवन्तीतिशेषः, जाताच किं
Page #150
--------------------------------------------------------------------------
________________
सम्यक्त्वा
॥६०
अतिचाराः नवपद बृह. || कुर्वन्ति इत्याह- दूषयन्ति । विकृति नयन्त्यपनयन्ति वा सम्यक्त्वं, तत्र शङ्का-भगवदर्हप्रणीतात्यन्तगह- गा १८
नधर्मास्तिकायादिपदार्थेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु किमेवं स्यान्नैवमिति संशयकरणं, उक्तं हि“ संसयकरणं संका" सा तु देशसर्वभेदाद्विधा, देशशङ्का देशविषया, यथा किमयमात्माऽसङख्येयप्रदेशोऽप्रदेशो। वति, सर्वशङ्का समस्तास्तिकायवात एव किमित्थं नेत्थं वेति, काङ्क्षा अन्यान्यसुगतादिप्रणीतदर्शनाभिलाषः, यथोक्तम्-" कंखा अन्नन्नदंसणग्गाहो'" साऽपि तथैव द्विधा, देशकासा-एकदेशविषया, यथा शोभनं सौगतदर्शन मेकं, अत्र चित्तजयप्रतिपादनात, तस्य च प्रधानमुक्त्युपायत्वादिति, सर्वकाङ्क्षा तु सर्वाण्येव कपिलकणभक्षाक्षपादा-1 दिमतान्यहिंसाप्रतिपादनपरत्वादिह लेके चात्यन्तिकक्लेशप्रतिपादकत्वात्सुन्दराणीत्यभिलाषः । ' विचिकित्सा युक्त्यागमोपपन्नेष्वर्थेषु सत्सु फलं प्रति संमोहो, यथा-किमस्य महतः सिकताकणकवलकल्पतपःक्लेशस्यायत्यां मम फलसम्पद्रविता न वेति. उभयथा हि कृषीबलादीनां क्रियाः दृश्यन्ते-फलवत्यो निष्फलाश्चेति, उक्तञ्च-"संतमि विचिकिच्छा सिज्झेज्ज न मे अयं अट्ठो' न चेयं शकैवेत्याशङ्कनीयं, सा हि सकलासकलपदार्थभाक्, तेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव, अथवा 'विउगुच्छ ' ति विद्वज्जुगुप्सा, विद्वांसः-साधवो ज्ञातभवस्वरूपत्वेन ।
10
alla६०
Jain Education Intel
For Private
Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
सत्यक्तसर्वसङ्गास्तेषां जुगुप्सा-निन्दा, यथाऽस्नानतः प्रस्वेदजलोपचितबहुलमलगन्धवपुषोऽमी, को वा दोषः स्यादेतेषां al * यदि प्राशुकजलेनाङ्गक्षालनं कुर्युरिति । 'अन्यार्थिकप्रशंसे' ति अन्ये-परे सर्वज्ञप्रणीततीर्थवर्तिभ्यरते च ।
ते तीथिकाश्च-शाक्यादयस्तेषां प्रशंसा-स्तुतिरिति विग्रहः, सा च यथा-पुण्यभाज एते शाक्यादयो दयालुत्वादित्यादि, उक्तञ्च–“ परपासंडपसंसा सक्काईणमिह वण्णवाओ उ" । 'परतीर्थकोपसेवा चे' ति परतीर्थिकाःशाक्यादय एव तेषामुपसेवा-उपासना तत्पार्श्वगमनतद्वचनश्रवणतत्समीपावस्थानादिरूपा, तैः सह परिचय : इति योऽर्थः, अत एव परपाषण्डसंस्तव इति संस्तवशब्देनान्यत्र परिचयो व्याख्यातः, यथोक्तम्-" तेहिं सह । परिचयो जो स संथवो होइ नायव्यो ।” सम्यक्त्वातिचारत्वं च शङ्कादीनां चित्तमालिन्यजिनाविश्वासादिहेतुत्वतो भावनीयमिति गाथार्थः ॥ १८॥
अत्र च सूत्रानुपात्ता अपि शङ्कादिपदेषु मूलवृत्तौ प्रपञ्चितज्ञशिष्यानुग्रहाय दृष्टान्ताः सूचिताः, ते च सुखावगमाय सविस्तरा एव लिख्यन्ते, तत्र शङ्कायां तावज्ज्ञाताधर्मकथाप्रसिद्धगृहीतमयूराण्डकसार्थवाहपुत्रकथानकं कथ्यते
Jain Education in
For Private
Personal use only
।
w.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
राण्डज्ञात
नवपद- बृहसम्यक्त्वा धि. ॥६१॥
इहैव जम्बूद्वीपे भारतक्षेत्रालङ्कारभूता चम्पा नगरी, तस्या उत्तरपूर्वस्यां दिशि सुरभिशीतलच्छायविविध- शङ्कायां मयूवनखण्डमण्डितं सर्व कप्रसवफलप्रचयकलितं सुभूमिभागाभिधानमुद्यानं, तदेकदेशवर्त्तिमालुकाकच्छनिवासिन्येका वनमयूरी बभूव, सा चान्यदा स्वकालक्रमोपचितं कललताधारमनुपहतमखण्डपाण्डुरमण्डकयुग्ममसुत, इतश्च तस्यामेव चम्पायां तदा जिनदत्तसागरदत्तपुत्रौ सहपांशुक्रीडितौ परस्परं मित्रत्वसंपन्नौ सार्थवाहसुतावभूतां। तौ च कदाचित् सुभूमिभागोद्यानमुद्यानश्रियमनुभवितुमशनपानखाद्यस्वाद्यधूपपुष्पगन्धादि समादाय गणिकया देवदत्तया परिगतौ समागतो, तत्र च पुष्करिणीषु नानाविधभङ्गीभिर्जलक्रीडां विधाय देवदत्तया साई कामभोगलालसौ चिरं स्थित्वा तस्यैवोद्यानस्य रम्यरम्यतरान् प्रदेशानवलोकयन्तौ। तमेव मालुकाकक्षं प्रविविशतुः, ततश्च सा वनमयूरी तावालोक्य त्रस्तमानसा महतः केकारवान् | कुर्वती ततो निष्क्रम्य तदनतिदूरवर्त्तिवृक्षशाखाधिरूढा सार्थवाहपुत्रौ मालुकाकक्षं चानिमेषया दृष्टयाऽवलोकयन्ती| तस्थौ. तौ तु तां वनमयरी तथा दृष्टा परस्परं मन्त्रितवन्तौ-यथा भवितव्यमत्र केनचित्कारणेन येनागतमात्रावेवावां| दृष्ट्रेयं वनशिखण्डिनी खण्डितेव महादुःखाभिभूता जाता, न चैतावतैव स्थिता, किन्तु त्रासवशविवशदृष्टिरितो|
Jain d
For Private Personal Use Only
an
Page #153
--------------------------------------------------------------------------
________________
निर्गत्याऽऽवा कक्षां च निरीक्ष्यमाणाऽऽस्ते, तदलोकयावः कक्षान्तरं किमत्र कारणमित्यालोच्य सर्वतः कक्षान्तरं दृष्टभवन्तौ तावद् यावदवलोकयांबभूवतुस्तदण्डकयुग्मं, गृहीत्वा च तत्तावागतौ निजवश्म, समर्पितं च स्वस्वदासानामेकैकं |
तद्रक्षणार्थमनया बुद्धया, यथा निष्पन्नमेतन्मयूरयुग्ममावयोः क्रीडायै भविष्यति, तयोश्च सागरदत्तपुत्रः स्वगृहीतम-13 यूराण्डके शडून कृतवान् यथा किमिदं निष्पत्स्यते नवेति शङ्कापरिगतश्च स नित्यमागत्यानेकाभिरुद्वर्तनादिभिस्तद्वाधिकाभिः प्रतिजागरणाभिः परिजागर्ति स्म, अन्तःसारपरीक्षणार्थ च तत्कर्णमूलमानीयानेकधा खलखलयति स्म, एवं N|च गच्छत्सु दिवसेषु तत्तथाऽननुकूलचेष्टाभिर्विशुष्कमालोक्य विषण्णः सागरदत्तपुत्रो गतश्च पश्चात्तापं, यथा-किमि |
दमित्थं मयोहर्तनादिभिः खेदितं ? जिनदत्तपुत्रस्तु तत्र निःशङ्क एव नोद्वर्तनादि किञ्चित्कृतवान्, केवलं विधिना पालितवान्, अन्यदा च स्वकालक्रमेण निष्पन्नो मयूरपोतो दृष्टः तेन हरमानसेनाकारितोमयुरपोषक: सन्मानपुरस्सरं भणितश्च-यथाऽयं मयूरपोतो विशिष्टप्रायोग्यद्रव्यपरिपोषणाभिः शीघ्रमेव परिपुष्टो भवति नृत्तकलां च विशिष्टामभ्यस्यति तथा विधीयतां, तेनापि तद्वचनमनुमत्य गृहीतो मयूरपोतो नीतः स्वगृहं प्रारब्धः पोषयितुमनेकद्रव्योपचारैः al शिक्षितश्च विविधभङ्गीमिास्यलीलां तावद् यावदुन्मुक्तबालभावः परिपूर्णमानोन्मानप्रमाणो विचित्रगुरुकलाकलापोपेत
For Private
Personel Use Only
Traw.jainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
सम्यक्त्वाधि.
॥६
॥
नवपद. बृह. एकतालेनैवानेकप्रकारनृत्यकारी संपन्नः, दृष्ट्वा च तं तथोपात्तकलाकलापोपशोभितं कलापिनं स मयूरपोषको नत्विाकाङ्क्षायां
जिनदत्तपुत्रपार्श्व समर्पितवानेनं, तेनापि तं तथाविधमालोक्य हर्षप्रकर्षोगिन्नरोमाञ्चकञ्चकावच्छादितवपुषा दत्तं विपुलं कुशध्वजोदा तन्मनोमोददायि तस्मै पारितोषिकं, संगोपितश्च स्वमयूरः, तेन च स्थानस्थानप्रवर्त्तितापूर्वापूर्वलास्यलीलाविनोदेन
हृतहृदयीकृतः समस्तश्चम्पानगरीलोको जिनदत्तसुतेनेति । शङ्काभावाभावाभ्यां दोषगुणौ परिभाव्य विषयशङ्का IN परिहार्येति, तथा चोक्तम्-"जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुज्जा संदेहं संदेहोऽणत्थहेउत्ति ॥ १ ॥ निस्संदेहत्तं पुण गुणहेऊ जं तहा य तं कजं । इत्थं दो सेठ्ठिसुया अंडयगाही उयाहरणं ॥ २॥" ,
काङ्क्षायां-कुशस्थलाभिधाननगरे कुशध्वजो राजा, कुशाग्रबुद्धिस्तस्यामात्यः, अन्यदा च राज्ञः केनापि विपरीतशिक्षावश्वौ प्राभृतमानीतौ, न च कथितं यथा विपरीतशिक्षावेताविति, ततः कौतुकेन राजाऽमात्यौ तावारु-|| ह्याश्ववाहनिकायां निर्गतौ, ताभ्यामपहृत्यारण्यं प्रवेशितो, निर्विण्णौ च नृपमन्त्रिणौ यावद्वल्गां तौ मुमुचतुस्तावस्थि तावश्वौ, तत उत्तीर्णमात्राभ्यामेव ताभ्यामुच्छोटिते तत्पर्याणे पतितावेतौ तुरंगमौ, नरनाथमहत्तमौ च बुभुक्षापिपासापीडयमानौ जलान्वेषणाय दिशोऽवलोकयन्तौ ददृशतुर्बलाकाः, तदनुसारप्रवृत्तौ च प्राप्तवन्तौ विमलजलापूर्णसरो
॥६२ ॥
Jain Education Intel
For Private & Personel Use Only
T
w.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
वरं, तत्र कृतस्नानादिव्यापारी विश्रम्य क्षणमात्रं समासन्नतरुवरेभ्यः फलान्यादाय भुक्त्वा च पत्रशय्यायां सुप्तौ, द्वितीयदिने च ततः स्थानादुत्थितौ स्वनगराभिमुखं व्रजन्तौ प्राप्तौ तुरगपदानुसारसमागतसैनिकलोकैः नीतौ किय
हिरपि दिवसैः स्वनगरम् । ततो राज्ञा क्षुधा बाध्यानेन कारयित्वा सर्वमाहारजातं प्रेक्षणकदृष्टान्तेन मनसिकृतेन । । भुक्तमाकण्ठं, तेन चोत्पादिता महती पिपासा जनितोऽन्तर्दाहः कृता शूलव्यथा, ततः समासन्नलोकेन तदुपशमनाय । विधीयमानेऽप्यग्निखेदादौ निरुपक्रमणीयसंचटितदोषैः क्षपितमस्यायुः, अभाजनीबभूवैहलौकिकसुखानामेष आकाहादोषेण, अमात्यस्तु वमनविरेकादिकरणरूपां सद्वैद्योपदेशेन विधाय कायशुद्धिं तत्कालानुरूपलब्धाहारादिक्रमेणोपबृंह्य शरीरमाकाङ्क्षाविमुक्ताशयः समस्तसुखपरम्परापात्रमभूत्, एवं धर्मविषयेऽपरापरदर्शनाकाङ्क्षां कुर्वाणः प्राणी | तत्साध्यसुदेवत्वादिसुखानि नाप्नोति. प्रत्यत मिथ्यात्वमुपगतो नारकादिभवपरम्परामासादयति, अत इय न कार्यति ।
विचिकित्सादिपदेषु यथादृष्टान्येवोदाहरणानि प्रदर्श्यन्ते, तत्र विचिकित्सायाम्-सावत्थीए नयरीए जिणदत्तो नाम सावओ अहिगयजीवाजीवो उवलडपुण्णपावो दुवालसविहसावयधम्मविहिसमुवेओ आगासचारी य, अण्णया णं
Jain Education in
jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा
वि.
॥ ६३ ॥
Jain Education In
दी सरवरदीवं जिणमहिमदंसणत्थं गओ तहिं, सो य देवपरिमलेन वासिओ जिणाण पूयं पेच्छंतो जत्तमहिमावसाणे सपुरें समागओ, तत्थ य तस्स महेसरदत्तो णाम मित्तो चिट्ठइ, तस्स मिलिओ तेण पुट्ठो । - किमेरिसो अज्ज तव परिमलो अपुण्वो देवलोयतुल्लो ?, तओ तेण परिकहियं - जहाऽहं नंदीसरवरचेइयपूयं दद्धुं गओ, तत्थेस देव - परिमलो मे लग्गो, महेसरदत्तो भइ - कहं तत्थ गओऽसि ?, जिणदत्त भणइ - आगासगामिणीए विज्जाए, महेसरो भणइ - मम देहि विज्जं, पसायं कुरु, जेणाहमवि आगासेण गच्छामि, सावरण भणियं पयच्छामि, किं तु | दुस्साहा, तेण भणियं - साहिस्सामि, तओ साहणोवाओ कहिओ, जहा - किण्हपक्खचाउद्दसीए मसाणे गंतूण चउ - |प्पायं सिक्कगं काऊण उवरिं रुक्खे बज्झइ, हेट्ठाय अंगारखाइया कीरइ, पच्छा सिक्कगे आरुहिय मंतं अट्ठसय वारा परिजविय पाओ सिक्कगरस छिज्जइ, एवं मंतं पढिउं सव्वे छिंदियव्त्रा, तओ आगासेण गम्मइ, मंतो य से दिण्णो, पडिवण्णं च तेण, अण्णया किण्हचउदसीए सामरिंग काऊण गओ मसाणभूमि, तओ खाइरकट्ठविचि (चिति) - ओ उवरिं रुक्खे सिक्कगं बंधेऊण ठिओ, पढइ अट्ठसयवारं मंत, चिंतेइ य, - एवं चत्तारि सिक्कगपाया छिंदियव्वा, तओ | ण याणिमो सिज्झिहिइ णवा इय चिंतिऊण उत्तिष्णो, पुणोऽवि चिंतिउं पवत्तो- दत्तो मम सावएण उत्ररोहेण
॥ ६३ ॥
विचिकित्सा
यां महेश्वरी
दा.
Www.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
मंतो, बहूणं च दिणाणं चाउद्दसी आगमिस्सइ. तओ पुणोऽवि आरुहिऊण सिक्कगं हेटुओ पेक्खइ खाइरअंगारचिइं तओ उत्तिण्णो, एवं जाव चडउत्तरं करेइ ताव इओ दक्खेण चोरेण राइणो अंतेउरे खत्तं दाऊण रयणकरंडिया पाविया, गेण्हिडं णिग्गओ, कुढिया पिट्ठओ लग्गा. तओ सो ताण भएण तंमि चेव उज्जाणे पविट्ठो, कुढिएहिं चिंतियं-सो एस णासिही मारेरसइ वा. तओ उजाणं वेढिऊण चिट्ठामि पुणो पञ्चसे गहिस्सामि, सोऽवि तं णाउं
उज्जाणा परिसक्का जाव जलंतो दिवो अग्गी मणुस्सो य उत्तरचडं करेमाणो. चिंतिउं पवत्तो-किमेयंति, तओ तस्स | Kolसमीवे गओ, पुद्रं च-कओ तमं किमत्थं वाऽऽगओ, तेण भाणयं-अहं एयाओ जयराओ विज्जासाहणजओ विजं साहेउं चोरेण भणियं-एगचित्ताणं णिप्पकंपाणं विज्जा सिज्झइ. ण उण उत्तरचडाए, तेण भणियं-सच्चमेयं, किन्तु आरूढो संतो बीहेमि किं विज्जा सिज्झिहिति नवत्ति, चोरेण भणियं-केण विज्जासाहणो मंतो दिण्णो ?, तेण । भणियं-सावगेण, सो य मित्तो मज्झं, चिंतियं च तेण-सावगा कीडियाएवि पावं णेच्छंति, अओ सच्चमेव, एस साहेउं न सकइ, तओ तेण भणियं-अहं साहेमि, मम साहणोवायं मंतं च पयच्छ, अहं तुज्झ रयणकरंडियं देमि, तेण पडिवण्णं-एवं होउ, माहेसरो वितिगिच्छासमावण्णोचिंतेइ-इमा विज्जा सिज्झेज्ज ण वा ?, एसा उ पच्चक्खफलंति
Jain Education inJADI
For Private & Personel Use Only
fllww.jainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा
षि.
118 11
Jain Education Inter
तओ समप्पिया रयणकरंडिया, तओ चोरेण दढचित्तेण विज्जा साहिया, साहेउ आगासेण उप्पइओ, इयरोऽवि रायपुरिसेहिं पभाए गहिओ सलोन्तो य पाविओ रण्णो निवेइओ, रण्णा वज्झो आणतो, सूलीए आरोविडं णीओ, तओ विज्जासिद्धेण उवओगो दिण्णो किं मम गुरुणो वट्टइ ?, जाव पेच्छइ वज्झं णिजंतं, तओ णयरस्सुवरिं | सिलं विउव्वइ, आगासत्थो लोयं भणइ एस णिद्दोसो, पूएऊण मुक्को, दोऽवि सड्ढा जाया, एए वितिमिच्छाए दोसा तम्हा निव्वितिगिछेण होयव्यं ।
अहवा विउगुच्छत्ति वक्खायं, तत्थोदाहरणं - पच्चतविसए सालिग्गामो णाम गामो, तत्थ धणमित्तो णाम | सावगो वसइ, घणासरी णाम धूया, तीसे विवाहे साहुणो आगया, तओ तेण हरिसं गएण णिमंतिया, वेलाकाले | आगयाण साहूणं साधूया पिउणा भणिया-पुत्ति ! तुमं चेत्र साहुणो पडिला हेहि, तओ सा मंडिया बिहूसिया पडिला भेइ जाव उट्ठासाढदिणेसु साहूणं जल्लपरसेवेण अहिओ गंधो जाओ, तओ सा अग्घाइऊण | चिंतेइ - अहो अणवज्जो भट्टारएहिं धम्मो देसिओ, जइ पुण इमे साहुणो फासुएण पाणिरण पहाएज्जा तओ को दोसो होतो ?, तओ सा इहलोए कामभोए भुंजिऊण तस्स ठाणस्स अणालोइयापडिक्कंता कालं काऊण राय -
मुनिजुगुप्सा यां दुर्गन्धो
दा.
॥ ६४ ॥
w.jainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
गिहे णगरे गणिया पोट्टे उववण्णा, गभगयाए चेव तीए गणियाए अरई उप्पण्णा, तओ अणाए अणेगाणि गम्भपाडणाणि कारिया, तहावि आउयबलियत्तणेण ठिया जाव जाया, तओ तीए दासचेडीए समप्पिया जहा छड्डेऊण आगच्छ, जत्थ य सा तीए छड्डिया सो पएसो असुइगंधेण अईव वासिओ, तंमि णगरे तत्थ काले भगवं वीरो al समोसरिओ, सेणिओ य तं णाउं सव्वबलेण बंदिउं गच्छइ. जाव अग्गिमसेण्णं तीए गंधमसहमाणं अण्णमग्गेण लग्गं, ताहे रण्णा पुटुं-किमेस लोओ अण्णपहेण गच्छइ ?, तओ एगेण भणियं-जहेत्थ दारिया अईगंधजुत्ता, तीए गन्धमसहंतो अण्णमग्गेण गच्छइ, तओ रण्णा कुतूहलेण गंतूण दिट्ठा, चिंतियं चऽणेणं-अहो एयाए । स्वसंपया, गंधो पुण एरिसो, ता गंतूण भगवंतं पुच्छिरसं-करस कम्मरस एरिसं फलं ?, तओ गंतुं भगवंतं ।
दइ परमेण विणएण, वंदिउं उवविट्ठो पुच्छइ-भयवं! किं ताए पुत्वभवे कयं जेण रूवसंपओववेयावि दुजग्गंधा ?, तओ तीए तिलोयणाहेण पुवभवो कहिओ. वेयं च संपयं कम्म. तओ तेण भणियंतीसे का गई भविरसइ ?, सावय ! सा तुज्झ पहाणभज्जा भविस्सइ अट्ठ संवच्छराणि, कहमहं जाणिज्जा ?, तओ वीरण भणियं-जा तुमं पासएहिं जिणिउं पट्ठीए वत्थं दाउं वाहिस्सइ तं जाणेज्जाहि
For Private Personal Use Only
Jan Educational
Jaw.jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
की
नवपद.बृह. सम्यक्त्वा- धि.
दा
Sun
जहेसा सा, तओ धम्मं सोउं भगवंतं वंदित्ता नगरं पविट्ठो, साऽवि गयगंधा जाया, तओ सा आभीरेहिं कारणा- मुनिजुगुप्सा गएहिं गहिया, रायगिहं णेऊण भज्जाए समप्पिया, तीए धीयचाए पडिवण्णा, मयहरपुत्तेणं सुहेण परिपालिया
यां दुर्गन्धोजोव्वणत्था जाया, रायगिहे कत्तियपुन्निमाए कोमुइचारो णाडगणट्टियाहिं पेच्छणगाणि भवन्ति, तओ सा दारिया माउए समं पेच्छया आगया, तओ मयहरभज्जाए समं एकंमि पेच्छणए पेच्छंती चिट्ठइ, तओ सेणिओ राया अभएण समं पच्छण्णरूवो तत्थेवागओ, तओ तीए रूवाइसयं दटुं अंगफासं च अगुहविय अज्झोववण्णो-कह एसा मम भविस्सइत्ति, छलेण पत्थिओ कामो, तीसे उत्तरीए णामंकियं मुदं बंधेऊण भणइ-मम केणावि मुद्दिया । हरिया, अओ अभयकुमारेण पञ्चक्खेण होऊण मणुस्सा सहाविया, जहा केणइ राइणो मुद्दा गहिया, दारेसु चिट्ठह, एक्केकं माणुसं पासिऊण मेल्लह, तेहिं तहेव सव्वं कयं, जाव तीए दारियाए ओढणए दिट्ठा, राइणो कहियं-चोरित्ति गहिया, तेणावि अंतेउरे णेयाविया, विभूईए परिणीया य, अईव इट्ठा जाया, कालेण पासएहिं रमंति, जो य । |जिप्पइ सो पिट्ठीए वाहेयव्वो, तओ तीए राया जिओ, तओ सेसराणियाओ जइ रायाणं जिणंति तओ पिट्ठीए// ॥६५॥ पोत्तं दाउं उवार हत्थं देति. इयरी पुण पोतं दाऊण विलग्गा, रण्णा सामिवयणं सरिऊण हसियं, सा विलक्खि
Jain Education
!
For Private Personel Use Only
Hw.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
या पुच्छइ-किं तए हसियं, राइणा भणियं--न किंचि, तहावि सा णिबंधेण पुच्छिउं पवत्ता, तओ रण्णा सव्वं| पुन्वभवाइयं जिणभणियं कहियं, तओ सा संवेगमावण्णा रायं विण्णवेइ-मुंचाहि दिक्खं पवज्जामि, तओ राइणा मुक्का पव्वइया य। अओ दुगुंछाए विवागं जाणिऊण ण कायव्वा दुगुंछत्ति ।
परपाषण्डप्रशंसायां शकटालकथानकं यथा-पाडलिपुत्ते नयरे कप्पगवंसे णंदवंसेण सममणुवत्तमाणे नवमे नंदमि रज्जधुरं धारयंते कप्पगवंसपसूओ चेव सयडालो नाम मंती, तस्स य पुव्वं सिरिवच्छत्ति नामं आसि, पच्छा पुत्तसए समुप्पण्णे राइणा सयडालोत्ति नामं कयं, पसरियसयसाहोत्तिकाउं, तस्स य चायभोयदक्खिण्णला
वण्णाइगुणोहिं पत्तसयस्सवि पहाणतमो थूलभद्दो नाम पुत्तो सिरिओ य सव्वकणिट्ठो, इओ य-तत्थेव नयरे वराह । IN नाम धिज्जाइओ, सो य नवनवेण अद्रुत्तरसएण सिलोगाण नंदरायं ओलग्गइ, तुठ्ठोऽवि राया न किंचि से देइ.
केवलं सयडालमुहमालोएइ, सो य मिच्छत्तंति काउं न पसंसइ, तओ वररुइणा तमढे जाणिऊण सयडालभज्जा ओलग्गिया, पुच्छिओ तीए, कहिओ तेण सब्भावो, ताहे तीए कहिंचि पत्थावे भणिओ भत्ता-कीस तुमं वररुइस्स कव्वं नरिंदपुरओ न पसंससि ?, भणियं-कहं मिच्छत्तं पसंसेमि, ? तीए भणियं-उवरोहसीला खु महापुरिसा
JainEducation
For Private
Personel Use Only
4l
Page #162
--------------------------------------------------------------------------
________________
॥ ६६ ॥
हुति, भावदोसो हु वज्जियन्त्रो, न य अणूवि सो तुज्झ अस्थित्ति पसंसेज्जसुत्ति, तहावि नेच्छइ पर्ससिउं, तओ अण्णादियहंमि पुणो भणिओ, ताहे पुणो २ महिलाए भणिज्जमाणेण अण्णया राइणो पुरओ पढंतस्स वररुइणो | भणियं मंतिणा -अहो सुभासियंति, तओ राइणा दीणाराण अट्ठसयं दिण्गं, एवं चैव दिणे २ दाउमाढत्तो राया, | तओ मतिणा चिंतियं-निट्ठिही रायकोसो एवंविहवएण, ता करेमि किंचि उवायं, तओ नंदं भणइ - भट्टारगा ! किं | तुब्भे एयरस देह ?, तेण भणियं-तुमे पसंसिओत्ति, सो भणइ - अहं पसंसामि लोइयकव्वाणि अविणाणि पढइ, | राया भणइ - कहं लोइयकव्वाणि एस पढइ ?, सयंकयकन्त्रपाढगो खु एसो, सयडालेण भणियं - मम धूयाओवि जओ पढंति, किमंग पुण अण्णो लोओ ?, तस्स य मंतिणो सत्त धूयाओ, तंजहा- जक्खिणी १ जक्खदिण्णा २ भूइणी ३ भूयदिण्णा ४ सेणा ५ रेणा ६ वेणा ७, तासि च पढमा एक्कसंधिया एक्कवाराए सुयं सिलोगसपि गिन्हइबीया दुसंधिया एवं जाव सत्तमा सत्तवाराहिं सुयं सिलोगसपि गेहइ, तओ राइणो पच्चाययणत्थं अण्णदियहंमि कय, | संकेयाओ अंतेउरे जवणियंतरियाओ धरियाओ सत्तवि कण्णगा, समागओ वररुई, पढियं सिलोगट्ठसयं, निसुयं ताहिं, भणियं मंतिणा -देव ! जइ तुब्भे आइसह तो नियघूयाओऽवि हक्कारिऊण एयं पढावेमि, राइणा भणियं - तुरियं
नवपद बृह. सम्यक्त्या
वि.
Jain Education In
-
पापण्डप्रशे
साथ शक;
डालो०.
॥ ६६ ॥
Page #163
--------------------------------------------------------------------------
________________
हक्कारेत्ता पढावेसु, तओ जहाऽऽणवेइ देवोत्तिभाणऊण मंतिणा आणत्तो अंतेउरमहल्लओ, जहा-भहमुह ! एत्य कहिपि जइ । मह धूयाओ आगयाओ संति ता सिग्धं रायसमीवमाणेसु,एवं करेमित्ति भणिऊण गओ सो अंतेउरं दिवाओ तत्थ ताओ, गहिऊणं समागओ निवसमावं, पायवडणुट्ठियाओ य नरवइस्स उवविट्ठा पिउसमीवे, भणिया जक्खिणी मंतिणावच्छे ! जमेवंविहवण्णत्थोववेयं सिलोगट्ठसयं अज वररुइणा पढियं तं तुह एइ ?, तीए भणियं-आम, तो खाइ सुणावेसु रायाणं, तओ अक्खलियललियवाणीए सुणावियो राया, जक्खादिण्णाए दोण परिवाडीओ जायाओ, तओ सावि तहेव भणिया अमच्चेण, तीएवि तहेव सुणाविओ ताव जाव सत्तीहीवत्ति, तओ रुटेण राइणा वररुइस्स|Ni दाणं वारियं, पच्छा सो ते दीणारे रत्तीए गंगाए नईए जंतेण धरिउं पहाए सयललोयपञ्चक्खं गंगं थोऊण पाएण जंतमक्कमिऊण उच्छलिए दीणारे गंगा देइत्ति भणिऊणं तो गेण्हइ, तहाविहपवंचेण कओ सयलोवि लोओ। हयहियओ, कालंतरे य निसुयं राइणा, तओ भणिओ सयडालो-जइ लोइयकव्वाणि पढइ वररुई तो कहं गंगा तुट्ठा दीणारे से देइ ?, तओ पढियं मंतिणा-" आडंबरस्स पाओ, पाओ डंभस्स विज्जया पाओ । गलगज्जियस्स। पाओ, हिंडइ धुत्तो चउप्पाओ॥१॥" राइणा भणियं-जइ एवं तो किमेस सब्बोऽपि जणो तग्गुणगहणवावडो
Jain Education
!
For Private Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
शकडाला
६७॥
नवपद बृह. अणवरयं चिट्ठइ ?, मंतिणा भणियं-देव ! अविण्णायपरमत्थो जणो, जइ पुण न एवं तो तत्थेव गंतुं पेच्छामो प्रशंसायां सम्यक्त्वा Malकोउयंति, तओ तमत्थं पडिवज्जिऊण राइणा भणियं-पभाए चेव गमिस्सामो, एवं कीरउत्ति भणिऊण उछिओ
मंती, गओ नियगेहं,वियालवेलाए आइट्ठो पच्चइयपुरिसो,जहा-गंतृण गंगाए अलक्खिओ अच्छिऊण जं किंचि वररुई। Nठवेइ तं आणेज्जसुत्ति, तेणवि संपाडियं जहाइ8 मंतिणो, पहाया रयणी, कयगोसकायव्वो गओ मंती राउलं, रायवि ।
समं मंतिणा गओ तदंसणत्थं, गंगं थुणतो दिवो वररुई, थए निव्वत्ते मग्गिउं पयट्टो जंतं पाएण हत्थेण य. णत्थि, तओ विलक्खो जाओ, एत्थंतरंमि सयडालेणं जइगंगा न देइ तो अहं देमि गिण्हसुत्ति भणिऊण कड्डिया दीणारपोत्ती, दंसिऊण राइणो समप्पिया तस्स, सोऽवि ओहामणाए नियमुहं दंसिउमपारयंतो नीहरिओ तट्ठाणाओ,
पओसमावण्णो मंतिणो उवरि, छिड्डाणि से मग्गइ, पयट्रो तस्स दासिं ओलग्गिउं, तीसे सयासे पुच्छइ निच्चमेव तग्गिहवKa इयरं, सावि मुद्दयाए सव्वं कहेइ, अण्णया सिरियस्स विवाहूसवे रण्णो ढोइयव्वंति बुद्धीए तग्गेहे आओगो सज्जिज्जइ,
तओ तीए साहियं वररुइणो, तेणवि लडं छिदंति चिंतियं, तेण चेडरूवाणि मोयगेहिं उवयरिऊणाढत्ताणि पढावेडे, “एहु । लोउ नवि जाणई जं सयडालु करेसइ । राय नंदु मारेविउ सिरियउ रज्जि ठवेसइ ॥१॥" तं च परंपराए सुयं राइणा,
in Education International
For Private Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Jain Education Int
| परिक्खावियं पच्चइयपुरिसेण मंतिगिहं जात्र दिट्ठाई आओगाई सज्जिज्ज माणाई, तओ कुविओ राया, आगओ सयडालो, | जत्तो २ सयडालो पाएसु पडइ ततो २ परम्मुही ठाइ राया, ताहे गओ घरं मंती, तया य सिरिओ नंदस्स पडिहारो, सो हक्कारिऊण भणिओ-वच्छ ! राया तेण धिजाइएण बुग्गाहिओ अम्होवरिं, तो जाव कुलक्खयं न करेइ ताव कुलरक्खानिमित्तं तुमं रण्णो पायपडियं ममं मारेसु, सो नेच्छइ, सयडालो भणइ अहं तालउडं त्रिसं भक्खिहामि पायपडणसमए, तओ तुमं घायं करेज्जसुत्ति, तेण पडिरसुयं, कयं च तहेव, एवं च सयडालेण अवि जीवियं परिचत्तं, न परतित्थियपसंसा कया, एवमण्णेणऽवि न कायव्यत्ति ।
परतीर्थिकोपसेवायां तु सौराष्ट्रश्राव कोपदर्शनं, तत्कथानकं च मिथ्यात्वोत्पत्तिद्वारे संसर्गजमिध्यात्वेऽभिहितमिति नोच्यते । ननु अन्येऽप्यनुपबृंहणादयोऽतिचारभेदाः सन्त्येव, यदाह - " संथवमाई य नायव्वे " त्यादिशब्द व्याख्यानयन्तः पूज्यपादाः- “ अण्णेवि य अइयारा आईसदेण सूइया एत्थ । साहम्मिअणुववूहणमथिरीकरणाइया ते उ ॥ १ ॥ " तत्किमत्र सूत्रे नियतसङ्ख्याप्रतिपादकं पञ्च शब्दोपादानं ?, सत्यमुपलक्षणत्वाददोषः, किञ्च 'दूति सम्मत्त ' मिति विशेषणेनेदं लक्ष्यते - सम्यक्त्वदूषकत्वेन शङ्कादयोऽतिचाराः, ततश्चान्येऽप्यनुपबृंहणादयो ये
w.jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
नवपद बृह
सम्यक्त्वाघि.
॥६८
परिणामविशेषाः सम्यक्त्वं दूषयन्ति तेऽनुक्ता अप्येतज्जातीयकत्वादाक्षिप्ताः न चैते न सम्यक्त्वदूषकाः, यथाऽऽहुः उपबृंशयां
श्रेणिका पूज्यपादाः-" नो खलु अप्परिवाडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणबूहणाईया| R॥ १॥” अत एषामप्युदाहरणानि श्रोतृणां सुखावगमाय दर्शनीयानि, तानि च यद्यपि साधर्म्यवैधर्म्यभेदाद्
द्विधा संभवन्ति तथाऽपि मूलवृत्तिकृता 'उपबृंहणायां श्रेणिकराजा स्थिरीकरणे आर्याषाढो वात्सल्ये वज्रस्वामी प्रभावनायां विष्णुकुमारादयो दृष्टान्ता यथायोगमभ्यूह्य वाच्या' इत्युक्तमतो मयाऽपि तान्येव प्रपञ्च्यन्ते, अत्र चानुपबृंहणं नामोपबृंहणाया अकरणस्वभावम । ज्ञानदर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवाहशामिदमित्यादिवचोभिस्तद्गुणोत्कीर्तनरूपा, तस्यां श्रेणिको निदर्शनं, यत उपबृंहितोऽसौ देवादिभिः सद्भूतगुणश्लाघया, अथवा श्रेणिकेनोपबृंहणा संजयसाधोर्या कृता सा दृष्टान्ततया वाच्या, यतस्तत्कथानकमेवम्
पुरा मगधजनपदे राजगृहनगरस्वामी चतुरङ्गयूथिनीबलोदलितनिखिलारातिचक्रः श्रेणिकनामा नृपतिरासीत, स चान्यदाऽश्ववाहनिकायां निर्गतो विकसितविविधकुसुमसमूहावच्छादितानेकद्रुमलतोपशोभिते समुत्पतन्निपत-०६८॥ न्नानाविधविहगावलीविराजिते मण्डिकुक्षिनाम्न्युद्याने तरुमलव्यवस्थितमसमशमसमाधिनिषण्णमानसं परित्य
Jain Educationlmallonal
|
Page #167
--------------------------------------------------------------------------
________________
|क्तनिखिलपापस्थानं तपस्विनमेकमद्राक्षीत् दृष्ट्वा च तमसौ अहो ! अपूर्वा काचिदेतस्य रूपलक्ष्मीः अनन्यसमाना सौम्यता असाधारणा क्षान्तिः अनन्यतुल्या निःसङ्गतेत्यादि चिन्तयन् परं विस्मयमगात्, विस्मितचित्तश्च नृपतिस्तदन्तिकमागत्य प्रदक्षिणा करणपूर्वमभिवन्द्यानतिदूरदेशविहितासनपरिग्रहो विनयविरचिताञ्जलिपुटस्तमवोचत्, यथा-भगवन् ! भवान् किमिति तरुण एव विषयसौख्योपभोगकाले विशिष्टरूपविग्रहोऽप्यविग्रहः सकलभोगाङ्गपरित्याग सुस्थितं व्रतं कर्त्तुमारब्धवान् ? इति ज्ञातुमिच्छति सकौतुकं नश्चेतः, तत्कथ्यतां यदीह नातिबाधकं स्वाध्यायादियोगानामित्युक्तः स मुनिस्तमुवाच - महाराज ! श्रूयतां यदि कौतुकं, अहमनाथतादुःखदुःखितो नानाविधारातिभिः पराभूयमानस्तथाविधं कमपि माभीप्रदातारमपरमपश्यन्नत्यन्तनिर्विण्णो व्रतं कर्त्तुमारब्धवान्, एतच्चाकर्ण्य किञ्चित्सप्रहासवदनः श्रेणिकोऽवदत्-भगवन् ! एवंविधविशिष्टाऽऽकृत्युपलक्ष्यमाणगुणवत्त्ववशीकृताशेषसम्पदोऽपि तव कथमनाथत्वं ?, यतो " यत्राकृतिस्तत्र गुणा वसन्ती”ति लोकप्रवादः, तथा “ सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणीभवति । गुणवति धनं
धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १ ॥ " एवंविधश्वान्यजनस्यापि नाथो भवति, यदि चानाथतामात्रमेव प्रव्रज्या
Jain Education Internationa
Page #168
--------------------------------------------------------------------------
________________
नवपद. बृह.
सम्यक्त्वा ।
वि.
प्रतिपत्तिहेतुस्तदाऽहमेव नाथो भवामि भवतः, मयि च नाथे न कश्चित्तव पराभवविधाता, अतो निराकुल एव विषय- उपबंशयां
श्रेणिका सुखमनुभव, इत्युक्तवति राजनि मुनिरवादीत-राजन् ! सौर्योदार्यादिगुणसूचकाकृतिमात्रेणैव स्वयमेवानाथो भवान् मम नाथवत्तां कर्तुं शक्नोति, न च त्वयि समाश्रितेऽप्यमी अरातयो मम पृष्ठं मुञ्चन्ति, अतः कथं निराकुलो विषयसुखमनुभवामि ?, इत्युक्ते मुनिना नृपतिराह-भदन्त ! आस्तां तावदपरम् , एतावन्मानं पृच्छामि, अहमत्र चतुरङ्गबलकलितराज्यसम्पत्समध्यासितोऽपि प्रतापवानमितानेकसामन्तोऽप्यवदलितवैरिनिकरोऽप्यप्रतिहताज्ञोऽपि । सम्पद्यमानमानसाभीष्टपञ्चविधविषयसौख्योऽपि कथमनाथः ?, कथय, मुनिराह-नरनाथ! यथाऽनाथता मया विवक्षिता न तादृशी त्वया परिभाविता, मया हि स्वानुभृतानाथत्वविवक्षयेयमुपदर्श्यते, तथाहि-पुरा कौशाम्ब्यां प्रभृतधनसञ्चयः । |पिता मे बभूव, तत्पुत्रश्चाहं सजयाभिधानोऽतीव प्राणप्रियः पितुरभुवं अन्यदा च ममाऽऽकस्मिको जनितसर्वाङ्गीणदा. घवेदनोऽक्षिकुक्षिपर्शकासु गाढशूलव्यथाप्रवर्तकरतन्त्रमन्त्रमूलिकादिभिरपि च मम प्रगुणीकरणार्थमाहूताः पित्राऽनेके चिकित्साशास्त्रविशारदा वैद्या मन्त्रतन्त्रज्योतिष्कादिविदोऽन्ये च बहवो ६९ ॥ लोकाः, प्रारब्धास्तैरात्मीयात्मीयाश्चिकित्साः, न च स्वल्पोऽपि मे ताभिः प्रतीकारः संपन्नः, पिता च मे यः|
Jain Educaton Internationa
For Private & Personel Use Only
Page #169
--------------------------------------------------------------------------
________________
Jain Educatio
कश्चिदेनं प्रगुणीकरोति तस्य सकलमेव स्वहस्तेन स्वगृहसारं प्रयच्छामीति प्रतिपादयन् माता च मम दुःखदुःखिता हा वत्स ! कदा प्रगुणो भविष्यसीत्यादि विलपन्ती भ्रातरश्च ज्येष्ठकनिष्ठा नानाविधान् अङ्गसंबाधनाद्युपचारान् विरचयन्तः भार्या च हा नाथ ! प्राणेभ्योऽपि प्रियतम ! किमेतत्ते जातमित्यादि प्रलापान् कुर्वन्ती अन्योऽपि च स्वजनमित्रदासीदासादिपरिकरो गाढं मदुःखदुःखितात्मा क्षणमात्रमपि मत्सकाशममुञ्चन् न तिलतुषमात्रमपि दुःखमुपहतवान् इत्थं चानाथतादुःखदुःखितस्य मे न कश्चित् किञ्चित्परित्राणं कृतवान्, ततोऽहं चिन्तयामास - तीव्रगाढव्याधिवेदनाभिभूतः खलु अहमिदानीं, न चेहैवेयं मे, किन्त्वन्यत्रापि नरकादिभवे विचित्रवेदना अनुभूतवान्, न चैतत्पीडितस्य माभीप्रदाता कश्चित्संभाव्यते, एतन्मूलं च मेऽमी दुर्वाराः कषायारातयो, न च ममैवैवं. | किन्तु सकलस्थापि संसारिणो जीवराशेः, अतो यदि कथञ्चिदितो विमुच्येयं ततः परित्यक्तसकलसावद्यः स्वस्य परस्य च | नाथताहेतुं व्रतं कषायारातिदर्पापहं चरिष्यामि, एवं च विचिन्तयतः परिगलन्त्यां रात्रौ क्षयं गता मे वेदना, ततश्च | प्रभातसमये विहिततदुचित कर्तव्य आपृच्छ्य पितृप्रमुखं बान्धवजनं परित्यक्तसकलपापस्थानोऽनगारतां प्रपन्नः, तद् भो राजन् ! इदमत्र तात्पर्यं संसारिणां जीवानामनेकभवपरिवर्तनाखिन्नानां शारीरमानसानेक दुःखसम्पातपीडि
ational
Page #170
--------------------------------------------------------------------------
________________
सम्बक्त्वा
तानां नाम न कश्चित्परित्राणहेतुः मुक्त्वा धर्मम्, अतो मयाऽयं समाश्रित इति, श्रुत्वा च श्रेणिकः प्रहृष्टचेतास्तमुपस्थिरीकरणे हितवान्-भदन्त ! सत्यमनाथत्वमुपदर्शितं भवता, सुलब्धं हि भवतो मानुषं जन्म, येनैवं सकलमपि ।
आर्याषाढ जगदनाथं विज्ञाय परमनाथः कषायारातिदर्पोच्छेदकारी निःशेषशारीरमानसदुःखनिराकरणदक्षो धर्मः। समाश्रितः इत्याद्यपंबुह्याभिवन्द्य च यो मया प्रश्नविधानेन भवतां स्वाध्यायविनः कृतः स क्षमणीय इत्यभिधाय स्वाश्रयं जगाम, यथा च श्रेणिकेन तस्योपबृंहणा कृता तथाऽन्येनापि कार्या, यो न करोति सोऽतिचरति सम्यः क्त्वमिति प्रस्तुतार्थयोजनेति । इयं चोत्तरत्रापि योजनीयेति, अस्थिरीकरणमपि स्थिरीकरणस्याकरणरूपं. स्थिरीकरणं चाभ्युपगतधर्मानुष्ठानं प्रति विषादतां स्थैर्यापादानमभिधीयते, तत्र चार्याषाढसूरिः स्खशिष्यस्थिरीकृतो दृष्टान्तः, तत्कथा चोत्तराध्ययनबृहद्दत्तितो यथादृष्टैव लिख्यते
अत्थि वच्छाभूमीए अज्जासाढ़ा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तेसिं गच्छे जो कालं करेति त णिज्जावंति ते भत्तपच्चक्खाणाइणा, तओ बहवे णिज्जामिया, अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो- ॥७॥ देवलोगाओ आगंतुं मम दरिसणं देज्जासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेति-सुबहुं
M
Jan Education Inter
For Private Personal use only
a.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
कालं किलिट्ठोऽहं, सलिंगेण चेच ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोइतो, पच्छति ओहावेत, पच्छा तेण तस्स पहे गामो विउव्वितो, णडपेच्छाए सो तत्थ छम्मासे पेच्छंतो अच्छिओ, ण छुहं ण तण्हं कालं वा दिव्वप्पभावेण वेएति, पच्छा तं सहरिउं गामस्स बहिं विजणे उज्जाणे छहारए सव्वालंकारविभूसिए विउव्वति, संजमपरिक्खत्थं, दिट्ठा तेण ते, गिहामि एएसिमाहरगाणि, वरं सुहं जीवितोत्ति, सो एगं पुढविदारयं भणइ-1 आणेहि आभरणगाणि, सो भणति-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, ततो पच्छा गेहिज्जासि.|| भणइ-सुणेमि, सो भणइ-एगो कुंभकारो, सो मट्टियं खणंतो तडीए अकंतो. सो भणति-'जेण भिवं बलिं| देमि. जेण पोसेमि नायओ । सा मे मही अक्कमइ, जायं सरणओ भयं ॥१॥' एत्थुवणओ-चोराइभयाओ अहं तुम सरणमागओ, तुमं च एव विलुपसि, अओ ममवि जायं सरणओ भयं, एवमण्णेसिवि उवणओ भाणियव्यो, तेण भण्णइ-अइपंडिओसि बालयत्ति, घेत्तूण आभरणगाणि पडिग्गहे छूढाणि, गओ पुढविकाइओ । इयाणिं आउक्कायदारओ बीओ, सोऽवि अक्खाणयं कहेइ, जहा-एगो तालायरो कहाकहओ पाडलओ ना अण्णया गंगं उत्तरतो उवरिवुट्ठोदएण हीरइ. तं पासिऊण जणो भणइ-बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं ।
in Education Intematona
For Private & Personel Use Only
I
w.jainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
भवपद.बृह
॥७१॥
वुज्झमाणय भदं ते, लव किंचि सुभासियं ॥१॥ तेण भणियं-जेण रोहंति बीयाणि, जेण जीवंति कासया । स्थिरीकरणे सम्यक्त्वा-तस्स मज्झे विवज्जामि, जायं सरणओ भयं ॥ २॥ अइवियक्खणोऽसि दारयत्ति भणंतेण सोऽवि तहच्चिय मुसिओ, आयोषाढ IN | एस आउक्काओ बीओ २ ॥ इयाणिं तेउक्कायदारओ तइओ, तहेव अक्खाणयं कहेइ-एगस्स तावसस्स अग्गिणा 1
उडओ दड्डो, पच्छा सो भणइ-'जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडओ दड्डी, जायं सरणओ भयं ॥१॥ अहवा-वग्घरस मए भएण, पावओ सरणं कओ । तेण अंगं ममं द8, जायं सरणओ भयं ॥२॥' अइसयाणोऽसि वच्छगत्ति भणंतेणं सोऽवि मुसिओ, एस तेउक्काओ३ ॥ इयाणि वाउक्कायदारओ, सोऽवि तहेव अक्खाणयं कहेइ-जहा एगो जुवाणओ घणनिचियसरीरो आसि, सो पच्छा वाएण गहिओ, अण्णेण भणइ-लंघणपवणसमत्थो, पुचि होऊण संपयं कीस ?। दंडगहियग्गहत्थो, वयंस ! कि
नामओ वाही ॥१॥ तेण भण्णइ-जेठासाढेसु मासेसु, जो महो वाइ मारुओ। तेण मे भज्जए अंगं, जायं सरण||ओ भयं ॥ २ ॥ अहवा-जेण जीवंति सत्ताई, निरोहंमि अणंतए । तेण मे भज्जए अंगं, जायं सरणओ भयं ॥ ३ ॥ 5 ॥७१॥
अइविसारओऽसि सुंदरत्ति भणंतो तस्सवि तहेव गेण्हइ, एस वाउक्काओ गओ । इयाणि वणस्सइकायदारओ
For Private Personal use only
alw.jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
पंचमो, तहेव अक्खाणयं कहेइ, जहा-एगमि रुक्खे केसिपि सउणाणं आवासो, तहिं च णं तेसिं पिल्लगाणि जायाणि, पच्छा रुक्खब्भासाओ वल्ली उद्विया, रुक्ख वेढंती उरिं लग्गा, तयणुसारण अण्णया सप्पेणारुहिऊण ते पिल्लगा। खइया, पच्छा सेसगा भणंति-'जाव वुत्थं सुहं वुत्थं, पायवे निरुबद्दवे । मूलाओ उट्ठिया वल्ली, जायं सरणओ भयं |॥१॥' अइमेहावंतोसि पुत्तयत्ति भणंतो तस्सवि तहेव गिण्हइ, एस वणरसइकाओ५ ॥ इयाणिं तसकायदारओ छट्ठो, सोऽवि पारद्धो तहेव अक्खाणयाइं कहेइ, जहा एगं नयरं परचक्केण रोहियं, तत्थ बाहिरनिवासिणो मायंगा ते नगर. मज्झाओ नागरएहिं निच्छुब्भंति, बाहिं परचक्केण घेप्पंति, पच्छा केणइ भण्णइ'-अभितरया खुहिया, पेल्लंती बाहिरा जणा। दिसं वयह मायंगा!, जायं सरणओ भयं ॥१॥ अहवा-एगत्थ नगरे सयमेव राया चोरो पुरोहिओ य भंडेइ, तओ दोवि हरंति, पच्छा लोओ तं वइयरं मुणिऊण अण्णमण्णं भणइ-' जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं. वयह नागरया, जायं सरणओ भयं ॥१॥ अहवा एगमि नयरे चोदसविज्जाठाणपारगतो छक्कम्मनिरओ सोमदेवो नाम
दियवरो, सोमसिरी भारिया, तीए परितुलियरतिरूवजोवणलायन्नकलाकलावा सोमप्पमा णाम कण्णगा, संपत्तजोव्वणा IN य पलोइया जणएण, जायाणुराओ, तीए विरहे खिजंतं दट्ठण निब्बंधे भारियाए पुद्रेण साहिओ निययाभिप्पाओ,M
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
सम्यक्त्वा
चि.
॥७२॥
नवपद बृह. अव्वो मा मयणसरगोयरावडिओ खयं वच्चउत्ति भावेतीए भणिओ भत्तारो-धीरो हवसु, तहा करेमि जहा अनाओ। स्थिरीकरणे
आषाढः |च्चिय भुंजसि, अन्नयरदियहमि भणिया धूया-वच्छे ! एस अम्हाण कुलक्कमो-पढमं जक्खेण भुत्ता पच्छा भत्तारमणुगच्छति, ता कल्लं कसिणचउद्दसीए तमंधयारे रतिहरे अणालवंती माणेज जक्खं, तक्कालाणुरूवाणिव्वत्तियकाय. व्वा गया रइहरं, आलिंगणचुंबणाइपुब्धयं जहिच्छमणुहविऊण रइसुहं खेयकिलंतो समद्धासिओ भट्टो निदाए, केरिसो जक्खो ?, संजायकोउयाए पुव्वाणीयसरावसंपुडत्थपदीवुज्जोएण दिट्ठो जणओ, अलमेण्डिं संकाएत्ति, 'सेवेमि । निव्विसंकं इण्हि जणयंतु किं वियप्पेणं ?। रंगंमि णच्चियाए अलाहि अंगुढिकरणेणं ॥१॥ भावेतीए समाढत्तं निविसंकं सयलजणमोहणं मोहणं, अच्चतरइकिलंताणि उग्गएवि दिणयरे न बुझंति, ततो पइणो बोहणत्थं पढिया। भाट्टणीए मागहिया-'अचिलुग्गयए य सूलिए चेइयचभगते य वायसे । भित्तीगयए य आयवे, सहि ! सुहिए हु जणे न बज्झई॥१॥ ततो इमं निसामिऊण पढियं से धूयाए-'तुममेव य अंब ! हे लवे मा हु विमाणय जक्ख
मागतं । जक्खाहडए हु तायए. अण्णं दाणि विमग्ग ताययं ॥१॥' इमं सोऊण भणियं से जणणीए-नव मासा ।। Allकुच्छि धारिया, पासवणे पुलिसे य महिए। धृयाए मे गेहिए हडे, सलणे असलणए मे जायए ॥ १॥' पच्छा
Jain Education inा
For Private
Personal Use Only
Enjainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
Jain Education Ints
गयसंको धूयाए सह भोगं भुंजिउं पयत्तो। एत्थ अण्णपि तिविक्कमकहाणयं तेण कहियं तं पुण मिच्छत्त| दोसदारंमि कहियं चेव, एत्थुवणओ जहा तीए भट्टिणीए भट्टस्स य तिविक्कमस्त सरणमसरणं जायं एव| मम्हाणंपि तुमं सरणं चिंतिओ जाव तुमं चिय मुससि, अतिवियड्डोऽसित्ति भणतेण मुट्ठो तस कायदार ओऽवि६, पुणोऽवि वच्चंतेण दिट्ठा अलंकारभूसिया संजती, तेण भणिया- कडगा य ते कुंडला य ते, अंजियक्खि ! तिलयए य ते कए। पवयणस्स उड्डाहकारिए, दुट्ठसेहि ! कत्तोऽसि आगया ? ॥ १॥ तओ तीए भणियं - ' राईसरसत्रमेत्ताणि, परछिद्दाणि | पाससि । अप्पणो बिमित्ताणि, पासंतोऽवि न पाससि ॥ १ ॥ तहा ' समणोऽसि संजओ असि, बंभयारि समले ट्ठकंचणो | बेहारुय वायओ य ते, जेदृज्जो ! किं ते पडिग्गहे ? ॥ २ ॥ एवं ताए उड्डाहिओ समाणो पुणोऽवि गच्छइ, नवरं पेच्छइ खंधावारमेतं, तरस कीर निवट्टमाणो इंडियरसेव सवडहुत्तो गतो, तेण हत्थिखंधातो ओरु हित्ता वंदितो भणितोय - भयवं ! अहो मम परमं मंगलं णिमित्तं च, जं साधू मए अज्ज दिट्टो, भयवं ! साणुग्गहत्थं फासु यएसणिज्जं इमं मोयगादिसंबलं घेप्पड, सो नेच्छति, भायणे आभरणगाणि छूढाणि मा दीसिहित्ति, तेण दंडिएण बलामोडिए परिग्गहो गहितो जाव मोयगे छुहइ ताव पेच्छइ आभरणयाणि, तेण सो खरंडिओ, ताहे विलक्खीहूयं
ww.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
नवपद-बृह. सम्यक्त्वा
॥७३॥
तं दट्ठण दावियं निययरूवं चेल्लयसुरण, भणिओ य एसो-किमयं तए समाढत्तं ?, न जुज्जइ खलु तुम्हाण सयल- वात्सल्ये वसुओयहिपारगयाणं एवं विबुहजणगरहणिज्जं इयरजणबहमयं ववसिउंति सूरिणा भाणयं-किं करोमि ? न केणइ देवत्तं
जस्वामी. साहियं, तेण दूरं विप्पलडोऽम्हि मोहपिसाएणं, चेल्लयसुरेण भणियं-न संपयं बाहुल्लेण तियसावयारो, जओ भणियं-- | " संकंतदिवपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयजम्मा (कज्जा) नरभवमसुहं न इंति सुरा॥१॥” ता! नकायव्वो चित्तब्भमो, सव्वहा दढचित्तेण होयव्वं, अओ भण्णइ-जहा तेण चेल्लयसुरेण आयरिओ धम्मे थिरीकओ तहा कायव्वं । अवात्सल्यमपि वात्सल्याकरणस्वभावं. वात्सल्यं च वात्सल्यभावेन साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं, तत्र वज्रस्वामी दृष्टान्तः, तत्कथा च मूलावश्यकविवरणे विस्तरेणोक्ता, अत्र तु स्थानाशून्याथै| तद्गतमेव किञ्चिदुच्यते, जहा
तेणं कालेणं तेणं समएणं अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इब्भपुत्तो, सो य सड्डो पब्वइउकामो, तस्स य मायापियरो जत्थ २ तजोग्गं कन्नं वरेति तत्थ २ सो विप्परिणइं करेइ जहाऽहं पवइउका
इओ य-धणपालस्स दुहिया सनंदा नाम, सा भणइ-ममं देह, ताहे सा तस्स दिन्ना, तीसे य
in Education in
For Private Personel Use Only
kww.jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
Jain Education
भाया अज्जसमिओ नाम पुत्रं पव्त्रइओ सीहागिरिसयासे, सा अन्नया आवन्नसत्ता संपन्ना, ताहे धणगिरी भणइ एस ते गब्भो बिइज्जओ होही, अहं पव्त्रयामित्ति, तओ तीए अणुन्नाओ सहिगिरिसया से गंतुं पव्वइओ, इमीएवि नवहं मासाणं साइगाणं दारओ जाओ, तत्थ य महिलाहिं आगयाहिं भण्णइ - जइ से पिया न पव्त्रइओ होंतो तो लट्ठे होतं, सो सण्णी जाणइ-जहा मम पिया पव्वइओ, तस्स एवं चिंतंतरस जाईसरणं समुप्पण्णं, ताहे रात्तं दिवा य रोवइ जेण निव्त्रिज्जंती अंबा ममं मुयइ, तओ सुहं पव्त्रयामि, एवं च छम्मासा वोलीणा, अण्णया आयरिया समोसढा, ताहे अज्जसमिओ घणगिरी य आयरियं आपुच्छंति जहा जइ तुम्भे संदिसह तो सन्नायगाणि पेच्छामोत्ति, एत्थंतरांमे सउणेण वाहितं, आयरिएहिं भणियं - महालाभो तुम्हं, अज्ज जं सचित्तं अचित्तं वा लहेह तं सव्वं लएह, इच्छंति भणिऊण गया ते सन्नायिगेहूं, उवसग्गिज्जि उमाढत्ता, एत्थंतरंमि अण्णमहिलाहिं भणिया सुनंदा -हला ! एवं दारगं एयाण समप्पेसु, तो कहिं नहिंति ?, पच्छा ताए भणिओ [ ग्रन्थाग्रम् - २०००] धणगिरी --- मए एवइयं कालं संगोविओ एचाहे तुमं संगोवाहि, पच्छा तेण भणियं मा ते पच्छायावो भविस्सइ, ताहे सक्खि काऊण गहिओ छम्मासिओ चोलपट्टएण पत्ताबंधिउं, न रोवइ, जाणइ सन्नी, ताहे तेहिं आयरिएहिं
1956660905
Page #178
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा - वि.
॥ ७४ ॥
Jain Education Int
भाणं भरियंति हत्थो पसारिओ, दिन्नो, हत्थे भूमिं पत्ते भणति - अज्जो णज्जइ वइरंति, जात्र पेच्छति | देवकुमारोवमं दारगंति, भणइ य-सारक्खह एयं पवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो चेव | नामं कथं, ताहे संजतीण दिन्नो ताहिं सेज्जायरकुले समपिओ, सेज्जायरगाणि जाहे अप्पणगाणि चेडरूवाणि व्हाणेंति मंर्डेति वा पीहगं वा देति ताहे तस्स पुत्रि, जाहे उच्चाराती आयरइ ताहे आगारं दंसेति कुवति वा, एवं संवडइ, फासुयपडोयारो तेसिं इट्टो, साहूवि बाहिं विहरंति, ताहे सा नंदा पमग्गिया, ताओ य निक्खेवगोत्ति न देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जाओ, अन्नया साहू विहरंता आगया, तत्थ ववहारो राउले जाओ, सो भणति-मम एयाए दिण्णओ, नगरं सुनंदाए पक्खियं, ताहे बहूणि खेल्लणगाणि गहियाणि, रण्णो पासे वबहारच्छेदो, तत्थ पुव्वहुत्तो राया दाहिणतो संघो णंदा ससयणपरियणा वामपासे णरवइस्स, तत्थ राया भणति - मम कएण तुब्भे जओ चेडो जाति तस्स भवतु, पडिस्सुयं को पढमं वाहरउ ?, 'पुरिसादीयो धम्मो त्ति पुरिसो वाहरउ, ततो नगरजणो आह-एएसि संवयितो माया सदावेउ, अविय - माया दुक्करकारिया, पुणोऽवि पेलवपवत्ता, तम्हा एसा चैव वाहरउ, ताहे सा आसा हत्थी रहवसभे गहिय मणिकण
36
वात्सल्ये वज्रस्वामी.
॥ ७४ ॥
Page #179
--------------------------------------------------------------------------
________________
गविविहचित्तेहिं बालभावलोभावएहिं पासधरिएहि भणइ-एहि वइरसामी! एहि, ताहे पलोईतो अच्छइ, जाणइ-जइ संघं अवमन्नामि दीहसंसारिओ भविस्सामि, अविय-एसावि पव्वइस्सइ, एवं तिन्नि वारा सहावितो न एइ, ताहे से पिया भणति-जइ सुकयव्ववसाओ धम्मज्झयभूसियं इमं वइर!। गेह लहुं स्यहरणं कम्मरयपमज्जणं धीर! ॥१॥ ताहेऽणेण तुरियं आगंतूण गहियं, लोगेण जयइ धम्मोत्ति उक्कुट्ठी सीहनाओ कओ, ताहे से माया चिंतेइ-मम ।
भाया भत्ता पुत्तो य पव्वइओ, अहं किं अच्छामि ?. एवं साऽवि पव्वइया. सो वइरसामी पवाविऊण लाधणगिरिणा संजईणं चेव सयासे मुक्को, तेण तासिं पासे एकारस अंगाणि सुयाणि पदंतीणं, ताणि से उवगयाणि,
पयाणुसारी सो भगवं, ताहे अद्ववारिसओ संजइपडिस्सयाओ निकालिओ आयरिअसयासे अच्छइ, आयरिया उज्जेणिं गया, तत्थ वासं पडइ अहोधारं, से य पुब्बसंगइया जंभगा तेणंतेण बोलेंता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उइण्णा वाणियरूवेणं, तत्थ बइल्ले उल्लदित्वा उवक्खडेति, सिद्धे निमंतिति, ताहे पढिओ जाव| फुसियमस्थि ताहे पडिनियत्तो, ताहे तंपि ठियं, पुणो सदाति, ताहे वइरो गंतूण उवउत्तो दबओ पुरसफलादि| खेत्तओ उज्जेणी कालओ पाउसो भावओ धरणिछिवणणयणनिमेसादिरहिया पहठ्ठतुट्ठा य, ताहे देवत्ति काऊण
Jan Education
ForPrivate sPersonal use Only
Page #180
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा वि.
॥ ७५ ॥
Jain Education Int
णेच्छइ, देवा तुट्ठा भणति-तुमं दद्रुमागया, पच्छा वेउब्वियं विज्जं देति, पुणरवि अन्नया जेट्टमासे सन्नाभूमिं गयं घयपुण्णेहिं निमंतेन्ति, तत्थवि दव्वादिउवओगो, नेच्छितं, तत्थ से णहगामिणी विज्जा दिन्ना, एवं सो विहरह, जाणि य ताणि पयाणुसारिलडीए गहिआणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाइ पुत्रगयं तंपिऽणेण सव्वं गहियं, जाहे वुच्चति पढाहि ततो सो एंतगंपि कुट्टेतो अच्छइ अण्णं सुर्णेतो, अण्णया आयरिया मज्झण्हे साहूसु भिक्खं निग्गतेसु सन्नाभूमिं निग्गया, वयरसामीवि पडिस्सयवालो, सो तेसिं साहूणं चिंटियाओ मंडलीए | रएता मज्झे अप्पणा ठाउं वायणं देति, ताहे परिवाडीए एक्कारसवि अंगाणि वाएति पुत्रगयंच, जाव आयरिया आगया चिंतेंति-लहु साहू आगया, सुणंति सदं मेघोघरसियमित्र, बहिया सुर्णेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण | सद्दपडियं निसीहियं करेंति, मा से संका भविस्सइ, ताहे तेण तुरियं विटियाओ सट्टाणे ठत्रियाओ, निग्गंतूण दंडयं गेण्हइ, पाए पमज्जति, ताहे आयरिया चिंतेंति - माणं साहू परिहविरसंति, ता जाणावेमि, ताहे रत्तिं आपुच्छइ- अमुगं गामं वच्चामि तत्थ दो वा तिन्नि वा दिवसे अच्छिरसामि, तत्थ जोगपडिवन्ना भणति - अम्हं को वायणायरिओ ?, आय- | रिया भणति -- वइराचि, विणीया, तहत्ति पडिसुर्य, आयरिया चेत्र जाणंति, भणियं च - "सीहगिरिसुसीसाणं भदं
ড় ক ছট h
वात्सल्ये व
त्रस्वामी.
॥ ७५ ॥
Page #181
--------------------------------------------------------------------------
________________
गुरुवयण सदहंताणं । वइरो किर दाही वायणत्ति न विकोवियं वयणं ॥१॥(उप०माला) ते गया. साहूवि पए पडि - (हालहिता वसहिकालनिवेयणादि वइरस्स करेंति, निसेज्जा य से रइया, सो तत्थ विनिविडो, तेऽवि जहा आयरियस्स
तहा विणयं पउंजंति, ताहे सो तेसिं करकरस्स सव्वेसिं अणुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेऽवि सिग्धं पढेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विन्नासणत्थं पुच्छंति, सोऽवि सव्वं आइ. क्खइ, ताहे ते तुट्ठा भणंति-जइ आयरिया कइवयाणि दियहाणि अच्छेज तो एस सुयक्खंधो लहु समप्पेज्ज, जं आयरियसगासे चिरेण परिवाडीए गेहंति तं इमो एकाए पोरुसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरियावि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविज्ज उत्ति, पुच्छंति य-सरिओ सज्झाओ ?, ते भणंति-सरिओ, एस चेव अम्ह वायणायरिओ भवतु, आयरिया भणंति-होहिई मा तुब्भे परिभवेस्सह अतो जाणावणानिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेण सुयं कण्णाहेडएण गहियं, अओ एयरस उस्सारकप्पो करेयव्वो, सो सिग्घमुस्सारेइ, बितियपोरसीए अत्थं कहेइ. तदुभयजोगे कप्पोत्तिकाऊणं जे य अत्था आयरियस्सऽवि संकिया तेऽवि तेण उग्घाडिया, जावइयं दिडिवायं जाणंति तत्तिओ गहिओ.ते
in Education
For Private
Personel Use Only
|
Page #182
--------------------------------------------------------------------------
________________
नवपद.बृह. सम्यक्त्वा
॥७६॥
विहरंता दसपुरं गया. उज्जेणीए भद्दगुत्ता णामायरिया थेरकप्पट्ठिया, तर्सि दिडिवाओ अस्थि, संघाडओ से दिण्णो, वात्सल्ये वगतो तस्स सगासं, भदगुत्ता य थेरा सुविणगं पासंति, जहा किर मम पडिग्गहओ खीरभरिओ आगंतुगेण आवीओ
वस्वामी. समासासिओ य, पभाए साहणं साहेइ, ते अन्नमन्नाणि वागरेति, गुरू भणंति-ण याणह तुब्भे, अज मम पाडिच्छओ एहिइ, सो सव्वं सुत्तत्थं घेच्छिहिति, भगवंपि बाहिरियाए वुच्छे ताहे आगओ,दिढो सुयपुग्यो एस सो वइरो. तुटेहिं अवाहिओ, ताहे तस्स सगासे दस पुव्वाणि पढियाणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव अणुजाणियब्योति दस पुरमागया, तत्थ अणुण्णा आरद्धा ताव नवरं तेहिं जंभगेहि अणुण्णा उवट्ठविया, दिव्वाणि पुप्फचुन्नाणि य से उवणीयाणित्ति, तया य सीहगिरी वइरस गणं दाऊण भत्तं पच्चक्खाइउं देवलोगं गया, वइरसामीवि पंचहि अणगारसएहिं संपरिवुडो विहरइ,जत्थरवच्चइ तत्थरउरालवन्नकित्तिसहा परिभमंति-अहो भगवंति, एवं भगवंभवियजणविबोहणं करेंतो विहरइ । इओ य-पाडलिपुत्ते णगरे धणो सेठ्ठी, तरस धूया अतीव रूववती,तस्स य जाणसालाए ।
साहुणीओ ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सब्भावेण य लोगो कामियकामियओ, सेट्टिधूया ॥ ७६ ॥ नाचिंतेति-जइ सो मम पती होज तोऽहं भोगे भुंजिस्सं. इयरहा अलं भोगेहिं. वरगा एंति. सा पडिसेहावेड. ताहे.
Join Education Intel
१
w
.jainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
* साहेति पव्वइयाओ-सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वजं गेण्हिस्सं, भगवंपि
विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते पव्वइयगा फड्डगफड्डगेहिं । | एंति, तत्थ बहवे उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी ?, ते भणंति-न हवइ, इमो ?, तस्स सीसो, जाव अपच्छिमं वंदं, तत्थ पविरलसाहुसहितो दिवो राइणा, वंदिओ, ताहे उजाणे ठिओ, धम्मो यऽणेण । कहिओ, खीरासवलही भयवं. राया हयहियओ कओ, अंतेउरे साहइ, ताओ भणंति-अम्हेवि वच्चामो, सव्वं अंतेउरं निग्गयं, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छज्जामित्ति चिंतंती अच्छति, बितियदिवसे पिया विन्नविओ-तस्स देहि, अह णवि अप्पाणं विवादेमि, ताहे सव्यालंकारविभूसियसरीरा कया, अणेगाहिं धणकोडीहिं सहिया णीणिया, धम्मो कहिओ, भगवं खीरासवलद्धीओ, लोओ भणति-अहो ! सुसरो भगवं सव्वगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होन्ता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहरसपत्तं पउमं विउव्वति, तस्स उवरि निविट्ठो रूवं विउव्वति अतीव सोम, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयरस साहावियं, मा पत्थणिज्जो होहामित्ति तो विरूवेण अच्छइ, सातिसओत्ति,
S
For Private
Personal Use Only
tw.ininelibrary.org
Page #184
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वाधि.
रायावि भणति-अहो भगवओ एयमवि अस्थि, ताहे अणगारगुणे वन्नेइ, पभूयसंखेज्जदीवसमुद्दे वात्सल्ये - विउव्वेत्ता०, ताहे तेण रूवेण धम्मं कहेति । ताहे सेट्ठिणा निमंतिओ भगवं विसए निंदइ, जइ ममं इच्छइ तो
जस्वामी. पव्वयउ. ताहे पव्वतिया. तेण य भगवया पयाणुसारित्तणओ पम्हुट्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विज्जा उडरिया, तीए य गयणलडिसंपन्नो भगवं जाओ. अण्णया य एवं गुणविज्जाजुत्तो विहरंतो पुव्वदेसाओ उत्तरावहं गओ, तत्थ दुब्भिक्खं जायं, पंथावि वोच्छिण्णा, ताहे संघो उवागओ, नित्थारेहित्ति, ताहे पडविज्जाए संघो चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताहे सो असिएण सिहं छिदित्ता भणति-अहं भगवं ! तुम्ह साहम्मिओ, ताहे सोवि लइओ इमं सुत्तं सरतेणं-"साहम्मियवच्छल्लंमि उज्जया उज्जया य सज्झाए । चरणकरणमि य तहा तित्थस्स पभावणाए य ॥१॥” ततो पच्छा उप्पइओ भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्थ य राया तच्चण्णियसडओ, तत्थ अम्हच्चयाणं सट्टयाणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारुहणाणि वटुंति, सव्वत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुप्फाणि वाराविओ पज्जोसवणाए, सडा अहण्णा जाया. नत्थि पुप्फाणित्ति ताहे सबालवुड्डा वइरसामि उवडिया, तुब्भे जाणह जइ.
Join Education Intern
i
l
ainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
Jain Education
तुम्भेहिं नाहेहिं पत्रयणं ओहाभिज्जइ, एवं भणिते बहुप्पयारं गया उप्पइऊण माहेसरिं, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्ठेइ, तत्थ भगवतो पितिमित्तो तडितो, सो संभंतो भणइ - किमागमणपओयणं ?, ताहे भांति| पुप्फेहिं पओयणं, सो भणइ - अणुग्गहो, भगवया भणितो- ताव तुम्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिस - गासं गओ, सिरीए य चेतियअच्चणियनिमित्तं परमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तत्थऽणेणं विमाणं विउन्त्रियं तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधव्वणिण एणं | आगासेण आगओ, तरस पउमस्स वेढे वइरसामी ठिओ, ततो ते तच्चण्णिया भणति -अम्ह परं पाडिहेरं, अग्धं गहाय निग्गया, तं वोलित्ता विहारं अरहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ, सेसकहासंबंधो तत्तो चेव नायव्त्रो, पगयं च इमं जहा तेण वइरसामिणा दुभिक्खे संघं नित्थारेंतेण साहम्मियवच्छ कयं तहा कायन्त्रं, जइ न कुगइ तो अइयारोति ।
भावनाऽपि प्रभावनाकरणस्वरूपा, प्रभावना तु [ यथा२] तीर्थपराभवादावुपस्थिते तदुन्नति हेतु चेष्टाप्रवर्तनात्मिका, तस्यां विष्णुकुमारो निदर्शनं, तत्कथा चेयम् —
By
Page #186
--------------------------------------------------------------------------
________________
नवपद. बृह. सम्यक्त्वा
वि.
॥ ७८ ॥
विश्वविश्वम्भरासारः, साराढ्यजनताकुलः । कुलकाटेसिमाकीर्णपुरग्राममनोरमः ॥ १ ॥ रमानिवासराजीवराजीवरसरोगणः । गणातीताकरोदेशो, देशोऽस्ति कुरुनामकः ॥ २ ॥ त्रिदिवमिव तत्र सुरभुवनभूषितं हस्तिनागपुरमस्ति । | विबुधजनानन्दकरं सदोप्सरोनिवहरमणीयम् ॥ ३ ॥ ( आर्या ) तस्मिन्नरातिभूपालमत्तमातङ्गकेशरी । शरणायातसा. | मन्तसन्तापजलदो दयः ॥ ४ ॥ उदयप्रतापराजिष्णुर्जष्णुर्विष्णुसमः श्रिया । निजान्वयसरः पद्मोऽभवत्पद्मोत्तरो नृपः ॥ ५ ॥ सकलान्तःपुरसारा तस्य ज्वालाभिधा प्रियतमाऽभूत् । निजरूपनिर्जितरतिलावण्यविलासवासगृहम् ॥ ६ ॥ ( आर्या ) तया च सह तस्य नृपतेर्जन्मान्तरोपार्जितपुण्यसंभारसंपादितं बुधजनप्रशंसनीयं जीवलेोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिक्रान्तः कियानपि कालः, अन्यदा च सुखशय्याया मनाकुलनिद्रानुविद्धनयनयुगला ज्वाला महादेवी यामिन्याश्चरमयामे स्वप्ने निरभ्ररजनीरजनिकरकर निकरावदात देहं स्कन्ध| देशविराजमान कपिलसटाकलापं शारदाभ्रमिव तडिद्वलयालङ्कृतमुपलक्ष्यमाणनिजोत्सङ्गमागतं सिंहपोतं ददर्श, दृष्ट्वा च प्राभातिकप्रहतानवद्यनादप्रतिबोधिता विधाय तत्कालोचितं सकलकरणीयं परमानन्दनिर्भरा भर्तृसकाशमागत्य कथितवती, तेनापि खमशास्त्रानुसारेण प्रधानपुत्रजन्मादेशसंजनितासमानमनःसम्मदा सा तत्काले समुद्भूतं सुखं
Jain Education
BS B1979 S
प्रभावनायां
विष्णुः
॥ ७८ ॥
Page #187
--------------------------------------------------------------------------
________________
सुखेन बभार गर्भ, संपाद्यमानयथासमयोपजायमानसकलदोहदा च परिपूर्णसमये प्रसूता देवकुमारोपमं दारकम्, अभिनन्दितो नृपतिः प्रियङ्करिकाभिधानया चेट्या, दत्तमिच्छातिक्रान्तं पारितोषिकं, तदनन्तरं च स्थानस्थानप्रार भ्यमाणवारविलासिनीसार्थनृत्यप्रबन्धं वाद्यमाननानाविधातोद्यनादबधिरिताखिलब्रह्माण्डं बन्दिनिवहविधीयमानविविधप्रस्तावपाठं सकललोकप्रमोदोत्पादकं प्रारब्धं राज्ञा वर्धापनक-यत्र प्रदानमयमिव सम्मदमयमिव सदुत्सवमयं वा । समजनि नगरमशेषं गीतादिविलासमयमिव तत् ॥ १ ॥ समचितसमये च प्रशस्तेषु तिथिनक्षत्रयोगकरणवारेषु शुभायां लग्नहोरायां प्रतिष्ठितं दारकस्य विष्णुकुमार इत्यभिधानं, वृद्धिं गतो देहोपचयेन । कलाकलापेन च. संप्राप्तः सकलजनश्लाघनीयं यौवनंतत्र च वर्तमानो मातापितसमाराधनपरः परोपकारपरायणः कदाचिदिवस इव मित्रमण्डलसमन्वितः प्रश्नोत्तरादिविनोदेन अन्यदा च लक्ष्मण इव रामानुगतो नानाविधविलासनिर्वर्त्तनेन एकदा च समद्धनपतिरिव सम्पूर्णविषयग्रामोऽसमानसुखसन्दोहासेवनेन कियन्तमपि कालं निनाय, अन्यदा च पुनरपि ज्वाला चतुर्दशमहास्वप्नसूचितं सुरकुमाराकारं सुकुमारमस्त तनयं तस्यापि जन्मनि निर्तितो राज्ञा महानुत्सवः, कृतं चोचितसमये तस्य महापद्म इति नाम, शुक्लपक्षक्षपाकर इव सह कलाभिः प्रवृत्तो देहोप
Jain Education
For Private & Personel Use Only
Page #188
--------------------------------------------------------------------------
________________
विष्णुकुमार वृत्तान्त
सम्यक्त्वा
चि.
॥७२॥
चयेनं, क्रमेणाऽऽससाद सकलजनमनोहरं तारुण्यं, निवेशितश्च सजिगीष इंति जनकेन यौवराज्ये । इतश्वास्त्युजयिन्यां नगर्या श्रीधर्मनामा नृपतिस्तस्य च नमुचिर्मन्त्री, अन्यदा तत्र समवससार मुनिसुव्रतस्वामिनः शिष्योऽनेकमुनिनिवहपरिवृतः सुव्रताभिधानसरिः, तद्वन्दनार्थ च निज रविभूत्या वजन्नालोकितः प्रसादोपर्यवस्थितेन नमुचिमन्त्रिसमन्वितेन राज्ञा नगरीलोकः, भणितं च यथा-क्कैष लोकोऽकालयात्रायां गच्छति ?, नमुचिनोक्तंदेव ! प्रातरश्ववाहनिकागतेन मया श्रुतं यथाऽत्रोद्याने श्रमणाः केचनागता विद्यन्ते, अतस्तद्भक्तो जनोऽयं । तत्पार्चे गच्छति, राज्ञोक्तं-वयमपि बजामः, नमुचिनाऽभाणि-किंनिमित्तं तत्र युष्माकं गमनं ?, यदि धर्मशुश्रूषया तदा वयमेव वेदविहितं सर्वलोकसंमतं भणामो धर्म नपतिनाऽवाचि-सत्यमेतद्, भवता कथ्यते धर्मः। केवलं तेऽपि द्रष्टव्या महात्मानः, तथाऽवगन्तव्यं च कीदृशं ते धर्म प्ररूपयन्ति ?, तेनोक्तं--यद्येवं तर्हि गम्यतां किन्तु तत्र गतैर्युष्माभिर्मध्यस्थैरासितव्यं येनाहं तान् वादेन जित्वा निरुत्तरान् करोमि, तत एवमस्त्विति प्रतिपन्ने नृपेण । सामन्तादिलोकसमेता गतास्ते, तत्र च दृष्टः प्रथमागतनागरकजनन्य धर्मदेशनां कुर्वाणो मुनिमण्डलमध्यवर्ती शशीव तारानिकरपरिकरितः सुव्रताचार्यः, प्रणम्य तं यथास्थानमुपविष्टेषु नरेन्द्रादिष्वकस्मादेवोक्तं सूरिसम्मुखं नमु
॥७९॥
Jain Education Intern a
For Private & Personel Use Only
Lww.jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
चिमन्त्रिणा-यथा भो! भो! यावत्सम्बग्विभाव्यते तावदज्ञातपरमार्था यूयं, यतः प्रत्यक्षानुभूयमानानन्दस्वरूपं विषयसुखमुत्सज्याङ्गीकृतः सर्वपापण्डिभ(द पितो विशिष्ट जनपरिहतो जिनधर्मः तथा निजश्रियं परित्यज्य स्वीकृता भिक्षा, यहा मलमलिनदेहानामशचितया पिशाचोपमानानां मुण्डितमुण्डतुण्डानां कियदेतत? अपिच-यत्र त्रिपु.
रुषपूजा न समस्ति हविर्भुजो न वा हवनम् । न द्विजजनप्रदानं धर्मः स कथं भवति मूढ ? ॥ १॥ इत्याकर्ण्य । १. अहो ! मूर्खशठोऽयमसमीक्षितवादी तरिकमस्योत्तरदानेनेति विचिन्त्य तूष्णी स्थितः सरिः, यत उक्तम्-" विद्धानजुरभिगम्यो, विदुषि शठे चाप्रमादिना भाव्यम् । मूर्खाजवोऽनुकम्प्यो मूर्खशठः सर्वथा त्याज्यः॥१॥” स च हतप्रतिभ एव । मुण्डो न किञ्चिदुत्तरं दातुं शक्नोतीति चिन्तयंस्तदुत्प्रासनार्थ पुनः पुनस्तदेव भणितुमारेभे, ततो भणितः सूरिणाऽसौ । -भो भोः किमेवमसम्बद्धमुल्लपसि ?, यदि जल्पसामर्थमस्ति तदा कुरु पूर्वपक्षं पञ्चावयववाक्योपन्यासेन, अत्रान्तरे पादयोर्निपत्य विज्ञप्तं सविनयमेकेन विनेयेन, यथा-भगवन् ! कोऽयं? यदस्योपार एवं संरम्भः समारभ्यते भवद्भिः, यतः--"गण्डस्थलोल्लसदमन्दमदप्रवाहगन्धावबद्धमधुपोद्धरवारणेन्द्राः। एकैकघातवशतोऽपि पतन्ति यस्य, तस्य क्रमः किमु चकास्ति हरे{गेषु ? ॥१॥" तदलमाक्षेपेण, दीयतामादेशो मह्यं येनापनयामि वादगर्वमेतस्य,
Jain Education Internal
N
w
.jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
मवपद-बृह सम्यक्त्वा
वृत्तान्तं
।।८०॥
ततोऽनुज्ञातो गुरुणा स मन्त्रिणं भणितुमुपचक्रमे-भो यत्त्वयोक्तम्-आनन्दरूपं विषयसुखं तदसम्बद्ध, यतः । विष्णुकुमार केषाञ्चिदसमसमुल्लसितसद्विवेकानां विषविकारसममेव विषयसुखमाभाति, तथाहि-त एवं चिन्तयन्ति, यथोक्तं व्यासेन-"एकैकशोऽपि निघ्नन्ति, विषया विषसंनिभाः । किं पुनर्न विवेकात्मा, यः समं पञ्च सेवते ॥ १॥" अन्येषां तु मोहावष्टब्धचेतसां यद्यप्यानन्दरूपं प्रतिभाति तथाऽपि तेषामपि विद्यल्लताविलसितमेव स्तोककालिकमेतद्, यत उक्तम्-'सुखास्वादलवो योऽपि, संसारे सत्समागमात् । सवियोगावसानत्वादापदां धुरि वर्तते ॥१॥" किञ्च- सुरतसुखं खलमैत्री सन्ध्यारागः सुरेन्द्रकोदण्डम् । कलिकालयौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥" यच्चोक्तं 'सर्वपाषण्डक्षितो जिनधर्मः, तदप्ययुक्तं, यतः सकलपाषण्डिनामपि प्राणातिपातादिपरिहारात्मको धर्मः । सम्मत एव, तथा चोक्तम्-" पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ १॥” 'विशिष्टजनपरिहतामिति यदुक्तं तदप्यसङ्गतं, यतः सर्वस्यापि धर्मस्य दया मूलं, सा चाविकलाsत्रैव, यथावज्जीवतत्त्वपरिज्ञानात्, नान्यथा, अतोऽयमेव विशिष्टजनैराद्रियते सम्पूर्णधर्मफलकाम्यया, यच्च निजश्रियं ॥ परित्यज्येत्याद्युक्तं तदूषणमेव न भवति, लक्ष्मीपरित्यागभिक्षाटनाङ्गीकारयोः सकलधार्मिकाभिप्रेतत्वात्, तथाहि
Jain Education Internet
S
jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
Jain Education Int
लक्ष्मीः तावत्प्राणिना सकलव्यसनमूलमिति त्याज्या, तथा चोक्तम् - "या गम्याः सत्सहायानां यासु खेदो महद्भयम् । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ? ॥ १ ॥” इति, भिक्षा तु विशिष्टगुणेत्युपादेया, तथा चार्षम् - " अबधूतां च पूतां च मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरीं वृत्ति, सर्वपापप्रणाशिनीम् ॥ १ ॥ " तथा " एकान्नं । नैव भुञ्जीत । बृहस्पतिसमादपि । चरेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि ॥ २ ॥ " यद्वा (च) ' मलमलिने ' त्याद्युक्तं तत्रापि मुनिजनस्य शास्त्रे स्नाननिषेधान्मलधारित्वं न दूषणं यथोक्तं भवदायें - " स्नानं मददर्पकरं, कामाङ्गं प्रथमं | स्मृतम् । तस्मात्कामं परित्यज्य, न स्वान्तीह दमे रताः ॥ ३ ॥ " अशुचित्वं च ब्रह्मचारिणां भवदागम एव ' ब्रह्मचारी सदा शुचि ' रित्यादौ निषिद्धम् । शिरस्तुण्डमुण्डनमपि व्रतिनां शास्त्रोक्तमनुपालयतां भूषणं, न दूषणं, यच ' यत्र त्रिपुरुषपूजा न समस्ती' त्यायुक्तं तत्र त्रिवक्षितत्रिपुरुषी (जा पू) जैव न भवति, रागाद्यनुगतत्वादितरपुरुषवद्, रागाद्यनुगतत्वं चाङ्गनादिपरिग्रहादिलिङ्गान्यथानुपपत्तेः तथा चोक्तम्- “ कश्चिद्रागी भवति हतितोगीत नृत्यप्रपञ्चः, प्रद्वेष्टयन्यः प्रहरणगणव्ययपाणिः पुमान् यः । बिभ्रन्मोही स्फाटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभ| वनमतः सर्ववित्त्वं विरागः ॥ १ ॥ " हविर्भुजो हवनमपि प्राणातिपातकारणत्वान्न सुन्दरं, प्राणातिपातकारणत्वं चास्य
w.jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
सम्यक्त्वा
॥८१॥
भवदागमे हविर्भुजः शूनापञ्चकमध्ये पाठितत्वाद् , यथोक्तम्-" कण्डनी पेषणी चुल्ली, उदकुम्भैः प्रमार्जनी । विष्णुकुमार
वृत्तान्त पञ्च शना गृहस्थस्य, तेन स्वर्ग न यात्यसौ ॥१॥" न च हिंसानुगतमप्येतहिहितानुष्ठानत्वात्स्वर्गायेति वच-10 नीयं, यदाह व्यासः-"यूपं छित्त्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ?॥१॥" दानं च यन्मोक्षार्थिभिदीयते तत्पात्रमन्विष्य देयं, नैवमेव, पात्रं च विषयविरक्तत्वादिगुणोपेतं श्लाध्यते. तस्यैव |संसारसागरपतज्जनरक्षणक्षमत्वात, तथा चोक्तम्-"विषयी विषयासक्तं, सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भ, न तुल्यदोषस्तु तारयति ॥ १॥ विषयी विषयविरक्तं, सधनोऽसधनं गृही गृहविमुक्तम् । सारम्भोऽनारम्भ, संचिन्त्य भवार्णवं तरति ॥२॥" एते च विषयविषपूर्णमानसाः कथं पात्रभूता भवन्ति ? इत्याहतप्रत्याहत्या यावदसौ मध्येसमं निरुत्तरीकृतस्तावत्साधुजनस्योपरि महान्तं प्रद्वेषं गतः, ततो रात्रावाकृष्टखङ्गः समागतो मुनि, हननार्थ, स्तम्भितो देवतया, प्रभाते च तदाश्चर्यमालोक्य राजा लोकश्च मुनिसमीपसमाकर्णितधर्माधर्मफलः
समपशान्तोऽङीकतवान जिनधर्म, नमचिस्त तथाऽपमानितो विलक्षीभूतो गतो हस्तिनागपुरं, महापद्मस्य मन्त्री 51ne जातः, तस्य च तदा सिंहबलनामा दुष्टसामन्तो विषमदुर्गबलेन देशमुपद्रवति, ततो महापद्मन पृष्टो नमुचिः,
For Private & Personel Use Only
Page #193
--------------------------------------------------------------------------
________________
यथा-जानासि कमप्युपायं सिंहबलग्रहणे ?, नमुचिनोक्तं-सुष्टु जानामि, ततो गत्वा तद्देशं निपुणोपायेन भङक्त्वा दुर्ग सिंहबलं च गृहीत्वा समागतो नमचिः, अतितुष्टेन राज्ञा वरं वृणीष्वेत्युक्तोऽब्रवीन्मन्त्री-यदा याचिष्ये तदा दद्याः, एवं च यौवराज्यमनुपालयति महापद्मः, कदाचित्तदीयमात्रा ज्वालया कारितो जिनरथः, अन्यया च लक्ष्म्यभिधानया विमात्रा ब्रह्मरथः, तयोश्चान्योऽन्यं विवादे प्रथमरथभ्रमणविषये समुत्पन्ने पद्मोत्तरेण नरपतिना द्वयोरपि निवारितौ रथौ. ततो महापद्मकुमारस्तमेवापमानं मन्यमानो निजमातुर्गतोऽकथयन्नेव महाटवीं, तत्र स्थित्वा तापसाश्रमे कानिचिदिनानि जनमेजयनरपतेः पुत्रिकायां नागवतीकुक्ष्युत्पन्नायां मदनावल्यां कालनरेन्द्रण सह युद्धे समापतिते निजपितुः पलायिते दिशो दिशमन्तःपुरादिपरिकरे भयेन तत्रैव तापसाश्रमे समागतायां प्रथमदर्शन एव दर्शितानुरागायां जातानुरागः कुलपतिना विसर्जितो गच्छन् प्राप्तः सिन्धुनन्दनपुरम्, तत्रोद्यानिकामहोत्सवे मदोन्मत्तमहाकरिणो विमोच्य क्रीडन्तं नगरनारीजनं समानिनायालानस्तम्भमेतं महाकरिणं, विज्ञातव्यतिकरोऽसौ राज्ञा तत्रत्येन परिणायितः कन्याशतं, मनसा च समुहहति सदैव मदनावली, तिष्ठंश्च विशिष्ठसौख्येन अन्यदा रात्रौ सुप्तोऽपहृतो विद्याधराङ्गनया वेगवत्या, निद्रावसानाबोदितापहारकारणयावत्तदा (च तया) नीतोऽसौ ।
Jain Education in
will
AITww.jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
सम्यक्त्वा
वृत्तान्तं
चि.
॥
८
॥
नवपद. बृह. वैताढ्यपर्वते सूरोदयं नगरं, समर्पित इन्द्रधनुर्नाम्नो विद्याधराधिपतेः, परिणायितस्तेन स्वभार्यायाः श्रीकान्तायाः सुता विष्णुकुमार
जयकान्तां तत्परिणयनोपजातकोपावागतौ च गङ्गाधरमहीधरौ तदीयमातुलभ्रातरौ प्रवरविद्याधरौ विजित्य सङ्गारे क्रमेण सभपार्जितसमस्तविद्याधराधिपत्यो वशीचकार वैताढ्यश्रेणिद्वयं, न च परितोषं कमप्युवाह मदनावलीविरहितः, अन्यदा च जगाम केनापि मिषेण तमेव तापसाश्रमं, तत्र तापसः प्रवरपुष्पफलादिभिर्विहितोऽस्य सन्मानः, दत्ता च तत्रैवागतेनामष्य मदनावली शतधनुःपुत्रेण जनमेजयेन, परिणीता च महाप्रमोदमुहहताऽनेन सा, ततो महाविभूत्या
विद्याधरचक्रवर्तिसमृद्धिसमेतो गतो हस्तिनागपुरं, प्रविष्टो बन्दिजनस्तूयमानः,आनन्दितवांश्च प्रणामाधुचितप्रतिपत्तिIN करणेन चिरवियोगदूनमानसौ जननीजनको विष्णुकुमारं च, अत्रान्तरे समवसृतः स एव मुनिसुव्रतस्व मिशिष्यः hd सुव्रताचार्यो यः कुल गहं क्षमाङ्गनायाः नन्दनवनं मार्दवसुरतरोर्निधानमार्जवधनस्यालम्बनं मुक्तिवल्ल्याः क्रीडागृह
तपःश्रियः स्वामी संयमसेवकस्य सहायः सत्यबन्धोः पारिजातप्रसवः शौचकिंजल्कस्य पणितभूमिराकिञ्चन्यपण्यस्य यौवनं ब्रह्मचर्यमण्डनस्य, तस्य च निजोद्यानपालकावगम्यागमनं नरपतिः सपरिवारः समं विष्णुकुमारमहापद्माभ्यां वन्दनार्थमाययौ, तत्स्थानप्राप्तेन च करकमलकलितया मुखवस्त्रिया मकरध्वजविजयगृहीतजयपताकयेव
॥
Jan Education
!
For Private
Personel Use Only
Page #195
--------------------------------------------------------------------------
________________
- मुखदेशविनिवेशितया विराजमानो दक्षिणपार्श्वभागस्थापितेन रजोहरणेन शोभमानो विरचितपद्मासनः सरिरभिवन्दितस्त्रिः प्रदक्षिणीकृत्य सपरिवारण नरपतिना, सूरिणाऽप्यानन्दितः पापमलपटलप्रक्षालनजलेन धर्मलाभेन, समुपविष्टो नृपतिर्यथोचितस्थाने, भणितं च भगवता-भो भव्याः ! दुरन्तः खल्वेषः जन्मजरामरणरौद्रजलजन्तुभीषणः । शारीरमानसानेकदुःखसङ्घातानर्वापरपारनीरपरिपूर्णश्चतुर्गतिमहाव-भीमो मनोदुष्पवनप्रेरणाविषयावर्त्तघर्गमानचटुलेन्द्रिययानपात्रः संसारसागरसमुद्रमध्यपतितरत्नमिव दुष्प्रापमत्र मानुषत्वं, विषमिव विपाककटुकं विष। यसुखं, वीचय इव निरन्तराः प्रसरन्ति कमपरिणतयः, नकादिक्रूरजलचरा इव समुच्छलन्ति भयावहा रागद्वेषादयः, गम्भीरपातालमिवातीबदुःखबहुलं श्रूयते नरकजालं, बडवानल इव बहलदाहहेतुः । प्रवर्द्धते कषायदहनः, विषकन्दल्य इव विवशं जनं विदधति स्त्रियः तस्मादेतत्तरणवाञ्छया । विधीयतां विविधवतफलकनिवहनिबद्धे ज्ञानकर्णधारविराजिते सम्यक्त्वकूपस्तम्भशोभिते प्रशस्ताध्यवसायवायुपरिपूर्णविविधतपोऽनुष्ठानसितपटकलिते परतीरवर्तिपरमगतिपुरीनिवासार्थिमुनिजनवणिक्सार्थपरिकरिते परमगुरुप्रणीत सद्धर्मयानपात्रे यत्नः, अपिच-अत्र चतुर्दशरज्ज्वात्मकेऽत्र लोके जनस्य संवसतः । अस्ति न कुत्रापि सुखं विमुच्य।
Jain Education ine
For Private & Personel Use Only
Vilww.jainelibrary.org
Page #196
--------------------------------------------------------------------------
________________
सम्यक्त्वा
वृत्तान्तं
निर्वाणपुरमेकम् ॥ १॥ द्विविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदु- विष्णुकुमार र्गश्च ॥ २ ॥ परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पाः । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ॥ ३ ॥ जेयो मोहपिशाचः पञ्चेन्द्रियनिग्रहो विधातव्यः । हन्तव्यो मदनगजः कषायदावः प्रशमनीयः ॥ ४ ॥ यद्यपि च | कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः। निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपतः कुरुते ॥ ५॥ इतरस्त्वणुव्रतादिद्वादशभेदो जिनैः समाख्यातः । सुकरो बहुभतया यथा तथा भङ्गकाश्रयणात् ॥ ६॥ किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिताः प्रथमपथमेव ॥ ७॥ अत्रान्तरे विनयविरचिताञ्जालपुटः/ पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्त्तनात् निर्विणः समाकर्ण्य परमसुखावामं निर्वाणनिवासं तद्विषयजातश्रद्धातिशयः समुल्लसितजीववीर्यजनितसर्वविरतिपरिणति जिज्ञपत्-भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावड्वदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षा दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविनः कुशलानुष्ठानक्षणः प्राणिनां, कर्त्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्धं व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो| नगरं. निजनिलयगतेन चाकारिता मन्त्रिणः सहप्रधानपरिजनेन विष्णकुमारश्च, भणितं च राज्ञा-भो! भो ! समाक.
na
Jan Education 11.0.1
For Private
Personal Use Only
Filww.pinelibrary.org
Page #197
--------------------------------------------------------------------------
________________
Jain Education In
|र्णितमेव भवद्भिर्भगवता वर्ण्यमानं संसारासारत्वं तदिदानीं सहृदयस्य नात्रावस्थानं युज्यते किन्तूच्छेदनमेवास्य श्रेयः, अतो विष्णुकुमारं राज्येऽभिषिच्य करोमि प्रव्रज्याग्रहणेन सफलां मलुजत्वादिसामग्री, तत उक्तं कुमारेण तात ! किमनिष्टोऽहं भवतो येन किम्पाकफलमिव मुखमधुरं परिणामदारुणं राज्यं मयि निधाय स्वयं परिणतिपेशलं सकलकर्मव्याधिनिर्मूलनदक्षं दीक्षामहौषधं प्रतिपत्स्यते ?, तदहमपि त्वरितमेवानुचरिष्यामि, ततो राज्ञा तस्यापि प्रव्रज्याग्रहणनिर्बन्धमवबुध्याह्नायितो महापद्म भणितश्च - पुत्र ! प्रतिपद्यस्व राज्यं येनाहं त्यक्तनिःशेषसङ्गः प्रवज्यां पालयामि तेनोक्तं- तात ! प्रतिपादय विष्णुकुमाराय येन तस्य भृत्यो भवामि, राज्ञोक्तं वत्स ! नाङ्गीकुरुते विष्णुकुमारः, स हि मयैव सह प्रव्रजिष्यंति, ततो यदाज्ञापयति देव इत्यभिधाय तूष्णीं स्थितवति | महापद्मे पित्रा सर्वोपाधिविशुद्धे वासरे महाविमर्देन समस्तसामन्तचक्रसम्मत्या समागते सुविशुद्धलग्ने तस्यैव विरचितो राज्याभिषेकः, स्वयं च त्रिकचतुष्कचत्वरादिष्वाघोषणा पूर्व दापितं दीनानाथादिलोकेभ्यो महादानं, पूजितो महाराध्यस्य भगवतस्तीर्थङ्करस्यापि पूजनीयः श्रीश्रमणसङ्घः कारितः सर्वजिनायतनेष्वष्टाहि कामहोत्सवः प्रशस्तवासरे चानुगम्यमानोऽनेकैर्नरेन्द्रादिभिः समं विष्णुकुमारेण गतः सूरिपादान्तिकं,
Page #198
--------------------------------------------------------------------------
________________
सम्यक्त्वाधि.
॥
4
॥
नवपद. बृह. प्रवाजितश्च भगवता यथोचितविधानेन, ततो वन्दितः पद्मोत्तरः सविष्णुकुमारो नरेन्द्रादिभिः, गुरुणा च धर्मदेशना विष्णुकुमार
वृत्तान्तं प्रारब्धा. यथा-चत्वारि परमाङ्गानि दुर्लभानीह देहिनः। मानुषत्वं श्रुतिः श्रद्धा, संयमे च वीर्यमेव चेत्यादि. IN क्रमेण च तथाविधक्षयोपशमवशतः स्तोककालेनैव गृहीता द्विविधाः शिक्षाः, जातो विषयविरक्ततया परित्यक्तगीता
र्थोऽपि प्रधानगीतार्थः, कालान्तरेण चोत्पादितं सकलघातिकर्मविगममाधायातीतानागतवर्तमाननिखिलपर्यायाध्यासितलोकालोकाविर्भावकं केवलज्ञानं, महापद्मराजस्याप्यायुधशालायामुदपादि चक्ररत्नं, कृतः सकलदिग्विजयः साधितं षट्खण्डं भरतक्षेत्रं जातो नवमश्चक्रवती, यौ चैतावत्कालं स्थितौ रथौ तयोश्च प्रथमं जिनरथं नगीं| पर्यटय विहिता समं जननीतोषेण जिनप्रवचनप्रभावना, तत्प्रभृति चानेको लोकः प्रपन्नो जिनशासनं, कारिता Kolच तेन चक्रवर्त्तिनाऽनेकजिनभवनमण्डिता सकलभरतक्षेत्रभूमिः, पद्मोत्तरमुनिस्तु केवलिपर्यायेण
विहृत्य कियन्तमपि कालं गतो निर्वाणं । विष्णुकुमारसायोश्च विविधतयोविशेषविशेषितशरीरस्य ज्ञानदर्शनचारित्रपर्यायैः प्रवर्द्धमानस्योत्पन्ना नानाविधवौक्रयकरणगगनगमनादिलब्धयः, न चैतच्चित्रं यदनुकलमविकलं लधर्ममाराधयतां साधूनां लब्धयः समुत्पद्यते, तथा चोक्तं- चरणरजसा प्रशमनं सर्वरुजां साधवः क्षणात
॥८४
JainEducation int
For Private
Personel Use Only
Page #199
--------------------------------------------------------------------------
________________
Jain Education
कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणाग्राहा ॥ १ ॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्ग | सामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पातशक्ति ॥ २ ॥ " इत्यादि । इतश्च — सुव्रताचार्यः स्वशि व्यपरिकरितो मासकल्पेन विहरन् संप्राप्तो वर्षासन्नदिनेषु हस्तिनागपुरं, समवसृतो बाह्योद्याने, समागता वन्दनार्थे नरेन्द्रादयः, प्रारब्धा धर्मकथा, निन्दिता मिथ्यात्वादयः पदार्थः, प्रशंसिताः सम्यक्त्वादयः, ततश्च केचि - | दवगतयथाऽवस्थिततीर्थ करवचनाः प्रव्रजिता, अपरे च श्रावका जाताः, अत्रान्तरे पूर्ववैर संस्मरणोपजातगाढको पस्य नमुचिमन्त्रिणो मुनिच्छिद्रावलोकनपरस्य समागतो वर्षासमयः यत्र - मार्गा दुर्गमतां गता विरहिणः शुष्यन्ति कामातुरा, निर्जित्येव निदाघमूर्जितरिपुं गर्जन्ति धाराधराः । आलोक्येव मलीमसोदयमितो हंसा गता मानसं जाता मासविहारिणोऽपि हि पुरा स्थानस्थिताः साधवः ॥ १ ॥ एवंविधघनसभये, मुनिजनकोपेन याचितो राजा । पूर्वप्रतिपन्नवरो, दत्तश्च नृपेण भणितं च ॥ २ ॥ ब्रूहि तव यदभिलषितं स आह वेदोदितेन विधिनाऽहम् । | इच्छामि यज्ञयजनं तन्मे तावन्ति दिवसानि || ३ || देहि स्वकीयराज्यं दत्तं राज्ञा च सत्यसन्धेन । अन्तःपुरं | प्रविश्य स्वयं च तस्थौ मनुजनाथः ॥ ४ ॥ राज्यस्थिते च तस्मिन् वर्द्धापनकार्थमागतास्तस्य । सर्वे पाखण्डस्थाः
Page #200
--------------------------------------------------------------------------
________________
सम्यक्त्वा
नवपद बृह. विमुच्य तं साधुजनमेकम् ॥ ५ ॥ अत्रान्तरे तदेव छिद्रं लब्ध्वा मुनीनाकार्योक्तवान्-भो ! भो ! समुत्सृजत मदीय | विष्णुकुमार
वृत्तान्त देशं विमुञ्चतेदानी मे नगरं, अद्रष्टव्यमुखा हि यूयं ये सकलजनसम्मतमपि समुचितं लौकिकाचारमुल्लङ्घयन्ति, नीतिशास्त्रप्रतिषिद्धश्च भवदाचारः, तथा चोक्तम्-" यद्यपि निपुणो योगी, छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारान्, मनसाऽपि न लड़येत् ॥ १ ॥" किञ्च-" लोकवत्प्रतिपत्तव्यो, लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति. सदृशौ बालपण्डितौ ॥२॥" न चान्यदर्शनिभ्यो भवन्तः प्रधानतराः, ते च सर्वेऽप्यभिनवराज्यलाभेऽस्मद्व_पनाय समायाताः, भवन्तस्तु गुरुदध्मातान्तःकरणा लोकव्यवहारबाह्या न समा-| गता इत्याद्युक्तवति तस्मिन् सूरिरवोचत्-महाराज ! न वयं दर्पान्नागताः, किन्तु त्यक्तसकलसङ्गानां मुनीनां कल्प
एषः, तथाहि भवदागमेऽप्युक्तम्-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः N॥१॥" लोकव्यवहारबाधाऽपि न काचिदस्माभिर्विहिता, राजविरुद्धाद्यनासेवनाद् , यच्चोक्तं देशत्यागं कुरुत यूयमिति,
तच्चायुक्तं यतः-"वतिनो जङ्गमं तीर्थ, सदाचारपरायणाः। न सन्ति येषु देशेषु कुतस्तेषां पवित्रता ?॥१॥" किश्च-"यमु-| पार्जयन्ति धर्म, कायक्लेशं विधाय मुनयोऽमी। साधयति तपःक्लेशेन, नरपतिः पालनात्तेषाम् ॥२॥” अपिच-परैरप्यनायः
For Private Personal Use Only
allw.jainelibrary.org
Jain Education indiabha
Page #201
--------------------------------------------------------------------------
________________
| पराभूयमानानां तपस्विनां पार्थिव एव शरणं भवति, तथा च स्मृतिवाक्यम् - "दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ १ ॥ किञ्च - मनुनाऽपि सामान्येनैवैवमुक्तम् - " प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो, भवत्यस्य ह्यरक्षणात् ॥ १ ॥ अतः किमिति निरपराधानेव साधन्निष्काशयसि देशात् ?, अथैवमेव भवतो न प्रतिभान्त्यमी तथाऽपि वर्षाकालं यावन्न किञ्चिद्भणनीयं तदूर्ध्वं निर्गमिष्याम इत्युदितवति सूरौ नमुचिरुवाच - भो ! भो ! किमत्र बहुना वाक्कलहेन ? यदि जीवितेन कार्य तदा दिनसप्त कादर्वागितो निर्गच्छत, तदुपरि तु बान्धवसममपि यदि विलोकयिष्यामि तदाऽवश्यं महानिग्रहेण निग्रहीष्यामि, एवं च तन्निर्वन्धमवबुध्य मुनयः स्वस्थानमाजग्मुः समारब्धश्च सूरिणा साधुभिः सार्द्ध पर्यालोचः - भो ! भो ! किमधुना कर्त्तव्यं ?, अयं हि वादकालविहितोत्तरदानप्रकोपितो मिथ्याभिनिवेशादेवमस्मान् खलीकरोति, अत्रान्तरे भणितमेकेन साधुना-विष्णुकुमारवचनादेष द्रुतमुपशमिष्यतीति संभाव्यते, ततो यद्यनेनोपशान्तेन प्रयोजनं तदाऽविलम्बेन मन्दरशैलादाहूय विष्णुकुमारमेतत्समीपं प्रेष्यतां, ततः सूरिणोक्तं - कस्तत्र गन्तुं शक्ष्यति ? दूरदेशवर्त्ती नः स शैलो, यदि च का ज्जवाचरणो विद्याचारणो वा भवति स एव तत्र गन्तुं शक्नोति, नान्य इति, ततोऽन्येन मुनिनोदितं - यथाऽहमाकाशेन
Page #202
--------------------------------------------------------------------------
________________
नवपद-बृहसम्यक्त्वा
चि.
॥८६॥
गन्तुं समर्थो नागन्तुं, सूरिणोक्तं-यद्येवं गच्छ स एवानेष्यति, ततः (सः) समुत्पतितस्तमालदलश्यामलं गगनमण्डलं. विष्णुकुमार क्षणमात्रेण प्राप्तस्तमद्देश, दृष्टो विष्णुकुमारणागच्छन्, चिन्तितवांश्च, गुरुतरं किञ्चित्सङ्घादिकार्य तेनायं वर्षाकाल
वृत्तान्तं एव समायातः, सोऽप्येवं चिन्तयन्तं तं विधिवत् प्रणम्य कथितवानागमनप्रयोजनं, स्तोकवेलायां च विष्णुकुमारोऽपि तमादायाऽऽकाशयानेन प्रवृत्तो गजपुराभिमुखं गन्तुं, गतः क्षणमात्रेण, वन्दिताः सूरयः, साधुद्वितीयो गतो नमुचिदर्शनार्थ, किञ्च-तं विमुच्य वन्दितः सर्वैरपि महानरेन्द्रादिभिः, सुखासनासीनेन च धर्मकथनादिपूर्व भणितं । विष्णुना-वर्षाकालं यावत्तिष्ठन्तु मुनयस्तदूर्ध्व यहणिष्यथ तत्करिष्यामः, तस्य च महामत्सरभराक्रान्तान्तःकरणस्य न किञ्चित्प्रतिभातं तद्वचः, केवलं सलिलमिव कर्णप्रविष्टं शूलमुपजनितवत्, ततश्च तेनोक्तंकिमत्र पुनः पुनरुक्तेन ?. दिनपञ्चकमप्यवस्थानं नानुमन्यामहे, विष्णुनोक्तं-नगराद्वहिरुद्याने तिष्ठन्तु. ततः पुनरुदितोद्दीपितकोपेनोक्तं नमुचिना-तिष्ठन्तु तावदेतन्नगरोद्यानं, मम राज्येऽपि सर्वपाषण्डिनामधमैरभिर्न स्थातव्यं, तस्मा | त्वरितं मम राज्यं मुञ्चत यदि जीवितेन कार्य, ततस्तदत्यन्तासहिष्णुताविलोकनेन्धनप्रज्वलितक्रोधवाहिना भणितं ॥ ६ ॥ विष्णुना-तथाऽपि पदत्रयस्थानं मुञ्च, तेनोक्तं यदि पदत्रयोपरि द्रक्ष्यामि तदा लूनशीर्ष करिष्यामि, ततः समुत्पन्न
Jain Educationa l
For Private
Personal Use Only
wwjainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
Jain Education Inter
दारुणकोपो वर्द्धितुं प्रवृत्तः, विवर्द्धमानश्च योजनलक्षप्रमितदेहः संवृत्तः तस्मिंश्च स्वर्गमर्त्यलोकयोरन्तरालमानमिव ग्रहीतुं तथा प्रवृद्धे कृते चानेन गाढमाक्रमेण क्रमदर्दरे - आकम्पिता सकाननशिलोच्चया वसुमतीयमखि लाऽपि । उच्छलिता जलनिधयस्तरलतरङ्गस्फुरच्छफराः ॥ १ ॥ उत्सृज्य मदं नष्टाः, भयविवशदृशो दिशो गजे|न्द्राश्च । प्रतिपथगमनाः सरितः सर्वा अपि झगिति संपन्नाः ॥ २ ॥ त्रासवशीकृतचित्तं ज्योतिश्चक्रं च विघटितं | सकलम् । व्यन्तरसुराश्च सह भवनवासिभिदुर्रमुत्त्रस्ताः ॥ ३ ॥ अत्रान्तरे विहितभुवनत्रयक्षोभं महामुनिं कुपित - | मालोक्य सौधर्माधिपतिः प्रेषयामास तत्सकाशं स्वकीयगीतविद्याकुशलं गाथकसुरसुन्दरीसमूहं, स च समागत्य मुनेः | कर्णमूले को पहन्तृभिर्वचोभिर्गातुं प्रवृत्तः, यथोक्तं- “क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥१॥ क्रोधो नाम मनुष्यस्य, शरीराज्जायते रिपुः । येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ २ ॥ " अपि च- एकः श्रीखण्डलेपेन, लिम्पत्यागत्य भक्तितः । अन्यो वासी समादाय, संतक्ष्णोति क्षणं क्षणम् ॥ १ ॥ एको ददाति वन्दित्वा, भोजनाच्छादनादिकम् । ताडयित्वा कशैरन्यो, निष्काशयति गेहतः ॥ २ ॥ एकः संस्तौति सुश्लोकैर्हदयाल्हाद दायिमिः । निर्भर्त्सयति दुर्वाक्यैरन्यः कोपमुपागतः ॥ ३ ॥ इष्टानिष्टकरेष्वेवं प्राणिषु प्राणवत्सलाः ।
EG
|
Page #204
--------------------------------------------------------------------------
________________
जयपढ़. बृह. सम्यक्त्वा वि.
1129 11
Jain Education In
रागद्वेषौ न कुर्वन्ति, समभावाः सुसाधवः || ४ || " अन्यच्च - " देशोनपूर्वकोटी, विहृत्य यदुपार्जयेन्नरश्चरणम् हारयति तत्समस्तं मुहूर्त्तमात्रेण कोपगतः ॥ ५ ॥ एवं किंनरखचरादयोऽपि कोपापहारिभिर्वचनैः । गायन्ति भीतचित्तास्त्रैलोक्यक्षोभदर्शगताः ॥ ६ ॥ इतश्च - आरब्धा जिनपूजा निःशेषसुरालयेषु शान्तिकृते । कायोत्सर्गस्थो |ऽजनि चतुर्विधः श्रमणसोऽपि ॥ ७ ॥ " अत्रान्तरे नमुचिस्तस्य क्षामणानिमित्तं यावदागत्य पादयोर्लनस्तावत्पा| दाग्रेणैवोत्पाट्य प्रक्षिप्तः पश्चिमसमुद्रे, विज्ञातवृत्तान्तेन तु भयवेपमानेन समागत्य महापद्मचक्रवर्त्तिना शान्तिनिमि. | त्तसमायात समस्त सङ्घसमन्वितेन प्रसाद्यमानः स्तूयमानश्च देवादीनामुपशमकस्तावकवाक्यगीतकाव्यादिबन्धैः कथ- | | चिदुपशमितो विष्णुकुमारः पुनघोरैतरं तपो विधाय कश्चित् कालं घातिकर्मचतुष्टयक्षयाविर्भूतलोकालोकाविर्भावक केवलज्ञानो विनाशितभवोपग्राहि कर्मचतुष्टयः प्राप्तोऽनन्तै कान्तिकात्यन्तिकसुखं विगतजरामरणादिनिःशेषदुःखं लोकाश्रवर्त्तिपरमपदम्, तद्धाताऽपि महापद्मो विपाककटुकं चक्रवर्त्तिपदमालोच्य नरपतिसहस्रसहितो गृहीत्वा । प्रव्रज्यां विहितदुष्टाष्टकर्मक्षयो मोक्षं गतः । उक्तं प्रभावनायां विष्णुकुमारचरितं प्रस्तुतार्थोपसंहारस्तु यथा
॥ ८७ ॥
विष्णुकुमार वृत्तान्तं
Page #205
--------------------------------------------------------------------------
________________
विष्णुकुमारसाधुना प्रभावना कृता तथा सति सामयेऽन्येनापि करणीया, तदकरणे त्वतीचार इति ॥ उक्तं सप्रसगोदाहरणं सप्तमं सम्यक्त्वातिचारद्वारमधुनाऽष्टमं भङ्गद्वारमभिधत्ते
संमत्तं पत्तंपि ह रोरेण निहाणगव अइदुलहं।
पावेहि अंतरिजइ पढमकसाएहि जीवस्त ॥ १९ ॥ __ 'सम्यक्त्वं । व्याख्यातस्वरूपं प्राप्तमपि ' लब्धमपि, हुशब्दः पूरणे, ‘अंतरिजइ : त्ति सम्बन्धाद. Kalपनीयते, कस्य ?-- 'जविस्य ' प्राणिनः, किंविशिष्टम् ?-' अतिदुर्लभं । दुःखेन लभ्यते यत्तत्तथा, अतिशयेन ।
दुर्लभमितिविग्रहः, भावार्थस्त्वयमस्य-अनादौ संसारे परिवर्त्तमान एष जीवोऽभिन्नकर्मग्रन्थिन कदाचिदवाप्तवानतोऽतिशयदुष्प्रापमिदमित्युक्तं, केन किमिव दुष्प्रापमित्याह-'रोरेण ' रङ्कण निधानमेव निधानकं तदिव-निधानकमिव. कैः ?-'प्रथमकषायैः' अनन्तानुबन्ध्याख्यैः प्रथमता चैषां प्रथमगुणघातित्वेन, प्रथमगुणश्च सम्यक्त्वं, तन्मूल
कत्वाद्देशविरत्यादिगुणानां, कीदृशैस्तैः ?-'पापैः, पापहेतुत्वाद, यहा पापप्रकृतिरूपैरिति गाथाऽक्षरार्थः । भावाINर्थस्त्व(यम)त्र-क्षायोपशमिकौपशामिकसम्यक्त्वापेक्षमेतद्गाथायां भङ्गहारं निर्दिष्टं, न क्षायिकापेक्षं, तस्य शुद्धाशुद्धभेदेन
in Education in
For Private
Personel Use Only
Jaww.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
नवपहह.
चि.
गा.२०
हिभेदत्वात् , तत्रापायसद्व्यावकला भवस्थकेवलिनां मुक्तानां च या सम्यग्दृष्टिस्तच्छृद्धं क्षायिकं, तस्य च साद्य-1 भंगद्वारेगा. पर्यवसानत्वान्नास्त्येव भङ्गः यदाह गन्धहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शन
भावनायां मोहनीयसप्तकक्षयाविर्भूता सम्यग्दृष्टिः सादिरपर्यवसाने "ति. या त्वपायसहचारिणी श्रेणिकादेवि सम्यगाष्टिस्तद. शुद्ध क्षायिक, तस्य च सादिपर्यवसानत्वादस्ति प्रतिपातः, यदुक्तं गन्धहस्तिना-" तत्र याऽपायसद्व्यवर्तिनी, अपायो-मतिज्ञानांशः सद्व्याणि-शुद्धसम्यक्त्वदलिकानि तहर्तिनी, श्रोणिकादीनां च सहव्यापगमे भवत्यपायसहचारिणी सा सादिसपर्यवसाने " ति, केवलज्ञानोत्पत्तावपायक्षये, अपायो-मतिज्ञानांशस्तत्क्षयेऽसौ भवति, न प्रथ। मकषायोदये, तत्काले तदुदयाभावात्, तत्क्षय एव तस्योत्पत्तेरित्यलं प्रसङ्गेन गमनिकामात्रफलत्वादारम्भस्येति, दृष्टान्ताश्चात्र कुरुडोत्कुरुडप्रभृतयः स्वमत्याऽभ्युत्थाः ॥ १९ ॥ गतमष्टमं भङ्गाहारमधुना नवम al भावनाद्वारमुच्यते
॥ ८८॥ मिच्छत्तकारणाई कुणति नो कारणेऽवि ते धन्ना । इइ चिंतेजा मइमं, कत्तियसेट्ठी उयाहरणं ॥ २० ॥
Jain Education Intel
For Private Personel Use Only
Hw.jainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
मिथ्यात्वस्य--प्राग्व्यावर्णितस्य कारणानि-हेतवो मिथ्यात्वकारणानि-परतीर्थिकादिपरिचर्यापरिचयप्रभृतीनि 'कुर्वन्ति । विदधति यत्तदोनित्यसम्बन्धाद् ये 'नो' नैव 'कारणेऽपि ' हेतावपि, राजादिजनिते जात इति । शेषः, ते 'धन्याः' पुण्यभाजो, वर्तन्त इति शेषः, ' इति । एतत् 'चिन्तयेत् ' भावयेत् ‘मतिमान् । धीयुक्तः,
अत्रार्थे को दृष्टान्तः ? इति चेद् ब्रूमः-कार्त्तिकाभिधानः श्रेष्ठी-वणिक्पतिः कार्तिकश्रेष्ठी ' उदाहरणं ' दृष्टान्त । इति गाथासमासार्थः ॥ २०॥ व्यासार्थः कथानकगम्यस्तच्चेदम
हत्थिणपुरंमि नयरे जियसत्तू नाम आसि नरनाहो । तस्स य कित्तियसेट्ठी विसिट्ठचिठ्ठासु पत्तट्ठो ॥१॥ नेगमसहस्ससारो मणिरयणहिरण्णपुन्नभंडारो । दीणजणब्भुद्धारो पसिद्धसुविसुद्धववहारो ॥२॥ अवगयजीवाजीवो नायासवसंवरो विऊ बंधे । निज्जरवियारनिउणो मुक्खपयत्थंमि उज्जुत्तो ॥ ३ ॥ निग्गथे पावयणे अणुरत्तो दूरचत्तमिच्छत्तो । बारसविहेऽवि सम्म सावगधम्मपि अपमत्तो ॥ ४ ॥ अन्नोऽवि गङ्गदत्तो तत्थेव सुसावओ तया सा य । मुणिसुब्वयजिणपासे पव्वइओ भवविरत्तमणो ॥५॥ तइया य तंमि नयरे बहुमासखमणकरणविक्खाओ । भागवयवयपहाणो वसइ परिव्वायगो एगो ॥ ६॥ सो य-पविसइ पुरस्स मज्झे जइयच्चिय पारणाए|
allww.jainelibrary.org
Page #208
--------------------------------------------------------------------------
________________
अवपद.बृह. सम्यक्त्वा
८९॥
कजेण । तइयच्चिय सम्बजणो अब्भुट्ठाणाइ से कुणइ ॥ ७ ॥ तहाहि-कोऽवि निमितंइ गेहे कोऽवि य पाएसु कार्तिक
कथा गा.२० पडइ हिट्ठमणो । कोऽवि हु वंदइ सथुणइ कोवि परिपूयए कोऽवि ॥ ८॥ नवरं कत्तियसिट्ठी उवविट्ठो चेव चिट्ठइ तओ
सो।नाढाइ मज्झ एसुत्तिचिंतिउं कोवमावण्णो॥९॥ अण्णमि दिणे मासस्स पारणे राइणा स सयमेव । सगिहमि भोय. *णत्थं निमंतिओ नेच्छई कहवि ॥ १० ॥ भणइ य नियहत्थेणं जइ परिवेसेइ कत्तिओ सिही। मज्झं तो तुज्झ गिहे.
पारेमि न अन्नहा राय !॥ ११॥ पडिवन्नं तं रन्ना सिट्ठिसयासं गओ सयं चेव । दिण्णासणोवविट्ठो हिट्ठो आभासितो सिट्ठी ॥ १२ ॥ तो तन्निमंतणाई कहइ परिव्वायगस्स वुत्तंतं । पडिभणति कत्तिओ देव ! अम्ह एयं न जुत्तंति ॥१३॥ सम्मत्तमइलणा खलु, जायइ एवं जओ तहावि तुहं । विसए वसामि नरवर ! करेमि जं भणसि तं तेण ॥१४॥ एवं होउत्ति तओ भणियं राया गओ निययगहें । भोयणवेलाए पुण सेट्ठीवि समागओ तत्थ ॥ १५॥ उवविठ्ठो सो भयवं सिट्ठी परिवेसिउं समाढत्तो । तज्जइ तमंगुलीए परिवेसंतं अमरिसेणं ॥ १६ ॥ चिंतेइ तओ सिट्ठी। घिरत्थु जीवाण भागसिद्धाणं । संवसणं गिहवासे एवंविहपरिभवावासो ॥ १७ ॥ धन्नो स गंगदत्तो जो चत्तक लत्तपुत्तगिहीमत्तो । पत्तो संजमरज्जं मणिसुव्वयसामिपासंमि ॥ १८ ॥ तइय च्चिय पव्वज्जं जइ गिण्हंतो अहंपि
॥८
॥
Jain Education inamsela
For Private & Personel Use Only
Iww.jainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
Jain Education In
ता इहि । सम्मत्तमइलणाईपराभवं नेव पार्वितो ॥ १९ ॥ एयं विचिंतयंतो भुंजावित्ता गओ नित्रसगासं । | विन्नविओ नरनाहो पव्वज्जमहं पवज्जामि ॥ २० ॥ ताहे से निब्बंधं रन्ना नाउ विसज्जिओ संतो । आपुच्छिउं | कुटुंबं तयाहिवत्ते ठविय पुत्तं ॥ २१ ॥ आढत्ताओ जिणवरगिहेसु अट्ठाहियाओ पत्रराओ । दीणाणाहाईणं पयट्टिय | विविहदाणं च ॥ २२ ॥ पूइज्जइ सिरिसंघो एत्थंतरयमि सुव्वयजिनिंदो । तत्थेव पुरे पत्तो समोसढो बाहिरुज्जाणे | ॥ २३ ॥ नाऊण जिणागमणं वंदणवडियाए आगओ सिट्टी । नेगमसहरससहिओ धम्मं सोऊण पत्रइओ २४ ॥ थोवेणवि कालेणं जाओ सो बारसंगसुयधारी । संगहियचिहियसिक्खो गीयत्थो परमसंविग्गो | ॥ २५ ॥ संच्छराई बारस सामण्णं निक्कलंकमणुचरि ं । पच्छा विहियाणतणो कालं काऊण सुहझाणो ॥ २६ ॥ दोसागरोत्रमाऊ, बत्तीस विमाणसय सहरसवई । इंदतेणुववण्णो सोहम्मवडिंसयविमाणे गेरुओऽवि मरिऊण । अभिओगिय 11 २७ ॥ आवज्जियाभिओगियकम्मो अह देवेसुं जाओ तन्त्राहणत्ताए ॥ २८ ॥ भणिओ य तन्नि ओगियसुरेहि लीलाए बिलसमाणो छ । एरावणकरिरूवं, | विउव्व आरुहइ जेनिंदो ॥ २९ ॥ ताहे विभंगनाणेण जाणिउं एस सिट्टिजीवुत्ति । न विउव्वइ करिरूवं, हढेण
॥
Page #210
--------------------------------------------------------------------------
________________
नव. बृह. १ प्राणाति०
॥ ९० ॥
Jain Education
भणिओ विउव्वइ य ॥ ३० ॥ दो करिवररूवाई, सक्केणवि जाणिऊण से भावं । दो रुवाई काउं पुढो २ तेसु | आरूढो ३१ ॥ एवं च जत्तियाई करेइ सो तत्तियाई सक्कोऽवि । रुवाई विउव्वेडं, आरोहइ तेसु सव्त्रेसुं ॥ ३२ ॥ तप्पसरभंजणत्थं च किंचि रोसागएण सक्केणं । वज्जेण हओ पच्छा ठिओ य साहावियगईए ॥ ३३ ॥ एवं च- सम्मत्तभावणाए कत्तियसिट्ठिस्स साहियं चरियं । सुयएविपसाएणं होउ सुणंतो थिरो धम्मे ॥ ३४ ॥ व्याख्यातं सम्यक्त्व भावनाद्वारे, तद्वयाख्यानाच्च समाप्तं नवधाऽपि द्वितीयं मूलद्वारं सम्यक्त्वं एतच्च चित्रशुद्धौ भित्तिशुद्धिवत्प्रासादस्थिरत्वे गर्त्ता पूरकबन्धवताङ्गीकारे मूलकारणम्, एतदन्तरेण तदभावात् तथा चोक्तम्- " मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्त्तितम् ॥ १ ॥ " अतस्तदनन्तरोद्दिष्टस्य व्रतानीत्यस्य तृतीया - रस्यावसरः, एतच्च सामान्योद्दिष्टमपि श्राद्धानामनुग्रहार्थं वक्ष्य' इति सम्बन्धाऽन्यथानुपपत्तेः श्रावकव्रतविषयं श्रावकत्रतानि पञ्चाणुत्रतत्रिगुणत्रतचतुः शिक्षात्रतभेदभिन्नत्वाद्वादश, एतानि च मलोत्तरगुणरूपाणि सर्वाण्यपि क्रमेणाभिधातुं प्रथमं प्रथमाणुव्रतमेव नवभिर्द्वारैर्यादृशादिभिर्विवरीषुः प्रथमद्वारं तावदाहदुनिया तेयाला पाणइवाए पमाउ अट्ठविहो । पाणा चउराईया परिणामेऽदुत्तरस्यं च ॥ २१ ॥
?
यादृशद्वारं गा. २१
॥ ९० ॥
B/ww.jainelibrary.org
Page #211
--------------------------------------------------------------------------
________________
प्रथमद्वारेण तावदाह-" दोन सया तेयाला " हे शते त्रिचत्वारिंशदधिके, भेदानामिति गम्यते, 'पाणइवाय 'त्ति प्राणाः-वक्ष्यमाणरूपास्तद्योगात् प्राणिन एव प्राणाः, दण्डयोगाद्दण्डः पुरुषो यथा, तेषामतिपातो| विनाशः प्राणातिपातस्तस्मिन् प्राणातिपाते-प्राणातिपातविषये, स्वरूपमित्युपाहृतपदेन योजना, भणितसङ्ख्या चेत्थमानीयते-पृथ्वीकायिकादयो वनस्पतिकायिकान्ताः पञ्च ५ जीवभेदाः, द्वीन्द्रियादिपञ्चेन्द्रियावसानैश्चतुर्भिः | सह नव ९, ते च मनोवाकायलक्षणेन करणत्रिकेण गुणिताः सप्तविंशतिः २७, भूयः करणकारणानुमतिरूपयोगत्रयता|डिता एकाशीतिः ८१, पुनरतीतानागतवर्त्तमानकालत्रयाभ्यस्ता द्वे शते त्रिचत्वारिंशदधिके भवतः २४३।। तथा ‘पमाओ अट्ठविहो' त्ति प्रमाद्यति-मोक्षमार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः, किंविशिष्टः ? 'अष्टविधः । अष्टप्रकारः, तथा चोक्तम्--" अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागद्वे. षावनारथानं, स्मृतो धर्मेष्वनादरः॥१॥ योगदुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतः । तेन योगात्प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥ २ ॥” इति, अयमपि प्राणातिपाते स्वरूपमिति पूर्ववत्सम्बन्धः । ननु केऽमी प्राणा यदतिपातविषयमेतत्स्वरूपं प्ररूप्यते, ? उच्यते, पाणा चउराईय' त्ति 'प्राणाः' इन्द्रियादयः 'चतुरादयः।
Jain Education Inte
For Private & Personel Use Only
N
w.jainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
प्राणातिक
नव. बृह. १ चतुःप्रभृतयः, आदिशब्दात्षडादिपरिग्रहो, यथोक्तम्-" इंदियबल ऊसासा पाणा चउ छच्च सत्त अटेव । इगि प्राणातिपात
स्वरूपं गा. विगलऽसण्णसण्णी नवदस [ ग्रन्थाग्रम् २५०० ] पाणा उ बोद्धव्वा ॥ १ ॥” इति, परिणामे-चित्तादिपरिणातिविशेषे २१
यदष्टोत्तरशतं, भङ्गकानामिति गम्यं, तच्च प्राणातिपाते स्वरूपमिति प्राग्वद्योगः, उद्दिष्टसङ्ख्या चैव-संरम्भसमारम्भा• रम्भस्त्रिभिर्मनोवाकायकरणकारणानुमतिनवकताडितैः सप्तविंशतिः २७, पुनः कषायगुणितैरष्टोत्तरं शतं, संरम्भादि
स्वरूपं चैव-प्राणातिपातादिसंकल्पः संरम्भः, तत्करणजनितः परितापः समारम्भः, तक्रियानिष्पत्तिश्चारम्भः, तदुक्तम्-" संकप्पो संरम्भो परितावकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ १॥" स्यादेतद्-व्रतान्यत्र यादृशादिद्वारैर्व्याख्यातुमुपक्रान्तानि,तेषु च प्रथमत्रतं प्राणातिपातपरिहारः, ततो यादृशद्वारे तस्यैव । स्वरूपं वक्तुमुचितं, न प्राणातिपातस्य, यतः प्राणातिपातः प्राणविनाशोऽभिधीयते, तत्परिहारस्तु तद्विरतिः, यदाह । वाचकमुख्यः-" हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रत-( तत्त्वा० ७-१)" मिति, सत्यं,विषयविषयिणोरभेदोपचारा- ९१ ॥ देतद्विषया निवृत्तिरप्येतच्छब्देनोपात्तेति न दोषः, एतच्चानपेक्षिताणुस्थूलविशेषस्य प्राणातिपातस्य स्वरूपाभिधानं ।
Jain Education in
Mww.jainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
यतिश्रावकयोः सामान्येनैव स्वामित्वप्रदर्शनार्थ, निवृत्तिस्तु यथासम्भवं भाव्येति गाथार्थः ॥ २१ ॥ व्याख्यातं यादृशद्वारमधुना भेदहारस्यावसरस्तत्प्रतिपादनायाह--
थूला सुहुमा जीवा संकप्पारंभजो य सो दुविहो ।
सवराह निरवराहो. साविक्खो तह य निरविक्खो ॥ २२॥ ___ 'स्थूलाः' हीन्द्रियादयश्चक्षुरिन्द्रियग्राह्याः 'सूक्ष्माः' तद्विपरीता एकेंद्रियाः 'जीवाः' प्राणिनो, द्विविधा भववन्तीतिशेषः, सूक्ष्मत्वं च सूक्ष्मदृष्टिगम्यतया न तु सूक्ष्मनामकर्मोदयेन, तद्वतामतिपातनासम्भवात, स्वायुःक्षयेणैवतन्मरणा
भ्युपगमात् , अनेन जीववैविध्येनाश्रयाश्रयिणोरभेदोपचारात् प्राणातिपातो द्विविधः स्थूलः सूक्ष्मश्चेत्येतदुक्तं भवति, तेन प्राणातिपातभेदद्वारेऽपि जीवभेदाभिधानमदुष्टमेवेति सूत्रार्थः सूक्ष्मधिया भाव्यः, अन्यथापि प्राणातिपातहैविध्यमाह-संकप्पारंभओ य सो दुविहोत्ति सङ्कल्पश्च-मारयाम्येनं कुलिङ्गिनमित्येवं विकल्पः आरम्भश्चकृष्यादिरूपः सङ्कल्पारम्भौ ताभ्यां जातः सङ्कल्पारम्भजः, चशब्दः पूर्वापेक्षया समुच्चये, 'सः' पूर्वोक्तः स्थूलसूक्ष्मभेदेन । द्विविधोऽपि प्रत्येकं द्विविध इति सम्बन्धः यः सङ्कल्पजः सोऽपि विभेद इत्याह-सापराधो निरपराधः, 'सवराहत्ति
For Private Personal Use Only
in Education Interna
w.jainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
नव. बृह. प्राणाति०
दाःउत्पत्तिश्च गा. २०२३
सत्रत्वाल्लप्तविभक्तिकं पदं ततः सहापराधेन वर्तत इति सापराधः-प्रतिकलकारी जीवस्तद्विषयो वधोऽपि सापराधः । पूर्वोक्तादेव हेतोर्निर्गतोऽपराधान्निरपराधः, शेषं प्राग्वत्, एष च सर्वोऽपि सापेक्षस्य कर्तुर्यदा भवति तदा सापेक्षो. निरपेक्षस्य तु निरपेक्षः, अत्र च श्रावकेण स्थूलप्राणातिपातस्य निवृत्तिं कुर्वता संकल्पजान्निरपराधान्निवर्तितव्यं, सापराधे तु गुरुलध्वालोचनया सापेक्षक्रियया प्रवर्त्तितव्यं, न तु निरपेक्षता कार्या, आरम्भजे तु न नियमः, किन्तु तत्रापि यतनया प्रवर्तितव्यमिति गाथार्थः ॥ २१॥ गतं द्वितीयद्वारमिदानीं यथा जायते स्थूलप्राणातिपातविरति. रित्येतद्वारमुच्यते
सम्मत्तमिवि पत्ते बीयकसायाण उवसमखएणं ।
तबिरईपरिणामो एवं सबाणवि वयाणं ॥ २३ ॥ 'सम्यक्त्वे' सम्यग्दर्शने. अपिशब्दस्य भिन्नक्रमः सम्बन्धः स च 'प्राप्तेऽपि लब्धेऽपि, अयमभि. प्रायः-अप्राप्तसम्यग्दर्शनस्य विरतिपरिणामो न जायत एव, अतः प्राप्तेऽपीत्युक्तं, 'द्वितीयकषायाणाम् ' अप्रत्याख्या- नाभिधेयानां 'उवसमखएणं' ति प्राकृतत्वात्परनिपातः ततः क्षयोपशमेनेत्यर्थः, 'तद्विरतिपरिणामः' प्राणा
॥९॥
Jain Educationa
linal
For Private & Personel Use Only
alww.jainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
तिपातविरतेः परिणामो, जायत इति शेषः, 'एवं सब्वाणवि वयाणं'ति एवं उक्तरूपेण द्वितीयकषायक्षयोपशमलक्षणेन सर्वेषामपि-समस्तानामप्युक्तशेषाणां-मृषावादविरत्यादीनां, प्राप्तिरित्यध्याहृतपदेन सम्बन्ध इति गाथार्थः ॥ २३ ॥ उक्तं तृतीयद्वारमधुना चतुर्थमुच्यते--
पाणाइवायअनियत्तणमि इहलोय परभवे दोसा ।
पइमारिया य इत्थं जत्तादमगो य दिटुंता ॥ २४ ॥ प्राणातिपातो-हिंसा तस्या अनिवर्त्तनमनिवृत्तिस्तस्मिन् प्राणातिपातानिवर्त्तने, इहलोकश्च परभवश्व इहलो• कपरभवं, समाहारत्वादेकवचनं, तस्मिन् इहलोकपरभवे, यहा प्राकृतत्वाहचनव्यत्ययः-इहलोकपरभवयोः 'दोपा
दृषणानि, भवन्तीति शेषः, अत्र च को दृष्टान्तः ? इति चेत् आह-पतिमारिका च 'अत्र ' प्राणातिपातनिवर्त्तने ।
यात्राद्रमकश्च 'दृष्टान्तौ ' उदाहरणे, चशब्दौ परस्परापेक्षया समुच्चये, इति गाथार्थः ॥ २५ ॥ भावार्थः कथानFaकगम्यः, तयोश्चाद्यं तावत्कथ्यते--
लाटदेशे भृगुकच्छपत्तने गङ्गकाभिध एक उपाध्यायो बहुच्छात्रपाठको बभूव, भार्या तस्य नर्मदाभिधा तरुणी,
Jain Educational
Page #216
--------------------------------------------------------------------------
________________
नव. बृह.१।। प्राणाति
सा चान्यदा तमुक्तवती, यथा-वैश्वदेवपूजाकाले बलिप्रक्षेपं कुर्वन्तीं मां काका उपद्रवन्ति तत् मां तेभ्यो रक्षय. सोऽपि हिंसायां दोतस्याः कुटिलस्वभावतामजानानः छात्रान् अभाणीत्, यथा-प्रत्येकं भवहिर्भट्टिनी बलिविधानकाले काकेभ्यो वार
पाः पतिमा
रिकाज्ञातं केण रक्षणीया येनैषा सुखेन तत्करोति. तथेति प्रतिपन्ने तैस्तथा गच्छत्सु दिवसेष्वन्यदा विदग्धच्छात्रस्य वारको जातः, तेन चिन्तितं-नेयमतिमुग्धा, किन्तु वैशिकमेतदस्याः, तदहमद्यतनमहोरात्रमस्या गत्यागती विलोकयामीति विचिन्त्य तयाऽलक्षित एव तद्व्यापार निरीक्षितुमारेभे, यावद्विकालवेलायां घटं गृहीत्वोदकानयनाय नर्मदा प्रति प्रस्थिता, सोऽपि पृष्ठतो लग्नस्तच्चेष्टां विलोकयितुं, साऽपि तत्तीरमासाद्य कक्षाबन्धं विधाय घटमवाङ्मुखं गृहीत्वा । तरीतुमारब्धा, सोऽपि तयाऽविज्ञात एव तीा परं तीरमापत् क्षणमात्रेण, साऽपि परतीरमागत्य तद्देशवर्त्तिन एकस्य तरुणगोपालस्य समीपं गत्वा चिरं रत्वा तथैवाऽऽयातमारब्धा. अत्रान्तरे चौराः कुतोऽपि कुतीर्थादिविभागमनवगच्छन्तो नदीमवतीर्णाः संसमारेण गृहीताः, ततस्तं नानाविधताडनाभिस्ताडयतोऽपि तेन तानविमुच्यमानानवलोक्य तयोक्तं-यथा भो भद्राः ! भवन्तः कुतीर्थावतीर्णाः सुंसुमारेण गृहीताः, न चायमेवंविध पृष्ठहननादिभिर्दूरमवसर्पति, किं न श्रुतः सुसुमारग्रहो युष्माभिः ?, तदेनमक्ष्णोः कुञ्चत, ततस्तैस्तथा कृते दूरं
Jain Educh an in
Hrww.jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
|पलायितोऽसौ. तच्च छात्रेण रात्रिविलसितं सर्व विज्ञाय काकरक्षणवेलायां विजने जाते--दिवा बिभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जानासि, नेत्रकुञ्चनकानि च ॥१॥ इति पठता ज्ञापितं तस्याः, ततस्तया विज्ञाताऽहमनेनेति विचिन्त्योक्तं--भवादृशविदग्धाप्राप्त्येदमनुष्ठीयते, किं करोमि ? यथा तथा कालयापनां विदधामि, इतः प्रभृति तु त्वमेव मम प्राणनाथ इति गदितः, तेनोदितं-आः ! पापे ! किमुपाध्याय-1 स्यापि न लज्जसे , तया चिन्तितं-अस्यैवं वदतोऽयमाशयः-उपाध्यायः कण्टकप्राय आवयोस्तदेनं व्यापादयेति । स्वमत्या परिभाव्य रात्रौ सुखप्रसुप्तो व्यापादितः क्षुरिकया, बहूनि खण्डानि कृत्वा क्षिप्तो जरत्पिटिकायां, परिस्थापनार्थे । च विभातप्रायायां रजन्यां पिटिकां मस्तके कृत्वा गताऽटव्यां परिस्थापनवेलायां च कुलदेवतया मस्तक एवं स्तम्भिता पिटिका, ततो लज्जावशान्नगरमागन्तुमशक्नुवती कतिचिदिनानि तत्रैव निनाय, अन्यदा तु बाढं गाढबुभुक्षया दोदूयमाना लज्जां विहाय पत्तनं प्रविष्टा, भिक्षार्थ च गृहे २ ददत भिक्षां पतिमरिकाया इति प्रलपन्ती रुदती च पर्यटितुमारब्धा, लज्जादयश्च गुणास्तावदेव प्राणिनां, प्रसर्पन्ति यावद्धभुक्षा पिशाचीव नोच्छलति, तथा चोक्तम्"रूवं सिरि सोहग्गं नाणं माणं परक्कमं सत्तं । लज्जा इंदियविसओ. नवरि य एका छुहा हणइ॥१॥"
Jan Education Interi
For Private Personel Use Only
jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
नव. वृह.१ प्राणाति
द्रमकदृष्टान्त
॥९
॥
कियताऽपि च कालेन तस्मिन् कणि क्षयोपशमं गते साध्वीः संमुखीदृष्टा चिन्तितमनया-धन्याः खल्वेता विरक्तकामभोगा याः सर्वसावद्यनिवृत्तिं गृहीत्वा प्रकृष्टसन्तोषसुखतृप्तास्तिष्ठन्ति, मया पुनः पापिष्ठया इहपरलोकविरुद्धमीदृशमनुष्ठितं यन्न त्यक्तुं न वा ग्रहीतुं शक्यते, पादयोः पतितुकामायाश्च पिटिका भूमौ निपतितेति ॥ । द्वितीयकथानकम्-राजगहनगरे कश्चिमकः प्रतिवसति स्म, अन्यदा च तत्र कस्मिंश्चिदत्सवे लोको वैभारगिरिवरनितम्बवार्तिनि विविधवनखण्डमण्डिते सर्व कोद्याने क्रीडानिमित्तमुद्यानिकायां निर्गतः, स च द्रमकः प्रहरद्वयप्रमाणे दिवसे भिक्षार्थ नगरमेव प्रविष्टः, उद्यानिकागमनव्यतिकरं लोकस्याजानानः प्रतिगृहं । पर्यटितुमारेभे, न कश्चिद्भिक्षां प्रयच्छति, वक्ति च गृहरक्षपालादिः-यथोद्यानं गतः सर्वोऽपि लोकः खाद्यपेयचूण्यलेह्यादि गृहीत्वा अद्य, ततस्तत्रैव गत्वा याचस्वेत्युक्तो गत उद्यानं यावत्तावत्तत्र सकलोऽपि लोको भुक्त्वा प्रेक्षणकादिव्यग्रस्तिष्ठति स्म, न तस्य कश्चिदुत्तरमपि ददाति, ततोऽसौ बुभुक्षितत्वादतिक्रुद्धः पर्वतस्योत्तुङ्गशृङ्गमारुह्य । लोकस्य हननार्थमेकस्याः शिलाया अधः खनित्वा कोपाद्विस्मृतात्मा तदधःस्थित एव तां पातयितुमारब्धः, तया । च पतन्त्या स एव चूर्णितः, लोकश्च प्रलयकालघटितघटनावनघण्टाघोरघोषानुकारितदीयखटखटारवत्रासिता
Tal॥ ९४॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
Jain Education Inte
इतस्ततो नष्टः, स च रौद्रध्यानो मृत्वा नरके दुःखभाजनं संवृत्तः ॥ एवं च यथाऽसौ पतिमारिका द्रमकश्च प्राणातिपातस्यानिवृत्तौ दुःखभाजनतां गतौ इहपरलोकयोः एवमन्येऽपीति ॥ अधुना पञ्चमं गुणद्वारमुच्यतेपुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारग दामन्नगमाइयाणं च ॥ २५ ॥
,
यथाशब्द
पुनः प्राणिनो ' वधविरतियुताः प्राणातिपातनिवृत्तिसमन्विताः, उभयोरपि लोकयोस्तेषां कल्याणमिति सम्बन्धः 'लोगेऽवीति अपिशब्दस्य भिन्नक्रमत्वात् प्राकृतत्वेन वचनव्यत्ययाच्च, उपप्रदर्शने, सूव 'त्ति पदावयवेन पदसमुदायापेक्षणात्सूपकारगृहीतदारकस्य, सूत्रत्वाल्लुप्तषष्ठीकं पदं, न केवलमस्य दामन्नकादीनां च मकारोऽलाक्षणिक चकारः समुच्चये, आदिशब्दात्क्षेमादीनां चेति गाथासङ्क्षेपार्थः । | विस्तरार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि क्रमेणोच्यन्ते-
4
-
पुरा धान्यपुरग्रामे महासमृद्धिमतो माणिभद्रश्रावकस्य प्रशमादिगुणगणालङ्कृतो निष्कलङ्कसम्यक्त्वो गृहीताव्रतः स्वभ्यस्तसमयो यथार्थाभिधानो धर्मरुचिस्तनयः, असौ कदाचिन्निजवयस्यपरिवृतो ग्रामाद्वहिर्निर्गतः, स
w.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
प्राणातिक
च कुतोऽपि समागतैश्चौररपहृत्योज्जयनी नीतः, विक्रीतो राजसूपकारपाचे, नीतः स्वशालां, भणितश्च-लावकादी-हिंसाविरनुच्छासय, तेनापि ते मुक्ताः, ततोऽसौ सूपकारेण बहु विरूपं भाणतः पुनर्नैतत्करणीयमित्युक्त्वा धृतश्च, याव. गाव द्वितीयदिने तित्तिरादीन् मारयेत्युक्तो बभाण-नाहं मारयिष्यामि, ततो दुर्वचनैरपि भणितो यावन्नेच्छति मारयितुं । तावकोपावेशविवशेन सूपकारेण ताडितो गाढं, ताड्यमानश्वारटितुमारेभे निकटगवाक्षवर्त्तिना च राज्ञा तमारटन्तमाकर्ण्य पृष्टं-किमेष रारटीति ?. तत एकेन पुरुषेण कथितं-यथाऽसौ सूपकारेण क्रयक्रीतोऽपि तित्तिरादीन् हन्तुमाज्ञापितोऽपि न हन्तुमिच्छति, राज्ञोक्तं-पश्याम्यनमानयत, आनीतश्च राजसमीपं. पतितः पादयोः भणितो राज्ञाकिमिति भो! लावकादीन्न मारयसि ?, तेनोक्तं-देव ! जीववधः प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-किं परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकुटिभीषणं । ललाटपट्टमाधायोक्ताः सन्निहितपुरुषाः-अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगजः, तेन भापयितुमारब्धः, ततोऽसौ वक्ति--वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-" एकरस कए नियजीवियस्स बहुयाओं जीवकोडीओ । दुक्खे
ANI
Jan Education International
For Private Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
ठवंति जे केइ ताणं किं सासयं जीयं ॥१॥" ततो राज्ञोक्तम्-भो भो ! सूपकार ! ममैवैष समर्प्यता, ततस्तेन यदादिशति देव इत्युक्त्वा मुक्तो नृपसमीपेऽसौ, राज्ञापि-एवंविधाभिग्रहाग्रहवानेष योग्योऽङ्गरक्षाकर्मगीति विभाव्य लक्षपाकतैलेनाभ्यज्य स्नापयित्वा अग्रासने च भोजयित्वा शरीररक्षाकर्मणि नियुक्तः, समृडदेशा-|| धिपतिश्च विहितोऽसौ, प्रभुतकालं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभूय तथाविधाचार्यसमीपेऽन्यदा धर्म-IY माकर्ण्य प्रवजितः । प्राणिवधनिवत्तावेवं गुणोऽस्य दर्शितः।
दामनककथानकं च-कश्चिन्मत्स्यबन्धो जालेन मत्स्यानादाय तथाविधजलाशयान्माघमासविकालवेलायामत्तीणों निकटवर्त्तिनं श्रमणकमेकमप्रावरणमातापनां कुर्वाणमवलोक्यानुकम्पापरीतान्तःकरणो जालेनावेष्टय गतः स्वगृहं, रजन्यां च पलालसंस्तारकसंनिविष्टोऽन्तिकोपविष्टाभीष्टविशिष्टभार्यया परिष्वक्तो चलज्ज्वालाजालजटिलज्वलने निकटवर्त्तिन्यपि तुहिनकरनिकरवाहिनि वहति गन्धवाहे गाढं शीतवेदनाव्यथ्यमानकाययष्टिः कथं तथाविधनिरावरणस्थानवर्तिना महानुभावेन तेन तपस्विनेयमतिदुःसहा शीतपीडा विषोढव्येति पुनः पुनश्चिन्तयामास, कथञ्चिच्च प्रभातपायायां रात्रौ समुत्थाय गतः साधुसमीपं यावद् दृष्टस्तथैवोर्ध्वस्था
NAGE
Jan Education
For Private
Personal Use Only
Ji
Page #222
--------------------------------------------------------------------------
________________
प्राणाति
दामनकी
नव. बृह. १/नस्थो मुनिः, भक्तिभरनिर्भरमनाः पतितः पादयोरुत्सारितं जालं, अत्रान्तरे विदधानः कमलवनविकाशमसमप्रभा-|| श्राद्धपुत्र
प्राग्भारेण प्रसृततिमिररिपुविनाशं चाहिमरश्मिरुदयगिरिशिखरमारुरोह, साधुरपि समुत्सारयामास कायोत्सर्ग. ॥९६॥
धर्मलाभयित्वा च प्रारब्धा तस्य धर्मदेशना, प्रतिबुद्धस्तथाविधक्षयोपशमवशेन, परिणता मनस्यङ्गाङ्गीभावेन जीवदया, प्रकाशितं धीवरेण धीवरत्वं ग्रहीतुं प्रवृत्तः प्राणिवधनिवृत्ति, साधुनोक्तो-यथा सौम्य ! सुपर्यालोचितं कृत्वा गृह्यतां, न खल्वेवमेव गृहीतोऽभिग्रहः पालयितुं शक्यते, तेनोक्तं-पर्यालोचितमेवैतत्, न खल्वत्र स्ववशीकृतचेतसां किञ्चिदुष्करमस्ति, ततस्तन्निर्बन्धं साधुनाऽवबुध्य दत्तो जीववधनिवृत्त्यभिग्रहः, छित्त्वा । जालं गतः स्वगृहं, अवगतवृत्तान्ता च ततस्तदुपरि रटितुमारब्धा तत्पत्नी, पुनः २ प्रेर्यमाणश्चावोचत्-भद्रे ! किमित्येवं पुनः पुना रारटीषि ?, न मया जीवता मत्स्यग्रहणजीविका विधेया, यत उक्तम्-" गच्छहिरपि प्राणैर्बु.।। द्धिमता तन्न युज्यते कर्तुम् । उभयत्र यद्विरुद्धं दीर्घ भवभ्रमणकृदपथ्यम् ॥ १॥ " अत्रान्तरे तदीयमहेलाकल. ९६ ॥ कलाकर्णनान्मत्स्यपाटकवर्ती लोकः समस्तोऽपि मिलितः, तेनोक्तं-भो भो अस्मदीयकुलोत्पन्नोऽप्यतीव दयालुवर्त्तसे?, न खलु जीवरक्षयाऽस्माकं धात्रा निर्वाहश्चिन्तितः, तत्प्रवर्त्तव जालमादायास्माभिः सह स्वयं नदीतटाभिमुखं
Jain Educh an inte
For Private & Personel Use Only
P
rainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
मत्स्यग्रहणाय, अन्यथा गले गृहीत्वाऽपि त्वां नेष्यामः, ततस्तदीयकर्कशवचनताडितो गतो नदीतटं, समाप्तं तैर्जाल,
प्रक्षिप्तं जलमध्ये, मत्स्यपरिपूर्णमालोक्य सशूकमनसा जातानुतापेन पुनर्मुक्तं, निःसृताः सर्वेऽपि ततो मत्स्याः , केव-|| ||लमेकस्य पक्षो भन्मः, ततः पुनरपि तैर्बलात्कारेण प्रेर्यमाणो द्वितीयवारां प्रक्षिप्तवान्, तथैव दृष्ट्वा पुनर्मुक्तवाँश्च, एवं N/
तृतीयवारामपि, ततो निरपेक्षीभ्य तेनोक्तं-भो ! भो ! स्वजनाः! मयैतन्निघृणं कर्म प्राणात्ययेऽपि न कर्त्तव्यं, यत्किमपि । भवद्भयो रोचते तत्कुरुत, ततस्तेऽपि तन्निर्बन्धमवबुध्य तूष्णी स्थिताः, असावपि तां प्राणातिपातविरतिप्रतिज्ञां कियन्तमपि कालमनुपाल्यानुकम्पागुणेन निवर्तितमनुष्यायुष्को मृत्वा राजगृहे नगरे श्रेष्ठिपुत्रः संजातः भवितव्यतानियोगेन । च तत्कुलं मारिदोषेणोच्छादितं,लोकेन च मारिसञ्चारभीतेन तद्गृहं सर्वतो वृत्या वेष्टितं, असौ च बालकः पूर्वजन्मपरिपालितजीवदयावतानुभावान्न मृतः, तथा चोक्तम्-"रणे बने शत्रजलाग्निमध्ये. महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥१॥" अन्यदा च गृहपरिसरे परिसरन् सारमेयच्छिद्रमवलोक्य निर्गतः, तस्मिन्नेव पत्तने गृहे २ भिक्षाटनं कुर्वाणो वृद्धिं गतः, हट्टैकदेशेषु च रात्रौ स्वापं विधत्ते, अन्यदा च समुद्रदत्तवणिजा स्वकीयहट्टस्थितेन शीतकाले तथाविधप्रावरणविकलस्तेनैव पथा शीताभिभूतदेहो वजन्
Jain Education
For Private & Personel Use Only
|
Page #224
--------------------------------------------------------------------------
________________
प्राणाति०
॥ ९७ ॥
नव. बृह. १ वीक्षितः, ततोऽनुकम्पापरीतचेतसा स्वगृहं नीतः कर्मकरवृत्त्या घृतश्च, अपरेद्युः साधुसङ्घाटकस्तगृहं भिक्षार्थमागतः, तत्रैकेन साधुना द्वितीयस्य कथितं यथाऽयं द्रमकोऽस्य गृहस्य स्वामी भविष्यति, तच्च वचः समुद्रदत्तश्रेष्ठिना कटकान्तरितेनाकर्णितं, चिन्तितं च- कथं मम पुत्रादयो न स्वामिनो भविष्यन्ति ?, अयं | मम गृहस्य नायको भविता ?, तद् यावदद्यापि मुनिवचनं नावितथं संपद्यते तावद्व्यापादयामि केनचिदुपायेनैनमिति विचिन्त्याकारितः पूर्वपरिचितश्चण्डाल एको, दानसन्मानादिनाऽऽगृह्यैवैनमाज्ञापितवांस्तद्वयापादनं प्रति अभ्युपगतमनेन, अन्यदा हट्टमार्गे मायया याचितो द्रम्मानसौ चण्डालः श्रेष्ठिना, तेनोक्तम् - इदानीं मम पार्श्वे न | सन्ति द्रम्माः, यदि कञ्चिन्मदीयस्थानं प्रेषयसि तदा प्रयच्छामि, ततः श्रेष्ठिना दामन्नक एव पार्श्ववतीं प्रहितः, गतस्तेन सहितः, अनेन चान्तावसायिना चण्डालपाटकाद्दूरतरं नीत्वा तत्पुण्यानुभावसंजनितकरुणेन श्रेष्ठ्यादिष्ट| मारणव्यतिकरं बोधयित्वा भणितः - यदि त्वमितो दूरमपत्रामसि तदा भवतोऽङ्गुलीं छित्त्वा श्रेष्ठिनः साभिज्ञानदर्शनार्थं त्वां जीवन्तं मुञ्चामि अन्यथाऽवश्यं मारयामीत्युक्तो भीतभीतोऽसौ जजल्प- मुञ्च मां यदादिशसि तत्करोमि, प्रतिपन्ने गृहीत्वाऽङ्गुलीं मुक्तोऽसौ, गतो मरणभयभीतोऽज्ञातचर्यया तस्यैव श्रेष्ठिनो
Jain Education
दामनकदृष्टान्तः
॥ ९७ ॥
Page #225
--------------------------------------------------------------------------
________________
गोकुलं, स्थितस्तत्र तन्नेह एव वत्सपालकवृत्त्या, चण्डालेनापि दर्शिता तदङ्गुली श्रेष्ठिनः, निराकुलचित्तः संवृत्तः श्रेष्ठी, गतोऽन्यदा गोकुलं विकालवेलायामश्वादिचतुष्पदानवलोकयन् वत्सरूपैः सहागच्छन्तं ।
ददर्श दामन्नकम, अचिन्तयच्च-कथमेष दामनको दृश्यते ?, अनुकूलवचनैराभाषितः प्रत्यायितश्चHalयथा द्रम्मलोभेन तेनैतत्कृतं न मदीयं मनोऽपीदृशकर्मसु प्रवर्त्तते, तत्कथय निःशङ्कं तदीयवृत्तान्तं,
ततः कथितोऽनेन, चिन्तयामास श्रेष्ठी-गाढबद्धपक्षपातो विधिमनके, कथमन्यथैवं मारितोऽपि जीवतीति, तरिक
सत्यमेव मुनिवचनं भविष्यति ?, अथवा भवतु किञ्चित्, 'अनिर्वेदः श्रियो मूल'मिति जनवादः, तदन्यमेव मारणो. all पायमधुना विरचयामीति विचिन्त्य लिखितो निजपुत्रस्य सागरदत्तस्य नाम्ना लेखः, विभातप्रायायां रजन्यां लेखमर्पयित्वा प्रहितो दामनको राजगृहाभिमुखं, प्राप्तोऽसौ प्रहरद्वयसमये तदासन्नवयुद्यानं, मार्गश्रमखिन्नश्च गले लेखे । बद्ध्वा तत्रैव बहलतरच्छायपादपस्याधः प्रसुप्तः, अत्रान्तरे भवितव्यतानियोगेन तस्यैव श्रेष्ठिनो दुहिता सखीजन-1
सहिता तदैव क्रीडानिमित्तमुद्यानमागता, दृष्टः पादपतलप्रसुप्तः स्वर्ग इव सलेखो दामनकः प्रत्यभिज्ञातश्च, तथैवाallजाग्रतो ग्रन्थिमुन्मोच्य शनैर्गृहीतो लेखः सागरदत्तनाम तबहिर्विलोक्य, अतिचपलतयोदृष्टय वाचितश्च, यावत्तत्र
Join Education
For Private & Personel Use Only
Vilww.jainelibrary.org
Page #226
--------------------------------------------------------------------------
________________
नव. बृह. १ लिखितम् 'अधौतपादस्यास्य विषं दातव्यामिति,ततोऽसौ तमेवानुकम्पापरेण चेतसा निर्निमेषया दृशा विलोकयितमा- दामनकप्राणातिक
दृष्टान्तः रब्धा, चिन्तितवती च-ननु किमनेन वराकेणातिदारुणं वैरकारणमनुष्ठितं येन तातेन विषं दापितमस्य एवं च तं पुनः पुनर्निवर्णयन्त्या तदीयाङ्गप्रत्यङ्गनिरीक्षणादुपजातगाढानुरागया समादाय नयनकज्जलं नखशुक्त्या विषा दातव्येति विधाय भूयः संवर्तितो लेखस्तथैव गले संबद्धश्च, क्षणमात्रं तत्र च क्रीडित्वा सा गता गहं. सोऽपि क्षगान्तरे प्रतिबुद्धः समुत्थाय ततो गतः सागरदत्तसमीपं समर्पितो लेखः, पितुर्बहुमानेन तेनापि सप्रश्रयमादाय निवेशितः शिरसि, उन्मोच्य वाचितश्च, यावदधौतपादस्य विषा । दातव्येति, विषेति तस्या एव कन्याया नाम, ततोऽसाववधारितलेखाभिप्रायो 'गुर्वादिष्टं न विकल्पये' दिति वच. नार्थमनुस्मरन् गत उपाध्यायपार्श्व, पृष्टो विवाहलग्नशुद्धिं, असावप्यचिरात्परिभाव्य अद्यैवार्द्धरात्रेऽनयोलग्नशुद्धिरन्यदा । तु वर्षद्वयनेत्यवादीत् ततः सागरदत्तोऽचिन्तयत्-इतः प्राप्तवरा विषा इतश्चातिनिकटमेतल्लग्नमन्यच्च दू चितमिदानीम् ?, अथवा यद्भवति तद् भवतु आराध्यते तावल्लम्ममिति विचिन्त्य गतः स्वगहं, प्राप्तेऽर्द्धरात्रे लग्नवेलायां निर्वर्तितो गन्धर्व विवाहः, प्रभाते च समृद्गते मयूखमालिनि समागतः श्रेष्ठी गोकुलतो यावत्पश्यति
रना
तात्कम.
Jain Educat
i onal
For Private & Personel Use Only
WAY
Page #227
--------------------------------------------------------------------------
________________
Jain Education
दामनकं नवीनानुपहतनिर्मोकधवलदुकूलपरिधानम्, अभ्युत्थितोऽनेनाभिवन्दितश्च पृष्टः श्रेष्ठिना तनूजस्तद्वयतिकरः, कथितस्तेन स लेखादिवृत्तान्तः, ततश्चेतसा सखेदोऽप्यदर्शितमुखविकारः साधु पुत्र ! कृतमिति प्रतिपाद्य चित्रशा|लिकावार्त्तनि पर्यङ्ककदेशे समुपविश्याचिन्तयत् - अहो ! विजयी कर्मव्यवहारः, प्राणिनां यस्मिन्ननुकुलेऽपाया अप्युपाया भवन्ति, विपदोऽपि सम्पदः संपद्यन्ते, तदिदं सत्यमेव संजातं यदुक्तं केनचित् -" अन्यथैव विधीयन्ते, पुरुषेण मनोरथाः । दैवेन प्राप्तिसद्भावात्, कार्याणां गतिरन्यथा ॥ १ ॥ " तदिदानीं नान्यथा मुनिभाषित मिति संभाव्यते, भवतु तथाऽपि प्रारब्धाभिलषितार्थविषये पुरुषेण तदसिद्धावपि न विषादवता भाव्यं प्रत्युत | प्रयत्नः करणीयः, यदुक्तम् - " प्रारभ्यते न खलु विनभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विनैः । पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १॥ " इत्यालोच्य समाहूता पत्नी, कथितं तदग्रे - | यथा मया कुलदेवताया उपयाचितमेवं प्रतिपन्नमास्ते, यथा-यो मदीयां दुहितरं परिणेष्यति स एकाकी समागत्य गृहीत | बलिपुष्पपटलकस्त्वां पूजयिष्यति, तदद्यापि कालवेलायां भगवत्याः पूजानिमित्तं जामाता यास्यति, ततो भवत्या | सकलं तद्योग्य बलिपुष्पादिकं प्रगुणीकृत्य धरणीयमित्यभिधाय स्वयं गतः श्रेष्ठी पूर्वपरिचितस्यान्यस्य चण्डालस्य
Page #228
--------------------------------------------------------------------------
________________
प्राणाति०
दामनकदृष्टान्त
॥९९॥
नव. बृह. १ पार्श्वे, विधाय महान्तमुपचारं कारितस्तद्वधाभ्युपगमं, समागतो गृहं, अस्तगिरिशिखराभिमुखं प्रस्थिते च चक्रवाकबन्धौ ।
दिनकरे बलिपटलकहस्तः प्रेषितो देवतार्चनव्याजेन नगरदूरवर्त्ति चण्डिकायतनं, गच्छंश्च हट्टपथेन दृष्टः | सागरदत्तेन हट्टव्यवस्थितेन, आभाषितश्च-क्वोच्चलित एकक एव अस्यामवेलायां ?, तेनोक्तं-चण्डिकापूजनार्थं श्वशुरेण प्रहितः, ततः किञ्चित्कोपमादश्योक्तम्-अहो ! शोभना वेला देवतार्चनस्य, अहो तातस्य बुद्धिकौशल. मित्यभिधाय तमेव विपणावुपवेश्य स्वयं गृहीतबलिपटलको यावदेवतार्चनं विधाय गच्छामि तावत्क्षणमात्रमत्रैव । प्रतीक्षणीयमित्यभिधाय जगाम यममुखमिव चण्डिकायतनाभिमुखं, ततस्तत्प्रदेशवर्त्तिना सव्यवधानदेशानुपलक्ष्यमाणेन लक्ष्यवेधिना चण्डालेनाऽऽकर्णाकृष्टधनुषा शरेण विद्धः, आः ! केन पापेनाकारणवैरिणेदमनुष्ठितमिति ब्रुवाणः पतितो भूमौ, मिलितस्तदासन्नवी लोकः, पारम्पर्येण समाकर्णितं समुद्रदत्तवाणिजा तदीयं ।। मरणं, अकरुणहृदयस्तुष्टश्चित्तेन, तथाऽपि लोकापवादभयात् हा ! किमेतज्जातमिति ब्रुवाणो निर्गतो गेहात् गच्छता च दृष्टो हट्टोपविष्टो दामन्नकः, पृष्टश्च-क्वगतः सागरदत्तः ?, कथं च त्वमत्र स्थितः ?, तेनोदितं-मम (स बलात्कारेण गतश्चण्डिकापूजनार्थमहं चात्रैव धृतः, ततस्तद्वचः श्रवणविदारणमाकर्ण्य हा हतो मन्दभाग्यो
९९.
*
Jain Education international
For Private 3 Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
यनिमित्तो मयैष दामन्नकवधश्चिन्तितः स एव मम पुत्रो विधात्रा प्रतिकुलकारिणा हतः, अहो ! तदेतदाख्यानका जातं-' यञ्चिन्त्यते परस्य तदुपैति स्वस्ये ” त्येवं चिन्ताकुलो झगिति समागतहृदयसंघट्टः पतितो भूमौ, पापकर्मा । खल्वेषोऽपापे पापं चिन्तयतीत्येवं संजातरोषैः परित्यक्तः प्राणैः, सपुत्रः श्रेष्ठी मृतो, न च तदन्वयेऽन्योऽस्तीति श्रुतं । राज्ञा, ततो जामाता दामनक एव भवत्वस्य गृहसारस्य स्वामीति परिभाव्य स्थापितः स एव श्रेष्ठिपदे, गच्छत्सु दिवसेषु कियत्स्वपि स्वभावानुरक्तया पत्न्या कस्मिंश्चिदवसरे कथितो लेखादिव्यतिकरः, ततः शेषं स्वमत्यैव विततिं यथा सर्वमेतन्महधावबद्धबुद्धिना श्रेष्ठिना कृतमिति । अन्यदा तु समुद्रदत्तवणिजा यानि पूर्व पारेसमुद्रं । प्रोषतान्यभूवन् प्रवहणानि तानि तदीयपुण्योदयाकृष्टानि विशिष्टभाण्डपरिपूर्णानि समागतानि व पितः समागत्यैकपुरुषेण, दत्तं पारितोषिकं, चलितस्तद्दर्शननिमित्तं, अईपथे नटप्रेक्षणकमद्राक्षीत, तत्र च प्रस्तावे गीता नवगीतगी|तिका, यथा-" अणुपुंखमावहतावि अणत्था तस्स बहुगुणा हुंति । सुहदुक्खकच्छपुडओ, जस्स कयंतो वहइ पक्खं ॥१॥" तत् श्रुत्वा तेन सुवर्णलक्षण प्रसादं भाणयित्वा भणितो नट:-पुनः पठ, पाठावसाने द्वितीयलक्षं। प्रसादीकृतं. एवं यावत् तृतीयमपि. अत्रान्तरे वणिग्जनासंभाव्यमानमहादानप्रवृत्ति जनपरम्परया विज्ञाय राज्ञा द्विती-|
Join Education Intel
ww.jainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
नव. गृह. १ प्राणाति०
॥ १०० ॥
Jain Education In
यदिवसे समाहूय पृष्टो दामन्नकः किमर्थं लक्षत्रयदानं ?, किं परोपार्जितं वित्तं सुदेयं भवतीति हेतोः ?, किं वा || प्रेक्षापूर्व कारितयेति, तेनोक्तं-देव ! विज्ञापयामि, प्रेक्षापूर्व कारितयेति मम मतिः, यतो यथा कथञ्चिदपि निजप्रस्तावा गतां पठता गाथां नटेन स्मृतिपथमानीतो मे स्वयमनुभूतो व्यतिकर इत्यभिधाय सविस्तरं चण्डालघातप्रभृतिवृत्ताअन्तवर्णनं गाथाश्रवणावसानं कृतं नरपतेः पुरतः, ततः सन्मानितो राज्ञा विसर्जितश्च गतः स्वगृहं विशिष्ट भोगभागी संवृत्त इति, एवं च प्राणातिपातविरतानामिह परत्र च दृष्टान्तद्वयानुसारेण गुणगणं परिभाव्य तन्निवृत्तौ भव्यजनैर्यत्न | आस्थेय इति गाथागर्भार्थः ॥ २४ ॥ आदिशब्दोपात्तं तु क्षेमकथानकं कथ्यते—
पाटलिपुत्रे नगरे जितशत्रू राजा, तस्य क्षेमो नामामात्यः प्रधानश्रावकः, स च राज्ञोऽतिप्रिय इति | कृत्वाऽन्येषां सामन्तादीनामप्रियः, ते च तस्य विनाशमिच्छन्तोऽन्यदा क्षेमपुरुषान् दानसन्मानादिभिर्वशीकृत्य राज्ञोऽभिमरत्वेन व्यापारितवन्तो, राजपुरुषैश्च प्राप्ता वयं क्षेमामात्यप्रयुक्ता इति ते भणितवन्तः ततः समानायितः क्षेमो राज्ञा, भणितश्च यथा त्वमप्येवमक्षेमंकरः ?, तेनोदितं -देव ! कीटिकाया अप्यहं नाक्षेमावहः, किं पुनर्भवतः ?, तथाऽपि राज्ञा वध्य आज्ञापितो, यश्च तत्रान्योऽपि वध्य आज्ञाप्यते स तस्यैव
क्षेमकथा
11 200 10
Page #231
--------------------------------------------------------------------------
________________
Jain Education In
| राज्ञोऽशोकवनिकायामनेक पद्मिनीपत्र संछन्ना विचित्रकमलकुवलयकुमुदका रोपशोभिता मकरादिरौद्रजलचरदुरवगाहा वापी समस्ति ततः पद्मान्यानाय्यते, तत्र प्रविष्टश्च मकरग्रहादिभिर्ग्रस्यते इति क्षेमोऽपि तदेवादिष्टः, ततो गतोऽसावनेक कौतुकार्थिजनपरिवृतस्तत्र, पठित्वा पञ्चपरमेष्ठिनमस्कारं भावसारमवदत् | सकलजनप्रत्यक्षं यथा यद्यहं राज्ञो द्रोहकारी घातकान् व्यापारयामास तदा मामेते मकरादयो भक्षयन्तु, नो चेदेवता मे सान्निध्यं विधायैतेभ्यो रक्षतु ततः साकारमनशनं गृहीत्वा प्रविष्टोऽगाधजलमध्यं, | देवतासान्निध्येन च महान्तं मकरमेकमादाय तत्पृष्ठमारूढो बहूनि फलानि गृहीत्वोत्तीर्णः, समर्पितवांश्च राज्ञः, तुष्टेन | चानुतापवता तेन क्षमित आलिङ्गितश्च प्रतिपक्षनिग्रहपुरस्सरं प्रवेशितश्च महाविभृत्या नगरं भणितश्च - कं ते वरं ददामि ?, क्षेमेणापि संवेगाद्यागतमानसेन निवार्यमाणेनापि वृता प्रत्रज्या, देवपूजादिपूर्वकं तथाविधाचार्य समीपे प्रत्रजितश्चेति प्रथमव्रतपालने गुणः ॥ उक्तं गुणद्वारमधुना यतनोच्यते—
पाणावाएँ जयणा दारुयधन्नाइउद्गविसयाओ । सजीवे रक्तो विहिणा गमणाइयं कुज्जा ॥ २६ ॥
Page #232
--------------------------------------------------------------------------
________________
यतना गा.
२६
नव. बृह.१|| 'पाणाइवाए'त्ति सप्तम्येकवचनान्तत्वेऽपि लघुत्वं 'एओयारा बिंदू पयनिहणे हुन्ति लहुयाई ' इति प्राकृत- प्राणाति०
लक्षणेन, प्राणातिपाते-वधनिवृत्ती, कृतायामिति गम्यते,यतना-रागद्वेषरहितोऽशठव्यापारः,तदुक्तम्-" रागद्दोसवि. ॥१०१॥
उत्तो जोगो असढस्स होइ जयणा उ । रागहोसाणुगओ.जो जोगो सा अजयणा उ॥१॥" सा कर्तव्या भवतीति शेषः, किंविषया ? इत्याह-दारुये त्यादि, दारूण्येव दारुकाणि-काष्ठानि धान्यं--शाल्यादि आदिर्येषां वपुषादिफलशाकपत्रादीनां तानि धान्यादीनि उदकं-जलमेषां वन्दे विषयशब्देन बहुव्रीहावेतद्विषयेत्यर्थः, तत्र दारुविषया तावदियमित्थं-शुषिरादिकाष्ठपरिहारेण कुठारादिविपाटितस्य दारुणश्चक्षुषा निरीक्ष्य भूमौ प्रस्फोटय च रन्धनादिनिमित्त. मग्नौ प्रक्षेपणं, धान्यादिजलविषया तु कीटसंसक्तादित्यागतः परिमितवस्त्रपूतजलादानादितश्च यथाक्रममवगन्तव्या,
एतदेवोपदेशहारेणाह-'तसे, त्यादि,त्रस्यन्तीति त्रसाः-सनामकर्मोदयवर्तिनो हीन्द्रियादयस्ते च ते जीवास्त्रसजीVवास्तान् ‘रक्षन् । पालयन् ‘विधिना' सिद्धान्तनिर्दिष्टविधानेन गमनं-चङ्कमणं तदादिर्यस्यावस्थानादेः तत
मपि यथासंभवं रक्षां कुर्वश्चरेद्, यतो यतनाफलम्-" जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वडिकरी जयणा, एगंतसुहावहा जयणा ॥१॥ जयणाए वट्ट.
॥ १० ॥
Jain Education internationa
For Private Personal Use Only
Jiww.jainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
माणो जीवो सम्मत्तनाणचरणाणं। सद्धाबोहासेवणभावेणाराहगो भाणओ॥२॥” इति गाथार्थः ॥ २५॥व्याख्यातं यतनाद्वारमिदानीमतिचारद्वारमुच्यते
बंधवहछविच्छेयं अइभार गिरोह भत्तपाणेसु ।
पढमवयस्सइयारे, कोहाईहिं ण उ करेजा ॥ २७ ॥ ___ बन्धश्च-रज्जुदामकादिभिः संयमनं वधश्च-कसादिभिर्हननं छवि:-त्वक् तद्योगाच्छरीरमपि छविस्तस्याश्छेदःअसिपुत्रिकादिभिः पाटनं छविच्छेदश्च बन्धवधच्छविच्छेदमिति समाहारद्वन्द्वः, तन्नैव कुर्यादिति सम्बन्धः, 'बह । ति । बाधमित्यन्ये, तथा भरणं भारोऽतीव भारोऽतिभारः, अनुस्वारस्य पूर्वलक्षणेन लोपे तं गवादिपृष्ठादौ प्रभूतस्य पूगफलादेर्न कुर्यात्, तथा 'निरोह' त्ति प्राग्वदनुस्वाराभावः, निरोधनं निरोधः-अदानं तं भत्तपाणेसुत्ति बहुवयणेण दुवयणमिति प्राकृतलक्षणेन द्विवचनं,ततो 'भक्तपानयोः भोजनोदकयोर्विषये निरोधं न विदध्यादित्यर्थः, एतान् पञ्च'प्रथमत्रतस्य स्थूलप्राणातिपातविरतिरूपस्यातिचारान् अतिक्रमान्-वधविरतिमालिन्यानि, प्राकृतत्वाद्विभक्तिव्यत्ययः,एवं बन्धादीनां सामान्येनाकरणीयत्वोपदेशे सति मा भूत प्रियपुत्रादोविनयग्राहणरोगचिकित्साद्यर्थमप्यतेषामकरणं व्रतमालिन्यभ
in Education in
Page #234
--------------------------------------------------------------------------
________________
गा.२७
नव. बृह.IN येनेत्याह-'क्रोधादिभिः क्रोधः-कोपः स आदियेषां लोभादीनां तैःक्रोधादिभिर्न कुर्यादित्यपवादः,अन्यथा करणेतन 1
|अतिचाराः प्राणातिक
प्रतिषेध इति भावः, अत्र चायमावश्यकचाद्युक्तो विधिः-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यायानर्थाय । वा, तत्रानर्थाय तावदसावविधेय एव, अर्थाय त्वसौ द्विविधः-सापेक्षोऽनपेक्षश्च, तत्रानपेक्षो नाम यन्निश्चलमतीव बध्यते, सापेक्षस्तु दामग्रन्थिना, यश्च प्रदीपनकादिषु विमोचयितुं छेत्तं वा शक्यते, एवं तावच्चतुष्पदानां बन्धः, द्विपदानां तु दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रादिर्वा यदि बध्यते तदाऽनागाढं बन्धनीयो, रक्षणीयश्च प्रदीपनादितः, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्राह्या येऽबद्धा एवासत इति, वधोऽपि तथैव, नवरं । निरपेक्षवधो-निर्दयताडना, सापेक्षः पुनरेवं-प्रथममेव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽप्याज्ञां । तदा मर्म मुक्त्वा लतया दवरकेण वा सकृतिर्वा ताडयेदिति,छविछेदोऽप्येवं, नवरं निरपेक्षो हस्तपादकर्णादि यन्निर्दयं । छिनत्ति, सापेक्षः पुनर्यद्गण्डादिकं छिन्द्यादहे।ति, तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन ॥ १० ॥ जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न स्यात्तदा द्विपदो यं भारं स्वयमुत्क्षिपति उत्तारयति च तं वाह्यते । चतुष्पदस्य तु यथोचितभारात्किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा भक्तपाननिरोधो
Jain Education
a l
For Private & Personel Use Only
lalt
Page #235
--------------------------------------------------------------------------
________________
Jain Education In
इति, तथा भक्तपाननिरोधोऽप्यर्थानर्थादिभेदो बन्धवद्द्रष्टव्यः, निरपेक्षो निर्दयं भक्तपाननिरोधो न कस्यचिद्विधेयो, मा भूत्तीक्ष्णबुभुक्षितस्य मरणमिति, सापेक्षस्तु रोग चिकित्सार्थं स्याद्, वाचा वा वदेद्-अद्य ते भोजनादि न दास्यामि, शान्ति - निमित्तं चोपवासं कारयेत् किं बहुना ?, यथा स्थूलप्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया प्रवर्त्तितव्यं, बन्धादीनां चोपलक्षणत्वान्मन्त्रतन्त्र प्रयोगादयोऽन्येऽप्यत्रातिचारा दृश्या इति गाथार्थः ॥ २६ ॥
उक्तमति चारद्वारमधुना भङ्गद्वारमभिधीयते -
बंधाईणि (उ) आउट्टियाइणा जइ करेज तो भंगो । बीयकसायाद तिवाणं होइ सङ्घस्स ॥ २७ ॥
बन्ध आदिषां वधादीनां तानि तुः अवधारणे भिन्नक्रमश्च आकुट्टिका उपेत्य करणमादिशब्दान्निरपेक्षस्य दर्पादिग्रहस्तेन विरत्यनपेक्षप्रवृत्तिभावेनेतियावत् यदि ' कुर्यात् विदध्यात् तदा ' भङ्ग एव विनाश | एवेति वक्ष्यमाणेन सम्बन्धः, प्राणातिपातविरतेरिति शेषः, द्वितीयाः - सूत्रोक्तक्रमापेक्षया अप्रत्याख्यानावरणास्ते चते कषायाश्च, कष्यते-हिंस्यते येन यस्मिन् वा प्राणी स कषः- कर्म भवो वा तस्यायो - लाभो येभ्यस्ते कषायाः, तथा
Page #236
--------------------------------------------------------------------------
________________
भंगागा.२७
॥ १०३॥
नव.बृह. चोक्तम्- कम्मं कसं भवो वा कसमाओ सिं जओ कसाया ते ।" तेषामुदये-विपाके ' तीव्राणां' उत्कटानां प्राणातिपाते प्राणाति
"भवति ' जायते 'श्राइस्य, श्रावकस्य देशविरतिभाजः, ननु बन्धादीनामप्रत्याख्यातत्वात्कथं तत्करणे भङ्गः ?, अथ तेऽपि प्रत्याख्यातास्तर्हि सूत्रोक्तवतद्वादशसङ्ख्याविरोधः, एतेषामपि पृथक् प्रत्याख्यातत्वेन । भिन्नवतरूपतापत्तेः, सत्यं, प्राणातिपाते प्रत्याख्याते बन्धादयोऽपि प्रत्याख्याताः, तदुपायत्वात्तेषां, न हि कारणनिर्वृत्ति|| मन्तरेण कार्यनिरोधः कर्तुं शक्यः, अत आकुट्टिकया बन्धादिविधानेऽपि भङ्ग इति, यच्चोक्तम् 'अथ तेऽपि प्रत्याख्याता | इत्यादि, तच्चायुक्तमेव, विशुद्धहिंसाविरतिसद्भावे तत्संभवस्यैवाभावात्, यद्येवं कथं प्राक्तनहारेऽमीषामतिचारत्वमुक्तं ?,
सत्यमुक्तं, किन्तु विवक्षया, तथाहि-यदा मारयामीति सङ्कल्पाभावेऽपि कोपादिविवशः परप्राणप्रहाणमवगणयन्| | || बन्धाद्यारभते तदा निष्करुणतया व्रतानपेक्षस्य देशेन विरतिभङ्गो, न सर्वात्मना, तथा प्रवृत्तस्याप्यग्रे प्राणातिपाता
सिद्धेरतो भङ्गाभङ्गरूपविवक्षयाऽतिचारत्वममीषामुक्तं, तदुक्तं-' न मारयामीति कृतव्रतस्य, विनैव मृत्यु क
इहातिचारः? । निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥ १॥ मृत्योरभावान्नियमोऽस्ति । तस्य, कोपाइयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति॥२॥” इति गाथार्थः॥२७॥
Join Education
For Private Personel Use Only
Www.jainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
उक्तं भङ्गद्वारमधुना भावनाद्वारं निगद्यते
पणमामि अहं निचं आरंभविवाजिआण विमलाणं ।
सबजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥ २८॥ इह प्रतिपन्नप्रथमाणवतेन श्रावकेण त्रिकालमप्येवं चिन्तनीयं यथा 'प्रणमामि, प्रणिपतामि नमस्करोमीतियावत् अहमित्यात्मनिर्देशे 'नित्यं' सदा ' मुनिगणेभ्यः , साधुवृन्देभ्य इत्युत्तरेण सम्बन्धः, षष्ठयाश्चतुर्थ्यर्थत्वाद् , यदुक्तं- छद्री विभत्तएँ भन्नइ चउत्थी , सा च प्रणमामीति क्रियायोगे,
यथा-"तस्मै तत्त्वविदां वराय जगतः शास्त्रे प्रणम्ये" ति, कीदृशेभ्यः? इत्याह-आरम्भविवर्जितेभ्यः, प्राकृतदत्वात् क्तान्तस्य परनिपातः, विवर्जितः-त्यक्त आरम्भः-पृथिव्याद्युपमदों यैस्ते तथा तेभ्यः, अत एव विगतो
मलो-भावतः क्रोधादिरूपो येभ्यस्ते विमलास्तेभ्यः, विवर्जितारम्भत्वस्यैव विशेषणद्वारेण हेतुमाह-'जगति लोके 'जीवाः' सूक्ष्मबादरादिभेदभिन्ना एकेन्द्रियादिपञ्चेन्द्रियान्ताश्चतुर्दश, यदुक्तम्-" एगिदिय सुहुमियरा सन्नियर पणिदिया य सबितिचऊ। पज्जत्तापज्जत्ता भेएणं चोदसग्गामा ॥१७॥" जगज्जीवाः सर्वे च ।
Jain Education Interational
For Private Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
नवपद
.१०४
ते जगज्जीवाश्च सर्वजगज्जीवास्तेषां रक्षणं-पालनं तत्र सम्यक्-सिद्धान्तोक्तविधिना उद्यता-उद्यक्ताः सर्वजग-INमाणातिपाते जीवरक्षणसमुद्यतास्तेभ्यः, विशेषणसाफल्यं च हेतुहेतुमहावेन भावनीयं, तथाहि-रक्षायामनुयुक्ता नारम्भ ||पावसई
भावना मृत्यजन्ति न चात्यक्तारम्भा निर्मला भवन्तीति गाथार्थः ॥ १८ ॥
गा. २८-२९ उक्तं नवभेदमपि प्रथमाणुव्रतमिदानी द्वितीयस्यावसरस्तदपि नवभेदमतः प्रथमभेदेन तावदाह--
अणभूयं उब्भावइ, हूयं निण्हवइ तह य विवरीयं ।
गरिहा सावजं वा अलियं एमाइरूवं तु ॥ २९ ॥ 'अणहयं ति प्राकृतत्वाद् 'अभूतं' असत्यं तद् 'उद्भावयति' प्रकाशयति यदिति गम्यं, यथा । श्यामाकतन्दुलमात्र आत्मा ललाटस्थो हृदयस्थः सर्वव्यापी वेत्यादि, असत्यत्वं चैतद्वचसामनुभवबाधितत्वात, तथाहि-11 एतावन्मात्रत्वे आत्मनः सकलशरीराधारसुखदुःखाद्यनुभवो न भवेदिति सूक्ष्मधिया भावनीयं, सर्वव्यापित्वे शरीराबहिरपि चैतन्यमनुभूयेतेत्यादि दोषजातं ग्रन्थान्तरतः परिभाव्यम् , एवं-" एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। ॥ १०४॥ एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्याद्यप्यभृतम्, एकात्मत्वे ह्येकस्य सुखदुःखबन्धमोक्षादिसद्भावे ।
in Educh an inte
way.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
सर्वस्य तत्प्रसङ्गादिति, तथा 'भूतं ' सत्यं तन्निह्नवते यदिति दृश्य, यथा नास्त्यात्मा नास्ति परलोक इत्यादि, तथा । विपरीतम्-अन्यथा यहवीतीति शेषः, यथा बलीवर्दोऽश्वादिरिति, अथवा यथा बौद्धाः प्राहु:-क्षणक्षयि ज्ञानमेवात्मा, साङ्ख्या वा नित्यैकस्वरूप इति, 'गरिहं 'ति गर्दा-निन्दा यत्करोतीति गम्यं, यथा काणः कुब्जो दासस्त्वमित्यादि,
सावधं ' सपापं यद्वदतीत्यध्याहारः, यथा दम्यन्तां गोरथका इत्यादि, वाशब्दः समुच्चये, ‘अलीक' अनृत। मेवमादिरूपं तद्भवतीत्यध्याहृतक्रियया सम्बन्धः, उक्तञ्च-" यद् भावदोषवद् वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावा IN वाऽपि यहाक्यं, तत्सर्वमनृतं विदुः ॥१॥” तथा आदिशब्दाद्यदात्मपरोभयेषां सङ्क्लेशोपघातादिहेतुस्तदनृतमिति गाथार्थः ॥ २९॥ उक्तं यादृशद्वारं, भेदद्वारमधुनोच्यते
कण्णागोभूमालियनासवहारं च कूडसक्खेनं ।
भेया य तस्स पंच उ हवंति एए जिणुट्ठिा ॥ ३०॥ कन्या च-कुमारी गौश्व-बहुला भूमिश्व-भूरिति द्वन्द्वस्तासु विषयेऽलीकम्-अनतं कन्यागोभूम्यलकिं,
Jan Education Inter
For Private
Personel Use Only
Page #240
--------------------------------------------------------------------------
________________
नवपद२मृषावादे
गा. ३०
.१०५॥
इहालीकशब्दस्य इस्वत्वश्रुतिः प्राकृतशैल्या, तच्च तथा न्यस्यते-निक्षिप्यते रक्षणायान्यपार्श्वे घियत इति || न्यासो-निक्षेपकस्तस्यापहरणमपहारश्च-अपलपनमिति पुनः समाहारद्वन्द्वः, एते चत्वारो भेदाः, 'चः । समुच्चये || भिन्नक्रमः तेन 'कटसाक्ष्यं च व्यंसकसभ्यत्वमिति पञ्चमः अत एवाह-भेदाः, प्रकाराः चः पूरणे : मृषावादस्य 'पञ्चति पञ्चसङ्ख्याः तुशब्दैवकारार्थत्वात्पञ्चैव भवन्ति' स्युः 'एते' कन्यालीकादयः |'जिनोद्दिष्टाः' जिनैः-वीतरागैरुद्दिष्टाः-कथिता इति । तत्र कन्यालीकमभिन्नकन्यां भिन्नकन्या वक्ति विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणं, गवालीकं त्वल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वदति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणं, भूम्यलीक परसत्कामप्यात्मादिसत्कां भुवं ब्रूते विपर्ययं वा, एतच्च शेषापदद्रव्यविषयालीकोपलक्षणं, यद्येवं द्विपदचतुष्पदापदग्रहणमेव करमान्न कृतम् ?, अत्रोच्यते, कन्यालीकादीनामतिगर्हितत्वेन रूढत्वात् , न्यासापहारस्य च स्तेयस्वरूपस्याप्यपलापरूपतया मृषावादत्वादिहोपादानं पूर्वादिकेभ्यो भेदश्च, कूटसाक्ष्यं तत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति-यथाऽस्याहमत्र साक्षी, अस्य चान्यपाप-17 समर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेद इति गाथार्थः ॥ ३० ॥
१०५.
For Private Personel Use Only
w
Page #241
--------------------------------------------------------------------------
________________
Jain Education Intern
व्याख्यातं भेदद्वारमधुना यथा जायत इत्येतदुच्यते
दुगतिग दुग दुग दुग एक्कगेण एगेण होइ तिविहं तु । इग दुग इग एकेणं वयाण एसेव गहणविही ॥ ३१ ॥
भङ्गः
अस्या भावार्थः–इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकत्रतप्रतिपत्तेर्बहुभङ्गत्वात् तत् त दुल्लेख दर्शनार्थमियं गाथा, तत्र ' दुगतिगति द्विविधत्रिविधेन-करणकारणमनोवाक्कायस्वरूपेणैको सूचितः, श्रावकस्य सर्वत्रानुमतेरप्रतिषेधात्, यश्च भगवत्यां त्रिविधंत्रिविधेनेत्ययमपि भङ्गो भणितः स विषयवि - भागेन कस्यचिच्छावकस्य कस्याञ्चिदवस्थायां क्वचिद्वस्तुनि कस्मिंश्चित्क्षेत्रादौ विज्ञेयो न सर्वत्र, भङ्गाभिलापश्चैवं । न करोमि न कारयामि मनसा वाचा कायेनेति, 'दुगदुग' त्ति द्विविधं द्विविधेन भङ्गत्रयं सूचितं पूर्वोक्तादेव हेतोः, एवमुत्तरत्रापि हेतुर्भाव्यः, उच्चारणं चेत्थं न करोमि न कारयामि मनसा वाचा १ मनसा कायेन २ वाचा कायेन ३ | 'दुगएक्कगेणं ति अनेनापि त्रयो भङ्गाः, तदुक्तिश्चैवं न करोमि न कारयामि मनसा १ वाचा २ कायेन ३। raण होइ तिविहं तीत्यनेन हौ, तौ चेमौ-न करोमि मनोवाक्कायैः १ न कारयामि मनोवाक्कायैः २ ।
L
jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
२मृषावादे
नवपद- इगदगे । त्यनेन तु षड् भङ्गाः, ते चेमे-न करोमि मनसा वाचा १ न करोमि मनसा कायेन २ न करोमि वाचा विधानद्वार
कायेन त्रयः ३, एवं न कारयामीत्यनेनापि त्रयः ३, सर्वे षट् ' एग इक्केण मित्यनेनापि षट्, ते च न करोमि म गो. ३१ ॥१०६ ॥
मनसा १ वाचा २ कायेन ३, एवं न कारयामीत्यनेनापि त्रयः सर्वे षट्, पण्णामपि पदानां सर्वसङ्ख्या २१, तथा ।
चोक्तं-" दुविहतिविहाइ छच्च उ, तेसिं भेया कमेणिमे हुंति। पढमेक्के दुन्नि तिया दुगेग दो छच्च इगवीसा ॥ १॥" ॥ एषां च स्थापना- एते चोत्तरगुणाविरतसहिता अष्ट, तथा च नियुक्तिकार:-" दुविहतिविहेण पढमो ||
दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥ १ ॥ एगविहं दुविहेणं एकक-101 विहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरओ चेव अट्ठमओ ॥ २ ॥” अस्यैव च षट्कस्याणुव्रतपञ्चकैकादि. संयोगापेक्षया षोडश सहस्राणि अष्टौ शतानि षडुत्तराणि भङ्गानां भवन्ति, तदानयनोपायश्च " एगवए छब्भंगा निदिवा सावयाण जे सुत्ते । ते चिय पयवुड्डीए सत्तगुणा छज्जुया कमसो ॥ १॥"त्ति गाथातो बोद्धव्यः ॥ १०॥ तथाहि-प्राणातिपाताख्ये एकस्मिन् व्रते ये विविधत्रिविधादयः षड भारते च सप्तकेन ताडिताः
Jain Education Intel
For Private & Personel Use Only
Ww.jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
षड्युताश्चोक्तसख्यां पूरयन्ति, यतः-षट् सप्तगुणाः षड्युताश्चाष्टचत्वारिंशद्भवन्ति ४८, इयं च सप्तगुणा षड्युता । त्रीणि शतानि द्विचत्वारिंशदधिकानि ३४२, एतानि च सप्तगुणानि षड्युतानि चतुर्विशतिशतानि २४००, एतान्यपि सप्तगुणानि षडधिकानि षोडश सहस्राण्यष्टौ शतानि षडुत्तराणि १६८०६ । अथवा प्रकारान्तरं कथ्यते. प्राणातिपातादीनां पञ्चानां पदानामेकसंयोगेन पञ्च ५ द्विकसंयोगेन दश १० त्रिकसंयोगेन दश १० चतुष्कसंयोगेन पञ्च ५ पञ्चकयोगेनैकः १, तथा चोक्तम्-"पंचण्हऽणुव्वयाणं एकगदुगतिगचउक्कपणगेहिं । पंच य दस दस पणगेक्कगो य संयोग नायव्वा ॥१॥" संयोगानयनोपायश्चायम्-“ उभयमुहं रासिदुगं हेडिल्लानंतरेण भय पढमं । लडहरासिविहत्ते, तस्सुवार गुणं तु संजोगा ॥१॥" अस्या भावार्थ:-उभयमुखम्-उपर्यधोभावेन राशिद्वयं, द्वितीयपङ्क्तावित्थं स्थापयित्वाऽधस्त्यराशेर- ३३१११ न्त्यानन्तरो योऽङ्को द्विकस्तेनोपरितनराशेरन्तस्य पञ्चकस्य भागे हृते जातं साईद्वयं २॥ लब्धं च पुनरुपरितनाङ्केन चतुष्केन गुणितं जातं दश १०, द्विकसंयोगसङ्खयेयं, एवमन्येऽपि संयोगा आनेतव्याः, नवरमुपरितनराशावागतदशायङ्कस्यैवाधस्त्यराशित्रिकादिना भागहारादि कर्तव्यं, अथवा पश्चानां पदानामेकसंयोगे प्रत्येकं पञ्च ५, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थ
Jain Education Inter
For Private Personel Use Only
Marjainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
श्रावकव्रत
भंगा
नवपद- प्रथमपञ्चमचारणया चत्वारः ४ द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमचारणया त्रयः ३ तृतीयचतुर्थतृतीयपञ्चमचार- २मृषावादे
Tणया दौरचतुथेंपञ्चमचारणया त्वेकः, सर्वे दश १० । एवं त्रिकादिसंयोगचारणाऽपि कर्तव्या, तथा चोक्तम्-" अह-IN ॥१०७॥ वा पयाणि ठविउं, अक्खे घेत्तण चरणं कुज्जा । एक्कगद्गाइजोगे, भंगाणं संख कायव्वा ॥१॥" ततश्च प्राणाति
पातादिपदानि द्विविधत्रिविधादिभिः षद्भिः पदैर्यान् भङ्गान् लभन्ते ते प्रत्येकं संयोगसंख्थया गुणिता मीलिताश्चोक्तसङ्ख्यां पूरयन्ति, तथाहि-यथा प्राणातिपातः षट् भड़ानाप्नोति, तथा मृषावादादयोऽपि, इत्येकसंयोगसङ्ख्यया । पञ्चलक्षणया षड् गुणितास्त्रिंशत् ३०, तथा प्राणातिपातमषावादद्विकयोगे यथा षट्त्रिंशत् तथा शेषद्विकयोगेऽपि, अतः षट्त्रिंशत हिकसंयोगैर्दशभिर्गुणितास्त्रीणि शतानि षष्टयधिकानि ३६०तथा प्राणातिपातमृषावादादत्तादानत्रिकयोगे यथा द्वे शते षोडशोत्तरे २१६ तथा शेषत्रिकयोगेऽप्यतो वे शते षोडशोत्तरे त्रिकसंयोगैर्दशभिर्गुणिते एकविंशतिः । शतानि षष्टयधिकानि २१६०, तथा प्राणातिपातादिचतुष्कयोगे यथा द्वादश शतानि षण्णवत्याधिकानि १२९६ एवं शेषचतुष्कयोगेऽपि, अतो द्वादश शतानि षण्णवत्यधिकानि चतुष्कसंयोगैः पञ्चभिर्गुणितानि चतुःषष्टिशतान्य. शीत्यधिकानि भवन्ति ६४८०, पञ्चकसंयोगस्य त्वकत्वात्तद्गुणराशेः क्षयवृद्धयभावात्सप्तसप्ततिः शतानि
॥१०७॥
Jain Education Interational
For Private & Personel Use Only
iww.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
AADur
Grahalular
GPAuru
Gro
RAMANAND
षट्सप्तत्यधिकानीत्यवस्थितैव सङ्ख्या. ७७७६ स्थापना चेयम्--
व्रतयन्त्रस्थापना चेयम्- भङ्गाप्रा| म अद में 4 भिलापश्चैवं-प्राणातिपातं प्रत्याचक्षे द्विविधं त्रिविधेनेत्याोकसं मो. हिकयोगे प्राणातिपातं प्रत्याचक्षे|
मृषावादं च द्विविधत्रिविधेन, प्राणातिपातं द्विविधत्रिविधेन मृषावाद द्विविधद्विविधेनेत्यादि यावत् प्राणातिपातेन मूलपदस्थेन मृषावादात सर्वपदगामिनो लब्धा भङ्गाः षट् ६, पुनः प्राणातिपातेन क्रमशः सर्वपदगा-51 मिना प्राप्ताः षट्त्रिंशद् ३६ भङ्गाः, एवं शेषद्विकसंयोगेष्वप्यूह्यं, त्रिकयोगे प्राणातिपातं मृषावादमदत्तादानं च । प्रत्याचक्षे द्विविधत्रिविधेन, प्राणातिपातं मृषावाद द्विविधत्रिविधेनादत्तादानं द्विविधहिविधेनेत्यादि यावत्प्राणातिपातमृषावादाभ्यां स्वस्थानादचलिताभ्यामदत्तादानात्सर्वचारिणो लब्धा भङ्गाः षट् ६ ततो मृषावादचारणया । षट्त्रिंशत् ३६ प्राणातिपातचारणया तु हे शेते षोडशोत्तरे २१६, एवं शेषत्रिकयोगेष्वपि, चतुष्कयोगे । त्रीणि पदानि तान्येव तुर्यपदं मैथुनं द्विविधत्रिविधेन प्रत्याचक्षे, पुनः पदत्रयं तथैव मैथुनं तु द्विविध
Jain Educational
w
ww.jainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
श्रावकव्रतभंगा:
॥१०८॥
नवपद- द्विविधेनेत्यादि यावषट् ६ पुनः तृतीयपदस्य चारणया षट्त्रिंशत् ३६ द्वितीयपदस्य द्वे शते षोडशोत्तरे २मृषावादे ||२१६, प्रथमपदस्य द्वादश शतानि षण्णवत्यधिकानि १२९६, एवं शेषचतुष्कयोगेऽपि. पञ्चकयोगे तु
चत्वारि तान्येव पञ्चमं च परिग्रहपदं द्विविधत्रिविधेन प्रत्याचक्षे. पुनः पदचतुष्टयं तथैव, परिग्रहपदं| तद्विविधद्विविधादिना यावहङ्गाः षट्, ततस्तूर्यपदचारणया षट्त्रिंशत् ३६ तृतीयचारणया द्वे शते षोडशोत्तरे |
२१६ द्वितीयचारणया द्वादश शतानि षण्णवत्यधिकानि १२९६ प्रथमचारणया तु सप्तसप्ततिः शतानि षट्सप्तत्य. चाधिकानि ७७७६, एवं द्वादशव्रतभङ्गा अप्यूह्यास्तत्संख्या च-" तेरसकोडिसयाई. चुलसीजुयाई बारस य लक्खा ।।
सत्तासीइ सहस्सा. दो य सता तह दुरग्गा य ॥१॥" आनयनोपायचोद्भाव्यः, तथा येऽपि द्विविधत्रिधादिपदेषु षट्सु चारणा क्रमेणैकविंशतिभङ्गा लब्धास्तेऽपि पञ्चव्रतचारणया द्वादशव्रतचारणया वाऽन्यान्यां भङ्गसङ्ख्यामुपजनयन्ति, तदानयनोपायश्च ' इगवीसं खलु भंगा निहिट्ठा सावयाण जे सुत्ते । ते च्चिय बावीसगुणा इगवीसं
पक्खिवेयव्या ॥१॥" अनेन च लब्धं पञ्चव्रतभङ्गपरिमाणं यथा एकपञ्चाशल्लक्षाः त्रिपञ्चाशत्सहस्राणि षट IN शतान्येकत्रिंशदधिकानि ५१५३६३१, प्रागुक्तसंयोगादिवक्तव्यतया चेदं लभ्यते, तस्य च मूलसंयोगगुण्य
Jain Eduent an inte
For Private & Personel Use Only
W
w.jainelibrary.org
Page #247
--------------------------------------------------------------------------
________________
गुणकारागतक्रमेण यादृशी स्थापना भवति तादृश्युपदय॑ते, अत्र चागतपदैकीकरणे उक्तसङ्-|| ख्यापतिर्भवति, द्वादशवतभङ्गसङ्ख्या त्वनेनैव क्रमेण स्वयमभ्यूह्येति, एवं तावदावश्यकनियुक्त्यभिप्रायेण भङ्गप्ररूपणा कृता, साम्प्रतं भगवत्यभिप्रायेणोपदयते-" तिन्नि तिया तिन्नि दुया तिन्निक्केका य होति जोएसु । तिदुएक तिदुएकं तिदुएकं चेव करणाई ॥ १॥” अस्य स्थापना ||}}}३३१३३] अत्र चैकहिकत्रिकसंयोगचिन्तनया एकोनपञ्चाशद् भङ्गा भवन्ति, तथा चोक्तम्-" मणवइकाइयजोगे करणे कारावणे अणुमईण । एक्कगद्गतियजोए सत्ता सत्तेव इगुवन्ना ॥ १ ॥” एतेषां चायमभिलापः-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचा कायेनेति त्रिविधत्रिविधेनैको भङ्गः १ विविधद्विविधे प्रयो भङ्गाः, ते चैवं-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचेत्येकः १ मनसा कायेनेति द्वितीयः २ वाचा कायनेति ततीयः ३ त्रिविधैकविधेऽपि त्रयो, यथा-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसेत्येकः १ वाचेति | द्वितीयः २. कायेनेति तृतीयः ३, हिविधत्रिविधे च त्रयो, यथा-न करोमिन कारयामि मनसा वाचा कायेनेकः! न करोमि कुर्वन्तं नानुजानामि तैरेव द्वितीयः, न कारयामि कुर्वन्तं नानुजानामि तैरेव तृतीयः ३, द्विविधदिविधे|
Jain Education inte
s
aw.jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
विधाद्याः
INIतु नव, यथा न करोमि न कारयामि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः ३ न वतभंगाः २मृषावादे करोमि नानुजानामि मनसा वाचेत्यादयस्त्रयः ३, न कारयामि नानुजानामि मनसा वाचेत्यादयोऽपि त्रयः ३, सर्वे|
त्रिविधत्रि॥ १०९॥
नव, द्विविधैकविधेऽपि नव, तद्यथा-न करोमि न कारयामि मनसैकः १ वाचा द्वितीयः २ कायेन तृतीयः ३, न. करोमि नानुजानामि मनसेत्यादयस्त्रयः ३, न कारयामि नानुजानामि इत्यादयोऽपि त्रयः ३, सर्वे नव ९, एकविधत्रिविधे तु त्रयो, यथा-न करोमि मनोवाक्कायैरेकः १, न कारयामीत्येतैरेव द्वितीयः २ नानुजानामीत्येतैरेव तृती-.. यकः ३, एकविधद्विविधे तु नव, तद्यथा-न करोमि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः३, एवं न कारयामि नानुजानामीत्येतयोरपि त्रयस्त्रयः३, सर्वे नव ९, एकविधैकविधेऽपि नव ९, तद्यथा-न करोमि मनसैकःश्वाचा द्वितीयः २ कायेन तृतीयः३, एवं न कारयामि नानुजानाम्यनयोरपि त्रयस्त्रयः३, सर्वे नव, सर्वे संयोगागतमीलने चैकोनपञ्चाशद्भवन्ति ४९, कालत्रयगुणने च सप्तचत्वारिंशदधिकं शतमिति १४७, तथा चोक्तं-" पढमेको तिन्नितिया, दोन्निनवा तिणि दोनवा चेव । कालतिएण य गुणियं सीयालं होइ भंगसयं ॥१॥” एते च ये नव मूलभेदाः [ ग्रन्थानम् ३००० ] संयोगभेदाश्चैकोनपञ्चाशदत्र प्रतिपादितास्ते व्रतपञ्चकेन व्रतद्वादशकेन वा ]
Jain Education
!
For Private
Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
चिन्त्यमाना बहुतरां सङ्ख्यामापूरयन्ति, तदानयनोपायश्च-“एगवए नव भंगा निहिट्ठा सावयाण जे सुत्ते । ते च्चिय
दसगुण काउं नव पक्खेवंमि कायव्या ॥ १ ॥ इगुवन्नं खलु भंगा, निट्ठिा सावयाण जे सुत्ते । तेच्चिय पन्नासगुणा । एगुवन्नं पक्खिवेयव्वा ॥ २ ॥” इति गाथाहयाद्बोद्धव्यः, भावना तु पूर्वोक्तैव, भङ्गसङ्ख्या तु पञ्चानां व्रतानां नभिः पदैरियं--नवनवतिः सहस्राणि नव शतानि नवनवत्याधिकानि ९९९९९, एकोनपञ्चाशता स्वियं-एकत्रिंशकोट्यश्चतुर्विंशतिलक्षाः नवनवतिः सहस्राणि नव शतानि नवनवत्यधिकानि ३१२४९९९९९, यहा प्रागुक्तसंयोगादिक्रमेणेमे सङ्ख्ये समानेये, तत्स्थापनाक्रमश्च द्वयोरपि यथाक्रमेणायं द्रष्टव्यः-Luitareएवं द्वादशवत||
भङ्गसङ्ख्याऽप्यानेया,एषां च द्वादशादय एव गुणकाराः,यथोक्तम्-“बारस१२छावट्ठीविय६६ । बीसहिया दो य २२० पंच नव चउरो ४९५। दो नव सत्त य७९२च उ दोन्नि नव य९२३दो नव य सत्तेव७२९॥१॥पण नव । चउरो ४९५ वीसा य दोन्नि २२० छावट्रि ६६ बारसे १२को श्य। सावगभंगाण इमे सव्वाणं हंति गुणयारा॥२॥"इत्यादिक्रमेण भङ्गकस्वरूपं परिज्ञाय मषावादविरतिः स्वभावाद्यालोचनपूर्वकं स्वीकर्तव्येत्यध्याहृतपदसंटङ्कः, इत्थमेवासौ
५०१९पर
२८२७
Jan Education Intema
For Private Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
नवपद
दोषे वसुराजोदाहरणं गा. ३२
॥११०॥
जायत इतिकृत्वा, कुत एवमिति चेहमः यत इत्यध्याहाराद् यस्माद् व्रतानां प्राणातिपातविरत्यादीनामेषः-एवं उक्तरूपो । २मृषावादे
'ग्रहणविधिः उपादानाम्नायो 'ज्ञात्वाऽभ्युपगम्य पालनं विरतिरिति वचनात, तथा च नियुक्तिकारः-*सीयालं भंगसयं जस्स विसोहीऍ होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ॥१॥” इति गाथार्थः ॥३१॥ उक्तं यथा जायत इति द्वारम् , अधुना दोषहारमुच्यते
अलियं च जंपमाणो मृगत्ताईणि लहइ दुक्खाणि ।
जायइ तहा (तह तस्स) निहणं वसुराया एत्थुदाहरणं ॥ ३२ ॥ 'अलीकं' अनृतं 'चः पादपूरणे ‘जल्पन' ब्रुवन् 'मूकत्वादीनि' वाग्विकलत्वादीनि 'लभते ।। प्राप्नोति 'दुःखानि' असातोदयरूपाणि, परलोक इति गम्यते, तदुक्तम्-" मूका जडाश्च विकलाः, वाग्धीना वाग्जु.
गुप्सिताः। पूतिगन्धिमुखाश्चैव. [ नरा ] जायन्तेऽनतभाषकाः॥१॥" नन्वयं परलोके दोषः, इहलोके तस्य किं| | भवति ? इत्याह-'जायते ' भवति च तथा तस्येह लोक इति शेषः 'निधनं ' क्षयः, वसुराजा 'अत्र' अनुते । उदाहरणं' दृष्टान्त इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकगम्यस्तच्चेदम्
इहैव जम्बूद्वीपे भारतवर्षालङ्कारभूतः सूरसेनाभिधो देशः, तत्र मूर्त्तिमती नगरी, तस्यां हरिवंशगगनमण्डल
॥११०॥
Jain Education in
For Private & Personel Use Only
MIww.jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
Jain Education Inte
| मण्डनं सौम्यत्वकान्तिमत्त्वादिगुणसमुदयसमुपहसित चन्द्रोऽभिचन्द्रो राजा, तस्य पुत्रो वसुकुमारः, स चान्यदा विद्याग्रहणयोग्य इति मत्वा तन्नगरीवास्तव्यस्यैव क्षीरकदम्बकाभिधानोपाध्यायस्य सत्कारपूर्वकं समर्पितः इतश्च तत्पुत्रः पर्वतको नारद छात्रस्तदैव तत्पार्श्वे पठितुमुपस्थितौ ततस्तांस्त्रीनप्यसौ वेदमध्यापयितुं प्रवृत्तः, अन्यदा चाकाशचारिणौ साधू गच्छन्तौ तान् पठतः समालोक्यैकेन साधुना द्वितीयस्य कथितं यथा य इमे वेदमधयन्ते एतेषां द्वावधोगामिनावेक ऊर्ध्वगामीति एतच्च क्षीरकदम्ब कोपाध्यायेन श्रुतं, साधू च तद्ददन्तावेवादर्शनीभूतौ, उपाध्यायस्त्वधृत्या महत्या गृहीतः चिन्तयति च यथा मयैते वेदार्थज्ञाः कृताः, अन्य सकलशास्त्रविदश्च, अनेनाभिसन्धिना यथाऽमी अवगताशेषशास्त्र रहस्याः शास्त्रोदितानुष्ठानासेवनपूर्वकं परमपदमाराधयिष्यन्ति, यावदास्तां तत्, प्रत्युताधोगामिनौ द्वावेतेषां भविष्यतः, न च साधुवचनं मृषा, तदहो पश्यान्यथैव चिन्त्यन्ते पुरुपार्थाः पुरुषेण अन्यथा च भवन्ति, तदहमपि यावज्जराजर्जरितवपुः सकलपुरुषार्थनिर्वर्त्तनापटिष्टो न भवामि ताव - त्स्वहितमाचरामीति विचिन्त्य संसारविरक्तचित्तस्तथाविधाचार्यसमीपे प्रवज्यां प्रतिपेदे, उग्रतपश्चरणरतश्च कञ्चित्कालं | भूत्वा लोकालोकप्रकाशनप्रत्यलं दिव्यं केवलज्ञानमुत्पाद्य निःशेषकर्मकलङ्कविकलो मोक्षं प्राप्तः । वसुश्चाभिचन्द्रेण
v.jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
नवपद
२ मृषावादे
॥ १११ ॥
Jain Education Inte
,
राज्ञा स्वराज्येऽभिषिक्तः, स्वयं च निष्क्रान्तः । ततो वसुराजा स्तोककालेनैवाप्रतिहतशासनो जातः । इतश्च अन्यदा | मृगयागतेन लुब्धकेन केनचिन्नातिदूरवर्त्तिनं मृगमालोक्य कर्णान्ताकृटकोदण्डेन मुक्तो बाणो यावदसावग्रतः प्रतिस्स्वलितः सम्मुखमेव समायातः, ततस्तेन चिन्तितं - किमेतदिति यावदग्रे गत्वाऽवलोकयति तावदवगतं स्फाटिक शिलेति, ततोऽद्भुतं रत्नमेषा खलु शिला, एतदन्तरितमृगविप्रलब्धबुद्धिना हि मया बाणप्रेरणप्रयासो त्रिहितः, इद्दशरत्नानां च नृपतिरेव योग्य इत्यतो राज्ञो निवेदयामि येन विशिष्टरत्नदर्शनतुष्टो महाप्रसादं विद- | धातीति विचिन्त्याभिज्ञानं स किञ्चिद्विधाय गतो वसुराजसमीपं कथितः शिलावृत्तान्तः, ततोऽसौ तामानाय्य प्रच्छन्नं प्रधानवैज्ञानिकैः सिंहासनं कारयित्वाऽऽस्थानमण्डपे न्यवीविशत्, तांश्च वैज्ञानिकान् सह तेन लुब्धकेन जनप्रसिद्धिपरिहारेच्छया प्रच्छन्नमेव व्यापादितवान्, तस्मिंश्च प्रदेशे न केचन प्रवेशं लभन्ते, ततो राजा सिंहा| सनोपविष्ट आकाशस्थ इव ज्ञायते, ततो राज्यान्तरेष्वप्येवं प्रसिद्धिरभृद्, यथा वसुराज आस्थानमाकाशगतो विदधाति सत्यप्रभावेन, नारदोऽपि तस्य सहाध्यायी स्वगृहं गतोऽनेकेषां छात्राणां व्याख्यानं करोति श्रावकधर्मे चानुपालयति, पर्वतकस्तु तत्रैव स्वशिष्येभ्योऽनेकेभ्यो वेदान् व्याख्यानयति, अन्यदा च नारदः स्वशिष्यप |
वसुराजकथा
॥ १११ ॥
w.jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________
रिवारो गुरुभ्रातृस्नेहेन पर्वतकं द्रष्टुं तत्रैव समायातः, हर्षवशोद्भिन्नबहुलरोमाञ्चश्च प्रविष्टस्तद्गृहं, दृष्टः पर्वतकेन, कृता आसनदानादिका प्रतिपत्तिः, पृष्टा परस्परं सुखदुःखवार्ता, स्थित्वा च कियन्तमपि कालमुक्तं नारदेन-भ्रातः! क्रियतां व्याख्यानं, मा विमुखीक्रियन्तामिमे शिष्याः, न ह्यनध्यायायाहमायातः, ततः पर्वतको यद् वेदेषु यागविधानेऽर्द्धव्याख्यानमुक्तवान् तद्व्याख्यातुमारब्धः, तत्र चेदं सूत्रम'अजैर्यष्टव्यं” अस्य व्याख्या-अजाः-छागास्तेयष्टव्यं-यागः करणीय इति. अत्रान्तरे नारदेन भणितं-मैवं वोचः, यागविधाने हि वर्षत्रयपर्युषिता ब्रीह्यादयो न जायन्ते-न रोहन्तीतिकृत्वाऽजा भण्यन्ते, तैर्यष्टव्यं, न तु छागैः, ततश्च तयोरुत्तरप्रत्युत्तरेण महान् विवादो जातः, तस्मिंश्च सति ताभ्यामुक्तं-यथाऽस्माकं वसुराजस्तृतीयः सहाध्यायी। बभूव सोऽत्राथें प्रमाणं, केवलं यो जेतव्यस्तस्य जिह्वाछेदो विधातव्यः, एवं प्रतिज्ञायां विहितायां नारदः। समुत्थाय स्वच्छात्रपरिवारः स्वावासं गतः, पर्वतकोऽपि स्वकीयश्रोतृन् विसृज्य मातृसमीपं गत्वा नारदवृत्तान्तं निवेदितवान्, ततस्तयाऽवादि-यथा नारदेन व्याख्यातं तथा तब पित्राऽपि, एवं मम स्मृतिः, ततस्तेनोदितं-यद्येवं भवतु मम जिह्वाच्छेदः, तयोक्तं-वत्स ! मोत्सुको भूः, त्वया हि राजा प्रमाणमादृत आस्ते, अतस्तमेवोपसर्पामः, मा कदाचि
N
Jain Education
For Private Personal use only
OTww.jainelibrary.org
Page #254
--------------------------------------------------------------------------
________________
कथा
नवपद- IN |दुपरोधवशीकृतो नृपतिस्त्वत्पक्षमपि पूरयति, एवमुक्त्वा गता सा सपुत्रा नृपसमीपं, प्राप्ता दौवारिकभूमि, निवेदितं वसुराज२ मृषावादे द्वारपालेन राज्ञः, यथा-देव ! उपाध्यायी पर्वतकश्च त्वां द्रष्टुमिच्छतः, राज्ञोक्तं--प्रवेशय शीघ्रं, असावपि यथाऽऽज्ञाप॥ ११२॥ यति देव इत्यभिधाय प्रवेशितवान् ततो राज्ञा उपाध्यायी पर्वतकं च प्रति कृतमभिवादनं, ताभ्यामप्युक्त आशीर्वादः,
राज्ञाऽपि दापिते उपवेशनके भणितं-प्रभूतकालादस्माकं स्मृतं, किमम्बायाः प्रयोजनं मया ?, दीयतामादेशः, ततस्तयोक्तंव्याक्षेपबहुलतयैतावन्ति दिनानि भवद्भिः सह दर्शनं न कृतं, यच्च कार्य पृष्टं वत्सेन तत्पुनरेकान्ते भणनीयं ततो राज्ञा तह-G चनानन्तरमेव शीघ्रमुत्सारितः सकलो लोकः, साऽपि पर्वतकं समीप एव विधाय कथितवती नारदवृत्तान्तं जिह्वाच्छेदप्रतिज्ञावसानं, तदिदानी कृत्यमकृत्यं च यदहं भणामि तदवश्यं त्वयाऽभ्युपगन्तव्यमिति, किंबहुना ?, यथा मम पुत्रो न । जीयते तथा कर्त्तव्यं ततस्तदुपरोधेन प्रतिपन्नं राज्ञा, अथवा कर्णविषं महाविषमेतत् अपरिणतसत्तत्त्वामतस्य कांन । विडम्बनामुपजनयति?, तदुक्तम्-"कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते में
॥ ११२॥ पिबति सुरां नरकपालेन ॥ १॥" ततो हृष्टा पर्वतकमाता, समं पुत्रेण निर्गता भवनात्, जातः सर्वनगर्या जनप्रवादो यथा नारदपर्वतकयोमहाबादो राज्ञोऽग्रे प्रातर्भविष्यति. ततो राजा द्वितीयदिवसे संपूर्णमास्थानं दत्त्वा नारद
Jain Education Inter
For Private Personal use only
Trjainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
| पर्वतकावाकारितवान् , तावपि सपरिवारौ समायातो, उपविष्टौ च दत्तोपवेशनको उचितस्थाने, मिलिताश्च मन्त्रिमहामन्त्रिसामन्तप्रमुखा राजलोकाः, आयाताश्चानेके वेदविचक्षणाः, ततस्तेषु निजनिजस्थानोपविष्टेषु दिक्पालानां | देवतानां चाघोषणां कृत्वा भणितं मध्यस्थपुरुषैर्नृपसम्मुख-देव! नारदपर्वतकाभ्यां व्यवहारे त्वं प्रमाणीकृतस्तदिदानी भवद्भिस्तत्सत्यं वक्तव्यं येन न प्रभवन्ति नदीवेगाः न छलन्ति शाकिनीभूतादयः वशीभवन्ति देवाः न दहति वैश्वानरः, सर्वथा यथा क्षीरकदम्बोपाध्यायेन व्याख्यातं तथा कथयन्तु भवन्तः, वसुराजेन भणितं-नाहमलीके भणामि, यतः/ सत्यवादित्वेनवास्थानावसरमाकाशे करोमि तस्मान्माऽत्र शङ्का कदाचित्कृथाः, यदुत वसुराजोऽसत्यवादीत्यभिधाय अजाः छागा यागविधाने क्षीरकदम्बोपाध्यायेन व्याख्याता इत्येवं मम स्मृतिः, ततोऽत्रान्तरे तस्य कुलदेवता कोपमुपगता सती चिन्तयामास-अहह ! कथमनेन पारेन असत्यसन्धिना व्यलीकप्रतिपादनकलङ्केन कलङ्कितो निर्मलोऽपि निजवंशः, तदर्शयाम्येतस्येदानी पापफलमिति विचिन्त्य तथा हतो यथा सिंहासनान्निपतितमात्र एव निधनमुपगतः, ततो लोकेन वसुराजस्य तथाविधामवस्थामवलोक्य पर्वतकोऽपि धिकारितः, नारदश्च सुरासुरगन्धर्वादिभिः संपूजितो, लोकसकाशात्परां श्लाघां प्राप्त इत्येवमनृतभाषणे दोषः, सत्यप्रतिपादने गुणः, इत्येकेनाप्याख्यानकेन दोष
Jain Education
For Private & Personel Use Only
w
ww.jainelibrary.org
Page #256
--------------------------------------------------------------------------
________________
गुण नारदज्ञातातिदेशा
गा.३३ यतWEा गा.३४
नवपद-10
गुणलक्षणद्वारद्वयं व्याख्यातमवगन्तव्यं, तथाहि-गुणद्वारेऽपि सूत्रकृता नारद एव दृष्टान्तीकृतः, तथा च सत्रम्२ मृषावादे
जे मिउ सच्चं जपंति निउपयं सबसत्तहियजणयं ।
ते इह पुजा रिसिनारयव्व सुगई पुणो जंति ॥ ३३ ॥ 'ये' प्राणिनः 'मृद्' कोमलं 'सत्यं । अवितथं जनपदादिभेदवत् 'जल्पन्ति' भाषन्ते 'निपुणं सुपर्यालोचितं 'सर्वसत्त्वहितजनक' समस्तप्राणिसुखप्रापकं ते ' प्राणिनः 'इह ' मनुष्यजन्मनि पूज्याः । अर्ध्या ऋषिनारदवत् 'सुगर्ति' स्वर्गादिलक्षणां, पुनःशब्दो विशेषणार्थः, स च परलोक इति विशिनष्टि, 'यान्ति गच्छन्तीत्यक्षरार्थः ॥ भावार्थस्तु कथानकेनैवोक्त इति । अधुना षष्ठं यतनाद्वारमुच्यते--
बुद्धिं पुव्वं काऊण भासए अंधगोविव सचखं ।।
अप्पाणम्मि परम्मि य वजंतो पीडमुभओवि ॥ ३४॥ 'बुद्धिं ' मतिं 'पूर्व ' अग्रे ‘कृत्वा' विधाय · भाषते । वक्ति, गृहीतस्थूलमृषावादविरतिः श्रावक इति गम्यते, 'अन्धक इव' चक्षुर्विकल इव 'सचक्षुषं' विद्यमाननेत्रं, सशब्दस्य विद्यमानार्थस्य ग्रहणं, यथा|
॥ ११३ ॥
Jain Educationing
For Private
Personal Use Only
W
w.jainelibrary.org
Page #257
--------------------------------------------------------------------------
________________
सलोमको, विद्यमानलोमक इत्यर्थः, ततोऽप्ययमत्र भावार्थः-यथाऽन्धश्चक्षुष्मन्तं पुरतो विधाय गमनादि करोति, एवं || श्राद्धो बुद्धिं पूर्व कृत्वा भाषते, कोऽर्थः ?-प्रेक्षापूर्वकारी मत्या पर्यालोच्य भाषत इत्यर्थः, किं कुर्वन् भाषते ? इत्याह- आत्मनि ' स्वस्मिन् ‘परस्मिन् । अन्यत्र, चशब्दः पूर्वापेक्षया समुच्चये, 'वर्जयन् ' परिहरन् ‘पीडा बाधां, न केवलं स्वपरयोः प्रत्येकं, किन्तु 'उमओऽधित्ति उभयोरपि समुदितयोरितियावत् , तत्र स्पीडाजनकं । यथा पिङ्गलस्थपतेः खानितसरःसलिलस्थैर्यार्थिनपतिप्रश्नानन्तरकथितात्मसदृशपुरुषबलिदानप्रतिवचनं, तद्धि तथा
न्यपुरुषाप्राप्तौ खवधाय तस्य जातमिति स्पीडाजनक. परपीडाजनकं कस्यचिच्चौरोऽयं यातीति वचनं, तद्धि नगरारक्षकादिना श्रुतं तहधाय भवतीति परपीडाहेतः, उभयपीडाजनकमप्येतदेव, यतस्तद्वचनश्रवणसमुप. जातकोपात कदाचित्तं हन्यादपि नगरारक्षकादिश्च चौरादिकमित्यभयपीडाजनकमिति गाथार्थः ॥ उक्तं यतनाद्वारमधनाऽतीचारद्वारमभिधीयते
सहसा अब्भक्खाणं रहसं च सदारमंतभेयं च । मोसुवएसं तह कूडलेहकरणं च वजेजा ॥ ३५ ॥
Jan Education inte!
For Private Personel Use Only
Jiw.jainelibrary.org
Page #258
--------------------------------------------------------------------------
________________
नवपद२मृषावादे
गा. ३५
इह गृहीतस्थूलमृषावादविरतिः श्रावकः सहसा' अनालोच्य अभ्याख्यानं, असदोषाध्यारोपणं, अतीचारा:
यथा चौरस्त्वं पारदारिको वेत्यादि, सहसाऽभ्याख्यानं, तद्वर्जयेदिति तुर्यपादान्तेन संबन्धः, तथा है। ॥ ११४॥ रहसंच' त्ति चशब्देन अभ्याख्यानशब्दस्य सम्बन्धाद्रहोऽभ्याख्यानं च, तत्र रहः-एकान्तस्तत्र तेन वा अभ्याIN ख्यानं रहोऽभ्याख्यानं, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्ते,
तथा 'स्वदारमन्त्रभेदं च ' स्वकलत्रविश्रब्धभाषितान्यकथनं, दारग्रहणं चेह मित्राद्युपलक्षणार्थ, 'चः । समुच्चये, तथा 'मोसुवएसं ' ति मृषा-अलीकं तद्विषय उपदेशो मृषोपदेशः, त्वमिदमेवं च ब्रूहीत्याद्यसत्याभिधानशिक्षणं, तथा 'कूटलेखानां ' असद्भूतार्थसूचकाक्षरलेखनानां करणं-विधानं कूटलेखकरणं तच्च वर्जयेत् ' परिहरेद्, यत । एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्यातिचार एवैक आस्तां द्वितीयाभिधानमनर्थकम् अभ्याख्यानस्यो. भयत्राप्यविशेषात, सत्यं, किन्तु रहोऽभ्याख्यानमेकान्तनिमित्तवितर्कमात्रपूर्वक संभाव्यमानाभ्याख्येयार्थाभिधानम्, इतरत्त्ववितर्कपूर्वमेवेति विशेषः नन्वभ्याख्यानमसहोषाभिधानरूपत्वेन प्रत्याख्यातत्वाह एव, न त्वतिचारः इति । सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सहक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतभङ्गः, परोपघात.
११४॥
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #259
--------------------------------------------------------------------------
________________
हेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपतयाऽतिचारः, यदा पुनस्तीबसङ्क्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात, आह च-" सहसभक्खाणाई जाणंतो जइ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ अइयारो । ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशन जनितलज्जादितः स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिहङ्गरूपत्वादतिचार एव, तथा मूषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भङ्ग एव, न बदामीति व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मुषावादे परप्रवर्त्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भन्ना | भग्नरूपत्वाद्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मुषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा
व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिवारः, अथवा ' मृषावाद | IN || इति मषाभाषणं मया प्रत्याख्यातं इदं पुनलेखनमिति भावनया मग्धबुद्धेर्बतसव्यपेक्षस्यातिचार इति गाथाऽर्थः | ।।
॥ ३४ ॥ गतमतिचारहारमधुना भङ्गहारं प्रतिपाद्यते--
Jain Education in
For Private
Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
नवपद२मृषावादे
भंगभावनाद्वारे गा. ३६-३७
॥ ११५॥
अब्भक्खाणाईणि उ जाणंतो जइ करेज तस्स भवे ।
भंगो पावस्सुदए मूलं सो सम्बदुक्खाणं ॥ ३६ ॥ अभ्याख्यानं' प्रागुक्तस्वरूपं तदादियेषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्टयेतियावत् 'यदि कुर्यात् ' चेद्विदध्यात्तदा 'तस्य ' मृषावादबतिनो ‘भवेद्भङ्गः' संपद्येत । विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये ' पातकस्य विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मुलं' कारणं 'स तु स पुनः विनाशः 'सर्वदुःखाना' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्दः प्रथमपादान्तव|प्यत्रार्थवशात्सशब्देन योजित इति गाथार्थः ॥३६॥ गतं भङ्गाहारं, सम्प्रति भावनाहारमुच्यते
तेसिं नमामि पयओ साहणं गुणसहस्सकलियाणं ।
जेसिं मुहाउ निचं सच्चं अमयं व पज्झरइ ॥ ३७ ॥ इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'-प्रणिपतामि, क्रियायोगे ॥ ११५ ॥ चतुर्थी पूर्ववत, सूत्रे च षष्ठी चतुर्थीस्थाने, यत उक्तं-" छहिविहत्तीएँ भण्णइ चउत्थी "ति 'प्रयतः' प्रयत्नवान् ।
Jan Education Internation
For Private
Personal use only
Page #261
--------------------------------------------------------------------------
________________
"
|' साहूणं ति साधयन्ति पौरुषेयीभिः क्रियाभिर्मोक्षमिति साधवस्तेभ्यः कीदृशेभ्यः ? इत्याह-' गुणसहस्रकलितेभ्यः गुणाः- मूलोत्तरगुणलक्षणास्तेषां सहस्राणि अष्टादशशीलाङ्गसहस्ररूपाणि तैः कलिता - युक्तास्तेभ्यः, अनेन | नामादिसाधुव्यवच्छेदेन भावसाधुभ्य इत्युक्तं भवति, तेभ्यो नमामि, येषां किमित्याह - येषां मुखात् वदनात् 'नित्यं सदा 'सत्यं ऋतं चतुर्विधं कायमनोवागजिह्मताऽविसंवादनरूपं जिनमतप्रसिद्धमेव, तथा च वाचकमुख्य:- " अविसंवादनयोगः, कायमनोत्रागजिह्मता चैत्र । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ १ ॥ " अथवा दशविधं सत्यं दशवैकालिकनियुक्तिप्रसिद्धं तदुक्तम् - " जणवय सम्मय ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य ॥ १ ॥ " 'अमृतमिव पीयूषमिव आह्लादकत्वात् पज्झरइति प्रक्षरति प्रसरति निर्गच्छतीतियावदिति गाथार्थः ॥ ३६ ॥ उक्तं मृषावादभावनाहारं तद्वचनाच्च समाप्तं नवप्रकारमपि मृषावादव्रतम्, अधुनाऽदत्तादानाख्यं तृतीयाणुत्रतं नवभेदमभिधित्सुः क्रमागतं प्रथमद्वारमाहसामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उजा विरती होइ अदत्ते सरूवं तु ॥ ३८ ॥
5
Page #262
--------------------------------------------------------------------------
________________
नवपदबृह
वृत्तौ अद
स्वामी च-प्रभुर्जीवस्तु-आत्मा स्वामिजीवी ताभ्यामदत्तम्-अवितीर्ण स्वामिजीवादत्तं. 'द्वन्द्वात्परं पदं प्रत्येक-1 स्वाम्यद
त्तादिस्वमभिसम्बध्यते । इति न्यायाददत्तशब्दस्य प्रत्येकं सम्बन्धः, खाम्यदत्तं जीवादत्तं च, तत्र यवस्तु हिरण्यादिकं रूपंगा.३८ खामिना स्वयं न वितीर्ण तत्स्वाम्यदत्तं, यत्तु पश्वादिजीवरूपं स्वपरिग्रहवर्ति कश्चिद्विनाशयति तत्तस्य जीवादत्त, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमताः, सर्वस्य जीवराशेजीवितकाम्यत्वात् तदुक्तम्-" सब्वे जीवावि इच्छन्ति, जीविडं न मरिज्जउं"। तथा 'तित्थयरेणं ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थ-सम्यग्दर्शनादिपरिणामस्तदनन्यत्वात् सङ्घश्च तीर्थ, तत्करणशीलस्तीर्थकरस्तेन तीर्थकरेण, अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यं, ततो यद्गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत्तीर्थकरेणादत्तमिति.
तहेव य गुरूहि ति यथा स्वाम्यदत्ताद्यदत्तं तथैव ' गुरुभिः । आचार्यादिभिरदत्तं यद् द्विचत्वारिंशदोषनिमुक्तमपि गुरूणामननुमत्या भुज्यते तद्र्वदत्तमिति, यदुक्तम्-- सत्तविहालोगविवजिर भुंजमाणस्स | तेणियं होइ: त्ति, सप्तविधालोकश्च-" ठाण दिसि पगासणया भायण पक्खेवणा य गुरु भावे । सत्तविहो आलो.|| ॥ ११३ ॥ ओ सयावि जयणा सुविहियाणं ॥१॥"ति गाथातोऽवगन्तव्यः, एतस्य चतूरूपस्यादत्तस्य या विरतिः-निवृत्तिः, ग्रहणं |
Jain Education
a
l
For Private & Personel Use Only
11
Page #263
--------------------------------------------------------------------------
________________
प्रतीति शेषः, 'भवति । जायते 'अदत्ते' अदत्तादानव्रते ' स्वरूपं ' स्वभावः 'तु' छन्दःपूरणे इति गाथार्थः । N॥ ३७ ॥ कथितं यादृशद्वारमधुना भेदहारमाख्यायते
सच्चित्ताचित्तोभयदुपयचउप्पय तहेव अपयं च ।।
जेण य चोरंकारो विसओऽदत्तमि सो नेओ॥ ३९ ॥ सचित्तं च-सचेतनमचित्तं च-अचेतनमुभयं च-मिश्रं सचित्ताचित्तोभयं, किमेतावद्भेदमित्याह-द्विपदं । चतुष्पदं च द्विपदचतुष्पदं, वस्त्विति शेषः, समाहारत्वादेकवचनमनुस्वारलोपस्तूभयत्रापि प्राकृतत्वात, तत्र सचित्तं । द्विपदं-जीवन्मनुष्यादि अचित्तम्-अर्हत्प्रतिमादि उभयं-हाराद्यलङ्कन्तसीमन्तिन्यादि चतुष्पदं च सचित्तमश्वादि अचित्तमैरावतप्रकृत्यादि उभयं नक्षत्रमालाद्यलन्तगजादि, एतच्च द्विपदादि सचित्तादिरूपं विषयोऽदत्ते ज्ञेय इति । तुर्यपादेन सम्बन्धः, किमेतावानेवादत्तविषयः ?, नेत्याह-अपदं च कथं ?-'तथैव । तेनैव सचित्ताचित्तोभयप्रकारेण, तत्र सचित्तमपदं-सजीवधान्यादि अचित्तं-स्वर्णादि मिश्रं-कम्बलीबद्धमुद्गादि, अनेन च नवभेदमदत्तादानमुतम्, अथवा बहुतरभेदत्वमस्याह-'जेण य चोरंकारो विसओऽदत्तंमि सो नेओ' त्ति येन च चौरङ्कारः
Jain Education inte
N
ainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
नवपदहवृत्ती अदतादानव्रते
॥ ११७ ॥
चौरोऽयमिति शब्दप्रत्ययप्रवृत्तेः ' विषयो गोचरः 'अदत्तस्य अदत्तादानस्य स ' ज्ञेयः ' ज्ञातव्यः, षष्ठीसप्त म्योरर्थं प्रत्यभेदाददत्तस्येति व्याख्यातं, भावार्थस्त्वयं - येन येन द्रव्यादिनाऽपहृतेन चौरोऽयमिति व्यपदिश्यते । तत्तद्रव्यादिसम्बन्धेन स सोऽदत्तादानभेद इति गाथार्थः ॥ ३८ ॥ उक्तं भेदद्वारमधुना यथा जायत इत्युच्यतेगुणठाणगंमि तह परिणयंमि जीवस्स कुगइभीयस्स । arreपरिणामो च्चिय होइ दढं तिव्वसङ्घस्स ॥ ४० ॥
गुणाः-सम्यग्ज्ञानदर्शनचारित्ररूपास्तेषां स्थानं - तिष्ठन्त्यस्मिन्निति स्थानं - शुद्धयशुद्धिप्रकर्षापकर्ष कृतः । स्वरूपभेदो, यथाऽध्यवसायस्थानमिति, तस्मिन् ' तथापरिणते ' तेन स्वरूपेण आगमोक्तेन परिणते, कोऽर्थः ? - मिध्यादृष्टिगुणस्थानकादारभ्य मोहनीयादिकर्मणः स्थितिघातादिक्रमेणोत्तरोत्तरगुणस्थानावाप्तौ यद्यपि चात्र सामान्येन ' गुणठाणगम्मि' इत्युक्तं तथाऽपि देशविरतिगुणस्थानक इति गम्यते, यतोऽत्र तृतीयाणुत्रतं यथा जायत इति द्वारेण व्याख्यातुमुपक्रान्तम् एतच्चाचैव गुणस्थानके संभवि, न शेषेषु, अस्य च तथा परिणामोऽयं - सम्यक्त्वलाभानन्तरं पल्योपमपृथक्त्व प्रमाणस्थितिघाते एतद्भवनं, अस्मिंश्च जाते 'जीवस्य ' आत्मनः 'कुग
3
भेदाः सचित्ताद्याः
गा. ३९
यथा जायते गा. ४०
।। ११७॥
www.
Page #265
--------------------------------------------------------------------------
________________
तिभीतस्य ' दुर्गतित्रस्तस्य अविरतिमूलकर्मबन्धभीरोरितियावत्, व्रतमिह प्रस्तावाददत्तादानविरतिरूपं तस्य ग्रहो-ग्रहणं तत्परिणामः-तदध्यवसायः 'चिय : त्ति पूरणे 'भवति ' जायते 'दृढम् ' अत्यर्थं तीव्रश्रद्धस्य । उत्कटनिजाभिलाषस्य, कोऽर्थः ?--" परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावइ परम्मि लोए अपशिमयमणतयं सोक्खं ॥१॥” इत्यभिप्रायवत इति गाथार्थः ॥ ३९ ॥ गतं यथा जायत इति द्वारम्, अधुना । ४ चतुर्थ दोषद्वारमुच्यते
जे पुण करेंति विरई अदिन्नदाणस्स नेह लोहिला ।
ते मंडियविजया इव चोरा पावेंति दुक्खाई ॥ ४१ ॥ ये पुनः, प्राणिन इति शेषः, 'कुर्वन्ति ' विदधति ‘विरतिं ' निवृत्ति 'अदत्तादानस्य' अवितीर्ण ग्रहणस्य चौर्यस्येतियावत् 'ने ति निषेधे 'इह ' मनुष्यलोके 'लोहिल 'त्ति, प्राकृतेऽस्त्यर्थे इल्लं, तथा चोक्तम्आलं इल्लं चास्त्यर्थे । ततो लोभवन्त इत्यर्थः, 'ते मंडियविजया इस चोर 'त्ति 'बहुवयणेण दुवयण मिति ।
Jain Education
a
l
For Private Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
गा. ४१
नवपदबृह- वचनात् मण्डिकविजयाविव 'चौरौ' तस्करौ 'प्राप्नुवन्ति ' लभन्ते 'दुःखानि ' शूलारोपणोद्वन्धनादीनीति / दोषद्वारे वृत्ती अद
मण्डिकविगाथार्थः ॥ ४० ॥ भावार्थः कथानकगम्यस्तच्चेदम्त्तादानव्रते|
जयकथे | विश्वविश्वम्भराभोगचूडालङ्कारसन्निभा । अवन्तीदेशप्रसरा, श्रीमदुज्जयनी पुरी ॥१॥ यस्यां विपणिवीथीषु, ॥१८॥
वीक्ष्य रत्नादिसन्ततीः । पानीयमात्रसंशेषं, मन्यन्ते सागरं जनाः ॥ २॥ यस्यां च विततोत्तुङ्गरम्यहावलीश्रियः।
स्वर्गिणामपि चेतांसि, हरन्ति विप्रलोकिताः ॥ ३॥ औदार्यदाक्ष्यदाक्षिण्यशौर्यवीर्यादिसद्गुणैः । यन्निवासी जनो • भाति, धर्मकर्मनिषण्णधीः ॥ ४ ॥ तस्यामरातिसामन्तमत्तमातङ्गकेशरी । अनीतिकौमुदीभानुर्जितशत्रुर्महीपतिः ॥५॥ सिक्तोऽप्यरिपुरन्ध्रीणां, सन्ततं नेत्रवारिभिः । प्रतापदहनो यस्य, जाज्वलीति स्म कौतुकम् ॥ ६ ॥ यस्य च-रागः/ सन्नीतिशास्त्रेषु, विचित्तत्वं कुकर्मसु । निःस्पृहत्वं परस्त्रीषु, लाम्पट्यं गुणसद्महे ॥ ७ ॥ तस्य भूमीपतेर्मान्यो बन्धुकैरवचन्द्रमाः । अचलः सार्थवाहोऽभूदुदग्रनवयौवनः ॥ ८ ॥ अपि च-रूपेण पुष्पधन्वानं, धनेन नरवाहनम् ।
IN११८॥ जिगाय यो महासत्त्वः, सत्त्वेन च युधिष्ठिरम् ॥ ९ ॥ इतश्व-निःशेषकलाकुशला निरुपमलावण्यरूपसौभाग्या ।। तस्यामभृन्नगर्या विलासिनी देवदत्ताख्या ॥१०॥ या च-कन्दर्पसर्पदष्टानां संजीवनमहौषधी । सम्भोगसुखरत्नानां,
Jain Education intenarior
For Private & Personel Use Only
Page #267
--------------------------------------------------------------------------
________________
Jain Education Inter
80
| रोहणाचलकश्यपी ॥ ११ ॥ अपिच - अस्पृश्यतैव यद्देहो, मन्ये धात्रा विनिर्मितः । अन्यथा कथमम्लानि, सौकुमार्य भवेत्तनोः ? ॥ १२ ॥ द्यतकरचक्रवर्ती तत्रैव बभूव मूलदेवाख्यः । निःशेषकलाकुशलो धूर्त्तपतिर्धीमतां धुर्यः ॥ १३ ॥ | तत्र भावानुरक्ता सा, तमेव परिपश्यति । अग्रतः पृष्ठतो द्वारि, मध्ये हट्टे गृहेषु च ॥ १४ ॥ मूलदेवोऽपि तद्रागात्त| द्वियोगे न कुत्रचित् । लेभे रतिं दिवा रात्रावासने शयनेऽपि वा ॥ १५ ॥ ततश्च - जीवलोकं सुखं सारमन्योऽन्यमनु| रक्तयोः । आसेवमानयोर्जातस्तयोः कालः कियानपि ॥ १६ ॥ अन्यदा च समायातः, स वसन्तमहोत्सवः । यत्रोद्यानगताः पौरा, नानाक्रीडाः प्रचक्रिरे ॥१७॥ अचलः सार्थवाहस्तु तदोद्यानमुपागतः । ददर्श देवदत्तां तां, मूलदेवसमन्विताम्॥१८॥ ततोऽसौ चिन्तयामास धन्यः कोऽप्येष सधुवा । योऽनया मृगलक्ष्मेव, पौर्णमास्या विराजते ॥ १५ ॥ अहो सौभाग्य| सम्पत्तिरहो लावण्यमुत्तमम् । अहो यौवन मेतस्या, यूनामुन्मादहेतुकम् ॥२०॥ अहो नव्यो विषग्रन्थिरियं धात्रा विनिर्मिता । यत्संभोगे जनः सौख्यं, संत्यागे दुःखमश्नते ॥२१॥ ततः- तत्संजाताभिलाषेण, चिन्तयित्वैवमादिकम् । समीपे प्रेषितस्त| स्यास्तेन सङ्गमको नरः ॥ २२ ॥ तेनोदिता च सा गन्तुं गृहं तेऽद्य समेष्यति । त्वत्सङ्गमाभिलाषेण, सार्थवाहोऽचलाभिधः ॥ २३ ॥ तयोदितं समायातु, तूर्ण स्वागतभाजनम् । धनदं स्वयमायान्तं गृही को न समीहते ? ॥ २४ ॥ इत्युक्त्वा सा
Page #268
--------------------------------------------------------------------------
________________
बृह
अद
नवते
१९ ॥
Jain Education Int
गता गेहूं, सोऽपि सार्थपतेः पुरः । सप्रहर्षं समागत्य, तद्वृत्तान्तं न्यवेदयत् ॥ २५ ॥ ततः प्रदोषकालेऽसौ कृत्वा स्नानविलेपने । गृहीतालङ्कृतिर्मित्रैः समेतस्तगृहं गतः ॥ २६ ॥ यच्च - रत्नदीपकृतोद्योतं, चित्रकर्मोपशोभितम् । लक्ष्मीकुलगृहं लोकलोचनानन्ददायकम् ॥ २७ ॥ उपविष्टश्च तत्रासौ, स्वयं दत्तासनस्तया । कृताङ्घ्रिक्षालनो वासशय्यायां विनिवेशितः ॥ २८ ॥ उचितप्रतिपत्त्या च तदीया मित्रमण्डली । प्रस्तुतैर्विदग्धालापैरनुरागविवर्द्धनैः | ॥ २९ ॥ स्थित्वा क्षणं गता यावत्स्वस्थानान्यचलस्ततः । सद्भावसारमारेभे, रन्तुमेष तया समम् ॥ ३० ॥ साऽपि नानाविधैर्बन्धप्रयोगकरणैस्तथा । तं ररञ्ज यथाऽन्यासां स्त्रीणां नामापि नेच्छति ॥ ३१ ॥ तत्प्रभृत्येव तुष्टोऽसौ वस्त्रालङ्कारभोजनैः । नानाविधोपचारैश्च, सेवते तामहर्निशम् ॥ ३२ ॥ केवलं कुट्टिनीभीता, तमेषा बहु मन्यते । ज्वलदङ्गारकल्पं तु, चेतसा कल्पयत्यलम् ॥ ३३ ॥ मूलदेवो यतस्तस्याश्चित्ताभीष्टोऽचलः पुनः । कुट्टिन्या अर्थलोभिन्या, उपरोधात्प्रवेशितः ॥ ३४ ॥ परं - कृत्रिमेणापि रागेण, तया सोऽप्यनुवर्त्तितः । तथा यथा दिवा रात्रौ पृष्ठं नैव स मुञ्चति ॥ ३५ ॥ अत एवोक्तम्- " कारिमकयाणुरागाण वित्तमहं परत्तमाणीणं । वेसाण कबड्डीणं वसं गओ को जए चुक्को ? ॥ ३६ ॥ " इतश्च - अचलो यत्प्रभृत्यस्य, विवेश भवनं धनी । तत्प्रभृत्येव नायाति,
मण्डिककथा
॥ ११९ ॥
Www.jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________
SAR
मूलदेवस्तदालयम् ॥ ३७ ॥ ततोऽसौ तद्वियोगाग्मितीव्रसन्तापतापिता। कुट्टनीमन्यदोवाच, मूलदेवं प्रवेशय ॥ ३८॥ प्रसपईपकन्दर्पविषवेगविघूर्णितम् । तं विना मां यतो मातः! कोऽन्यः सुखयितुं क्षमः ? ॥ ३९ ॥ तयोदितं । यथा वत्से !, सत्यमेव त्वया कृतम् । यदेतन्नीतिशास्त्रेषु, पण्डितैरनुघुष्यते ॥ ४० ॥ अपात्रे रमते नारी, गिरौ । वर्षति माधवः । नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निईनः॥ ४१ ॥ मुक्त्वाऽचलं यतो मूर्खे !, समस्तगुणसा-18| गरम् । निःस्वं द्यूतरतं धूर्त, मूलदेवं त्वमिच्छसि ॥ ४२ ॥ देवदत्तया भणितम्-मातर्न रूपतारुण्यधनाढ्यत्वादिसद्गुणे ।
लुब्धाऽहं किन्तु विज्ञानकौशले तत्तु यादृशम् ॥४३॥ मूलदेवे समस्तीह, तादृशं न सुरेष्वपि । जनन्योक्तं-विज्ञानेनापि IN नो हीनोऽचलोऽयं मूलदेवतः॥४४॥ (युग्मम् )तयोदितं यथा मातमैव वोचोऽसमञ्जसम्।अनयोरन्तरं यस्माद्भानुखद्यो
तयोरिव ॥४५॥ जनन्योक्तं यथा वत्से !, यद्येवं तत्परीक्ष्यताम् । अनयोः को गुणः कस्य ?, तयोक्तं साधु साध्विदम ॥४६॥गच्छ त्वमम्ब ! तत्पार्श्व, महचनात्तं न्यवेदय । यथाऽद्य देवदत्तायाः, इक्षुवाञ्छोदयो हि भोः ! ॥४७॥ ततस्तदन्तिकं गत्वा, तदुक्तं सा न्यवेदयत् ।सोऽपीक्षुसंभृतां गन्त्री, प्रेषयामास तद्गृहम् ॥ ४८ ॥ ततोऽसौ प्राह तां । वत्से !, श्रेष्ठिनः सर्वमद्भुतम् । विभवो दानशक्तिश्च, महत्त्वं प्रियभाषिता ॥ ४९ ॥ मुहूर्त्तमिव मौनेन, सविषादं ।
Jain Education
alltional
For Private Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
16a
नवपदबृहवृत्तौ अदत्तादानव्रते
कथा
॥ १२०॥
विलम्ब्य सा । मूलदेवस्य विज्ञानं, स्मरन्ती समभाषत ॥ ५० ॥ मत्ता करेणुकाऽहं किं ?, क्षिप्तो येनैवमग्रतः ।
| मण्डिकममायमिक्षुसंभारः, संस्कारपरिवर्जितः ॥ ५१ ॥ इदानीं गच्छ मातस्त्वं, मूलदेवमिदं वद । येन तस्यापि विज्ञानसारासारत्वमीक्ष्यते ॥ ५२ ॥ ततः सा मूलदेवस्य, समीपमागमद् द्रुतम् । संदेशं देवदत्तायाः, अवादीच्च सविस्तरम् । ॥ ५३ ॥ सोऽपि तत्कथनस्यान्ते, जगाम द्यूतमण्डपम् । जित्वा द्यूतकरीस्तत्र, ललौ दश कपर्दकान् ॥ ५४ ॥ शराव, संपुटं द्वाभ्यां, द्वाभ्यां सारेक्षुयष्टिके । चतुर्जातादिकं शेषैः, क्रीत्वा गेहमुपागतः ॥ ५५ ॥ ततोऽसाविक्षुयष्टी ते, घटित्वा हयगन्लान्यथ । चक्रे लघूनि खण्डानि, शूलाग्रैः स बबन्ध च ॥ ५६ ॥ चतुर्जातकसंस्कारं, तेषां कृत्वाऽतिपेशलम् । शरावसंपुटे पश्चात, स्थापयामास धूपिते ॥ ५७ ॥ आहूय देवदत्तायाः, दासचेर्टी ततोऽर्पयत । शराव. संपुटं साऽपि, गत्वा तस्या न्यवेदयत् ॥ ५८ ॥ तदेतन्मूलदेवेन, स्वामिनि ! प्रेषितं तव । अम्बामुखेन संदिष्टं, यत्त्वया - तस्य धीमतः॥५९॥ततः सा सादरं पाणी, प्रसार्य प्रतिगृह्य तत् । प्रोवाच जननीमम्ब !, पश्य पश्यान्तरं नृणाम्॥६० ॥ यतः-व्ययित्वाऽपि बहुद्रव्यमिक्षूणां भक्षणार्हताम् । अचलो न तथा चक्रे, मूलदेवो यथा सुधीः ॥ ६१ ॥ गाढमन्युभरावेगवशतिन्यसावपि । न ददावुत्तरं किञ्चित्तत्प्रभृत्येव केवलम् ॥ ६२ ॥ छिद्राणि मूलदेवस्य, वीक्षितुं सा प्रच.
॥१२०॥
Jain Education
For Private & Personel Use Only
allww.jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________
क्रमे । दुष्णापाणि न चैतानि, विषयासक्तचेतसाम् ॥६३ ॥ यदुक्तम्-“कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः?, स्त्रीभिः कस्य न खण्डितं भुवि मनः? को नाम राज्ञां प्रियः? । कः कालस्य न गोचरान्तरगतः?
कोऽर्थी गतो गौरवं ?, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥ ६४ ॥” ततोऽन्येद्युस्तयाऽभाणि, IN सार्थनाथोऽचलो यथा । त्वमद्य देवदत्ताऽग्रे, स्वस्य ग्रामगमं वद ॥ ६५ ॥ मूलदेवं गृहे येन, सा प्रवेशयति ।
द्रुतम् । ततः प्रदोषवेलायामागत्य निगृहाण तम् ॥ ६६ ॥ एवमुक्तेन तेनापि, सर्वमेतदनुष्ठितम् । देवदत्ता ततो । हृष्टा, मूलदेवमथाह्वयत् ॥ ६७ ॥ विज्ञाय तं समायातमचलस्तजिघृक्षया । पुरुषैर्वेष्टयामास, सर्वतस्तन्निकेतनम् ।
॥ मूलदेवो भयत्रस्तः, पर्याधो व्यवस्थितः, । खडव्यग्रकरस्तस्मिन्नचलोऽपि समागतः ॥ ६९ ॥ उपविष्टश्च पल्यङ्केऽवगम्य तमधः स्थितम् । देवदत्ता समादिष्टा, स्नानहेतुप्रसिद्धये ॥ ७० ॥ आदेशानन्तरं सर्व. तस्य निष्पाद्य शासनम् । समस्तस्नानपोतं च, बभाणैतदसावमुम् ॥ ७१ ॥ एतत्त्ववचनान्नाथ !, स्नानाय प्रगुणीकृतम् । आसनादि तदुत्तिष्ठ, स प्राहात्रैव मज्ज्यताम् ॥ ७२ ॥ पल्यङ्कारूढ एवाहं, यतः स्नास्यामि सुन्दरि! । तयोदितं भवत्वेवं, किन्तु शय्या विनङ्ख्यति ॥ ७३ ॥ सोऽवदच्छोभनामन्यां, कारयिष्याम्यहं प्रिये! । तस्मादानीयतामेतच्चि
Jain Education in
For Private Personal Use Only
SAww.jainelibrary.org
Page #272
--------------------------------------------------------------------------
________________
श्रनिवपदहत्ती अदतादाने
॥ १२१ ॥
Jain Education Inte
न्तया किं तत्रैतया ? ॥ ७४ ॥ ततः सोद्वेगचित्ताऽसौ तं तत्रैव व्यवस्थितम् । स्त्रपयितुं समारेभे, शनैर्नात्युष्णवारिणा ॥ ७५ ॥ तद्भावं स तु विज्ञाय तथा क्षुद्रतया जलम् । चिक्षेपोष्णं यथाऽधःस्थो, दह्यमानः स निर्गतः ॥७६॥ तं निर्यातं स वीक्ष्याह, गृहीत्वा केशसञ्चये । किं करोमि तवेदानीं प्राप्तक्षुण्णस्य कथ्यताम् ? ॥ ७७ ॥ सोऽब्रवी द्रोचते तुभ्यं, यत्तदेव विधीयताम् । ततोऽसौ चिन्तयामास, महात्माऽसावहो ! अयम् ॥ ७८ ॥ मनागपि न | दीनत्वमापन्नव्यसनोऽपि यः । प्रकाशयति यद्वाऽत्र, सतामेतत्कुलव्रतम् ॥ ७९ ॥ यदुक्तम् - " विपदि न यस्य विषादः सम्पदि हर्षो रणे च धीरत्वम् । तं भुवनतिलककल्पं जनयति जननी सुतं विरलम् ॥ ८० ॥ " किञ्च विरला एव संसारेऽनवाप्तव्यसना जनाः । अनुपायजीविनः स्थायिसौख्या वाच्यविवर्जिताः ॥ ८१ ॥ उक्तञ्च - " कस्य वक्तव्यता नास्ति ? सोपायं को न जीवति ? । व्यसनं केन न प्राप्तं ?, कस्य सौख्यं निरन्तरम् ? ॥८२॥ " विचिन्त्यैवं | ततस्तेन, मामप्येवंविधापदि । विमुञ्चेस्त्वं महाभाग !, गदित्रैवं विसर्जितः ॥ ८३ ॥ पराभवपदापन्नो मूलदेवो व्यचि - न्तयत् । स्वमुखं दर्शयिष्यामि, कथं लोकस्य साम्प्रतम् ? ॥ ८४ ॥ यतः - " धनमानविहीनेन, नरेणापुण्यभोगिना । सवासा यत्र नेष्यन्ते, गन्तव्यं तत्र कुत्रचित् ॥ ८५ ॥ इत्येवं चिन्तयित्वाऽसौ बिन्नातटपुरं प्रति । प्रवृत्तो गन्तुमेकाकी, स्वल्प.
$559-549
दोषद्वारे म ण्डिककथा.
।। १२१ ॥
Page #273
--------------------------------------------------------------------------
________________
पाथेयसंयुतः ॥ ८६ ॥ गच्छंश्च दिवसैः कैश्चित, संप्राप्तोऽसौ महाटवीम् । क्षीणसंबलकस्यास्य, सद्धतो मिलितस्ततः । ॥ ८७ ॥ सक्तुपोट्टलिकाहस्तस्तं वीक्ष्यैष व्यचिन्तयत् । पाथेयेनाहमप्यस्य, लङ्घयिष्ये महाटवीम् ॥ ८८ ॥ ततस्तेन । समं गन्तुं, प्रवृत्तो यावदागतः । मध्याह्नसमयस्तीवस्ततो वीक्ष्य सरोवरम् ॥ ८९॥ मार्गासन्नतरं सारं, तथा न्यग्रोध पादपम् । छायायां तस्य विश्रान्तौ, तो क्षणं सद्धटस्ततः ॥ ९० ॥ उत्थाय नीरतीरे च, भूत्वा सक्तूनभक्षयत् । । दास्यत्येष ममाप्येवं, मूलदेवस्त्वचिन्तयत् ॥ ९१ ॥ आलापमप्यकुर्वाणस्तेन साई च सहटः। सक्तुपोट्टलिका बद्ध्वो, चचाल कृपणाशयः ॥९२॥ मूलदेवोऽपि मे चिन्तामग्रे क्वापि करिष्यति । एवमालोचयश्चित्ते, तत्पृष्ठे व्यलगत्पुनः ॥१३॥ दिनत्रयं व्यतिक्रान्तमेवं तस्य तदाशया । महाटवीं व्यवच्छिद्य, ग्रामनैकटयमागतौ ॥ ९४ ॥ मूलदेवस्ततश्चित्ते, व्यवस्थापितवानिदम् । एतदाशानुभावेन, लडिन्तेयं महाटवी ॥ ९५ ॥ उपकर्तुं तदेतस्य, शक्यते न मयाऽधुना । । संकल्प्यैवमवादीतं, भो भो भद्र ! यदा मम ॥ ९६ ॥ राज्यलाभ विजा कारं ते, यथाशक्ति करोम्यहम्॥९७॥ युग्मम् । इत्येवमुक्त्वा मुक्त्वा तं, स्वयं ग्रामं विवेश सः। भिक्षार्थ तत्र लब्धाश्च, कुल्माषाः पूरिता पुटी ॥९८ ॥ व्यावृत्तः संप्रवृत्तश्च, तडागाभिमुखं ततः । भिक्षार्थ ग्राममायान्तं, साधुं मासोपवासिनम
Jain Education
a
l
For Private & Personel Use Only
Y
ww.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
श्रीनवपद
दोषद्वारे म
पिडककथा.
॥ ९९ ॥ दृष्ट्रा संकल्पयामास, धन्य एष महामुनिः। अहो ! पुण्यैर्ममात्रैवं, दृष्टिमार्गमुपागतः ॥ १०॥ कुल्मा- हवृत्ती अदतादाने INषांश्च विमुच्येमान्, नापरं देयमस्ति मे । तदेतदानतोऽप्यद्य, करोम्यात्मकृतार्थताम् ॥१.१॥ एवं चिन्तयता तेन, भक्ति-IN
निर्भरचेतसा । साधुराभाषितो नाथ!, कल्पन्ते यद्यमी तव ॥१०२॥ स्वीक्रियन्तामिमे तर्हि, ममानुग्रहकाम्यया । मुनिरप्येवमुक्तस्तानुपयुज्य गृहीतवान् ॥१०३॥ युग्मम्॥मुनिकुल्माषदानेन, मूलदेवोऽतितोषितः। सपयःपयोदनादेन, गाथाऽईमथ , गीतवान्॥१०४॥“धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए।” अत्रान्तरेऽसौ भणितो देवतया-यत्वमहिसे वत्स ! याचस्व निर्विशङ्कतद्गाथापश्चिमार्टेन, तेनोक्तं-"गणियं च देवदत्तं दंतिसहस्सं च रज्जं च "॥१०५॥ततो देवतयाऽभाणि, याचितं वत्स ! यत्त्वया । भविष्यति चिरात्तत्ते, मुनिदानानुभावतः ॥ ६ ॥ ततो भिक्षाटनं कृत्वोपभुज्य चलितः । पनः । गच्छंश्चैकपरं प्राप्तस्तत्र दैशिकमण्डपे ॥॥ प्रसुप्तो रात्रिशेषे च, स्वप्नेऽसौ रविमण्डलम् । मखे विशन्तमालोक्य. प्रतिबुद्धस्तदैव च ॥ ८॥ दृष्टस्तथाविधः स्वप्नो, देशिकेनापरेण च । कथितश्चोत्सुकीभूय, तेन कार्पटिकाग्रतः॥९॥ तैरुक्तम्-आदित्यमण्डलाकारं, सर्पिगुंडसमन्वितम् । स्वप्नानुभावतोऽद्य त्वं, मण्डकं समवाप्स्यसि ॥ १० ॥ ततः प्रहृष्टाचित्तः सन्, भिक्षाकाले समागते । भ्राम्यस्तल्लब्धवानेकं, मण्डकं स यथोदितम् ॥ ११ ॥ मूलदेवोऽपि विज्ञाय,
॥१२२॥
Jain Education
W
ww.jainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
स्वप्मे तेषामकौशलम् । समुत्थाय शुचिर्भूत्वा, फलपुष्पसमन्वितः ॥ १२ ॥ गतः सुखासनस्थस्योपाध्यायस्य समीपकम् । कृतपूजोपचारश्च, स्वप्नं तस्य न्यवेदयत् ॥ १३ ॥ सोऽपि तस्य तदाकर्ण्य, ग्राहयित्वा स्वपुत्रिकाम् । समादिदेश सप्ताहाभ्यन्तरे राज्यमुत्तमम् ॥ १४ ॥ बिन्नातटपुरं प्राप्तो, मूलदेवः क्रमेण च । नगरारक्षकै रात्री, क्षेत्रद्वारे च वीक्षितः ॥ १५ ॥ गृहीतो लोप्वहस्तश्च, दण्डाघातैः प्रताडितः । शरावमालिकां कण्ठे, कारितो बाहुबन्धनः ।
॥ १६ ॥ आरोप्य रासभं नेतमारब्धो वध्यभमिकाम् । एवं कष्टदशां प्राप्तश्चिन्तयामास चेतसि ॥ १७ ॥ IN वचो देव्याः, उपाध्यायस्य चाधुना । मदीयापुण्यसंभारभाराक्रान्तं भविष्यति ॥ १८ ॥ अत्रान्तरे-अपुत्रो नृपतिस्तत्र,
जगाम यममन्दिरम् । पञ्चदिव्याभिषेकोऽभूत्ततस्तानि भ्रमन्ति च ॥ १९ ॥ समायातानि तत्रैव, पथि यत्र स.. नीयते । वध्यभूमि ततो हस्ती, विधाय गलगर्जितम् ॥ २०॥ करेण तं समादाय, निजस्कन्धमरोपयत् । हेपारवं, तुरङ्गश्च, चके श्रवणसौख्यदम् ॥ २१ ॥ उद्दण्डपुण्डरीक चोपरिष्टात् शिरसोऽभवत् । वीजितं तत्क्षणादेव, चञ्च
चामरयोर्युगम् ॥ २२ ॥ अनाहतोऽपि गम्भीरस्वरं दध्वान दुन्दुभिः । पतिता पुष्पवृष्टिश्च वष्टं गन्धोदकं तथा ॥२३॥ al सर्वतो बन्दिवृन्दस्योत्तस्थौ जयजयारवः । सान्निध्यतुष्टमनसो, ननृतुश्च पुराङ्गनाः ॥ २४ ॥ एवं महाविभूत्या च,
Jain Education Intern
For Private & Personel Use Only
Tww.jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
श्रीनवपद- हवृत्ती अदत्तादाने ११.३
मूलदेवो नृपोऽजनि । सामन्तादिजनः सर्वस्तदाज्ञा प्रतिपन्नवान् ॥ २५ ॥ दिनेषु केषुचिद्राज्ये, क्रमेण स्थिरतां गते । दोषद्वारे म
Mण्डिककथा. चिन्तितं किं ममैतेन, राज्यलाभेन यस्य मे॥२६॥वियोगो देवदत्तायाः वर्तते दाखहेतकः । संपत्तिः किं च मे श्लाघ्या, यस्यां न प्रियमेलकः ? ॥ २७ ॥ यतः-" निवासो यत्र तत्रास्तु, यत्तद्भवतु भोजनम् । य इष्टजनसंयोगस्तद्राज्य बन्धनं परम् ॥ २८ ॥" इष्टा च देवदत्ता मे, जीवितादपि वर्त्तते । तत्तामानाययाम्येवं, विचिन्त्योज्जयिनी प्रति ॥ २९ ॥ प्रेषितः प्रयतो दूतः, प्रचुरप्राभृतान्चितः । गतोऽसौ दृष्टवांस्तत्र, जितशत्रुमहीपतिम् ॥ ३० ॥ प्रणामपूर्व मेतस्य, ढौकनीयं समर्प्य सः । प्रोवाच मूलदेवाख्यो, बिन्नातटनराधिपः ॥ ३१ ॥ प्रेषयामास मां देवपादान्तं | प्रीतमानसः। संग्रहे देवपादानां, देवदत्ता विलासिनी ॥ ३२ ॥ तदर्थमनुमन्यध्वं, तत्र तद्गमनाय ताम् । एवं दूत- - वचः श्रुत्वा, हृष्टचित्तोऽवदन्नपः ॥ ३३ ॥ कियन्मात्रमियं दूत ! त्वत्प्रभोर्येन केनचित् । कार्यमार्य ! समस्तीह, तदन्यदपि कथ्यताम् ॥ ३४ ॥ एतद्राज्यमिमे लोका, इदं द्रव्यमिमे वयम् । स्वाधीनं सर्वमेवेह, त्वत्प्रभेरिति । बुध्यताम् ॥ ३५॥ एवमुक्त्वाऽथ सन्मान्य, दूतं वस्त्रादिदानतः। तूर्ण प्रस्थापयामास, समं तेनैव तां नृपः ॥ ३६ ॥ मूलदेवोऽपि तल्लाभप्रीतचेतस्तया समम् । पराभिश्च वरस्त्रीभिर्भूपलक्ष्म्या विराजितः ॥ ३७॥ मुनिदानतरोः पुष्पप्राय
Jain Education Internede
For Private & Personel Use Only
Page #277
--------------------------------------------------------------------------
________________
वैषयिकं सुखम् । इच्छातीतभवत्प्राप्तिर्बुभुजे भुजविक्रमी ॥ ३८ ॥ इतश्च मूलदेवस्य, ज्ञात्वाऽसौ राज्यसम्पदम् ।। आयातः सद्धटष्टक्को, पृष्टो राज्ञोदितश्च सः ॥ ३९॥ यत्र ग्रामे भवानास्ते, स तवैव परं पुनः । नागत्य दर्शनं । कार्यमेवमुक्त्वा विसर्जितः ॥ ४०॥ इतश्चोजयनीपुर्या, सार्थवाहोऽचलाभिधः । अन्यदा चिन्तयामास, यथा किल शरीरिषु ॥ ४१॥ स एव श्लाध्यते कीर्तिरासमद्रान्तगामिनी । यस्य प्रहादयत्यु/मिन्दोः कान्तिरिवोज्ज्वला ॥ ४२॥
सा च दानेन तपसा, पराक्रमबलेन वा । विज्ञानज्ञानसंपत्त्या, जायते यशः(त्न)शालिनः॥४३॥ एतेषु च-तपोऽतिला कर तावहणिजः (१) प्रायो न विक्रमः । विज्ञानज्ञानलाभश्चानुपासितगरोः कुतः॥४४॥तदानेनैव सत्कीर्तिमर्जयामि ।
यथोचिति। तेनापि स्वभुजोपात्तवित्तस्यैषा प्रशस्यते ॥४५॥ अतो देशान्तरंगत्वा, द्रव्यं तावदुपार्जये । ततो दीनादिदानेन, वईयिष्यामि तामहम्॥४६॥एवं चचिन्तयित्वाऽसौ. देशान्तरगमोचितम् । विविधं भाण्डमादाय, कारयित्वा च घोषणाम्॥४॥ प्रशस्ततिथिनक्षत्रलग्नवारांशदर्शने । चचाल दीनकीनाशवणिग्वर्गादिभिः सह ॥४८॥ अपि च अखण्डखण्डितातङ्कप्रणयार्थिशिखण्डिकः। लोकलोचनदात्यहानन्दसन्दोहदायकः॥४९॥ लसद्दानजलोत्पीलनिर्वापितमहीतलः । अचलो गन्तुमारेभे, प्रावृषेण्य इवाम्बुदः॥५०॥ अखण्डितप्रयाणैश्च, वजन्नेष विवक्षितम् । नगरं संप्राप्तो धीमानाहितक्रयविक्रयः
n Education in
For Private
Personal Use Only
w.jainelibrary.org
Page #278
--------------------------------------------------------------------------
________________
श्रीनवपद- ॥५१॥ समुपात्तमहालाभोऽचलन्नुज्जयनी प्रति । मध्ये बिन्नातटं गच्छंस्तत्र भाण्डं प्रवेशयन् ॥ ५२ ॥ अदत्तशुल्क दोषद्वारे म
धुण्डिककथा किमपि, गृहीतः शौल्कशालिकैः । नीतो राजसभां दृष्टो, मलदेवनृपेण सः ॥५३॥ प्रत्यभिज्ञाय भणितो, भो ! भो !
भो ! सार्थनायक ! । किं मां प्रत्यभिजानासि, भीतभीतो बभाण सः ॥ ५४ ॥ को न प्रत्यभिजानाति, देव !! ॥१२४॥
त्वां नरनायकम् ?। सुविशुद्धयशोराशिनिरुद्धभुवनोदरम् ॥ ५५ ॥ पुनः प्राह ततो राजा, श्रेष्ठिन्नैवमुदाहर । विशेषप्रत्यभिज्ञानं, यतस्त्वं गृह्यसे मया ॥ ५६ ।। एवमुक्तो न स श्रेष्ठी, यावत्प्रत्युत्तरं जगौ । स्वकेशकषरी तावत्प्रदश्यों दाहरन्नपः ॥ ५७ ॥ स्वकीयचरितं तस्य, ततोऽसौ लज्जयाऽन्वितः। भीतश्चोक्तो नरेन्द्रेण. लज्जसे किंनिमित्तकम् ? ॥ ५८ ॥ किं वा बिभेषि भो श्रेष्ठिस्त्वं मे यदुपकारकः । एवमाश्वास्य सन्मान्य, वस्त्रालङ्कारदानतः ॥ ५९॥ | विसर्जितो गतः श्रेष्ठी, निजावासं क्रमेण च । पुरीमुज्जयिनी प्रापदमन्दानन्दनिर्भरः ॥६०॥ व इतश्च मूलदेवस्य, राज्यं पालयतोऽन्यदा । उल्ललास महारौद्रस्तस्करोपद्रवः पुरे ॥६१ ॥ आत्यागत्य कुर्वन्ति ।
लोकाः प्रचुरमारवम् । अनाथमिव ते देव! मष्यते तस्करैः पुरम् ॥६२॥ यत्र यत्र गहे देव! द्रव्यसंभावना क्वचित् ।। सुप्तोत्थितस्तत्र तत्र, क्षत्रं पतितमीक्ष्यते॥६३॥ एकं । त्रीणि वा यत्र, क्षत्राणि निपतन्ति नो।न सा विभावरी याति, राजन्नत्र
, द्रव्यसंभावना क्वचित् ।
Jain Education Holl
For Private & Personel Use Only
all
Page #279
--------------------------------------------------------------------------
________________
| पुरेऽधुना ॥ ६४॥ लोकानामेवमारावं; समाकर्ण्य महीपतिः। जातलज्जः समाहूय, दण्डपाशकमब्रवीत् ॥६५॥ भो ! भो ! प्रमत्तता किं ते; वर्त्तते निजकर्मणि ? । उद्वेजितं पुरं सर्व, येनैवं क्षत्रपातकैः॥६६॥ स प्राह-देव ! रोष परित्यज्य, विज्ञप्तिः श्रूयतां मम । नोपलब्धो मया चौरो, गाढयत्नवताऽप्यलम् ॥ ६८ ॥ तथा च भ्रमणं रात्रौ, पुरस्या-1 न्तर्बहिस्तथा । समं पदातिवृन्देन, करोमि प्रतिवासरम् ॥ ६८ ॥ तण्डकः स्वामिनः (तण्डकांश्वाभितः) कृत्वा, स्थाने २ चतुष्किकाः । निविष्टाश्च तथा देव !, नोपलब्धस्तथाऽप्यसौ ॥ ६९ ॥ एवं तस्य वचः श्रुत्वा, चिन्तयामास भूपतिः।।
र्ततमः कोऽपि, स यो नैवमपीक्ष्यते ॥ ७० ॥ तदद्य स्वयमेवाहं, यतिष्ये तन्निरीक्षणे । एवं संचिन्त्य संतस्थे, यावदरतं गतो रविः ॥ ७१ ॥ तमोभरनिरुद्धे च, सर्वतो मण्डले दिशाम् । नीलं पटमपावृत्त्य, प्रासादानिर्गतो नृपः ॥ ७२ ॥ चतुष्कचत्वरारामशून्यदेवकुलादिषु । भ्रान्त्वा भ्रान्त्वा स निर्विण्णस्तस्करं न समैक्षत ॥७३॥ ततो रात्रेरतिक्रान्ते, यामयुग्मे नराधिपः । सुप्तो हट्टकुणीकोणमुपश्रित्य श्रमान्वितः ॥ ७४ ॥ अत्रान्तरे । समायातस्तस्करो मण्डिकाभिधः । बभाण मूलदेवं सः, कस्त्वं ?, कार्पटिकः प्रभो! ॥ ७५ ॥ यदि त्वं सत्यमे-d बेह, प्रभुं मामभिमन्यसे । तदुत्तिष्ठ समागच्छेः, करोमि त्वामपीश्वरम् ॥ ७६ ॥ श्रुत्वैवं मूलदेवोऽपि, स्वचे--
Jain Education
For Private
Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
श्रीनवपदवृ- हजुत्तौ अद
दोषद्वारे माण्डककथा
त्तादाने
तस्यकरोदिदम् । सैष संभाव्यते नूनं यन्निमित्तो मम श्रमः॥ ७७॥ तदुत्तिष्ठामि गच्छामि, पश्याम्येतस्य के चेष्टितम् । किं करोति क वा याति ?, धष्टोऽयं वीक्ष्यते यतः॥ ७८ ॥ एवं संचिन्त्य चलितः, समं तेन गतश्च सः। एक धनपतेर्गेह, क्षत्रद्वारेण तत्र च ॥ ७९ ॥ प्रविश्य हरितं पूर्व, द्रव्यमादाय निर्गतः । आरोप्य तच्छिरस्यसकृतोऽसावात्मनः पुनः॥ ८० ॥ स्वयं च खङ्गमादाय, प्रस्थितः पृष्ठतस्ततः । गतो यावत्पुरद्वारं दत्वाऽवस्वापिनी ततः ॥ ८१॥ प्रतोलीद्वारपालानां, द्वारमुद्घाट्य वेगतः । भूमिगृहमनुप्राप्तः, पुरदूरव्यवस्थितम् ॥ ८२ ॥ तत्र प्रवेशितः पूर्व, मूलदेवस्ततः स्वयम् । प्रविश्याहितसङ्केतां, भगिनीमादिदेश सः ॥ ८३ ॥ भद्रे ! प्राघूर्णकस्यास्य, |महादरपुरःसरम् । पादधावनमाधेहि, देहि भद्रासनं परम् ॥ ८४ ॥ ततः , समागच्छोपविश्यताम् । अत्रेति स्थानमेतस्य, ससंभ्रममदर्शयत् ॥ ८५ ॥ अन्धकूपान्तकत्वेन, प्रत्यासन्नीकृतान्तके। मूलदेवोऽप्यजानानो, निविष्टस्तत्र विष्टरे ॥ ८६ ॥ साऽपि पानीयमादाय, पादं प्रक्षालनच्छलात् । यावदुत्पाटयत्यस्य कृपप्रक्षेपणोद्यता ॥८॥ सौकुमार्यगुणाधिक्यनवनीतजयावहम् । तावत्तदंहिसंस्पर्शमनुभूय व्यचिन्तयत् ॥ ८८॥ यथा पादतलेऽमुष्य, मृदुत्वमनुभूयते । तथा मन्येऽहमेषोऽत्र, कश्चित्सौख्यनिधिर्नृपः ॥ ८९ ॥ किञ्च-रूपलावण्यसौभाग्यभाग्यसम्पत्ति
Jain Education
II
For Private & Personel Use Only
XY
ww.jalnelibrary.org
Page #281
--------------------------------------------------------------------------
________________
सङ्गन्तः । सदेहः कामदेवोऽयं ननं रत्या विवर्जितः॥९॥ मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयादीपालिकाकोटी, यावदक्षतजीवितः ॥ ९१॥ एवं संचिन्त्य तं कूपं, प्रदर्यानुपलाक्षतम् । भावानुरक्तया शीघ्र, पलायस्वेति संज्ञितः ॥ ९२॥ तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ॥ ९३ ॥ भ्रातीतः ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गतः ॥ ९४ ॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यास मदग्रे त्वं, वदन्नेवं च धावितः ॥ ९५ ॥ मूलदेवोऽपि तं ज्ञात्वा, वेगान्निकट
म् । आश्रित्य चत्वरस्तम्भमेकमन्तरितः स्थितः ॥ ९६ ॥ सोऽपि ककृपाणेन, तमद्देशमुपागतः। तमेव । स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥ ९७ ॥ यहा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो की लोकस्तथा चोक्तं महात्मभिः ॥ ९८ ॥ " कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभृतानपि पश्यन्ति, पुर-NI तोऽवस्थितानिव ॥ ९९ ॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो मयेति च । प्रहृष्टौ चौरराजानौ. वं खं स्थानमयो गतौ ॥ २०० ॥ विभातायां विभावर्यामुद्गते दिननायके। कृतप्रभातकर्त्तव्यो, राजा स्वल्परिच्छदः ॥ २०१॥ अश्ववाहनिकाव्याजं, कृत्वा चौरदिदृक्षया । हट्टमार्गेण निर्यातः, क्षिपन् दृष्टिमितस्ततः ॥ २०२॥ अत्रान्तरे
Join Education Intel
For Private
Personel Use Only
allw.jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
श्री नवपदवृ"हवत्ता अदतादाने
॥ १२६ ॥
Jain Education
Sp
हट्टमेकं समाश्रित्य, विदधत्तूर्णनक्रियाम् । विलोचनव्यथाव्याजादर्द्धावच्छादिताननः ॥ ३ ॥ विशीर्णवस्त्रखण्डेश्व | पिनद्धचरणद्वयः । राज्ञो दृष्टिपथं प्रापत्तस्करो मण्डकाभिधः ॥ ४ ॥ साभिज्ञानेन केनापि, प्रत्यभिज्ञाय तं नृपः विधाय कमपि व्याजं, चलितः स्वगृहं प्रति ॥ ५ ॥ तस्य चाकारणाहेतोः प्राहिणोदङ्गरक्षकम् । आहूतस्तेन स त्ररतोऽचिन्तयन्निजचेतसि ॥ ६ ॥ न स व्यापादितो नूनं, विभावर्यं मया नरः । अकाण्ड एव तेनेदं राज्ञ | आकारणं मम ॥ ७ ॥ भाव्यो ह्यन्यायवृक्षस्य तदिदानीं फलोदयः । कचित्सर्पोऽपि यद्वा स्यान्न गोधैव बिले बिले ||८|| तद्भवतु किमप्यत्र, यामि तावन्नृपान्तिकम् । अभिन्नमुखरागोऽहं, यदियं सात्त्विकस्थितिः ||९|| अलक्षितनिजाकाराः, धीराः | स्युः समदर्शिनः । उत्कर्षदैन्यरहिताः, संपत्सु च विपत्सु च ॥ १०॥ इत्यादि चिन्तयन्नेव गतोऽसौ राजमन्दिरम् । अभ्युत्था| नादिना राज्ञा, संपूज्योक्तो रहस्यदः ॥ ११ ॥ भो ! भवन्तमहं किञ्चिदर्थये चेददासि मे । ग्राह्यतां गृहिणीं शस्तां, स्वकीयभगिनीं मम ॥१२॥ स उवाच कियन्मात्रं, द्विपदाद्येतद्वाह्यकम् । जीवितव्यमपि स्वामिंस्त्वदायत्तं हि मादृशाम् ॥ १३ ॥ गृह्यतां तदियं कन्या, ततो राज्ञा विवाहिता । प्रेमप्रदर्शनेनास्याश्चित्तमेष जहार च ॥ १४ ॥ तदुद्दिष्टधनाद्यस्य, सन्मानादिपुर| स्सरम् | जग्राह मण्डिकाद्राजा ज्ञात्वा तं निर्द्धनं ततः ||१५|| निग्राह्योऽयमनाचार, इदानीं येन भूभुजाम् । निर्दिष्टे
అనగా ప్ర
दोषद्वारे
मण्डिक
कथा
॥ १२६ ॥
Page #283
--------------------------------------------------------------------------
________________
दुष्टशिष्टेषु, नीतौ निग्रहपालने ॥ १६ ॥ एवं विचिन्त्य पञ्चत्वं, प्रापितोऽसौ महीभुजा । वेदयित्वा महद् दुःखं, विचिKa त्रैर्यातनाशतैः ॥ १७ ॥ एवं मण्डिकवृत्तान्तः, सङ्क्षपेण निवेदितः । उत्तराध्ययनवृत्तेविस्तरेणावबुध्यताम् ॥ १८ ॥ अदत्तादानदोषेऽत्र, तावदेकं कथानकम् । उक्तं च मण्डिकस्यातो, विजयस्याधुनोच्यते ॥ २१९॥
अस्ति रम्यतानिरस्तसमस्तसुरलोकलोचनानन्ददायिस्थान रवीक्ष्यमाणप्रेक्षणकादिविविधविलासविस्तरविस्तरदतुच्छसच्छायमहोत्सववितीर्यमाणदीनानाथातिथिप्रभृतिप्रभूतजनकाञ्चनादिपदार्थसार्था सार्थिकवास्तव्यादिभेदभिन्न-H लोकसङ्घातसंजनितप्रमोदपरिदृश्यमानसदापुष्पितप्रचुरचम्पका चम्पाभिधाना नगरी, तस्यां बन्दीकृतारातिसामन्तसीमन्तिनीसमूहविधीयमानशुद्धान्तवधूविविधचरणपरिचरणोपलक्ष्यमाणप्रौढप्रतापः प्रतापाक्रान्तविक्रान्त-1101 भूपालमौलिमालामाल्यमलनदुर्ललितपादपल्लवो लव इव विषमशरशरासनवशीकृतोदामरामो जितशत्रुनामा । महीपतिरासीत् तस्य कुलक्रमसमागतासमशेमुष्युपहसितामरमन्त्रिणि मन्त्रिमण्डले निवेशितराज्यचिन्ताभारस्य सकलान्तःपुरप्रधानया नयविनयशालिन्या शालीनतादिगुणकलापधारिण्या धारिण्याख्यया प्रवरदेव्या सह सुखं विषयसौख्यं समनुभवतोऽतिचक्राम कियानपि कालः, अन्यदा च तन्नगर्यामविचार्यानार्यचर्यापरोऽत्य
Jain Education
For Private Personal Use Only
w.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
कथा.
॥ १२७॥
श्रीनवपन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वो- दोषद्वारे हवृत्तौ अदा तादाने पार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापव्हियमाणप्रधानगृहसारोऽपरं "
विजयचोरपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्व-चतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुनफणिपतिफणाचक्रवाले सत्यपि भवति भूप.ले नगरीयमराजिकेव देव! बाढमुपद्रुता ।
तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति, तदिदमाकर्ण्य देवः प्रमाणं, राजाalsप्यश्रुतपूर्व तत्तथाविधमुपश्रुत्य नागरिकवचनं महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्ण , स्थित्वा क्षणं इतः प्रभृति सर्व सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यस यत्, क्षणाच्चाहाय्य नगररक्षकाधिपतिमब्रवीत् ।। -भो! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवस मुष्यमाणामपि मोषकैर्नगरी न स्वयं पालयसि, नापि मम । वार्ता ज्ञापयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तथैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभृत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादि-| निलयेषु आकारादिभिस्तदुपलक्षणाक्षणिकचित्तवृत्तिः सपरिवारो दिवसमतिवाहितवान् , अत्रान्तरे सकलजगच्चक्षुरप्यह
॥१२७.
En El
For Private
Personel Use Only
Page #285
--------------------------------------------------------------------------
________________
मेतस्यैवं प्रयत्नवतोऽपि न शक्नोमि तं तस्करमुपदर्शयितुमतो धिग् मामित्युत्पन्नगुरुविषादादिवास्तमुपागते गभस्तिमालिनि । कियन्मात्रमेष तस्करोऽहमेनमुपदर्शयामीत्युदाममत्सरादिव क्षणमात्रं सरागमुल्लस्य तत्सामर्थ्यवन्ध्यताजातवैलक्ष्यादिव । विच्छायीभूय क्षयमुपगतायां सन्ध्यायां पश्य मत्साहाय्यान्निपुणमीक्ष्यमाणोऽप्यारक्षिकलोकेनासौ न मनागप्युपलक्षित
प्रकर्षादिव तारतारकनिकरानट्टहासच्छदानिव दर्शयन्त्यां रजन्यां तयैव च तद्गोपायनार्थमिव सर्वतः प्रसारिते नीलपट इव सकललोकलोचनप्रसरहारिणि बहलतिमिरपटले स विजयचौर एकस्मिन्नीश्वरसद्मनि । दुरारोहतरे पद्माकारं क्षत्रं पातयित्वा समस्तमपि गृहसारमादाय स्ववासमयासीत्, क्षणमात्रेण विभातायां विभावयीं| क्क यासि एष गृहीतोऽसीति संभ्रमादिव सर्वतः प्रसारितकरे समुत्थिते सहस्ररश्मौ किमद्यापि सुप्यते युष्माभिरवलोक्यतां क्षत्रमिति वाती निवेदयितुमिव तद्वारेणैव गृहान्तः प्रविष्टे रश्मिमण्डले क्षत्रावलोकनसंभ्रमाकुलितगृहजनकलकलोन्मिलिते नगरारक्षकादि (ग्रन्थाग्रम् ३५००) लोके स विजयतस्करः कुतोऽपि तथाविधभवितव्यताकालपाशकाकृष्टो विहितस्नानविलेपनाशनायलङ्कारशृङ्गारः समं पुत्रेण तत्रैव जनसमाजमध्ये समाजगाम, तत्र चायं तथाविधदुरारोहप्रासादे पद्माकारं लघुहारं क्षत्रमालोक्य कथं नु नामैवंविधदुरारोहस्थानमारुह्यासावीदृशमतिचित्रं क्षत्रं
Jain Education
a
l
For Private & Personel Use Only
Hww.jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
दोषद्वारे विजयचोरकथा.
॥१२८MINI
श्रीनवपद- कृतवान् ? कथं चानेनैवान्तः प्रविश्य सकलगृहसारमादाय निर्यात इत्याश्चर्यमेतदित्यादि वदतो जनस्यालापान हवृत्तौ अदचादाने |
श्रत्वा ननु सत्यमेवैष जना मन्त्रयन्ते कथमहमत्र प्रविष्टो निर्गतो वा कथं वा मयेदमीशं कृतमिति विचिन्तयन् स्वसामर्थ्य विज्ञानोपजातविस्मयः स्वयमेव स्वकृतकर्मासम्भावनया क्षणं कपाटपट्टायमाने वक्षसि क्षणं विकटकटीतटे क्षणं पुत्रमुखे क्षणं क्षत्रद्वारे चक्षुरपातयत्, ततश्चासौ तथाविधविशिष्टचेष्टाविष्टतनुतया तत्स्थाननिकटवर्तिभिरेवारक्षकैरिङ्गिताकारादिभिरयमेव चौरो नान्य इत्यवबुध्य दण्डाघातताडनापुरःसरं विहित. पृष्ठतोमुखबाहुबन्धनो राज्ञः समीपमुपनिन्ये, तेन च विविधविडम्बनापूर्वकं वध्यभूमावुपनाय्य विचित्रयातनाभिदशविधप्राणेभ्यः पृथक्कारित इति ॥ अत्र च मण्डकोदाहरणेनादत्तादानदोषद्वारस्य गतत्वाद्विजयोदाहरणं तच्छास्त्रप्रसिद्धैवंविधोदाहरणबाहुल्यख्यापनार्थम्, अनेन च मण्डिकायुदाहरणहयेनात्रैव जन्मन्यनेकदुःखावसानमदत्ताN दानमित्येतदोषद्वारं निरूपितम्, इदानीमेतत्परिहारे यो गुणस्तदुपदर्शनाय पञ्चमं गुणद्वारमाह
परदव्वहरणविरया गुणवंता पडिमसंठियसुसीला ॥ इहपरलोए सुहकित्तिभायणं णागदत्तो व्व ।। ४२ ॥
|॥१२८॥
Jain Education intannel
For Private & Personel Use Only
w.jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
यत्तदोर्भवन्तीति क्रियायाश्चाध्याहारादेवं योजना-ये 'परद्रव्यहरणविरताः' परेषां द्रव्यं परद्रव्यं तस्य हरणं परद्रव्यहरणं-परद्रव्यापहरणं तस्माद्विरताः, कोऽर्थः?-अन्यदीयद्रविणचोरणानिवृत्ताः, तथा गुणाः सम्यक्त्वादयस्ते विद्यन्ते येषां ते तथा, असाधारणविशुद्धजीवधर्मोपेताः, किञ्च-प्रतिमा-दर्शनप्रतिमाद्या कायोत्सर्गों वा तत्र संस्थिताः प्रतिमासंस्थिताः, तथा शोभनं शीलं-चारित्रं येषां ते सशीलाः प्रतिमासंस्थिताश्च ते सुशीलाश्च ते तथा.17
कायोत्सर्गस्थिताः सचारित्राश्चेत्यर्थः, इह-अत्र जन्मनि परलोके-अन्यभवे, ते किमित्याह-सुखं च-शर्म | कीर्तिश्च-यशःकीर्ती तयोर्भाजनं-स्थानं यहा शुभा-पुण्या या कीर्तिस्तस्या भाजनं, भवन्तीति सम्बन्धः, क इव ?'नागदत्त इव ' नागदत्तभिधानश्रेष्ठिपुत्र इवेति गाथाऽक्षरार्थः ॥ ४२ ॥ भावार्थस्तु कथानकगम्यस्तच्चेदम्
वाराणसीपुरीए जियसत्तनरेसरस्स वरमित्तं । धणयत्तो नामासी सेट्ठी सुविसिद्वगुणजुत्तो ॥ १॥ जिणसासणमि रत्तो नियगुरुजणचरणसेवणासत्तो । साहम्मियजणभत्तो मयमच्छरदोसपरिचत्तो ॥२॥ मयरद्धउव्व रूवेण तह य थिरयाएँ अमरसेलोव्ध । गंभीरयाएँ जलहिव्व जो य धणउब्व रिद्धीए ॥३॥ तस्सासि हिययदइया सिरिव्य कण्हस्स धणसिरी भज्जा । लायण्णरूवजोव्वणसोहग्गकलाकलावड्डा ॥॥ जम्मंतरसुचरियसलिलसित्तवर
Jan Education
For Private
Personel Use Only
ww.jainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
श्रीनवदट्ट वृत्ती अदतादाने
॥ १२९ ॥
त्तकथा.
पुण्णपायवफलव्त्र । विसयसुहमणुहवंताण ताण कालो गओ कोऽवि || ५ || अह अन्नया कयाई रयणीए पच्छिमंमि गा. घर गुणद्वारे नागद| जामद्धे । पेच्छइ सुहं पसुत्ता वरसुमिणं घणसिरी तुट्ठा || ६ || जह नागदेवयाए हारो ओयारिडं सकंठाओ । खित्तो | मह वच्छयले उज्जोइयदसदिसाचको ||७|| पाहाइयमंगलगेयसहमायन्निऊण एताहे । उट्ठेऊण पहट्टाए साहिओ सो य दइयरस | ८ || तेणवि भणियं कुलकमसमागया नागदेवया अम्हं । तीए पसाएण पिए ! होही तुह सुंदरो पुत्तो | ॥ ९ ॥ तइयच्चिय संभूओ गन्भो तीसे पहाणगुणकलिओ । तस्साणुभावओ च्चिय, जाया सा अहियसोहग्गा ||| १० || जिणबिंबसंघ पूया दोहलेसुं पसत्थरूवेसुं । माणिज्जंतेसु सुहंसुहेण संपुण्णमासेसु ॥ ११ ॥ निम्मलगुणोववेओ | समुज्जलो जणियजणमणाणंदो । अण्णंमि दिणे जाओ मुत्ताहारोव्त्र से पुत्तो ॥ १२ ॥ वद्धाविओ य सेट्ठी चेडीए पियंवयाभिहाणाए । दिष्णं च तेण अह पारिओसियं चिंतियन्भहियं ॥ १३ ॥ तत्तो उट्ठेऊणं सेट्टी गंतूण सूइभवणंमि । दट्ठूण पुत्तयं तो वद्धावणयं करावेइ ॥ १४ ॥ जयमंगलतूरपसत्थरवं रवपूरिय सव्वदिसाविवरं । वरकामि - निट्टपहट्ठजणं, जणचित्तविलासपउत्तधणं ॥ १५ ॥ घणकंचणतोसियदीणजणं, नयणु (जणउ)च्छत्र कारियपत्थय (घ)णं घण कुंकुमवारिविइण्णछडं, छडिउज्जलतंदुलथालसयं ॥ १६ ॥ सयवन्तुवसोभियपुण्णघडं, घडलक्खपलोडियतेल्लवहं
| ।। १२९५
Www
Page #289
--------------------------------------------------------------------------
________________
वहमारिनिवारियविस्सयणं, सयणव्य विमोइयगुत्तिजणं ॥ १७ ॥ वित्ते वद्धावणए एक्कारसमंमि आगए दियहे ।। पुत्तरस तओ नाम पइट्ठियं नागदत्तोत्ति ॥ १८॥ जं नागदेवयाए दिण्णो हारच्छलेण मे एसो। सुमिणमि ता इमं| चिय नाम जुत्तंति कलिऊणं ॥ १९ ॥ अह वडिउं पवत्तो, कमेणिमो सेयपक्खचंदव्व । देहोवचएण तहा कलाकलावेण पवरेणं ॥२०॥ वच्चइ पिउणा सद्धिं जिणभवणे मुणिवराण य समीवे । जाओ य भावियप्पा निसुणंतो तत्थ जिणवयणं॥ २१ ॥ भणियं च-नवनवसंवेगो खलु नाणावरणक्खओवसमभावी । तत्ताहिगमो य तहा जिणवयणायण्णणस्स गुणा ॥ २२ ॥ पत्तोऽवि जोव्वणं सो तओ य मयरद्धयस्स कुलभवणं । मण्णइ विसं व विसए समज्जओ धम्मकज्जेस ॥ २३ ॥ जा जाउ इंति कुलबालियाओ लायण्णरूवन
इंति कुलबालियाओ लायण्णरूवकलियाओ। नेच्छइ वीवाहेउं ता ताओ निव्वुईरत्तो ॥ २१॥ तो तस्स पिऊहिं वियाणिऊण विसएस निप्पिवासत्तं । दुल्ललियमित्तगोट्री' विरइओ नवर पक्खेवो ॥ २५ ॥ मित्तुवरोहेण तओ. अणिच्छमाणोऽवि निययचित्तेणं । वच्चइ आरामविहार वाविदेउ(ऊ)लमाईसु ॥ २६ ॥ वच्चंतेसु दिणेसु य, अहऽण्णदियहे पभायसमयमि । सहसंबवणुज्जाणं गओ। समं मित्तवग्गेणं ॥ २७ ॥ पुण्णफलभारनमिएहिं सउणजणसेविएहिं तुंगेहिं । सप्पुरिसाण व अणुहरइ जं चY
Jan Education
For Private
Personel Use Only
Page #290
--------------------------------------------------------------------------
________________
AINIत्तकथा!
॥१३०॥
श्रीनवपद
सहयारनिवहहिं ॥ २८ ॥ जत्थ य सरणागयसीयरक्खणत्थं वसंति सच्छाया। दिति पवेसं तरुणो मणयंपि न गा.धर गुण. हत्ती अव
तरणिकिरणाणं ॥ २९ ॥ जं च नवचूयमंजरिकवलणकलकलिरकोइलरवेणं । वीसामत्थं आमतेइ व पहियाण दार नागद त्तादाने
संघायं ॥ ३०॥ दीसंति विविहसुमणोमणोहरे तंमि नंदणवणे ब्व । पेच्छइ मज्जणवाविं कमलुप्पलकुवलयाइण्णं, N|॥ ३१ ॥ संमज्जिऊण तत्थ य जहिच्छियं मित्तमंडलेण समं । निविडतडसंनिविद्वं जिणमंदिरमणुपविडो सो || Kol॥ ३२॥ जम्मि वरकणयनिम्मियकलसावलिफुरियकिरणपंतीओ। जिणझाणजलणडझंतकामजालाउ व सहति
॥ ३३ ॥ जं च पवणपहोलिरधयलग्गरणिरघग्घरयकिंकिणिरवेण । भणइ व्व मह सरिच्छं, कहेह जइ अण्ण सुरभुवणं ॥ ३४ ॥ अविय-कुपइट्ठियपि रम्मं सुरूवयं विगयरूवसोहंपि । अणुवहणयपायजंघंपि गमणसत्तीए परिचत्तं ॥३५॥ तंमि य पुव्वपविट्ठा विसिट्ठचेट्ठावरिद्वगुणचिट्ठा । लायण्णरूव-IN लट्ठा, कलाकलावंति पत्तट्ठा ॥ ३६ ॥ जुवईजुवयणमणहारिदेहसोहाएँ विजियसुररमणी। रमणीयअहिणवुब्भिन्न जोव्वणा कुवलयदलच्छी ॥ ३७ ॥ सहियायणेण सहिया दिठ्ठा जिणबिंबपूयणट्ठाए । वरपत्तछेज्जकम्मं विरयंती ॥ १३० ॥ विविहभंगीहिं ॥ ३८ ॥ दट्ठण तीऍ निरुवमविण्णाणाइसयभावियमणो सो । चिंतइ अहो णु सच्चो एस सिलोओ
Jain Education Intedical
For Private Personal Use Only
काw.jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________
Jain Education In
| जयपसिद्धो ॥ ३९ ॥ दाने तपसि शौर्ये च, विज्ञाने विनये नये । विस्मयो हि न कर्त्तव्यो, बहुरत्ना वसुन्धरा ॥ ४० ॥ एत्थंतरंमि तीयवि समुट्टियाए जिणिदपूयत्थं । सच्चविओ सो निययंगचंगिमानिज्जियअणंगो ॥ ४१ ॥ तरसोवरि अणुराओ संजाओ तीऍ तक्खणञ्चैव | अहवा पहाणवत्थुमि कस्स नहु होइ पडिबंधो ? | ॥ ४२ ॥ तह कहवि तीऍ एसो पलोइओ जायमच्छरेणेव । जह पंचसरेणेसा पहया पंचहिवि बाणेहिं ॥ ४३ ॥ मयणसरपेल्लियाइवि इमीऍ लज्जाए ठाविओ अप्पा | कुलबालियाण अहवा एसा अंगुट्ठियाभरणं ॥ ४४ ॥ वरविच्छित्तीए तओ पूयं काउं जिणिंद चंदस्स । नहिरिया जिणभवणा पुणे २ तं पलोयंती ॥४५॥ जिणवंदणकयचित्तो, | सोऽविय काऊण उत्तरासंगं । दाउं पयाहिणतियं जिणनाहं थोउमाढत्तो ॥ ४६ ॥ जय तिहुयण संतावयमयरद्धयग| रुयमाणनिम्महणा ! । जय दूसहरोसानलविज्झावणपर्यंड जलवाह ! ॥ ४७ ॥ जय सुक्कज्झाणामयअवहरियकसाय| विसमविसवेग ! । जय उवसग्गपरीसह पिसायअक्खलियसमचित्त ! ॥ ४८ ॥ जय घाइकम्मतमपडलफेडणुल्लुसियके. वलुज्जोय || जय चउगइगमणभमंत जंतुसंताणकयताण ! ॥ ४९ ॥ जय नमिरसुरासुरमउड कोडितप्पडणम सिणपावीढ ! । जय सेसकम्म कुल सेलदलणवज्जासणि नमो ते ॥ ५० ॥ एवं थोऊण जिणं पूयाइसयं पलोइऊणं च । आपुच्छर्इ
ww.jainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
श्री नवपदवृहद्वृत्तौ अदचादाने
॥ १३१ ॥
| नियमित्ते, कस्सेसा का य वरकन्ना ? ॥ ५१ ॥ निययकलाकोसलं ठाणंमि पयासियं इमं जीए। विरयंतीऍ सहत्थेहिं जिणवरिंदस्स वरपूयं ॥ ५२ ॥ नूणमयं अणुरत्तो एयाए तेण पुच्छ एवं । इय कलिऊणं तहिवि भणियं किं तं न याणेसि ? ॥ ५३ ॥ पियमित्तसत्थवाहो एत्थेव पुरीऍ अस्थि वत्थव्यो । नागसिरी तब्भज्जा नागवसू ताण एस सुया ॥ ५४ ॥ आबालभावउच्चिय | एईऍ कलासु आसि कोसलं । किं पुण विलासनट्टावयंमि तारुण्णए दाणिं ? ॥ ५५ ॥ किञ्च - लायण्णाइगुणेहिं विणिज्जिया लज्जियाओ व न इंति इहं । एईए रंभाई सुरंगणा मणुयलोयंमि ॥ ५६ ॥ एयाए देहसोहावलोयणे विरहमसहमाणव्व । हयहियया देवावि हु अणिमिसनयणत्तणं पत्ता ॥ ५७ ॥ जो जो रुवाइगुणो चिंतिज्जइ कोऽवि एयदे - हंमि । सो सो अउव्वभावेण जणइ चित्ते चमक्कारं ॥ ५८ ॥ एक्कोऽत्थि किंतु दोसो इमीए जं नाणुरूववरलाभो । | अवलोइयाए तुमए इव्हि पुण सोऽचि पहुट्ठो ॥ ५९ ॥ तो भणइ नागदत्तो निरत्थओ वयणवित्थरो एस । तुब्भेहि | समाढतो मह भावमयाणमाणेहिं ॥ ६० ॥ मणयंपि न मज्झ जओ अणुराओ एत्थ पुच्छणे हेऊ । किं तु इमीए | विण्णाण कोसले को उहलंति ॥ ६१ ॥ इच्चाई जंपमाणो निग्गंतूणं जिनिंदभवणाओ । सह मित्तमंडलेणं समागओ | निययभवणंम ॥ ६२ ॥ अह सावि दिव्यकन्ना नागवसू नियसहीहि परियरिया | संपत्ता नियभवणं हियएणं तं
Jain Education In
मा. धर गुद्वारे नागदत्तकथा.
॥ १३१ ॥
Page #293
--------------------------------------------------------------------------
________________
|चिय वहंती ॥ ६३ ॥ तत्थ य न सुयइ न हसइ, नाहरणं लेइ नालवेइ जणं । बोल्लावंतीण पुणो पडिवयणं देइ न सहीणं ॥ ६४ ॥ एयावत्थं च तयं नाउं माया समागया भणइ । वच्छे ! कहेसु किं ते देहे पीडानिमित्तंति ? ॥६५॥ तीए भणियं-अंब ! न याणामि अहं पीडाए कारणं सरीरंमि । किं तु महादाहो मे वियंभिओ सव्वदेहमि ॥ ६६ ॥ परिहासपेसलाए सहीए एत्थंतरमि संलत्तं । नयणंजलीहि पीओ किं न सलोणो जणो अहियं ॥ ६७ ॥ तो तुहिक्का होउं जाव न किंचिवि करेइ पडिवयणं । भणिया सावट्ठभं ताव इमीएवि तज्जणणी । ॥ ६८ ॥ मा अंब ! कुणह तुब्भे एयाएँ कए मणमि उव्वेयं । अहयं एयसरूवं वियाणिऊणं कहिस्सामि । ॥ ६९ ॥ सह परियणेण जणाणं विसज्जिउं भणइ पियसहि ! कहेसु । जं दुक्खकारणं तुह अक्कहिए नत्थि पडियारो ॥ ७.॥ लोओऽवि जओ जंपइ एवं थवियाण मोत्तियाणऽत्थ । तीरइ नो काउं जे मुलं सुवियक्खणेणावि ॥ ७१॥ किञ्च-जहा खारो हारो तुह ससिकरा बाणनियरा, जलं जालाजालं मलयजरसो अग्गिसरिसो । जलद्दा संतावं जणयदि जहा यंगधरिदा, तहा मण्णे नूणं मयणदहणो तावदि तुमं ॥ ७२ ॥ एवं च तुह सरूवं सामण्णणं वियाणियं चेव । कस्सोवरि तुह चित्तं अणुरत्तं ? कहसु ता मन्झ ॥७३॥ सोऊण
Jan Eden
For Private
Personal use only
ILyww.jainelibrary.org
Page #294
--------------------------------------------------------------------------
________________
श्री नवपदहट्टत्ता अदतादाने
॥ १३२ ॥
Jain Education Int
सहीवयणं, तो तीए चिंतियं नियमणंमि । सचमिमीऍ भणियं अक्कहिए जं न पडियारो ॥ ७४ ॥ किं चाभणियं | मए वियाणियं मह सरूवमेयाए । लिंगेहि ता किमज्जवि, गोविज्जइ चिंतिउं भणइ ॥ ७५ ॥ सहि ! जाणसि च्चिय तुमं, पहायसमयंमि अज्ज जिणभवणे । पूयं विरयंतीए जिणिदबिबस्स सविसेसं ॥ ७६ ॥ तारायणप रियरिओ, ससिव्त्र नियमित्तमंडलसमेओ । दिट्ठो पहिदुचित्तो, सेट्ठिसुओ नागदत्तत्ति ॥ ७७ ॥ तेण ममं | नयणखडक्कियाए पविसित्तु चित्तभवणंमि । अवहरियमविण्णायं विवेयरयणं अइमहग्घं ॥ ७८ ॥ तप्पभिदं च न याणे, किंवा जंपामि किं च रोयामि । किं वा हसामि किं वा सुयामि इच्चाइ सव्वाई ॥ ७९ ॥ ताए भणियं | पियसहि ! संपइ मा ऊसुया तुमं होसु । अइरा समीहियत्थो जह होइ तहा तुह करेमि ॥ ८० ॥ एवं भणि. ऊण तओ नागसिरीए सयासमुवगंतुं । जिणभवणगमणमाई कहिओ तन्त्रइयरो सयलो ॥ ८१ ॥ तीएवि निययदइयरस सोऽवि पडिभणइ अम्ह धृयाए । ठाणेच्चिय अणुराओ, जाओ अहवावि जुत्तमिणं ॥ ८२ ॥ उत्तमकुलप्पसूया उत्तमठाणंमि चेव रज्जंति । मोतुं महागयंद, किं करणी जंबुयं महइ ? ॥ ८३ ॥ ता तह करेमि संपइ जह मज्झ सुयाऍ तेण सह जोगो । संजायइ अणुरूवो रईऍ मयरद्धएव ॥ ८४ ॥ एवं भणिउं तत्तो, धणयत्तगि
65
गा. धर गुद्वारे नामदत्तकथा.
॥ १३२ ॥
ww.jainelibrary.org
Page #295
--------------------------------------------------------------------------
________________
हमि उदिऊण गओ । अब्भुढिओ सविणयं तेणवि कय उचियपडिवत्ती ॥ ८५ ॥ पुट्ठो य किं पओयणमालंबेऊण आगया तुब्भे? । अपओयणा पवित्ती, न होइ जं बुद्धिमंताणं ॥ ८६ ॥ पियमित्तेणवि भणियं एकं तुम्हाण दंसणं चेव।। उत्तमजणावलोयणमुत्तमकल्लाणहेउं जं ॥ ८७ ॥ नीईएवि भणियं-"दट्ठव्या रायसहा, दट्ठव्वा राइपूइया पुरिसा ।। जइविन हवंति अत्था तहवि अणत्था खयंजंति ॥८८॥" बीयं पुण मह धूया नागवसू नाम अस्थि विक्खाया। सा अणुरत्ता गाढं, तुह पुत्ते नागदत्तमि ॥८९॥ तीऍ समप्पणहेउं, समागओ ता करेह तह तुम्भे। एयाए नागदत्तो पाणिग्गहणं जह करेइ ॥९॥ धणदत्तो तो चिंतइ तं एवं जं जणो भणइ विसमं । एत्तो बग्यो एत्तो य दुत्तडी भीसणायारा ॥९१॥ पञ्चक्खं (पव्वज ) मज्झ सुओ अहिलसइ इमोऽवि देइ नियधूयं । एवं ववत्थिए ता पडिवयणमिमस्स किं देमि ? ॥१२॥
नियपुत्तस्स सरूवं अहवा साहमि ताव एयस्स । तो जं उचियं होही पच्छा तं चेव काहामो ॥९३ ।। इय चिंतिHऊण कहियं पुत्तसरूवं तओ इमेणावि । पडिभणियं मज्झ सुया. सुमिणेवि न इच्छई अन्नं ॥९४॥ ताए जणणाएँ
जओ जह चिट्ठा तग्गया महं सिट्ठा । ताए जाणामि अहं अवि मरइ न मण्गए अण्णं ॥ ९५ ॥ धणदत्तेणवि भणियं जइ एवं ता भणामि नियपुत्तं । तप्पडिवयणे पुणरवि तुज्झ सरूवं काहस्सामि ॥ ९६ ॥ वच्च तुमं नियगेहं
Jain Education Interi
For Private & Personel Use Only
daw.jainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
श्री नवपदही अद तादाने
॥ १३३ ॥
एवं भणिउं विसज्जिए तंमि । पुत्तो बहुप्पयारं भणिओ न य मण्णए किंपि ॥ ९७ ॥ इओ य-तत्थेव पुरवरीए वसुदत्तो नाम आसि वणिपुत्तो । जियसत्तणा नियत्तो जो नगरारक्खियत्तंमि ॥ ९८ ॥ भवियव्वयाऍ एसो, तम्मि य दियहंमि परिभमंतो य । संपत्तो पियमित्तस्स सेट्ठिो हिदुवारं मि ॥ ९९ ॥ एत्थंतरंमि केणवि पओयणेणं त्रिणि -- ग्गया दिडा । सा नागवसू तेणं नियगेहदुवारदेसंमि ॥ १०० ॥ दंसणमित्तेनं चिय सो तीऍ उवरि झत्ति अणुरत्तो । अहवा भवाभिनंदीण इत्थिया रायहेऊओ ॥ १ ॥ तो परिसिऊण गेहं पियमित्तो तेण जाइओ कण्णं । तेणवि भणियं एसा दिण्णा धणयत्त पुत्तस्स || २ || अण्णस्स विइण्णाओ अण्णरस पुणोऽवि नेय दिज्जति । कुलबालियाओ जम्हा | नीईयवि भणियमेति ॥३॥ “ सकृज्जल्पन्ति राजानः, सक्रुज्जल्पन्ति धार्मिकाः । सकृत्प्रदीयते कन्या, त्रीण्येतानि सकृत्सकृत् ॥ ४ ॥ एवं भणिओऽवि इमो मोहवसेणं पुणेोऽवि संलवइ । जत्तियमेत्तं इच्छास, दव्यं तु तत्तियं देमि ||५|| देसु मह | निययधूयं तओ सहासेण सेट्ठिणा वृत्तं । मज्झ गिहंमि महायस ! नो विक्कायंति कण्णाओ ॥६॥ एवं च निसुणिऊणं विलक्खवयणो विणिग्गओ तत्तो । अबलोइउं पयत्तो छिद्दाई नागदत्तस्स ||७|| एयंमि जीवमाणे मह एसा नेय होहिई कण्णा । मारेमिता इमं लहु मणसा एवं विचिंतंतो ॥ ८ ॥ अण्णंमि दिणे तत्थ य रण्णो आमाण वाहणनिमित्तं । नयरीओ निग्गयस्सा
नागदन्त
कथा.
॥ १३३ ॥
do ww.jainelibrary.org
Page #297
--------------------------------------------------------------------------
________________
कण्णाओ कुंडलं पडियं ॥९॥ निययावासगएण य नायं रण्णा तओ समाइट्रो । सो चेव य वसुदत्तो निरिक्खमाणण तेण तयं ॥१०॥नयरीऍ बहिपएसे दिछो भवियव्वयानिओएणं च उरंगपोसहत्थो अहमिपव्वमि एगागी॥११॥ उजाणे पुव्वुत्ते पडिमं पडिवजिउं वियालंमि । वच्चंतो जिणभवणं सेविसुओ नागदत्तोत्ति ॥ १२॥ तओ य-जा कित्तियंपि एसो उवउत्तो जाइ ताव तेण तयं । दिटुं कुंडलरयणं उज्जोवियदसदिसायकं ॥१३॥ अत्थमणंपिव दट्टण अत्तणो गयणमंडलाहिंतो । पडियं भएण तं [ तह ] तरणिमंडलं धरणिवटॅमि ॥ १२ ॥ तं दद्वण नियत्तो लग्गो मग्गंतरेण अण्णेण । तप्पुट्ठीए विलग्गो वसदत्तो सो विचिंतेइ ॥ १५॥ किं एस झत्ति वलिओ किंवा मग्गंतरेण लग्गोत्ति । एत्थंतरंमि तेणवि दिनुं तं कुंडलं तत्थ ॥ १६ ॥ सो चिंतिउं पयत्तो, बलिओ कुंडलभएण नूणमिमो । ता| एयं चिय छिदं पत्तं एयरस मरणाय ॥ १७ ॥ इय चिंतिऊण गहिऊण कुंडलं तयणुमग्गओ लग्गो । ताव गओ जा पत्तो चेइहरं नागदत्तोत्ति ॥१८॥ पडिमागयरस तत्थ य गलंमि से बंधिऊण तं तेण । आहूया नियपुरिसा पयंसियं ।। कुंडलं तेसिं ॥ १९ ॥ भणियं च एस पावो रण्णो गहिऊण कुंडलं पत्तो । एगंते थवणत्थं ता गहिओ बंधिउं च इमं ॥ २०॥ उवणेह निवसमीवं तेहिवि संपाडिऊण से आणं । नीओ रायसयासं कहियं च इमं जहा देव ।
Jan Education
For Private
Personal use only
Page #298
--------------------------------------------------------------------------
________________
श्री नवपदट्ट हत्ती अदतादाने
॥ १३४ ॥
Jain Education Inte
॥ २२ ॥ तुम्हेस कुंडलं पाविऊण तस्सेव थवणकज्जेणं । एगंतगओ पत्तो संपइ देवो पमाणंति ॥ २२ ॥ तव्व यणायण्णणजायगरुयरोसारुणच्छिजुयलेणं । जुत्ताजुत्तं अवियारिऊण तो राइणा भणियं ॥ २३ ॥ भो ! भो रयणिविरामे विगोविऊणं नयरमज्झमि । आरोविज्जउ एसो सूलाए अणज्जवावारो ॥ २४ ॥ तो वसुदत्तेण इमो धरिओ लहिऊण राइणो वयणं । रयणीऍ बंधिऊणं जाए य पहायसमयंमि ॥ २५ ॥ रत्तकणईरमालोवमालिओ रत्तचंदणविलित्तो । आरोविऊण खंजे खरंमि लुयपुच्छकन्नमि ॥ २६ ॥ छित्तरियधरियछत्तो पुरओ वज्र्ज्जत डिंडिमो नयरे । भामेउं आढत्तो भइ य वसुदत्तवयणेणं ॥ २७ ॥ एगो मायंगजुवा वच्चंतो तस्समविदेसंमि । एएण नित्रइसतं अवलत्तं कुंडलं लोय ! ॥ २८ ॥ अवराहेण इमेणं विडंबणाकरणपुण्वमेवमिमो । वज्झवसुहाए निज्जइ परुडनिवइस्स आणाए ॥ २९ ॥ सोऊण तस्स वयणं दारुणमेयं जणो विचिंतेइ । किं एवमिमो जंपइ किमलीयमुयाहु सच्चमिणं ? ॥ ३० ॥ आरुहिऊणं ताहे पासायसिरंमि कोऽवि तं दहुं । भणइ इमं नरवइणा अवियारियमेयमादिहं ॥ ३१ ॥ जम्हाण एरिसागिईए जुज्जए कम्ममेरिस कहवि ।। तत्थत्थो वयइ परो जुज्जइ एपि कम्मवसा ॥ ३२ ॥ जओ भणियं “ कम्माई नूणं घणचिक्कणाई अइकढिण
॥ १३४ ॥
नागदत्त कथा.
ww.jainelibrary.org
Page #299
--------------------------------------------------------------------------
________________
वज्जसाराई । नाणड्डयपि पुरिसं पंथाओ उप्पहं निति ॥ ३३ ॥" अन्नत्थ गवक्खत्था तयवत्थं नियवि काऽवि तं बाला । पलवइ सकामहियया अहो न जुत्तं कयं विहिणा ॥ ३४ ॥ जं गुणरयणनिहीविहु एसो संपाविओ इममवत्थं । अण्णा उ भणइ जीसे एस पइ सा हया अज ॥ ३५ ॥ जइ एएणं चिय सह न मरिस्सइ चिंतई तहा अवरा । जीसे दिट्ठिपहं चिय एस गओ सावि इह धन्ना ॥ ३६ ॥ किं पुण कंठविलग्गा इमस्स जा एवमाइ आलावं । निसुणंति नागवसवि दटुं तं गेहमारूढा ॥ ३७ ॥ पासित्तु रायमग्गेण तं निउत्तेहि नीयमाणं च । हाहा हयाम्म एवं विलवंती मुच्छिया सहसा ॥ ३८ ॥ सा तारिसया तेणं दिट्ठा भवियव्वयानिओएणं । चिंतइ पेच्छ मदत्थं पत्तेयं केरिसमवत्थं? ॥ ३९ ॥ जइ मज्झ कहवि होही इमाओ वसणाओं मोयणोवाओ।। ताऽवरसं एईए मणोरहे पूरइस्सामि ॥ ४०॥ इय सो चिंतंतो च्चिय नीओ नरवइनरोहिं वज्झभुवं । भणिओ य |पाव रे इडदेवयं सुमरसु ! इयाणिं ।। ४१ ॥ तो सरियजिणमयत्थो सिद्धाणालोयणं स दाऊणं । गिण्हइ पच्चक्खाणं । सागारं सुद्धपरिणामो ॥ ४२ ॥ इओ य--सा नागवसू किह किहवि चेयणं पाविउं सगिह एव । जिणपडिमाणावासं गंतुं पूइत्तु जिणइंदे ॥ ४३ ॥ काउस्सग्गेण ठिया सासणदेवीपसायणट्ठाए । एगग्गमणा एवं काऊणं तीए
JainEducation in
For Private
Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
नागपच कया.
श्रीनवाद-विन्नत्तिं ॥४४॥ सच्चं चिय सन्निझं जइ जिणभत्ताण कुणसि तं देवि! । ता पसिय नागदत्तं मोयस एयाओ हवृत्ती अद-IN त्तादाने
वसणाओ ॥ ४५ ॥ तब्भत्तिपवणिया सा समागया जत्थ नागदत्तो सो। आरोविउमाढत्तो, सूलाएं तडत्ति सा भग्गा IN॥ ४६ ॥ अण्णाएँ चडाविजइ जाव इमो ताव सावि दोखंडा । संजाया तइयाविहु एवं तो रायपुरिसेहिं ॥ ४७ ॥
रज्जए उब्बिडो तुट्टा साऽओ पुणोर एवं । वाराउ तिषिण जाए भणइ इमं रुसिय वसुदत्तो ॥ ४८ ॥ खग्गेण लुणह सीसं, इमरस रे रे ! नरा ! तओ तेहिं । मुक्को असिप्पहारो इमरस जा कंठदेसंमि ॥ ४९ ॥ तो देवयावसाओ । जाओ सो पुप्फमालियारूवो । तं दटुं भीएहिं नरोहिं रणो समाइ8 ॥ ५० ॥ भणियं रण्णावि झडत्ति मज्झ पासंमि आणह तयंति । इय अच्चब्भुयचरियं पलोइयं जस्स तुझेहिं ॥ ५१ ॥ जं आइसई देवोत्ति भणिय तो तेहिं तस्स पासंमि । सो आणीओ भणिओ, रन्ना संमाणिऊण बहुं ॥ ५२ ॥ भो ! भो ! न तुम कत्ता, इमस्स। कज्जस्स चेहिएणेव । तुह संतिएण कहियं, किंतु फुडं साह सम्भावं ।। ५३ ॥ जस्सेह विलसियमिणं तो सो पडिभणइ सामि ! जइ अभयं । देसि तुमं तस्स तया कहमि नो इहरहा कहवि ॥ ५४ ॥ एवं हवउत्ति तओ भणिए रण्णा कहेइ जहवत्तं । मूलाओ आरब्भा तो रण्णा हत्थिखधंमि ॥ ५५ ॥ आरोविओ पुरीए भमाडिओ
Jan Education
ana
For Private & Personel Use Only
Page #301
--------------------------------------------------------------------------
________________
Jain Education (3
अप्पणा सम एसो । वज्र्ज्जता उज्जपढंत भट्टगिज्जन्तगे एहिं ॥ ५६ ॥ इयरोऽविहु निव्विसओ आणत्तो हिय असेसदविणोहो । रण्णा पभणतेणं वयणमिणं बहुसहामज्झे ॥ ५७ ॥ रे ! रे ! अण्णज्ज ! तुह अज्ज नागदत्तेण रक्खियं जीयं । छुट्टेज्ज कह णु इहरा जीवंतो मह सयासाओ ? ॥ ५८ ॥ मुक्को रण्णा निययं गिहमणुपत्तो स नागदतोऽवि । जणयंतो नियजणणीं, जणयाइजणस्स परिओसं ॥ ५९ ॥ पियमित्तसत्थवाहो, समागओ तत्थ तो कुमारस्स । साहइ नागवसए काउस्सग्गाइवुत्तंतं ॥ ६० ॥ तो परितुट्ठो मण्णइ तप्परिणयणाइ तरस विष्णत्तिं । हिडो इमो य कारइ, सुहृदिणे तीऍ परिणयणं ॥ ६२ ॥ वित्ते पाणिग्गहणे महाविभूईऍ नागदत्तो उ । सोहइ नागवसूए जुत्तो | रामव्य सीयाए ॥ ६२ ॥ जम्मंतरकयसुकयाणुभाव संपजमाणसुहनिवहो । अह सो तीऍ समाणं उवभुंजइ माणुसे भोए | ॥ ६३ ॥ अन्नम्मि दिने पासायवरगओ सह पिवाऍ कीलतो। दट्टण पुरवरीए सोहं हासेण भणइपियं ॥ ६४ ॥ पिहुपायारनियंबा चलग्गरंगंत परिहसारसणा । सुरभवणसिहरओतुंग चंगघणकलसरमणीया ॥ ६५ ॥ रमणीयवासभवणो वसोहि सुन्दरगवक्खनयणिल्ला । पिच्छविए एस पुरीवि तुज्झ करणिं समुव्हई || ६६ || सा भइ किं अमीए नाह ! असंबद्धवयणरयणाए । चिट्ठामो खणमेगं, विउमिट्टेणं विणोएणं ॥ ६७ ॥ पण्हुत्तरगूढच उत्थमाइणा भणइ
Page #302
--------------------------------------------------------------------------
________________
नागदत्त कथा.
हात्ती अदत्तादाने
नागदत्तो तो । जइ एवं ता सुंदरि ! निसुणसु पण्हुत्तरं एकं ॥ ६८ ॥ सह पवणेणं इट्ठा, निदाहदाहहुयाण के हुति । पंकयदलच्छि ! का वा गयाण पाणप्पिया कहसुं ॥ ६९ ॥ लहिउं पढिज्जमाणपि तीऍ भणियं करेणया | |( करेऽणुया) नाह !। तो विम्हएण पढियं, अन्नं लहु नागदत्तेण ॥ ७० ॥ पुच्छंति थोवलोभा भवसुहहेऊ । जणस्स को सिट्ठो ? । केरिसया वा नगरी, न होइ परचक्कदुल्लंघा ॥ ७१ ॥ अप्पायारा उत्तरमिमरस कहिऊण जंपइ तओ सा । गढचउत्थं किंचिवि. सक्कयभासाएँ पढस पिय! ।। ७२ ॥ प्रसरति मनसिजवायौ लीलालसनयनपल्लवविलासा । के मदवशं न कुरुते," पढियं तो नागदत्तेण ॥ ७३ ॥ इयरीयवि सुचिरं चिंतिऊण रंजियमणाएँ भणियमिणं । पिययम ! लडमिमंपि हु, यौवनवनकन्दली बाला ॥ ७ ॥ ता बुद्धिपयरिसं से, अवलोइय भणइ नागदत्तोऽवि । भणसु पिए ! किवि तुमपि जेण अहयं वियाणामि ॥७५॥ तो पभणइ नागवसू अडाबंधेण विरइयमउव्व । गूढचउत्थइगूढं पिययम ! सुण एगचित्तो तं ॥ ७६ ॥ मा रातु भावहारक नीतीनां निलयदा नवर कीर्ते। धौतस्वनरपते ता क्षीणातिगृहा सुगतकीला ॥ ७७ ॥ सुइरं विचिंतिऊणं लढे कहकहवि भणइ तो एसो। साहु अउव्वं सुंदरि ! पढियं लद्धं व किच्छेणं ॥ ७८॥ मालतीहारनीहारक्षीराभा दानवस्तुता। स्वकीयकीर्ति
Jain Education intemel
For Private Personal use only
Page #303
--------------------------------------------------------------------------
________________
धौतेव, तूर्यपादोऽस्य तु प्रिये ॥ ७९ ॥ भारती वरदाऽस्तु ते, भावियचित्तत्तेणं, इमस्स चिंतिय पुणो पुणो । चेव। परिवत्तं तस्सेसा बुद्धी सुंदरयरा जाया ॥ ८० ॥ माराणुभावहारगपाएण इमाएँ कामविजयित्तं । भणियं गुणाण सारं, तं पुण विरलं जओ आह ॥ ८१ ॥ अह्नाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वदेहानि विदारयन्ति । चित्राणि कृच्छ्राणि समाचरन्ति, मारारिवीरं विरला जयन्ति ॥ ८२॥ एवं पुण एवं चिय, कहन्नहाऽहं विवेयजुत्ताऽवि । विसयासत्तो चिट्ठामि एत्थ वीसरिय अत्ताणं ॥८३॥ एमाइ चिंतयंतो, नागवसूऍ स एवमाभट्ठो । पिय-। यम ! किमण्णचित्तो व दीससे संपयं कहसु ? ॥ ८४ ॥ तो जाव नागदत्तो हिययगयं कहइ ताए सब्भावं आसन्ने ताव घरे अकंदरवो समुच्छलिओ ॥ ८५ ॥ अविय-हा पुत्त ! पुत्त ! पियमाइभत्त ! हा नाह ! कहि गओ साह ? । हा भायभइणिवच्छल! कह छलिओ हय कयंतेणं? ॥ ८६ ॥ हा सामिय ! गुणगणमणिकरंड! एमाइबहलहलबोली । विलवंति माइभज्जाभयणीपणईण सद्देहिं ॥ ८७ ॥ तं सोऊं नागवसू भणइ पियं णाह ! किं इमं एवं । अकंदंति बराया विलवंता करुणसहेहिं? ॥८८|| भणइ पिए ! जमदंडो सो अज्ज इमाण निवडिओ गेहे । पेक्खताणवि जेणं गिहसामी निहणमवणीओ॥ ८९ ॥ माया नो भज्जा नो भइणी नो नो य पणइवग्गो
Jain Education Inter
For Private Personal Use Only
jainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
श्री नवपदवृत्तौ अदचाहाने
॥ १३७
Jain Education Inte
I
य। नो अस्था सुसमत्था रक्खंति जमेण हीरंतं ॥ ९० ॥ ता अम्हाणवि एसो न पहुप्पइ जा अकज्जपडियारो । अवियाणियआगमणो जमराओ सव्वनासयरो ॥ ९९ ॥ तावुज्जमं करेमो सुंदरि ! सव्वन्नुभासिए घम्मे । बहुविह| जम्मणजरमरणरोग सोगाइ अंतयरे ॥ ९२ ॥ तीए वृत्तं तुमए जं दिडं विसयनिरभिलासितं । तं चिय इमेण वेरग्गहे - उणा पोढयं नीयं ॥ ९३ ॥ जम्हा निमित्तमित्तेण चैव बुज्झंति केवि कयउण्णा । जेसिं जिणिदधम्मो, सुपरिचिओ पुत्र जम्मंमि ॥ ९४ ॥ ता जुत्तं चिय एवं कीरउ मज्झपि अणुमयं नाह ! | तुज्झाणुमग्गलग्गा लंघिस्सम हंपि | भवजलहिं ॥ ९५ ॥ एवं च तीऍ वयणं, सोउं संजायबहलरोमंचो । पिइमाइजणं आपुच्छिऊण तेर्हिपिऽणुण्णाओ | ॥ ९६ ॥ महया च्छिणं कारावियजिर्णिद्भवणमहमहिमो । दीणाणाहपयट्टियदाणो संघस्स कयपूओ ॥ ९७ ॥ सुट्टियसूरिसमीचे निक्खंतो से पियाऽवि पडिवण्णा । समणत्तं तस्सेव य महत्तराए समीमि ॥ ९८ ॥ चरिऊण चिरं कालं कलंकमुक्कं तओ समणधम्मं । आराहियविहिमरणाई दोऽवि पत्ताई सुरलोयं ॥ ९९ ॥ एवं जहा सो किर नागदत्तो, अदत्तदाणाइ नियत्तचित्तो । इहन्नजम्मे य सुहिक्कठाणं, जाओ तहऽन्ने य भवंतु सत्ता ॥ २०० ॥ ॥ इति नागदत्ताख्यानकं समाप्तमिति ॥
994
नागदत्त कथा.
॥ १३७ ॥
w.jainelibrary.org
Page #305
--------------------------------------------------------------------------
________________
उक्तं तृतीयाणुव्रतस्य पञ्चमं गुणद्वारमधुना षष्ठं यतनाद्वारमाह
उचियकलं जाणिजसु धरिमे मेए कलंतराइसु य ।
पडियस्स य गहणंमी जयणा सव्वत्थ कायब्वा ॥ ४२ ॥ __उचिता चासौ कला च उचितकला-अष्टगुणलाभादिलक्षणा तां 'जानीयात् ' अवगच्छेत् , अदत्तादानवतीति शेषः, क केत्याह-धरिमे ' प्रियते-स्थाप्यते तुलादौ परिमाणावगमाय यत्तद्धरिमं-गुडादि तस्मिन्, तथा मीयते-परिच्छिद्यते असृतिप्रसूतिसेतिकादिमानेन यत्तन्मयं धान्यादि तत्र, तथा कलान्तरं-वृद्धिप्रयुक्तधनस्य लाभादानं तदादिर्येषां, आदिशब्दादेकदाने द्वयादानादिग्रहः, तानि तेषु कलान्तरादिषु, चशब्द उचितकलाविशेषज्ञापनार्थः, कलान्तरे शतं प्रति द्रम्मपच्चकाद्यादानलक्षणे उचितकला, तथा पतितस्य-भूम्यादावस्तस्यान्यदीयद्रव्यस्य, चः समुच्चये, स च ग्रहणे चेति योज्यः, ग्रहणम्-आदानं तस्मिंश्च, किं बहुना ? , उपदेशसर्वस्वमाह-'यतना' गुरुलाघवालोचनप्रवृत्तिलक्षणा 'सर्वत्र ' सर्वस्मिन् क्रयविक्रयादी कार्ये 'कर्त्तव्या' विधेयेत्यक्षरार्थः, भावार्थस्त्वयम्-गुडादौ । धान्यादौ कलान्तरादौ च देशकालाद्यपेक्षमुचितमेव लाभं गृह्णीयात, पतितादानेऽप्यल्पदोषबहुगुणालोचनया काष्ठलोष्टा
Join Education International
Page #306
--------------------------------------------------------------------------
________________
हदृत्ता अदन तादाने
श्रीनवपदवलादिक उचितं गृह्णीयात, न हिरण्यादिकं, यदुक्तम्-" अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु,
यतनागा.४२
प्रतीचारा एयं अत्थपयं विऊ॥१॥” इति गाथार्थः ॥४४॥गतं यतनाद्वारमधुनाऽतिचारद्वारमाह
गा.४३ ॥१३८॥
तेनाहडं च तकर-पओगकूडतुलकूडमाणं च ।
तप्पडिरूवं च विरुद्धरजगमणं च वजेजा ॥ ४५ ॥ स्तेनाः- चौरास्तैराहृतं-आनीतं कुङ्कमादि स्तेनाहृतं, 'वजेजत्तिगाथान्तस्य सर्वत्र सम्बन्धात् ' वर्जयेत् ' त्यजेत् , चकारः परस्परापेक्षया समुच्चये, तथा तस्करप्रयोगकूटतुलाकूटमानं चेत्येकं पदमतिचारहयप्रतिपादकं, अस्य चार्थः-तस्कराः-मलिम्लुचास्तेषां प्रयोगो-हरणक्रियायां प्रेरणं — हरत यूयमित्यनुज्ञा तस्करप्रयोगः, कूटा-प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला कूटतुला, कूट-न्यूनमधिकं वा मानं । कुडवादि कूटमानं कूटतुला च कूटमानं च कूटतुलाकूटमानं तस्करप्रयोगश्च कूटतुलाकूटमानं चेति पुनईन्द्वः, ।
G १३८॥ तच्च वर्जयेत्, अथवा "नीयालोयमभूया य आणिया दीहबिंदुदुब्भावा।" इति लक्षणेनानुस्वारलोपन तस्करप्रयोगं वर्जयेदिति भिन्न एवं सम्बन्धः, कूटतुलेत्यादिस्तु मिन्न एवेति, तथा 'तत्पतिरूपं च
Jain Education interational
For Private Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
तेन प्रस्तुतेन व्यवह्रियमाणेन घृतादिना वा ब्रीह्यादिना वा प्रतिरूपं-सदृशं वसादि पलज्यादि वा यत्र स तथा तं, व्यवहारमिति शेषः, अथवा तस्य-व्यवह्रियमाणस्वर्णादेः प्रतिरूपं-सदृशं युक्तिस्वर्णादि तत्प्रतिरूपं तेन यो । व्यवहारः स तदभेदोपचारात्प्रतिरूपस्तं च वर्जयेत्, तथा विरुद्धः- प्रतिपन्थी, स च प्रस्तावात्स्वराज्यापेक्षया । द्रष्टव्यः, तस्य राज्यं-कटकं देशो वा तत्र गमनं विरुद्धराज्यगमनं तच्च वर्जयेत्, अतिचाररूपता चैषामेवं
काणक्रयेण लोभदोषाच्चौराहृतं प्रच्छन्नमाददानश्चौरो भवति, यदुक्तम्-" चौरश्चौरापको मन्त्री, भेदज्ञः काणक-I. । क्रयी । अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥” इत्यतश्चौर्यकरणाद् व्रतभङ्गो, वाणिज्यमेव मया क्रियते न ।
चौर्यमिति बुद्धया च व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः स्तेनाहतं । तस्करप्रयोगस्तु द्विविधत्रिविधेन । गृहीतादत्तादानविरतेयद्यपि भङ्ग एव, तथाऽपि भवदानीतं मोषमहं निगमयिष्यामि भक्तकादि च भवतामहं दास्यामि, किं भवन्तो निर्व्यापारास्तिष्ठन्तीत्युक्तिभिश्चौरान प्रेरयतः चोरयत ययमित्यहं न भणामीत्यभिसन्धिना तव्यापारणं ||"
परिहरतो व्रतापेक्षित्वादतिचारः । तथा कूटतुलादितत्प्रतिरूपयोः परवञ्चनारूपत्वात्ताभ्यामदत्तादानविरतेभङ्ग एव, न केवलं क्षत्रखननायेव चौर्य, कूटतुलादि तत्प्रतिरूपकरणं तु वणिक्कलैवेति स्वकल्पनया व्रतरक्षणोद्यतस्यातिचारावे.
Jain Education inte
For Private & Personel Use Only
P
ww.jainelibrary.org
Page #308
--------------------------------------------------------------------------
________________
मंगभावना द्वारे गा.
श्रीनवपद- ताविति । विरुद्धराज्यगमनं तु यद्यपि स्वस्वाम्यननुज्ञातपरकटकादिप्रवेशस्य सामीजीवादत्त"मित्यादिलक्षणहवृत्ती अदत्तादाने
योगेन तत्कारिणां चौर्यदण्डयोगेन चादत्तादानरूपत्वाह एव. तथाऽपि विरुद्धराज्यगमनं कुर्वता मया वाणिज्यमेव क्रियते न चौर्यमित्यभिसन्धिना व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचार इति, अथ.| वाऽनाभोगादिनाऽतिक्रमादिना वा पञ्चानामप्यतिचारत्वं चिन्त्यमिति गाथार्थः ॥ ४५ ॥ भङ्गद्वारमधुनाऽभिधत्ते
जो चिंतेइ अदिन्नं गेहामि पयंपए तहा गिण्हे ।
अइयारेसु य वट्टइ पुणो पुणो तस्स भंगोऽत्थ ॥ ४६ ॥ 'यः' प्राणी 'चिन्तयति' वितर्कयति, किमित्याह-'अदत्तं गृह्णामि' अवितीर्ण लामि, अनेन मनोव्या-1 Mपार उक्तः, वाक्कायव्यापारप्रतिपादनायाह-'पयंपए तहा गिहि : त्ति तथाशब्दः समुच्चये द्वयमध्यवर्ती चो.
भयत्रापि योज्यते, ततोऽयमर्थः-यः केवलं चिन्तयति, तथा प्रजल्पति-वक्ति चादत्तं गृह्णामीति, न केवलं जल्पति तथा गृह्णाति-आदत्ते च कायेन तदिति सम्बन्धः, न केवलमेतत् त्रयं करोति, 'अतिवारेषु च ' पूर्वोक्तस्तेनाह
, १३९
Join Education Inter
For Private & Personal use only
Page #309
--------------------------------------------------------------------------
________________
तादिषु वर्तत पुनः पुनः' भूयो भूयस्तेषु प्रवृत्तिं करोति 'तस्य' प्राणिनोऽतिसाक्लिष्टस्य 'भङ्गः' विनाशः| 'अत्र' अदत्तादानव्रतविषये इति गाथार्थः ॥ ४६ ॥ भणितं भङ्गहारमधुना भावनोच्यते
जे दंतसोहणंपि हु गिण्हंति अदिग्णयं न य मुणिंदा।
तेसिं नमानि पयओ निरभिस्संगाण गुत्ताणं ॥४७॥ ये मुनीन्द्रा इति सम्बन्धः, दन्तशोधनं' दशनशलाका तदपि, अपिशब्दादास्तां स्वर्णादि, दशनशोधनमपि, अथवाऽपिशब्दः (ब्दात) भस्मगोमयादि, 'गृह्णन्ति' आददते अदत्तमेव अदत्तकं-अननुज्ञातं स्वामिनेति भावः 'नच'। नैव, मन्यते जगतस्त्रिकालावस्थामिति मुनयस्तेषामिन्द्रा इवेन्द्रा मुनीन्द्राः, प्रधानयतय इति हृदयं, 'तेसिंग
छट्ठिविभत्तीऍ भण्णइ चउत्थी ” ति लक्षणेन ' तेभ्यो ' मुनीन्द्रेभ्यः 'नमामि' प्रणिपतामि ‘प्रयतः' आदृतः । 'निरभिष्वतेभ्यः' द्रव्यादिप्रतिबन्धरहितेभ्यः वीतरागेभ्य इतियावत् , पुनः किंविशिष्टेभ्यः ?-गुप्तयो मनोवाक्कायनिरोधरूपा विद्यन्ते येषां ते गुप्तास्तेभ्यः, अर्शआदित्वान्मत्त्व यात्प्रत्यये रूपम्, अनेन च गाथासूत्रेणैवंविधसाधु. नमस्कारहारोपात्तादत्तादानविरतिगुणबहमानरूपा भावना सूचितेति गाथार्थः॥४७॥
Jain Education Inter
For Private
Personel Use Only
S
ainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
श्रीनवपदह. चतुर्थेs
गा.४८
णुव्रते.
॥१४०॥
भणितं भावनाद्वारं, तगणनाच्च तृतीयाणुव्रतमुक्तं, सम्प्रति चतुर्थस्यावसरः, तदपि यादृशादिनवहारम् , अतः । यादृशद्वारं क्रमप्राप्तं प्रथमद्वारेण चतुर्थव्रतं निरूपयन्नाह
अट्ठारसहा बंभ नवगुत्तीपंचभावणासहियं ।
कामचउवीसरहियं दसहा वा अहा वावि ॥४८॥ कीदृशं ब्रह्मचर्यमिति स्वरूपाजज्ञासायां शिष्यस्योच्यते-'अष्टादशधा ब्रह्मेति ब्रह्मशब्देन ब्रह्मचर्यमभिधीयते, पदैकदेशे पदसमुदायोपचारात'तच्च अष्टादशभिः प्रकारैष्टादशधा त्रिविधं त्रिविधेन वैक्रियादौदारिकाच्च । निवृत्तेः, यदुक्तं वाचकमुख्येन-"दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥" पुनः कथम्भतमित्याह-'नवगुप्तिपञ्चभावनासहितं. नव गुप्तयो-ब्रह्मचर्यरक्षणप्रकाराः स्त्र्यादिसंसक्तवसतिविसर्जनादयो यत्र तत् नवगुप्ति भावनाभिः सहितं. कियत्यो भावनाः? इत्याह-पञ्च, यदिवा नव च ता गुप्तयश्च नवगुप्तयः पञ्च च ता भावनाश्व पञ्चभावनाः, नवगुप्तयश्च । पञ्चभावनाश्च ताभिः सहितं, तत्र नव गुप्तयो यथा-"वसहि १ कह २ निसिजि ३ दिय ४ कुटुंतर ५ पुवकालिय ६ पणीए ७ । अइमायाहार ८ विभूसणा ९ य नव बंभगुत्तीओ॥१॥" भावनाः पञ्च इमा:
॥१०॥
Jain Education T
ana
For Private & Personel Use Only
Lall
Page #311
--------------------------------------------------------------------------
________________
" आहारगुत्ती १ अविभूसियप्पा २, इस्थि न निझाइ ३ न संथवेज्जा ४ । बुद्धे मुणी खुद्दकहं न कुज्जा ५, धम्माMणुप्पेही संधए बंभचेरं ॥ १॥" भूयः किंविशिष्टं ?, उच्यते-'कामचतुर्विंशतिरहितं ' काम्यन्ते-अभिलष्यन्ते ।
ये ते कामास्तेषां चतुर्भिरधिका विंशतिश्चतुर्विंशतिः, सा चैवं-संप्राप्तासंप्राप्तभेदाद्विविधः कामः, तत्र संप्राप्तश्चतुदेशविधो दृष्टि सम्पातदृष्टसेवादिलक्षणः, तदुक्तं दशवकालिकनियुक्तौ-“ दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो
१॥ हसिय ४ ललियो ५ वगहिय ६ दंत ७ नहनिवाह ८ चंबणं चेव ५ । आलिंगण १० आयाणं ११ । कर १२ सेवण १३ ऽणंगकीडा य १४॥२॥" तत्र च दृष्टिसम्पातः-स्त्रीणां कुचाद्यवलोकनं १ दृष्टिसेवा च भावसारं तद्दष्टेदृष्टिमीलनं २ संभाषः-संभाषणमुचितकाले स्मरकथाभिर्जल्पः ३ हसितं वक्रोक्तिगर्भ प्रतीतं ४ ललितं पाशकादिक्रीडा ५ उपगृहितं-परिष्वक्तं ६ दन्तनिपातो-दशनच्छेदविधिः७ नखनिपातो-नखरदनजातिः८ चुम्बनं-वसं. योगः ९ आलिङ्गन-गात्रसंश्लेषः१ आदानं-कुत्रापि ग्रहणं ११ 'करसेवणंाति प्राकृतशैल्या करणासेवने तत्र करणं-नागरकादिप्रारम्भयन्त्रं १२ आसेवनं-मैथुनक्रिया १३ अनङ्गक्रीडा च अस्यादावर्थक्रियेति १४ । अयं प्रथमपादद्वयोनगाथादयोक्तः सम्प्राप्तकामश्चतुर्दशधा, असम्प्राप्तकामश्च दशधैवम्-"प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति।तृतीये दीर्घनिः
Jain Education Intel
For Private & Personel Use Only
Www.jainelibrary.org
Page #312
--------------------------------------------------------------------------
________________
गा.४८.
श्रीनवपदह. चतुर्थे णुव्रते. .१४१॥
श्वासश्चतुर्थे ज्वरमादिशेत् ॥१॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते। सप्तमे तु भवेत्कम्पः, उन्मादश्चाष्टमे तथा॥२॥ यादशद्वार नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ॥ अथवा दशवैकालिकनियुक्त्यनुसारेणैवमसम्प्राप्तकामो दशविधः-तथा च तदुक्तम्-" तत्थ असंपत्तोऽस्था १ चिंता २ तह सद्ध ३ संभरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय 1 उम्माय ८ तब्भावे ९ ॥१॥ मरणं च १० होइ दसमंति, अस्या अर्थः-तत्रासंप्राप्त कामोऽयं 'अर्थे'ति अर्थन गर्थः-अदृष्टेऽपि विलयादौ श्रुतेस्तदभिप्रायमात्रमित्यर्थः । तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता २ तथा श्रद्धा-तत्सङ्गमाभिलाषः ३ स्मरण-कल्पिततद्रूपस्यालेख्यादिविनोदः ४ विक्लवता-तच्छोकातिरेकेणाहारादिवपि निरपेक्षता ५ लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ प्रमादः-तदर्थमेव सर्वारम्भेष्वप्रवर्त्तनं ७ उन्मादो-नष्टचित्ततया आलजालभाषणं ८ तहाका स्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टा ९ मरणं च-शोकाद्यतिरेकेण प्राणत्यागः १० इत्थमसंप्राप्तकामो दशविधः । दश चतुर्दश च मीलिताश्चतुर्विशतिस्तया रहितं-त्यक्तम् ।। अन्यथा वा ब्रह्मचर्यस्वरूपमभिधीयते-दशधा वाऽष्टधा वा, अपिवाशब्दावथवार्थी, ततोऽथवा दशधा ब्रह्माथवाऽष्ट-1 १४१ धेति, तत्र दशधा गन्धहरत्युक्तदशविधमैथुनादिरूपकामप्रत्येकवर्जनया, तथा च तदुक्तम्-" मैथुना १ नुस्मृति २
Jain Education
For Private Personel Use Only
wilvww.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
| संस्कार ३ स्पृहे ४ न्द्रियालोक ५ वृष्यरस ६ विषया ७ विकथा ८ सस्कृति ९ संसक्तसेवा १० भेदादशविधाद
ब्रह्मणो निवृत्तिरिति । अष्टधा त्वेवम्-" स्मरणं १ कीर्तनं २ कलिः ३. प्रेक्षणं ४ गुह्यभाषणम् ५। सङ्कल्पो ६ ऽध्यव. सायश्च ७, क्रियानिवृत्तिरेव ८ च ॥ १॥ एतन्मैथुनमष्टाङ्गं, प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टः लक्षणम् ॥ २॥” इति. अपिशब्दस्त्वेतदाह-एवमाद्यनेकप्रकारं ब्रह्मव्रतस्वरूपं विज्ञाय विवकिना यथोचित्यं व्रतग्रहणं विधेयमिति गाथार्थः ॥ ४८ ॥ व्याख्यातं यादृशद्वारेण चतुर्थाणुव्रतम्, अधुना यावढ़ेदवारस्यावसरः, ततो यावन्तो भेदा अस्य संभवन्ति तदुपदर्शनायाह--
_ ओरालियं च दिव्वं तिरियं माणुस्तयं पुणो दुविहं ।
माणुस्स सदाराईकाए सयकारणाईहि ॥ ४९ ॥ __अत्र च विषयविषयिणोरभेदोपचाराद् यावद्भेदं मैथुनं ताव दैव तहिरतिरित्यभिसन्धिना 'ओरालियं चे। त्यादि गाथासूत्रमुक्तम्, अस्य चैवं व्याख्या-द्विविधं मैथुनं, तदाह-औदारिकं च दिव्य मिति उदारैरुरालैर्वा । वैक्रियाद्यपेक्षया स्फारैरघनैश्च पुद्गलैर्निर्वृत्तमौदारिक औरालिकं वा शरीरं तद्विषयं तत्सम्बन्धि वा मैथुनमप्यभेदोप
Jain Education
!
For Private Personal Use Only
ww.jainelibrary.org
Page #314
--------------------------------------------------------------------------
________________
यावद्भववार यथाजायते
गा.
॥१४॥
श्रीनवपद-नाचारादौदारिकं, तिर्यङ्मनुष्यसम्बन्धीतियावत, अत एवाह सूत्रकृत्--' तिरियं माणुस्सयं पुणो दुविहं । ति पुनः- ह.चतुर्थ णुव्रते.
शब्दस्य विशेषणार्थत्वादौदारिकमिति विशिनष्टि, तत्किमित्याह-'द्विविधं' विभेदं, कथम् ?, उच्यते-तिरश्वामिदं तैरश्चं, मनुष्याणामिदं मानुष्यकं, तिर्यक्सम्बन्धि नरसम्बन्धि चेत्यर्थः, चकारः समुच्चये, स च भिन्नमस्तेन दिव्यं चेति योज्यते, दिवि भवं दिव्यं-देवलोकसम्बन्धि, वैक्रियमितियावत्, इदं च यद्यपि करणादिभेदेन सर्वमप्यनेकविधं तथाऽपि रूपलक्षणभेदत्वात्तद्वारेणैव शेषावगतेश्च मानुष्यमेवानेकविधमुपदिदर्शयिषुरुत्तराईमाह-'माणुस्से ' त्यादि, प्राकृतशैल्याऽत्रानुस्वारलोपात् मानुष्यं मैथुनं 'स्वदारादिकाये' स्वकलत्रपरकलत्रवेश्यादिशरीरविषये 'स्वककारणादिभिः। स्वकेन-स्वकरणेन कारणानुमतिभ्यां च विचिन्त्यमानमनेकविधं, भवतीति गम्यत इति गाथार्थः ॥ ४९॥ उक्तं यावद्भेदद्वारम्, अधुना यथा जायत इत्युच्यते, तत्र मैथुनव्रतं येन प्रकारेण जायते तदाह
दुविहं तिविहेण विउव्वियं तु एगविहतिविह तिरियमि' मणुयं चरिमे भंगे पञ्चक्खाणं चउत्थवए ॥ ५० ॥
॥१४॥
Jain Education inemalonal
For Private
Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
__ अत्र प्रत्याख्यानं ' चतुर्थव्रते ' इति तुर्यपादेन सर्वत्र सम्बन्धः, ततश्च द्विविघंत्रिविधेन-न करोमि न कारयामि मनोवाक्कायेरेवंविधभङ्गकलक्षणेन वैक्रियमैथुनविषयं प्रत्याख्यानं जायते इति शेषः चतुर्थाणुव्रते, भावार्थश्वायम्-श्रावकस्यानुमतेः सर्वत्राप्रतिषेधात् सामान्येन वैक्रियदेव्यादिसत्कं द्विविधत्रिविधभङ्गकेन मैथुनविरमणं भवति, तिर्यङ्मनुष्यमैथुनविरतिः केन २ भङ्गेनेति चेदुच्यते
एगविहतिविह तिरियमि मणुयं चरिमभंगे, ति, अत्र सूत्रत्त्वात्तृतीयाविभक्तिलोपेन एकविधत्रिविधेन न करोमि मनोवाकायैरेवंविधभङ्गकेन तिरश्चि-तिर्यग्विषयं प्रत्याख्यानं, मनुजं च-मनुष्यविषयं पुनर्विषयविषयिणोरभेदोपचारात् 'चरिमे भंगे' त्ति चरमेण भङ्गेन-एकविधैकविधलक्षणेन, न करोमि कायेनेत्येवंरूपेणेत्यर्थः, सप्तम्यास्तृतीयार्थत्वात् , तात्पर्यार्थश्चायं गवादीनां वृषभादिसंयोजनप्रकारेण तिर्यविषयमैथुनकारणानुमत्योः प्रायशः ।। श्रावकेण निषेडुमशक्यत्वात् तैरश्वमैथुनप्रत्याख्याने एकविधत्रिविधलक्षणो भङ्ग उक्तः,मानुषे स्वस्वापत्यविवाहादौ कारणानुमतिभावाद्वलवद्वयापारतया मनोवचननिरोधस्य च दुःशक्यत्वादेकविधैकविधेनेत्युक्तं, मनोवशत्वादिस्वयोग्यतापरस्य । तु परेणापि प्रकारेण प्रत्याख्यानग्रहणसम्भवात् शेषा अप्यष्टौ भङ्गाः पदत्रयेऽप्यनिषिद्धा एष्टव्या इति गाथार्थः॥५०॥
Jain Education in
EMA
Maw.jainelibrary.org
Page #316
--------------------------------------------------------------------------
________________
श्रीनवद ह. चतुर्थेऽ णुव्रते.
H १४३ ।।
Jain Education Inter
उक्तं यथा जायत इति द्वारम् अस्य सम्प्रति दोषद्वारावसरः, दोषाश्चैहिकाः पारत्रिकाच, तत्रैहिका मातृभ गिनीगमनादयः, पारत्रिका नपुंसकत्वादयः, तान् द्वेधाऽप्येकगाथया प्राह
गिरिनयरे तिनि वयंसियाउ वादो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चैव दोसा य ॥ ५९ ॥
'गिरिनगरे गिरिनगराभिधानपत्तने ' तिस्रो वयस्याः त्रिसंख्या मित्रभावमापन्नाः स्त्रियो हौ ' यमलजौ' युग्मभ्रातरौ ' वणिक्सुता च ' वाणिजकपुत्री, मैथुनानिवृत्तेरैहिक दोषभाजनं संवृत्ता इति गम्यते, परभवे 'नपुंसकत्वं षण्ढत्वं ' दौर्भाग्यं' दुर्भगत्वं च ' दोषाः दूषणानि चकारादन्येऽपि तदुक्तं - " मेहुणत्रयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा बिंदू जोणीसूलं रुहिरवाहो ॥ १ ॥ "त्ति, इत्यादयोऽपि दृश्याः, | इति गाथाऽक्षरार्थः ॥ ५१ ॥ भावार्थः कथानकेभ्योऽवसेयः, तेषु च प्रथमं तावदिदम्
जम्बूद्वीपे भारतवर्षमध्यखण्डालङ्कारभृतसौराष्ट्रविषये गिरिनगरं नाम पत्तनं तत्र तिस्र इभ्यदुहितरः परस्परप्रीतिभावापन्ना उदग्रयौवनवर्त्तिन्यो जिनमतिप्रियङ्करी धनश्रीनामधेयाः, जिनदत्तप्रियमित्रघनदत्ताभिधैर्महाश्रेष्ठि
"
3
दोषद्वारं गा. गिरिनगरब
यस्या.
॥ १४३ ॥
Page #317
--------------------------------------------------------------------------
________________
Jain Education In
पुत्रैः परिणीताः, तासु च जिनमतेर्भर्त्ता जिनदत्तो गृहीताणुव्रतः श्रावकः, तत्सङ्गत्या जिनमतिरपि श्राविका, केवलं प्रियङ्करी धनश्री मैच्या नात्यन्तं जिनधर्मस्थिरमतिः, जातश्चैकैकस्तासां पुत्रः, अन्यदा च तिस्रोऽप्युज्जयन्तगिरिं । ! नेमिनाथवन्दनाय गताः, तस्य च रम्यरम्यतरप्रदेशावलोकनेनोत्पन्नाधिक कौतुका अपरापरप्रदेशदिदृक्षया विचरन्त्यः प्राप्ताचौरैर्गृहीता नीताश्च पारसकूलं, विक्रीता वेश्यानां हस्ते ताभिश्च शिक्षितो वेश्याजनोचितो वैशिककलाकलापः, जाता अत्यन्तप्रसिद्धा वेश्याः । इतश्च तत्पुत्रा अपि स्वपितृभिरेकोपाध्यायसमीप एव पाठिताः | कालक्रमेणोपारूढा यौवनं समानशीलतया चान्योऽन्यं सख्यवंतः कारिताः पितृभिर्दारसङ्ग्रहं, जिनदत्तपुत्रश्च | पितृसंसर्गादेव श्रावकत्वमनुपालयति, इतरौ च न तथा अन्यदा चालेोचितवन्तस्ते - किमनेन प्रभूतेनापि पितृपर्यायागतेन धनेन ?, नातस्त्यागभोगाभ्यामपि कचित्पुरुषस्य श्लाघा, प्रत्युत इतरजनोपालम्भ एवात्र, तथा च | लोकप्रसिद्धो दोहक :-“ पियरि विढत्तइ दव्बइ, ठिद्विरिका न करेइ । सई विढवा सइ विलसणा, विरला जणणि जगेइ ॥ १ ॥ " तस्माद्वयमपि किमपि देशान्तरं गत्वा निजभुजाभ्यामुपाये वित्तमुचितत्यागभोगैः सफलयामो मनुष्यजन्मेति परिभाव्य स्वपितुराज्ञया गृहीतदेशान्तरगामिभाण्डा महत्या सामय्या नावा समुत्तीर्य समुद्र
6
Page #318
--------------------------------------------------------------------------
________________
श्रीनवद ह. चतुर्थेऽ णुव्रते.
॥ १४४ ॥
व्यास्याहष्टान्तः
सह
गताः पारसकूलं, दर्शितवन्तस्तत्रत्यस्य लोकस्य स्वभाण्डानि अत्रान्तरे समागतास्तास्तिस्रोऽपि तत्समीपमुपात्तो- गिरिनगरदात्तवेषालङ्कारा वेश्याः कथितं तदग्रे पार्श्ववर्त्तिना लोकेन यथैतासां स्वयमत्रत्यनृपतिना प्रसाददानमीदृशं कृतमास्ते- ये केचिदत्रोपागच्छन्ति व्यवहारगत्या तैरेतासां षोडशोत्तरं २ शतं दत्त्वैताभिरेव विषयसुखमनुभवनीयं ततो वणिक्पुत्रैः एवमस्त्वित्यभिधायोचित ताम्बूलादिदानपूर्वकं तद्गृहाणि विज्ञाय प्रेषितास्ताः स्वगृहाणि, स्वयं च भाण्डप्रतिभाण्डक्रयविक्रयादिव्यापारेण दिवसमतिवाह्यास्तं गते चक्रवाकबान्धवे गभस्तिमा लिनि प्रवृत्तेऽभिसारिकासार्थपरमानन्दजनके सन्ध्यासमये मन्दमन्दमुन्मिषत्सु परिदृश्यमानेषु तारतारकेषु क्रमेण | तिमिरनिकरापूर्यमाणासु समस्ताशासु धृत्वा स्वस्थाने रक्षपालान् षोडशोत्तरं २ शतं द्रम्माणामादाय तासां गृहाणि जग्मुः, ताभिश्च तदागमनप्रतीक्षणाक्षणिक चेतोवृत्तिभिरवलोक्य तान् आगतांश्चक्रेऽभ्युत्थानासनदानाद्युपचारः, स्थिताश्च कियच्चिरमपि परिहासादिविनोदेन, नीताश्च क्रमेण स्वशयनीयस्थानानि तेषु च जिनदत्तपुत्रः श्रावकः संपुटकं च खटिकां च गृहीत्वा समायातः, स च क्षणमात्रं जिनमत्या सह संभाषणादि विधाय प्रदीपान्तिकवयैव संपुटकमुच्छोटय लेखकं गणितुमुपचक्रमे, साऽपि तदग्र एवोपविष्टा, कियत्याऽपि वेलयाऽवादीत् - आर्यपुत्र ! कुतः
॥ १४४ ॥
Page #319
--------------------------------------------------------------------------
________________
Soon
स्वागतं ?, प्रष्टव्योऽसि, तेनोदितं-गिरिनगरात, ततः सा वनगरनामग्रहणादानन्दिता विशेषेणोज्जयन्तादिवार्तामा च्छय निजगाद-सन्ति तत्र जिनदत्तप्रियमित्रधनदत्ता महाश्रेष्ठिपुत्राः सपुत्रकाः क्षेमेण?, तेनोदितं-सन्ति, किंतु किं विशेषेण तहात पृच्छ्यते ?, तयोदितं-वयं तिस्रोऽपि तैर्विवाहिता अभूवन् , एकैकपुत्रकं च प्रसूतवत्यः, ततश्चैौरैरिहानीय । वेश्याहस्ते विक्रीताः, तेनोक्तं--वयं ते त्रयोऽपि युष्मत्पुत्राः, अहं तावजिनदत्तपुत्रो जिनवल्लभः, इतरौ तु प्रियमित्रधनदत्तपुत्रौ प्रियावहधनावहनामकाविति, अन्ये त्वाः, यथा कुलदेवतया जिनवल्लभस्याईपथे सवत्सगोरूपमुपदर्शितं, गोसमीपोपविष्टवत्सपृष्ठे च तेन भवितव्यतावशादमध्यखराण्टिताहेः प्रोञ्छनं कृतं, ततो वत्सेन स्वमातुः कथितं, तया च मानुषभाषयोदितं-वत्स ! कियदेतदस्य दुश्चेष्टितं ?, अयं हि पापकर्मा निजमात्रा सममद्य भोगान् भोक्तुमुद्यतो विद्यते, ततस्तद्वचनश्रवणोपजातशङ्को जिनमतिगृहं प्रविष्टः, स एव सर्वोदन्तं पृष्टवान्, ततस्तया कथिते
ववृत्तान्ते मम माता सा त्वमितरे तु मम मित्रयोर्मातरावित्यवोचत, ततः सा साध्वसेनोत्थाय तस्य ग्रीवायां: विलग्य रोदितुं प्रवृत्ता, सोऽपि तथैव, ततः परस्परं सुखदुःखप्रच्छनेन क्षणमात्रं स्थित्वा जिनवल्लभेनोक्तम्-अम्ब ! मया तावन्मनागकार्य नाचरितं, ताभ्यां तु मम सहइयां स्वस्वजननीपार्श्वगताभ्यां किमपि कृतं ।।
Jain Education in
For Private & Personel Use Only
vww.jainelibrary.org
Page #320
--------------------------------------------------------------------------
________________
कष्टान्तः
॥ १४५॥
श्रीनवपद- भविष्यतीति न वेद्मि, तद् यामि तज्ज्ञापनायेत्यभिधाय यावद्गतस्तावदुपभुक्ते ते ताभ्यां, तत आहूय द्वावप्येकत्र वयस्यात्रितादाने भाणतमनेन-यथैतास्ता अस्मन्मातरस्तिस्रो याश्चौरैस्तदाऽपहृताः, ततोऽतिदूरं विषादमुपगतावेतौ, संबोधितौ जिनव
लभेन यथा भवत्येवंविधमनिवृत्तविषयाभिलाषाणां प्राणिनां, तत्मात्कार्यनिष्ठा भवामः, किं विषादेन ?, ततो मोचिताः । IN सवैरेव प्रभूतवित्तवितरणेन स्वमातरः, आगन्तुं प्रवृत्ताः स्वदेशाभिमुखम् , अन्तरा च पर्यालोचितं खजननीभ्यां ।
सह प्रियमित्रधनदत्तपुत्राभ्यां-स्वनगरमनुप्राप्तौ स्वजनवर्गस्य किमुत्तरं दास्यावः ?, तन्न युक्तं स्वदेशगमनमावयोः, ततोऽन्यतोमुखमाहितं प्रवहणं, तन्मातृभ्यां च परमविषादमागताम्यामतिवाहित आत्मा समुद्रमध्ये, मुक्ते च कलङ्कभीतेनेव जीवितेन, जिनवल्लभस्तु स्वमातरं गृहीत्वा समायातः स्वनगरं, तन्मुखादेव ज्ञातवृत्तान्तैर्बहुभिर्लोकैर्गृहीतान्यणुव्रतानि, सोऽपि तथाविधस्थविरान्तिके मात्रा सह प्रव्रज्यामादाय विधिना परिपाल्य गतः सुरलोकम, अन्ये तुन वदन्ति-सर्व एव सजननीकाः प्राप्ताः स्वनगरं विशिष्ट संवेगागतमानसा बभूवुः पञ्चाणुव्रतधारिणः परमश्रावकाः, एवं विज्ञायान्येनापि न कार्योऽतिप्रसङ्गो मैथुने, किन्तु विरतिः कार्येति ॥ द्वितीयकथानकम्
सूरसेनाविषये मथुरा नगरी, तस्यामसाधारणरूपलावण्यादिगुणगणालङ्कारधारिणी समस्तकलाकलापकुशला
॥१४५.
Jain Education Internationa
For Private Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
कुबेरसेना नाम गणिका, तस्याश्चान्यदा कथञ्चिद्गर्भसम्भवे महती शरीरबाधोदपादि. कथितं वैद्यस्याग्रे, तेन चादिष्टं-यथा युग्मगर्भदोषोऽयं, न तु रोगदोषः, ततस्तदम्बयोदितं--हे वत्से ! प्रसवसमये महती । ते बाधा भविष्यत्यत औषधादिना गालय गर्भमेनं, तयोक्तं-को हि नाम जानान एवंविधमतिदारुणं पातकमकीकरोति ?, तस्मादस्तु इत्थमेवायं गर्भो, यद्भवति तद्भवतु, ततश्च कालक्रमेण प्रसूता दारकदारिके, जन
न्योक्तं-परित्यजैते. कुबेरसेनाऽब्रवीद-अम्ब ! दशरात्रमनुपाल्य त्यक्ष्यामि, एवमस्त्विति प्रतिपन्ने कुबेरदत्तकुबेरदत्ताINनामाङ्कः मुद्रिके घटयित्वा तयोरेव कण्ठे बद्ध्वा दिव्यमञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गभेरूप प्रा.
मञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गर्भरूपे प्रक्षिप्य ।। दशमदिवसे यमुनायां प्रवाहिते, प्रभातसमये च सौर्यपुरवास्तव्यकाभ्यां महेश्वरदत्तयक्षदत्तनामकाभ्यां श्रेष्ठिकाभ्यां शरीरचिन्तां विधाय यमुनातट एव शौचमाचरयां ददृशे सा लोलकल्लोलमालयोह्यमानाऽऽगच्छन्ती मञ्जूषा तटनिकटम्, आगता च गृहीत्वोढाटिता यावत्तावदवलोकितं मध्येमञ्जूषं बालकयुग्ममेकं, तयोरनुपमरूपधारको । दारकोऽपरा च दारिकेति, ततो महेश्वरदत्तेनाभाणि-भो यक्षदत्त ! सुरूंपमेतयुग्मकं कस्यचित्, केवलमित्थमेवमुक्तं व्यसनपरम्परां मरणं वा प्राप्स्यति अतः संगोप्यतामेतत, ततो यक्षदत्तेनोक्तं यद्येवं पुत्रो ममार्ग्यतां पुत्रिका स्वयमेवोर
For Private Personal Use Only
Jan Education International
Page #322
--------------------------------------------------------------------------
________________
श्रीनवपदवृचतुर्थेऽशुव्रते.
॥ १४६ ॥
Jain Education
| रीक्रियतां, महेश्वरदत्तेन त्वेवमस्त्वित्यभिधाय कुबरदत्तां स्वयं गृहीत्वा कुबेरदत्तं च तस्यार्पयित्वा स्वगृहमाययौ, कालेन च ते तद्गृहयोः सुखंसुखेन वृद्धिमुपगते, यथौचित्यमेकोपाध्यायसमीपे एव कलाग्रहणं कारिते, जातश्च तयोः परस्परं । स्नेहः, क्रमेण चोपारूढौ यौवनं, उचितसमये च श्रेष्ठिभ्यां को ह्यनयोरतिस्नेहवतोर्वियोगं करिष्यतीति पर्यालोच्य | कारितं परस्परमेव पाणिग्रहणम्, अन्यदा च द्यूतविनोदेन तिष्ठतास्तयोः संचारिता ग्रहणके स्वनामाङ्कमुद्रा कुबेरेदतया, कुबेरदत्तोऽपि तामालोक्य स्वमुद्रया सहैकघटनामचिन्तयत् - कथमेतन्मुद्राद्दयमेकघटनं समाननामन्यासं चिरन्तनमावयोः ?, एकोदरोद्भूतापत्यतयैवावां क्वापि नाभूव, न च ममास्या उपरि कदाचिद्भार्याबुद्धि - [ ग्रन्थाग्रम् | ४००० ]- स्तद्गत्वा पितरावापृच्छामि, देवगुरुशपथदानपूर्व च पृष्टौ तौ यथावत्कथितवन्तौ मञ्जूषालाभवृत्तान्तं, हा ! न सुन्दरमाचरितमित्यभिधाय कुबेरदत्तायास्तं वृत्तान्तं प्रकथ्य पितृगृहं च तां प्रस्थाप्य स्वयं मथुरायां व्यवहारबुद्धया गतः, तत्र च भवितव्यतावशेन तस्या एव निजमातुः कुबेरसेनायाः कथञ्चिगृहं गतः, दृष्टा सा, जातानुरागो भाटीप्रदानपूर्व तयैव सह विषयसुखमनुभूतवान् क्रमेण च सैव स्वपरिगृहे धृता, पुत्रश्च जातः । इतश्च कुबेरदत्ता तदैव वैराग्यमूरीकृत्य, सुत्रतागणिनीसमीपे सविस्तरां धर्मदेशनामाकर्ण्य संजातचरणपरिणामा
कुबेरसेनादृष्टान्तः
॥ १४६ ॥
Page #323
--------------------------------------------------------------------------
________________
पप्रच्छ-भगवति ! यन्मया निजभ्रातरि भर्तृबुद्ध्या चेष्टमानया पातकमुपार्जितं तच्छोधनोपायो भवदीयप्रव्रज्या भवति न वा ?, गणिन्योक्तं-भद्रे ! भवति, यत उक्तमस्मदागमे.-" सव्वावि य पवज्जा, पायच्छित्तं भवंतरक
डाणं । पावाणं कम्माणं तो एत्थं नत्थि दोसोत्ति ॥ १॥" तत इदमाकर्ण्य प्रवर्द्धमानशुभाध्यवसायया तयोक्तंकायद्येवमविलम्बितं प्रयच्छ मे भगवति ! स्वकीयदीक्षा तयाऽपि तद्योग्यतामवगम्य दीक्षिता सा, गृहीतद्विविध-| शिक्षा कालेन षष्ठाष्टमदशमहादशादितपोविशेषशोषितशरीरा ब्रह्मचर्यभावनाः पञ्चापि विशेषेण पुनः पुनरावर्तयन्ती विशुद्धनवब्रह्मगुप्तिपरिपालनपरा प्रशस्ताध्यवसायस्थानकारोहणक्रमेण संजातावधिज्ञानावरणकर्मक्षयो । पशमाऽवधिज्ञानमन्ववापत, तेन ज्ञातः कुबेरदत्तो मात्रा सह विषयाननुसेवमानः, ततस्तत्प्रतिबोधनार्थ गणिनीमापृच्छ्य। जगाम मथुरापुरी, तद्गृहैकदेश एवानुज्ञाप्यावग्रहं स्थितवती, पित्रोः समक्षं च कदाचित्तं बालकमादाय-वत्स ! त्वं मे पुत्रोऽसि भ्राताऽसि भ्रातृजोऽसि देवरोऽसि, त्वत्पिता मे भ्राता पिता भ" श्वशुरश्च, तव जनन्यपि मम । माता श्वश्रूः सपत्नी भ्रातृभार्या चेति विरुद्धवचोभिरुल्लापयन्ती क्रीडयति स्म, ततः कुबेरदत्तो बभाण-आयें ! किमेवमसमञ्जसं जल्पसि ?, साध्वी प्रोवाच-महानुभाव ! नासमञ्जसं, यदि कौतुकमाभाति तदा शणु क्षणमात्रमव
in Education International
Page #324
--------------------------------------------------------------------------
________________
श्रीनवपदंब-धाय, ततः कथितः सर्वोऽपि जन्मप्रभृति वृत्तान्तः, ततश्चाहो ! दारुणमज्ञानं यद्वशेन मयेदमकृत्यमाचरितमिति - महेश्वरह चतुर्थेs
दृष्टान्ता णवते. परमसंवेगागतहृदयो निर्विण्णकामभोगः प्रबजितः, कुबेरसेनाऽपि तत्प्रभृति ब्रह्मचर्यरक्षणपरा विशिष्टश्राविकाऽभूत् ।।
इत्यनिवृत्तिदोषान् विज्ञाय निवृत्तौ यतितव्यमिति ॥ समाप्तं द्वितीयं कथानकम् ॥ अधुना वणिक्सुतोदाहरणं
.१४७॥
तृतीयमुच्यते
___ हस्तिनागपुरे रम्ये, सार्थवाहो महेश्वरः । तत्पत्नी वसुमत्याख्या, गर्भिणी साऽन्यदाऽभवत् ॥ १॥ तत्रैव तामसौ मुक्त्वा, स्वयं देशान्तरं गतः । वाणिज्याथै क्रमेणैषा, प्रसूता पुत्रिका ततः ॥ ९ ॥ वृद्धिं गता च दिवसैन चायातश्च तत्पिता । ज्ञापितं वसुमत्याऽस्य, त्वत्पुत्र्युद्वहनोचिता ॥ ३ ॥ संदिष्टममुनाऽमुष्यै, कन्यां त्वं परिणाययेः । लगिष्यन्ति यतोऽत्रैव, मे दिनानि कियन्त्यपि ॥४॥ तयाऽपि मथुरापुर्या. पुत्री सा परिणायिता। आगतः सोऽपि कालेन. तत्र भाव्यनियोगतः ॥ ५॥ जामातगह एवास्थान्न सम्बन्धं विवेद सः । प्रावृट्कालश्च तत्रास्य, समेतस्तिष्ठतस्तथा ॥ ६ ॥ जातश्च दिवसैः कैश्चित्तस्यालापादिपूर्वकः । दुहित्रा सह सम्बन्धः; परदारानिवृत्ततः ॥ ७ ॥ वर्षावृत्तौ स्वकं धाम, जगामावसरे प्रियाम् । अपच्छत् क त्वया पुत्री. प्रदत्ता ? साऽपि साञ्जसम् ॥८॥ अवोच.
Jain Education in
For Private & Personel Use Only
Page #325
--------------------------------------------------------------------------
________________
न्मथुरापुर्या, तत आनायि तामसौ । स्वभुक्तां यावदद्राक्षीद्गतस्तावद्विलक्षताम् ॥ ९॥ साऽपि तं पितरं ज्ञात्वा, लज्जयाऽन्तः प्रविश्य च । शीघ्रमहन्धनं कृत्वा, प्राणत्यागमथाचरत् ॥१०॥ गाढानुपातज्वलनज्वालाऽऽलीलढिमानसः सूरीणामन्तिके दीक्षां, सद्यो जग्राह तत्पिता ॥ ११ ॥ अन्यद्वा वणिक्सुतोदाहरणमुपदर्श्यते
एकस्मिन् ग्रामे देवानन्दनामा वणिक् प्रतिवसति स्म, तस्य पत्नी गुणवत्यभिधाना, तत्पुत्री सुन्दरी. कसा च ग्रामान्तरवास्तव्येन यशोनन्दनामधेयेन कुलपुत्रकेण परिणीता, क्रमेण चास्या उदपादि नन्दाभिधः पुत्रो,
गतो वृद्धिमुपारूढो यौवनं च परिणायितः पितृभ्याम्, अन्यदा च मरणपर्यवसानतया जीवलोकस्य मृतस्तत्पिता । यशोनन्दः, सा च सुन्दरी तन्माता जाता दुश्चारिणी, ज्ञाता च नन्दपल्या, कथितं च नन्दस्य यथा त्वन्माता न ।
शोभना, न चासौ तद्वचनमनुमन्यते, अन्यदा च रजन्यामेकदेवकुले सा सन्दरी केनचिहिटेन सह दत्तसङ्केता। जातस्यैवागमनं प्रतीक्षमाणा यावत्तिष्ठति स्म तावत्तत्पुत्रो नन्दोऽपि केषाश्चित्खिङ्गप्रायाणां पुरुषाणां मिलितस्तस्यैव!
देवकुलस्य द्वारभूमिमाजगाम, ते च पुरुषाः कथञ्चित्तन्मध्यप्रविष्टास्तामेकाकिनी विलोक्य ताम्बूलादिदानपूर्व प्रार्थितवन्तः, क्रमेण तया सह सर्वेऽपि रमित्वा कियत्याऽपि वेलया बहिर्निर्गत्य तमेव नन्दं प्रवेशितवन्तः, सोऽपि ।
Jan Education in
For Private Personel Use Only
Hw.jainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
श्री नवपट्ट ह. चतुर्थेऽ णुव्रते.
॥ १४८ ॥
| घोरान्धकारे तामजानानश्चिरं रन्त्वा कथञ्चिदात्मीयवस्त्रबुद्धया तदीयाम्बरमेव परिधाय ततो निर्गत्य च स्वगृहमाययौ, प्रभातप्रायायां च रजन्यां स्वजननीवस्त्रसंवीतशरीरः स्वभार्यया पृष्ट उपालब्धश्च - पाप ! किमेतदाचरितं ?, जनन्यैव सह वापि नोपतो रात्रौ ?, न ह्यन्यथा वस्त्रपरावृत्तिसंभवः, ततः सोऽपि दत्तोपयोगः सत्यमिदमिति विज्ञाय गाढपश्चात्तापद हनदह्यमानमानसो निर्विण्णकामभोगस्तथाविधाचार्यसमीपे प्रववाज । परदारानिवृत्तवृत्तीनां सत्त्वानामेवमिहलोक एव दोषान् विभाव्य विवेकिभिस्तन्निवृत्तैरेवासितव्यमित्युपदेशपरः सर्वकथानकभावार्थ इति गाथार्थः ॥ ५१ ॥ व्याख्यातं दोषद्वारम् अधुनाऽवसरागतं गुणद्वारमुच्यते
परपुरिसवजणाओ, इह परलोए य लहइ कलाणं । एत्थ सुभद्दा सीया महासई दोणि दिहंता ॥ ५२ ॥
परपुरुषः — स्वभर्तुरन्यस्तस्य वर्जनं - रागबुद्धया त्यागस्तस्मात्स्त्रीति गम्यते, किमित्याह -' इह ' अत्र भवे 'परलोक च ' अन्यजन्मनि 'लभते ' प्राप्नोति 'कल्याणं ' शिवं, 'अत्र' अस्मिन्नर्थे सुभद्रा शीता च द्वे अपि, कथम्भते ? इत्याह-' महासइति महासत्यौ ' दोणि ति हौ ' दिहंत ' त्ति दृष्टान्तौ निदर्शने इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकाभ्यामवसेयस्ते चेमे—
सुन्दरीह ष्टान्तः ५ गुणद्वारम् गा. ५२
॥ १४८ ॥
Page #327
--------------------------------------------------------------------------
________________
इहैव भारते क्षेत्रे दक्षिणाईमध्यमखण्डालङ्कारभूतोऽस्त्यङ्गा नाम जनपदः तत्र चम्पा नाम नगरी जितश-15 त्रुनराधिपस्य राजधानी, तस्यां चोपलब्धजिनाभिहितनिखिलजीवादितत्त्वोऽस्थिमज्जाप्रेमानुरागरक्ततया देवादिभिरपि जिनशासनाक्षोभ्यसत्त्वो दीनानाथादिदानोपभोगयोग्योपार्जितप्रचुरवित्तो जिनदत्तो नाम श्रावकः प्रतिवसति स्म, तस्य ।। चानुरूपादिगुणसमुदया दयादानादिविशिष्टधर्मानुष्ठानानुशालिनी जिनदासी नाम भार्या, तयोश्च जन्मान्तरोपात्तपुण्योदयानुरूपमिहलौकिकं पञ्चप्रकारं विषयसुखमनाबाधितधर्ममार्गमनुभवतोः कालक्रमेणोदपादि सन्निहितसकलगामिभद्रा सुभद्रा नाम कन्या, सा च शुक्लपक्षप्रतिपच्चन्द्रलेखेव प्रतिदिवसोपचीयमाननिखिलदेहावयवा समुपात्तोदात्तकलाकलापा च प्रथमे वयसि वर्तमाना कदाचिदवलोकिता तत्रैव प्रयोजनवशादागतेन शाक्यभिरुपासकपुत्रेण बुद्धदासेन, विस्मयस्मेरचक्षुश्च चिरं निरीक्ष्य तस्यां संजातगाढानुरागो गृहं गत्वा तद्वरणबुद्धया । जिनदत्तपावें निजकपुरुषान् प्रेषयामास, जिनदत्तोऽपि तानचितप्रतिपत्त्या सन्मान्याप्राक्षीदागमनकार्य, तेऽपि च | कथितवन्तः सर्व, ततो जिनदत्तोऽवादीत्-उचितमेवेदं केवलमन्यधार्मिको ह्ययमतो न ददाम्यहमात्मपुत्रिकाममुष्य, ततो गत्वा तैः कथितं श्रेष्ठिवचनं बुद्धदासस्य, सोऽपि तदनुरागविह्वलितमानसो व्यचिन्तयत्-कथं पुनरेषा मया लभ्या?, हुं
Jain Education
a
l
For Private & Personel Use Only
व
w w.jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
भीनवपद
चतुर्थे
न्ता ५ गुण
णुव्रते.
॥१४९॥
ज्ञातं-करोमि कपटश्रावकत्वं, शिक्षयामि तेषां सामाचारीमिति परिभाव्य गतः साधुसमीपम्, अभिवन्द्य च भाणित- सुन्दरीधावान्-भोः ! भोः साधवः! अहं भवभयत्रस्तो भवतस्त्राणमाश्रितः स्वधर्मरक्षया यूयं तन्मां रक्षत रक्षत, तैरपि । तद्भावमपरिज्ञायोपदिष्टो यतिधर्मः, तेनोक्तं-नाहमेनं कर्तुं समर्थो, गृहस्थावस्थोचितमेव मे किमपि धर्मस्वरूपं वदत,
ततस्तैः श्रावकधर्म उपदिष्टो, गहीतस्तेनापि पूर्व कपटवृत्त्या पश्चादनवरतश्रवणेन भावसारं कथितं च गुरुपुरतो यथा-कन्यानिमित्तमेवार्य, मया धर्मोऽनशीलितः । साम्प्रतं भावतोऽप्येष, प्रतिपन्नो यथोदितः ॥१॥ ततः पञ्चाणुव्रतसप्तशिक्षाव्रतरूपं धर्ममङ्गीकृत्य गुरुमूले जातो विशिष्टश्रावकः, कारयामास सततं जिनभवनेषु मात्रयात्राद्युत्सवपरम्परां, प्रतिलाभितवान् प्राशुकैषणीयाहारादिना जैनसाधुवर्ग, प्रस्तावानुरूपं प्रवर्त्तते स्मान्येष्वपि साधर्मिकवात्सल्यादिकृत्येषु, ततो जिनदत्तोऽपि कालक्रमेण तं तथापरिणतश्रावकधर्म विज्ञाय दत्तवान् स्वदुहितरं तस्मै, महाविभृत्या च विशिष्टलग्नादौ कारितवान् पाणिग्रहणं, क्रमेण चासौ कतिचिदिनानि तत्रैव तया सह सहावसारं कामभोगसुखमनुभवन्नासाञ्चके अन्यदा च भणितो रहसि श्वशरको जामात्रा-तात ! मुच्यता-10॥ १४९ ॥ मियमात्मपुत्री येनागच्छति श्वशुरकुलं, जिनदत्त उवाच-पुत्र ! युक्तमेवैतत्कुलस्त्रीणां यत् श्वशुरकुले निव
Jain Educational
For Private Personal use only
Page #329
--------------------------------------------------------------------------
________________
सनं, केवलमतिप्रबलो मिथ्यात्वविषयविकारः प्राणिनां, अनेन हृत्पूरकेणेवाघूर्णिता न चेतयन्ति कृत्याकृत्यविभागं | "न विदन्ति भाष्याभाष्यस्वरूपं न पर्यालोचयन्ति स्वपरयोर्गुणदोषानिमित्तं, ततश्च यथा कथञ्चित्प्रवर्त्तन्ते ।
परपरिवादेषु कुर्वन्त्यलीकालजालप्रदानानि प्रच्छादयन्ति प्रकटानपि सतः सुशीलतादिगुणविस्तरान्, एवं च स्थिते
गाढमिथ्यात्वावष्टब्धस्वभावभवत्पित्रादिजनमध्ये दुःखमवस्थानमाकलयामि स्वपुत्र्याः, तेनोक्तं-तात ! पृथकस्थाने || IN सुखेन धारयिष्यामीति मा विचित्तो भूः, ततः श्वशुरेणोदितं-यद्येवं कुरु यथासमीहितं, किंवाऽऽत्मा रक्षणीयो दुष्ट
कषायवेतालेभ्यः, पालनीयं महाप्रयत्नेन जिनधर्मप्राप्तिधनं कुबोधचरटेभ्यो, यतो दुष्प्रापमेतदतीव संसारे, तथाहि-प्राप्यन्ते पुत्र ! अनेकशो महाजनपूज्याः सौराज्यसम्पदो लभ्यन्ते यथाऽभिलषितपरिपूरिताशा वैमानिकादिदेवावकाशाः, न पुनरासाद्यते विशिष्टस्वर्गापवर्गसंसर्गहेतुरयं जिनपतिप्रतिपादितो महाधर्म इत्येवमनुशिष्यैनं स्वपुत्री चाहूय-पुत्रि | गन्तव्यामदानी भवत्याः श्वशरकुले. तत्र च मिथ्यात्वबहलः खलु त्वदीयः श्वशुरकुललोकः, ततश्च तथा २ चेष्टितव्यं यथा नायाति प्रवचनमालिन्यं नोपहास्यतामुपैति जिनधर्मो नाङ्गीकरोति मिथ्यात्वमेष ते भत्तेंत्यादि शिक्षयित्वा द्वयमप्युचितप्रतिपत्तिकरणपूर्व व्यस यत्, गतेन च स्वस्थानं बुद्धदासेन पृथगावासेन स्थापिता ।
JainEducation
For Private & Personal use only
il
Page #330
--------------------------------------------------------------------------
________________
श्रीravee
ह. चतुर्थेऽ
णुव्रते.
॥ १५० ॥
Jain Education
"
सुभद्रा, सा चानुदिवसं जिनभवनगमनपूजाचैत्यवन्दनयत्युपासनप्रतिलाभनास्वाध्यायकरणधर्मध्यानासेवनादि - | सद्धर्मव्यापारपरायणा ' भर्तृदेवताः कुलस्त्रिय इति नीतिवाक्यमनुस्मरन्ती च परमान्तः प्रीत्या सर्वस्थानेषु तच्चित्तमनुवर्त्तमाना यावत् दिनानि कानिचिदनैषीत् तावत्तदीयश्वश्रूभ्रातृजायादिवर्गों वैधर्म्यमत्सरेण तद्भर्तुः पुरतो भणितुं प्रवृत्तो - यथेयं न सुशीला त्वन्महिला, यतो देववन्दनव्याजेन जिनालयेषु गत्वा तिष्ठति श्वेतभिक्षुभिः । | सहा लापादिपरा चिरं कालं, तेऽपि चागच्छन्त्यनवरतमस्या वेश्मनि भिक्षादिव्याजेन तिष्ठन्ति महतीं वेलां, न चायमतिसं. |घर्षो विमलशीलशालिनामुचितः त्वमपि मूढो यो निजकुलक्रमसमागतं बुद्धधर्ममुत्सृज्य भार्याऽनुवृत्त्या श्वेताम्बरधर्ममाश्रितः, ततः स तद्वचनमलीकं मन्यमानोऽभ्यधात्, “अपि चलति मेरुचूला ज्वलति ज्वलनो जलेऽप्यविश्रान्तम् । न त्वस्याः संभाव्यः, शीलभ्रंशो महासत्याः ॥ १ ॥ येऽपि च महाव्रतं धारयन्ति सितवाससोऽतिभवभीताः । तेषामपि यदि शीलं न भवेत् कस्यापरस्य स्यात् ? ॥ २ ॥ देवगृहे यच्च चिरं तिष्ठत्येषा न सोऽप्युपालम्भः । यतयस्तत्र व्याख्यां कुर्वन्ति श्रृणोति सा च यतः ॥ ३ ॥ आयान्ति यगृहममी भिक्षादिनिमित्तमस्तपापचयाः । स्वानुग्रहेच्छया तन्मयैव ते नित्यमाहूताः ॥ ४ ॥ जिनधर्ममपि न भार्यानुवृत्त्याऽहं स्वीकृतवान् किन्तु ताप च्छेदकषशुद्धतामस्यावलोक्ये -
सुन्दरीदृष्ट
न्तः ५ गुणद्वारमना. ५२
॥ १५० ॥
Page #331
--------------------------------------------------------------------------
________________
Jain Education In
त्यादिवचनैर्निर्लोठितो बिलक्षीभूय स्थितः केवलं तच्छिद्रान्वेषणपरो बभूव, अन्यदा च मासक्षमणपारण के समायात एकस्तपस्वी तद्गृहं, तदक्षिण च पवनप्रेरितः प्रविष्टस्तृणावयवो न चाप्रतिकर्मशरीरतया तमसावपनीतवान्, सुभद्रा च महाभक्त्या तद्भिक्षादानायोत्थिताऽवलोक्य जलप्लव प्लावितमेकं तदक्षि सूक्ष्मक्षिकया पश्यन्त्यद्राक्षीन्नयनैक प्रदेशाव - लग्नं तत्तृणं, मा भून्निष्प्रतिकर्मतनोर्मुनेरेत दक्षिविघातायेति चिन्तयन्त्येव जिह्वाग्रेण यावदपनीतवती तचात्रचीयललाटतिलकः संक्रान्तः साधुभालतले, अनाभोगयोगतश्च न लक्षितस्तया निर्गतश्च साधुः दृष्टस्तदीयस्वस्रा ननन्द्रा च तिलकभूषित ललाटपट्टः, तत आहूय बुद्धदासं संदर्श्य च तं मुनिं भणितवत्यौ - किमिदानीमुत्तरं करोषि ?, ततोऽमा| वचिन्तयत् - किमेतदसंभाव्यमालोक्यते ?, अथवा तत् नास्ति संविधानं यत्संसारे न संभवति, अत एव च नीतावुक्तम्'मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति " ॥ १ ॥ तस्मा| त्किम संभाव्यमिति प्रतनुरागस्तदुपरि जातो विपरिणतश्च मनाग् धर्मात् ज्ञातश्चायमर्थः कथञ्चित्सुभद्रया, चिन्तितं | च-न सुन्दरमापतितमेतद् यन्मन्निमित्तेन भगवच्छासनस्य मालिन्यमजनि, तत्कथमपनेतव्यमिदं ?, न चानपनीतेऽस्मिन्नाजन्म मम धृतिर्भविष्यति, तत्करोमि साकारानशनेन शासन देवताप्रसादनाय कायोत्सर्गमितिविचिन्त्य विधायोपत्रासं
Page #332
--------------------------------------------------------------------------
________________
श्रीनवपसन्ध्यासमये रचितविशिष्टजिनप्रतिमापूजा स्थिता शासनदेवताऽऽराधनाय कायोत्सर्गेण, गृहीतवती च चेतस्यभि-||सुभद्रोदाहहृद्धत्ती अद
रणम्. त्तादान
ग्रह-यदि ममायमभिलषितार्थो न सेत्स्यति तदान पारणीयः कायोत्सर्गः, अङ्गीकृतोऽयमेव च मया चरमोऽनशनविधिः, एवं च कृतनिश्चया यावत्कियतीमपि रात्रि निर्गमितवती तावत्तदीयदृढसत्त्वताऽऽकम्पिता स्वशरीरप्रभाजालेन दशापि दिशः समद्योतयन्ती समायाता शासनदेवता-श्राविके ! किं ते प्रियं करोमीति वदन्ती, ततोऽसावपि समुत्तारित
कायोत्सर्गा व्यजिज्ञपत्-जिनशासनापवादो यथाऽयमपयात्यकारणायातः । कुरु मे तथा प्रसादं सत्यं यदि जिनमते * भक्ता ॥ १॥ देवता बभाषे-श्राविके ! अनार्थे चित्तखेदं मा कार्षीः, तथा करोमि यथा प्रातरेव शासनोन्नतिर्भवति,
अद्य रजन्यवसाने चम्पापुर्याश्चतस्रोऽपि प्रतोल्यस्तावन्नोटिष्यन्ति यावत्वया चालनीव्यवस्थापितोदकच्छटाभिनाच्छोटिताः, न च त्वया यावदन्याः स्त्रियो न गतास्तावत्तत्र गन्तव्यमित्युक्त्वा तिरोदधे देवता, सुभद्राऽपि स्वाध्यायविनोदेन यावद्रात्रिशेषमतिवाहयन्त्यारते स्म तावदुचितसमये समुत्थाय प्रतोलीद्वारपालरुद्घाटयितुमारब्धाः प्रतोल्यो. नोघटिताः, मिलितः प्रचुरो लोकः, परम्परया व्यज्ञायि जितशत्रनरपतिना, समागतः खयं, तेनापि न कथञ्चित्पारिता उदघाटयितं, ततो धूपकडुच्छकहस्तः सर्वतः सुगन्धिपुष्पफलविलेपनादिमिश्रं बलिं प्रक्षेप्य समं सकललोकेनोदयो
॥
५१॥
Jan Education International
For Private
Personel Use Only
Page #333
--------------------------------------------------------------------------
________________
षणां चक्रे-योऽत्र कश्चिद्देवो दानवो वा स सकललोकस्यैवमाहतप्रणामपरस्य भूत्वा प्रसादपरस्तथा करोतु यथोद्घटन्ते| प्रतोल्यो, विचरति स्वेच्छया द्विपदचतुष्पदादिवर्गः, ततो गगनमण्डलमध्यवर्तिनी शासनदेवता नगर्या उपरि व्यव- ।। स्थिताऽब्रवीद्-यथा यदि महासती काचिच्चालनीव्यवस्थापितोदकेन वारत्रयमाच्छोटयिष्यति तदोद्घटिष्यन्ते प्रतोल्यः ततः सर्वोऽपि लोकः स्वस्वमहेला व्यापारितवान् ,न कस्याश्चिच्चालिन्यामुदकमतिष्ठत् , ततश्च बहीषु तत्र हलबोले विगु
तासु स्त्रीपु सुभद्रा श्वशुरादिलोकमवदत, यथा-यदि युष्मदनुमतिर्भवति तदाऽहमप्यात्मानं परीक्षयामि, तत IN ननन्द्रादिभिरभिहितं-तूष्णीं तिष्ठ, दृष्टं महासतीत्वं त्वदीयं, बुद्धदासेनोक्तम्-को दोषा ?. यद्यपि नोदघाटयिष्यति।
तथाऽप्यन्याभिः समा भविष्यति, ततो भर्तुरनुमत्या तिस्रो वाराः कृतार्हन्नमस्कारपाठा करे धृत्वा चालनीमुदकं प्रक्षेपितवती, स्थितं च तत्तस्यां, ततः पुरतो वाद्यमानधनातोद्यविस्तरा सकलनगरीलोकेन परिवारिता परमानन्दनिर्भरेण समेता निजकमा गता पूर्वप्रतोलीम, अत्रान्तरे विलोक्यासंभाव्यजलपरिपूर्णचालनीहस्तां महासतीं राजा स्वयमभ्युः स्थितः, सम्मुखीभूय विरचिताञ्जलिपुटोऽवदत्-एह्येहि महासति ! विधेहि लोकस्यास्य बन्धमोक्षम, उद्घाटय प्रतोली, साऽपि पश्चनमस्कारोच्चारणपूर्व तिस्रो वारा आच्छोट्य चालन्युदकेन कपाटे चीत्काररवबधिरितदिगन्तरे झागत्येवो
For Private Personel Use Only
Page #334
--------------------------------------------------------------------------
________________
83
मानवपद हचतुर्थे शुनते. .१५२॥
घाटितवती, कौतुकागतसिद्धगान्धर्वादिलोकनिवहेन मुमुचे तदुपरि पञ्चवर्णकुसुमवृष्टिः, उद्घष्टं च गगनाङ्गणवर्तिनासमद्रोदाह
" रपए देवनिवहेन-अहो ! महासत्याः शीलमाहात्म्य, जयतु च सर्वज्ञशासनं यत्र स्थितानामबलानामप्येवं विस्मापितसु. रासुरनरसमूहं चरितम्, आनन्दितश्च सकलनगरीजनसमन्वितो राजा, चिन्तितवांश्च-धन्योऽहं सर्वथा यस्य पुर्यामेवंविधा महासत्यः, तुष्टेन च प्रदाय सर्वाङ्गीणाभरणवस्त्राणि नीता दक्षिणां प्रतोली, तामुद्घाट्य पुनः पश्चिमप्रतोली,, पश्चादुत्तरप्रतोली, तस्यां च याऽन्या महासती मया समा सा इमामुद्घाटयिष्यतीत्यभिधाय स्थिता, अद्यापि चोत्तरप्रतोली तथैव पिहिता वर्तते चम्पायामिति जनप्रवादः, ततोऽनुगम्यमाना नागरिकजनप्रवादसमन्वितेन राज्ञा वर्ण्यमाना। स्वजनपरिजनाद्यैः पठ्यमाना भट्टादिभिर्गीयमाना नारीजनमालगीतैर्गता जिनभवनं, कृतवती भावसारं तत्र | जिनबिम्बपूजा, याता गुरुसमीपं, विहितवती विनयप्रतिपत्तिं द्वादशावर्त्तवन्दनेन तेषां, तत्रैव चाभिवन्द्य समस्तसङ्ख दीनादिभ्यः प्रयच्छन्ती महादानं जिनशासनमाहात्म्यमेतदिति ख्यापयन्ती पदे २ समाययौ स्वगृहं, प्रणम्य तच्चरण-13 युगलं गताः स्वस्थानानि नरपतिप्रभृतयो हृष्टतुष्टाः, केवलं मषीकूर्चक एव दत्तः श्वश्रूननन्द्रादिमुखेषु, तह प्या
॥१५२॥ गत्योक्तवान्-असहिष्णुजनवचोभिः परिभूता यन्महासति! मया त्वम् । मनसाऽपि क्षमणीयं तत्सर्वे सुरनराराध्ये!॥१॥
Jan Education in
For Private
Personel Use Only
M
ainelibrary.org
।
Page #335
--------------------------------------------------------------------------
________________
सम्यक्त्वगुणो याहक तवोज्ज्वलो विमलशीलसंपन्नः । तादृक्कुतोऽन्यनारीजनस्य॑ ? सत्यं सुभद्राऽसि ॥२॥ सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ॥ ३ ॥ इत्यभिधाय स्थितवत्यस्मिन्नूचे सुभद्रया-कान्त !। मत्पित्रा यहणितं तत्स्मर मा तरलहृदयो भः ॥ ४ ॥ एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभर्ना धर्मपरा सोत्तमान् भोगान् ॥ ५॥ परलोके च । स्वर्ग जगाम तस्मिंश्च दिव्यदेवढिम् । अनभय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥६॥ इति समाप्त
सुभद्राऽऽख्यानकम् ॥ Ka सम्प्रति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि किञ्चिलिख्यते--
यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघुक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र खेच्छया विचरन् अज्ञातचर्ययैव विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधानखड्न विद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य
Jan Education Intern
For Private
Personel Use Only
Page #336
--------------------------------------------------------------------------
________________
मीनवपद
सीतात
हचतुर्थेडणुव्रते.
शम्बकस्य शिरश्चिच्छेद, तदीयजननी च चन्द्रनखा रावणभगिनी समतिक्रान्तानि मदीयपुत्रस्य विद्यां साधयतो द्वादश वर्षाणि सिद्धप्राया सेदानी भविष्यति तत् यामि तद्योग्यं किमपि पानभोजनाद्यादाय तत्पार्श्वमिति चिन्तयन्ती/
तथैव तं प्रदेशमागता, ददर्श भूमौ लुठन्तं शम्बूकमस्तकं, हा ! केन मम पुत्रस्यैवं विलसितमिति चितयन्ती मुमूर्छ । लक्षणं, लब्धचेतना च प्रलप्य बहुप्रकारं येन मम पुत्रस्ययमवस्था विहिता तं यदीह परिभ्रमन्ती पश्यामि
तत्पिशितेन वितरामि कालबलिमिति प्रतिपादयन्ती गगनतलमुत्पतिता ददर्श रामलक्ष्मणौ सीतासमन्वितो, तद्रूपा-14 वलोकनाक्षिप्तचित्ता च विसरमार पुत्रशोकं. विद्याबलविहितदिव्यकन्यारूपा च समागत्य तदन्तिकमनेकप्रकारचाटुकर्मभिर्युवयोर्मध्यादेकः कोऽपि मामुहहत्विति पुनः २ प्रार्थयन्ती ताभ्यां गुर्वदत्तां कन्यामावां नेच्छाव इति प्रतिपायदयामस्वीकृता तयोरुपरि गाढप्रद्वेषमुपागता, तदृष्टिमार्गाद्दीनवदना तथैवापसृत्याऽऽत्मानं विलिख्य कक्षोरुस्तनादिदेशेषु कररुहैर्गता रुदन्ती स्वभर्तृसमीपं, कथितवती, यथा-विनाश्य मम पुत्रं केनचिदरण्यवर्त्तिना ।।
पुरुषद्वयेनैकरामासहायेन पापकर्मणा गृहीतं तत्सिद्धप्रायं सूर्यहासखड्गरत्नं, मां च रुदन्तीमेकाकिनी- कमवलोक्यानिच्छन्तीमपि बलान्निजोत्सङ्गे विनिवेश्यानेकविधसकामोक्तिभिः प्रार्थितवन्तौ, तथाऽपि यावन्नेष्टी मया
१५३ ॥
in Education International
For Private & Personel Use Only
Wilww.jainelibrary.org
Page #337
--------------------------------------------------------------------------
________________
सम्यक्त्वगुणो यादृक् तवोज्ज्वलो विमलशीलसंपन्नः । तादृकुतोऽन्यनारीजनस्यं ? सत्यं सुभद्राऽसि ॥२॥ सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ॥ ३ ॥ इत्यभिधाय स्थितवत्यस्मिन्नूचे सुभद्रया-कान्त !। मत्पित्रा यहणितं तत्स्मर मा तरलहृदयो भः ॥ ४ ॥ एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभर्ना धर्मपरा सोत्तमान् भोगान् ॥ ५॥ परलोके च स्वर्ग जगाम तस्मिंश्च दिव्यदेवढिम् । अनुभूय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥ ६ ॥ इति समाप्तं । सुभद्राऽऽख्यानकम् ॥
सम्प्रति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि । किञ्चिलिख्यते
यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र स्वेच्छया विचरन् अज्ञातचर्ययैव || विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधानखड्न विद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य
Jan Education Intemanon
For Private
Personel Use Only
Page #338
--------------------------------------------------------------------------
________________
श्रीववपवृष्टः
बान्ता
इ. चतुर्वे
व्रते.
॥१५
॥
माणामनेन केनापि, लक्षण! समागच्छ २ शीघ्रं, पश्चादागतोऽपि किं करिष्यसि दूरदेशनीतायां मयि ?, जटायो ! त्वं च सीतारकिमुपेक्षसे माममेन नीयमानां ?, स्वामिना विपक्षविजयाय गच्छता त्वं द्वितीयो मम दर्शित इत्यादि प्रलपन्ती/ यावत्कियन्तमपि देशविभागं निनाय तावदुत्थाय जटायुपक्षिणा गाढं चञ्चुप्रहारैः प्रहर्तुमारेभे रावणः, तेन कुपितेन । चन्द्रहासखड्डप्रहोरण विलूनपक्षद्वयः पातितः पृथिव्यामसौ, स्वयं च स्वीकृत्य जनकतनयां पुष्पकविमानेन गतो लङ्कापुर्या, इतश्च रामो यावलक्ष्मणसमीपं गतस्तावत्तेनोक्तं-सीतामेकाकिनी मुक्त्वा किंनिमित्तं समागतः ?, स आह-सिंहनाद ते श्रुत्वा साहाय्यहेतवे, लक्ष्मणेनोक्तं हा भ्रातः ! छलितस्त्वं केनापि, नूनमपहृता वैदेही, तद्गच्छ । तूर्णम्, इत्यभिहितो यावद्द्यावृत्त्य गतस्तं प्रदेशं तावत्तं सीताशून्यमालोक्य कतिचित्पदान्यग्रतो गत्वा कण्ठगत-|| प्राणं जटायु दृष्ट्वा नूनमस्मद्वरेण केनचिदमुं हत्वा नीता सीतेति विचिन्त्य तस्य नमस्कारप्रत्याख्यानप्रदानपुरस्सरं निर्यामणां कृत्वा सीतामन्वेष्टुं प्रवृत्तः, जटायुश्च तदत्तनमस्काराद्यनुभावेन माहेन्द्रकल्पे प्रधानदेवो जातो, रामदेवश्च प्रयत्नविहिततदन्वेषणोऽपि न यावत्तामीक्षांचके तावत्क्षणं मुमूर्च्छ क्षणं विललाप क्षणं विचचार क्षणं वनदेवता उपालेभे, अत्रान्तरे समागतो विनाश्य खरदूषणं लक्ष्मणो विराधिताभिधानखचरद्वि
..
...
॥१५
॥
Jain Education internation
For Private Personal Use Only
Liainelibrary.org
Page #339
--------------------------------------------------------------------------
________________
तीयस्तं प्रदेश, ददर्शोन्मत्तमिवेतस्ततो विचरन्तं रामं, बभाण च--भ्रातः ! किमेवमितरलोकेनेव चेष्टितुमारब्धं भवता १, योषिज्जनोचितमपहाय शोकं कार्यसारैर्भूयतां, ततस्तद्वचनाश्वासितो मनाग विगतशोको विराधितमुखं । निरीक्ष्य कोऽयमित्यपृच्छत् ,-लक्ष्मणेनोक्तं-तात! चन्द्रोदरखचरसुतो विराधिताख्यः समागतोऽयं मे । साहाय्यार्थ खरदूषणेन सह समरसंरम्भे ॥ १॥ खरदूषणे च निहते हतविप्रहतीकृते च तत्सैन्ये । त्वदर्शनार्थमागमदयं मया साईमतिभक्तः ॥ २॥ ततो रामण सीतापहारे जटायुमरणे च निवेदिते लक्ष्मणम्य विराधितेनोक्तं-ममैव दीयतामादेशो येनाहमेव करोमि सीतावात्ततॊपलम्भं, केवलमिदानी खरदूषणे विनाशिते यदि तदीयराजधानी पाताललङ्कापुरी || समधिष्ठीयते ततः सुन्दरं भवति, तद्गम्यतां तावत्तत्र, तदनन्तरं गताः सर्वे नभसा तत्र, गृहीता सा नगरी, त्रासितस्तदधिपतिः खरदूषणपुत्रः सुन्दनामा गतो रावणसमपिम्, इतश्च किंकिन्ध्यभिधानपुरे साहसगतिनामकः खचर एकः सुग्रीवरूपधारी कामयते तत्प्रियां तारां सा च न जानाति तयोर्विशेषामिति मन्त्रिमण्डलस्याग्रे कथयति, तेन द्वावपि किकिन्धिपुराबहिः क्षिप्तौ, सत्यसुग्रीवश्च युद्धेन न तं जेतुं शक्नोति, ततः कदाचित्कुतोऽप्यवगम्य खरदूषणादिमरणवाची समं निजमन्त्रिणा जम्बवन्तेन समाजगाम रामसमीपं तत्र कृता प्रतिज्ञा-यदि महार्या तारामलीकसुग्रीवान्माचयसि
Jain Education in
Www.jainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
प्वान्तः
.१५५॥
श्रीनवपद- तदाऽहं त्वत्प्रियायाः सीतायाः सप्ताहाभ्यन्तरे वार्तामानयामि, यदि चैतन्न करोमि तदा ज्वालाकलापंदुरालोके ज्वलने प्रविशा- सीताहMISTY/मि,तच्चाकर्ण्य रामदेव एवमस्त्विति प्रतिपाद्य सम लक्ष्मणेन किंकिन्धिपुरे गत्वा बो(यो)धयामास सह साहसगतिना सुग्रीवं ।
न चालक्षि तयोर्युध्यमानयो रामदेवेन कश्चित्साहसगतिः कश्चित्सुग्रीवः, ततस्तस्य पश्यत एव विच्छायितः सुग्रीवोऽनेन कथं al कथमपि, ततश्च्युतः समागतो रामान्तिकं, रामेणापि द्वितीयवारं योधयित्वा त्रासिता तस्यालीकसुग्रीवस्य तन्निबन्धनभूता । वैतालिनी विद्या, तदपगमे च स्वाभाविकरूपोऽसौ विद्धो बाणेन प्रापितो निधनं, आदेशिनः स्थाने आदेश इव निवे
शितस्तत्पदे सुग्रीवः, तदनु रामदेवो गतः स्वस्थानं, सुग्रीवः स्वार्थसिद्धावन्तःपुरप्रविष्टो विस्मृत्य रामोपकारं भोगसुखासKक्तचित्तो न चकार सीतावोंपलम्भाय यत्नम्, अन्येधुश्च समागत्य सौमित्रिणा रूक्षवचनैरुपालब्धः विलक्षवदनः प्रवृत्तः ।
सर्वतः सीतामन्वेष्टं, कम्बडीपोपलब्धप्रहारविधुररत्नजटिनः सकाशाद्विज्ञातकियद्वयतिकरच तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावा भिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा--कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयता, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना नभसा नानाविधान करुणप्रलापान कुर्वन्ती सीता मया दृष्टा.
॥१५५॥
सहक
Jain Education in
For Private
Personel Use Only
Tallaw.jainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
युष्मन्नामग्रहणपूर्वकप्रलापैः प्रत्यभिज्ञाता च, तेन सह सङ्ग्रामाङ्गीकरणेनारब्धा मोचयितुं, रावणेन च मम विहितो विद्यापहारः, अपरव्यतिकरं च नाहं जानामि, रामेणोक्तम्--इतः परमहमेव ज्ञास्यामि, केवलं नयत मां तत्र यत्र क्वापि रावणः, ततो जम्बवन्तेनोक्तं--यद्येवं तर्हि समुत्क्षिप्यतां प्रथममस्मत्प्रत्ययनिमित्तं कोटिशिलां, यतः पुराडनन्तवीर्यसाधुनाऽतिशायिज्ञानिनेदं कथितमासीत्--य इमामु पाटयिष्यति स रावणं हनिष्यति, ततो लक्ष्मणेनोक्तं-- दर्शय मे तां, तदनु दर्शिता सा तस्य, उत्क्षिप्ता चानेन जानुनी यावदेषा, समुद्घष्टं च देवादिमिर्यथा जयति २ अष्टमो वासुदेवः ततः सर्वेऽपि गताः किकिन्धिपुरंविहितकर्त्तव्यनिश्चयाचाऽऽनाय्य हनमन्तं नगराद्भणितवन्तो रामदेव--स्वामिन् ! प्रेष्यतामयं सीताप्रवृत्त्युपलम्भाय लङ्कापुरी प्रति, ततः समय । सीताप्रत्ययनिमित्तं स्वाङ्गुलीयकं रामः प्रेषयामासैनं, प्राप्तश्चानेकवृत्तान्तान् मार्ग एव कुर्वन् । क्रमेणासौ सपरिकरस्तां पुरी, तहहिस्ताच्च साल्यभिधानाया अङ्गारकजनन्या विद्याकृतप्राकारेण स्खलितबलस्तं पातयित्वा पाणिप्रहारेण रणोद्यतां च साली विनाश्य मुखात्प्रभृतिसकलशरीरहिधाकरणेन तदीयस्य पत्युर्वज्रमुखस्य छित्त्वा सङ्ग्रामे शीर्ष प्रविवेश लङ्कापुरी, तन्मध्येप्रविष्टः प्रथमं गतो बिभीषणगृहं,
Jain Educa
t ional
UNU
Page #342
--------------------------------------------------------------------------
________________
सीताह- .
टान्त
श्रीनवपदाभाणितांश्च तन्मुखेन रावणं--विमुञ्च वैदेहीमन्यथा न ते रामाज्जीवितमस्तीति, स्वयं च जगाम रावणोद्यान, ह. चतुर्थे णुव्रते.
ददर्श तत्र विषवल्लीभिरिव महौषधी दशास्यनियुक्तत्रिजटाप्रभृतिराक्षसीभिः परिवारितां सीता, कृतप्रणामः समर्पया-1 ॥ १५६॥
मास तस्या रामनामाकं मुद्रारत्न, ततः संस्थाप्य कथंकथमपि रुदतीमेनां निर्वाप्य प्रियसंदेशः पूर्णप्रतिज्ञां भोजयित्वा कथञ्चिद्वभाणासौ-समागच्छ महासति ! इदानी नाहं परपुरुषाङ्गस्पर्शमपीच्छामि किं पुनः स्कन्धाधिरोहणं, तहज वं शीघं, किंच--यदि त्वामत्रागतं राक्षसेश्वरो । ज्ञास्यति तदाऽपरं किमपि विघ्नं करिष्यति, तस्मादिदं मदीयचूडारत्नमादाय महायतप्रत्यायनार्थ त्वरितमपसरेतः स्थानात्, ततोऽसावङ्गीकृत्य तच्चूडारत्नं श्रुत्वा च तत्संदेशकानुत्थाय ततः स्थानाद्गतः पद्माभिधं दशवदनस्य प्रधानमुद्यानम्, अत्रान्तरे बिभीषणेन विज्ञप्तो रावणः-भ्रातः ! मुच्यतां परकलत्रमियं वैदेही, न खलु परदारपरिग्रहेण राज्ञां काचित्प्रतापवृद्धिः, केवलमयशःकलङ्क एव, किंच-अत्र पवनञ्जयसूनुर्हनुमानागतो विद्यते तेन चैवं ।
माणितमित्यादि यावदाचष्टे बिभीषणस्तावदागत्य मन्दोदर्या कथितो हनूमद्व्यतिकरः, ततो रुष्टेन रावणेन तह-|| IN||धार्थ प्रेषितं निजबलं, तदवलोक्य समागच्छद् उन्मूलयामास तद्धननाथ हनुमानुद्यानतरून, निराचकार च तत्प्र
१५६॥
Jain Education india
For Private
Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
हारविधुरं राक्षससैन्यं, तदनु भञ्जन् प्रतोलीकपाटानि टालयन् प्राकाराट्टालकान् वित्रासयन्ननेकप्रकारान् स्थाने ।
२ राक्षसभटान् उपद्रवन् समस्तामेव नगरी समागतः पवननन्दनो दशवदनास्थानभूमि, दृष्ट्वा चैनं रावणो । Vबभाण स्वभटान्-रे रे ! मारयतैनं वानराधमं, तत इन्द्रजिन्मेघवाहनाभ्यां तत्पुत्राभ्यां प्रहर्तुमारेभेऽसौ, हस्तला-11
घवेन छलित्वा बद्धश्च कथञ्चित् नागपाशैः समर्पितश्चानीय स्वापितुः, तेनादिष्टं-सर्वस्यां नगर्यामित्थं बह एव गहागृहं भ्रमयित्वा श्मशानभूमौ विनाश्यतामेषः, हनुमतोक्तं-किमहं त्वत्पुत्राभ्यां बद्धो येनैवमादिश्यते त्वया ?, त्वत्पित्राऽपि न बटुं शक्योऽहं यतः किं पुनः पुत्राभ्यां ? केवलं त्वत्परीक्षार्थमेव मयाऽऽत्मा बन्धितः, स च त्वं परीक्षितो रूक्षभणनैः, इदानीं पश्य मामाकाशमार्गेण वजन्तमित्याभिदधदेव त्रोटयित्वा बृहत्त्रटत्कारेण नागपाशमुत्पति. तस्तमालदलश्यामलं नभस्तलं, भग्नं गाढतरचरणप्रहारेण स्तम्भसहस्रसंकुलं विचित्रमणिभूमिकारमणीयं रावणभवनं, प्रकम्प्य पातिता समस्तनगरी पश्यत एव राक्षससमहस्य, क्षणान्तरेणादृश्यीभूतः संप्राप्तः सपरिवारो हनुमान् किंकिन्धिपुरं, तत्र सुग्रीवेण सादरमुत्थायालिङ्गितः, आत्मना सह नीतो रामसमीपं, विहितप्रणामो रामदर्शितासने निविश्य समय॑ चूडारत्नं निवेदयामास समस्तमेव सीतोदन्तं रावणादिविलसितं च, रामस्तु सलक्ष्मणस्तच्छ्रुत्वा सुग्रीवादि
Jain Education
a
For Private
Personel Use Only
Page #344
--------------------------------------------------------------------------
________________
श्रीनवपद
संमतेनाकालविलम्ब चचाल लङ्कापुरी प्रति हनुमन्नलादिवानरसैन्यसमन्वितः, प्राप्तः क्षणान्तरेण वेलन्धरगिरि-सीताचरित्र हत्ती अदना
1 शिखरवर्तिवेलन्धरनगरं, तत्र जित्वा समुद्रराजं विधाय तमेवाग्रे गतो लङ्कासन्नत्रिकूटाचलशिखरवर्तिहंसद्वीपं, तादान
तत्र हंसरथराजं समरे निराकृत्य स्थितः सबलवाहनस्त्वयं, तत्स्थानवर्त्तिनं च विज्ञाय रावणः समं राक्षससैन्येन । सङ्गामनिमित्तं प्रस्थितो लङ्कापुरीतः, अत्रान्तरे पादयोनिपत्य नीतिपक्षपातिना भणितं बिभीषणेन-त्यजस्व कोपं ।। कुलकीर्तिनाशनं, भजस्व धर्म कुलकीर्तिवर्द्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥२॥ तत इन्द्रजितोक्तं-बिभीषण ! त्वं वैरिपक्षं समर्थयसे, बिभीषणेनोक्तं-मैवं बोचो, नीतिरेव पुरस्करणीया महापुरुषैः, ततस्तच्छ्रुत्वा समाकृष्य चन्द्रहासखड् दशवदनो हन्तुमारब्धो बिभीषणं सोऽप्यसहनतया समुत्पाट्य स्तम्भमेकं । तं प्रति हन्तुं प्रवृत्तः, तत इन्द्रजित्कुम्भकर्णादिभिः कथञ्चित् धृतौ प्रेषितौ खं स्वं स्थानं, तदनु बिभीषणोऽभिमानेन निर्गत्य लङ्कापुर्या गतो रामान्तिकं, सन्मानपूर्वं संवर्गितो रामेण, पश्चादष्ट दिवसान यावद्विधाय तत्र द्वीपे । भामण्डलादिसकलसैन्यमीलकं रामदेवः समं लक्ष्मणकुमारेण विजययात्राप्रशस्तमुहुर्तेषु सुग्रीवभामण्डलहनूमदादिसैन्यपरिवारितश्चचाल लङ्काभिमुखं, राक्षसनाथोऽपि विज्ञाय तमागच्छन्तं रणरभसजनितगमनोत्साहो ।
॥१५७॥
For Private & Personel Use Only
Page #345
--------------------------------------------------------------------------
________________
निर्जगाम स्वबलकलितो लङ्कापुर्याः, अर्द्धपथे द्वयोरपि सैन्ययोरापतितं युद्धं तावद्यावन्महता समरसङ्घट्टेन । भामण्डलो मेघवाहनेन सुग्रीव इन्द्रजिता हनूमान् कुम्भकर्णेन पन्नगविद्यया नागपाशैर्बडः, तदुन्मोचनार्थं च । रामेण भणितो लक्ष्मणः-स्मयतां सुलोचनो देवः, ततो लक्ष्मणेन स्मृतमात्रोऽसौ समागत्य सिंहनादविद्यां गारुडविद्यां विद्यदनाभिधानं गजं च लक्ष्मीधरस्य ददौ, रामदेवस्य त्वमोघे दिव्यहलमशलप्रहरणे तहयोश्च दिव्यशस्त्रपरिपूर्णों द्वौ रथी, पावनवारुणाग्नेयशास्त्राणि च युद्धजयहेतूनि समर्पयामास, स्वयं च तदनुमत्या गतः । सुरः स्वस्थानं, रामलक्ष्मणौ तु तावेव रथावारुह्याजग्मतुः सङ्ग्रामभूमि, दृष्ट्वा च गारुडविद्यापरिकरितं गारुडरथं लक्ष्मणस्य नष्टेन्द्रजिदादिनियुक्ता पन्नगविद्या सुग्रीवादीनां, मुत्कलीभूताः समागता रामशिबिरं, पुनश्च तैः। प्रारब्धेऽनेकप्रकारं दारुणे महासमरे निराक्रियमाणेषु मार्यमाणेषु च मेघवाहनादिषु राक्षसभटेषु बिभीषणेन सह . संलग्ने महारणे रावणस्य तद्वधाय मुक्तायां रावणेन शक्तौ अन्तरा निपत्याङ्गीकृतायां लक्ष्मणेनामोधप्रहरणतया प्रविष्टायां तस्यां तहक्षःस्थलं तत्प्रहारगाढवेदनाविधुरशरीरे पतिते लक्ष्मणे स्वभ्रातृताडनावलोकनोपजातकोपेन रामदेवेन निरन्तरशरनिकरवृष्टया निरस्त्ररथे नाशयित्वा प्रवेशिते लङ्कापुरी रावणे पुनर्निश्चेष्टानुजावलोकनसं
AR
For Private & Personel Use Only
Page #346
--------------------------------------------------------------------------
________________
हचतुर्थेणुव्रते.
जातशोकाच्च क्षणं मूर्छति क्षणं प्रलपति क्षणं वैकल्यमनुभवति रामदेवे तस्यामेव रात्रावेकविद्याधरे- सीताचरित्रं. णागत्य रामदेवस्य कथितं-यदि लक्ष्मणस्य जीवितेन प्रयोजनं तदा शीघ्रं साकेतपुरं कमपि गमायित्वा भरतमातुलस्य द्रोणमेघराजस्य पुत्र्या विशल्यायाः स्नानोदकमानाय्याभिषिच्यतामेष येन झगित्येव प्रगुणो जायते। ततस्तत्काल एव हनूमान् भामण्डलादिसहायः प्रेषितस्तत्र, तेन गत्वा भरतनरपतेः संक्षेपेण कथयित्वा तं व्यतिकरं समं तेनैव गत्वा द्रोणमेघगृहं विमोच्य पितुः सकाशाद्विशल्यां कन्यासहस्रपरिवारितां निवेश्य भामण्डलविमाने । समानीता शीघ्र, तत्करस्परों विशल्यीभूतस्तत्क्षणालक्ष्मणः, ततो गोशीर्षचन्दनविलिप्ताङ्गो विशल्यया स्वहस्तेन तत्कालमेव रूढवणः सुप्तविबुह इवोत्थितो लक्ष्मणकुमारः समालिङ्गितः सतोषेण रामदेवेन, परिणायितश्च तत्रैव महाविभृत्या विशल्यां, रावणस्तु चरपुरुषेभ्यो विज्ञाय प्रत्युज्जीवितं लक्ष्मणं क्षुभितचित्तोऽनेकधा भण्यमानोऽपि सीतार्पणकार्ये मन्त्रिजनेन प्रसाध्य बहरूपिणी विद्यां निवार्यमाणोऽपि मन्दोदर्या समं त्रिजटया निषिध्यमानोऽपि शकुनैः पुनः संग्रामाय समाजगाम रामसैन्यं, रामोऽपि समं सौमित्रिणा सुग्रीवभामण्डलादिसैन्यसंयुतेन सम्मुखो । बभूव, पुनरापतितं द्वयोरपि बलयोर्महायुद्ध, ततो लक्ष्मणेन निरन्तरबाणवृष्टया सर्वतो हतप्रसरो विहितो रावणः ।
॥१८॥
Page #347
--------------------------------------------------------------------------
________________
तेन च बहुरूपिणी विद्या संस्मृत्य कर्तुमारब्धान्यनेकरूपाणि, तेषु च खण्ड्यमानेषु अत्यन्तपीडितेन लक्ष्मणवधाय मुक्तं चक्ररत्नं, तच्च देवतापरिगृहीतं त्रिः प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणकरे समारूढं, लक्ष्मणेन चोपारू-|| ढकोपेन क्षिप्त्वा तत्समुखं तदेव चक्रं छिन्नं रावणस्य शिरः, अत्रान्तरे निशाचरानीकं कान्दिशीकं पलायमानमालोक्य सुग्रीवबिभीषणौ संस्थापयामासतनारायणपद्मशरणसमाश्रयणन, रामलक्ष्मणौ च प्रविश्य लङ्कापुरी पुष्पगिरि|शिखरवर्तिपद्मोद्यानस्थितां विलोक्य सीतां परमानन्दनिर्भरौ स्थित्वा तत्र क्षणं गतौ रावणभवनं, तत्र सन्मान्य राक्षसलोकं निवेश्य यथोचितस्थानेषु परिणीयानकराजपुत्रिकाः सीताविशल्याप्रमुखस्वस्वान्तःपुरेण समं विचित्रसु. खान्यनुभवतोस्तयोरतिक्रान्तानि षट् संवत्सराणि ।
अत्र चान्तरे साकेतपुरवरादपराजितासुमित्राभ्यां चिरकालपुत्रवियोगसंतप्तमानसाभ्यां निजदुःखनिवेदनापूर्व प्रेषितो नारदः समाजगाम तत्र तेन च निवेदिते जननीवृत्तान्ते समं बिभीषणसग्रीवादिभिः पुष्पकविमानाधिरूढौ सीताविशल्याप्रमुखनिजनिजावरोधजनसमन्वितौ प्रचुरविद्याधरसैन्यानुगम्यमानौ रामलक्ष्मणौ समाजग्मतुः साकेतपुरं, तदागमनमवगत्य निर्गतस्तत्संमुखो भरतराजः, परस्परसङ्गमे च सातिशयसमाश्लेषादि
Jain Education in
For Private & Personel Use Only
Page #348
--------------------------------------------------------------------------
________________
सीताचरित्र
णुव्रते.
श्रीनवपद-स्नेहकृत्यावसाने प्रविष्टाः सर्वे परमानन्दनिर्भरा नगरीम्, आनन्दितोऽपराजितासुमित्रादिजननीजनः, कारितं ह चतुर्थेड
भरतराजेनातिसन्तोषतो महावईनकं, स्थित्वा च कतिचिदिनानि रामलक्ष्मणसमर्पितराज्यो देशभूषणकेवलिसमीपे
निष्क्रान्तोऽनेकसामन्तपरिकरितो भरतराजः, पालितानष्कलङ्कवतश्च गतो मोक्षम् । .१५९॥
| इतश्च भरतप्रव्रज्यानन्तरमेव भणितो राज्याभिषेकनिमित्तं विद्याधरादिलोकेन रामदेवो ददर्श लक्ष्मणं, ततस्तथेति प्रतिपद्य रामवचनं तत्सहितेनानेनाभिषिक्तो महाविभूत्या लक्ष्मणकुमारो राज्ये, जातो नारायणाभिधानोऽष्टमवासुदेवो, विशल्या च तस्य पट्टमहादेवीति. तदनन्तरं च सर्वैरेवाभिषिक्तो रामः पद्मनाभाष्टमो बलदेवः सीता च तन्महादेवीति । एवं कृताभिषेकौ हावप्यास्थानमण्डपनिविष्टौ सूर्याचन्द्रमसाविव नृपगणपरिवारितौ भातः, ततश्च बिभीषणादीनां प्रदाय राक्षसहीपादिखस्वस्थानाधिपत्यं विसृज्य तान्निजनिजदेशेषु विहितराज्यसौरथ्यौ यावन्निगमयतो रामलक्ष्मणौ कियन्तमपि कालं तावदन्यदा रजन्यवसाने दिव्यभवनवर्त्तिन्यां शय्यायामृतुसमयस्नाता सुखप्रसुप्ता सीतादेवी स्वप्ने द्वौ शरभपोती भास्वरवदनोद्भासितावत्यन्तरमणीयाकृती सुखेनोदरमनुविशन्तावद्राक्षीत्, आत्मानं च ताभ्यां सहितं विमानात्पतितमपश्यत् , ततो हर्षविषादाभ्यां सममेव स्वीकृता, स्वयमेव विबुद्धा गत्वा रामसमीप.
For Private Personal use only
Page #349
--------------------------------------------------------------------------
________________
Jain Education Inter
मकथयत्स्वनं तेन चादिष्टं प्रधानपुत्र युगलजन्म, केवलं विमानाद्यत्पतिताऽसि प्रिये ! तन्न सुन्दरमतोऽस्यार्थस्य प्रतिघातार्थं विधीयतां शान्तिकर्मण्यभियोगः, तयोदितं - यथाऽऽदिशति प्राणनाथः इतश्च तत्समय एव बभूवापन्नसत्त्वा सा, रामस्य च सीताया उपरि गाढं प्रेम समालोक्य शेषदेव्यो गुरुमत्सराध्मातान्तःकरणा सीताछिद्रान्वेष णपरायणा एकस्मिन् दिने कस्यांचिगोष्ठयामुपविष्टां सीतां बभणुः यथा कीदृशं रावणस्य रूपमासीत् ?, वैदेह्योक्तं न मया कदाचित्तद्रूपं निरूपितं केवलं यदा मम समीपमागमदसौ तदाऽधोमुखी तच्चरणयुगलमह. मालोकितवती, शेषदेवीभिर्भणितं यद्येवं तदंघ्रियुग्ममेवालिख्योपदर्श्यतां तद्नुसारणेवै शेषतद्रूपमुपलक्षयिष्यामः, ततः सीतया तच्चित्तदुष्टतामजानन्त्या मुग्धतयैवालेखि वरवर्णकानादाय तत्क्रमद्वयं गतायां चतस्या तत्क्षणादेव प्रयोजनागतस्य रामदेवस्य शेषदेवीभिरुपदर्थं सीतालिखितं तत्क्रमयुग्मं भणितं रामसंमुखंदेव ! तव बल्लभायाः सीताया अद्याप्येवं रावणे पक्षपातो येन तच्चरणयुगलमालिख्यैवमाराधयति, रामदेवस्तु गाम्भीर्यान्न किञ्चित्तासामुत्तरमकृत, न च सीतायास्तमभिप्रायं प्रकाशितवान्, अन्यदा च समागते वसन्तसमये क्रीडानिमित्तं महेन्द्रोदयोद्यानमनुप्राप्तो रामदेवः सीतामाललाप प्रिये ! कस्मात्त्वं किञ्चिदलसा विलोक्यसे ?, तयोदितं
w.jainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
श्रीनवपत्र गर्भानुभावोपजातदोहदवशात, रामेणावाचि-कीदृशो दोहदः ?, तयाऽवाचि सर्वत्र जिनबिम्बपूजाविषयः, ततस्तत्का- सीताचरित्र ह. चतुर्थे णुव्रते.
लमेवादिष्टो राघवेण प्रतिहारी-मदादेशात् कारय सर्वजिनायतनेषु विशेषपूजा, तया (तेन) तु तथेति प्रतिपद्य तद्वचः
कारिते तदादेशे महेन्द्रोदयोद्यानवर्तिनो नगरीजनस्य सीतालक्ष्मणसमन्वितेन (रामदेवेन) विलोक्य चिरं विविधक्रीडाः । .१६०॥
पूजाविशेषदर्शनार्थ यावदागतं जिनमन्दिरे तावदावेदितं निजदक्षिणाक्षिस्पन्दनं सीतया रामदेवस्य, सोऽवोचत्-न प्रिये ! सुन्दरमिदं, सीतयाऽवादि-स्वामिन् ! प्रतिकूलवती विधिः किमद्यापि पुनर्जनयिष्यति प्रियविरहदुःखं ?, न तुष्ट एतावता राक्षसद्दीपप्रापणादिदुःखदानेन, रामेणोक्तम् यद् येन यदा किञ्चिच्छुभमशुभं वा प्रिये ! किल प्राप्यम् ।। तत्तेन तदाऽवश्यं संप्राप्यत इह न सन्देहः ॥१॥ तन्मा भः सविषादा, देवि ! त्वमिदं विभाव्य किन्त्वधुना । सवि. शेषं कुरु धर्म, समुद्यर्म देवपूजादौ ॥ २ ॥ ब्रज निजगृहं प्रवर्त्तय दीनाय जनाय दानमनवरतम् । येनानिमित्तमेतत् तव देवि ! निहन्यते सद्यः॥ ३ ॥ एवमुदिता सखीपरिवृता गता स्वगृहं, कृतो विशेषेण जिनायतनेषु पूजादिनिरोपः, दापयितुमारब्धं दीनादिलोकेभ्यो यथौचित्येन प्रचुरदानं घोषणापूव, कारितः शान्तिनिमित्तं स्वदेवदेवीनां पूजोद्यम निःशेषो नगरीलोका, रामदेवस्तु तथा सीतां भणित्वा लक्ष्मणनरेन्द्रादिलोकं स्वस्थानमनुप्रेष्य जनचेष्टाद्यव
PARAN
Jain Education
a
l
For Private Personal Use Only
T
Page #351
--------------------------------------------------------------------------
________________
लोकनाद्यर्थमेकाक्येव लोकालक्षितस्तस्थौ तत्रैवोद्याने, अत्रान्तरे गते सकल एव राजलोके निराकुलो लोकः परदोNषग्रहणलम्पटः प्रवृत्तः परस्परं प्रतिपादयितुं-पश्यत रामेणैषा सीता नीताऽपि राक्षसेन्द्रेण । पुनरप्यत्रानीता, गुण
दोषविचारमविधाय ॥ १॥ अपहृत्य यतो नीता, प्रेमासक्तेन राक्षसेन्द्रेण । निजगेहं न च भुक्ता, प्रत्येतु क एव-d |मिह विज्ञः ॥२॥ यो यदनुरक्तचित्तो यद्वाऽसौ तस्य दोषमप्युच्चैः । गुणमेव समाकलयति, सीताया रामदेव इव ॥ ३ ॥ एतच्चाकर्ण्य चिन्तितं रामदेवेन-यस्याः कृते समुद्रं तीर्जा क्लेशेन दशमुखो निहतः । पश्यत तस्याः कीदृग् । जनेन संभावना विहिता ? ॥ ४ ॥ अथवा-युक्तमिदं वदति जनो, या पुरपुरुषेण सानुरागेण । नीता निजमावासं, सा केन न हेतुना भुक्ता ? ॥ ५ ॥ चिन्तयित्वा चैवं नियुज्य चरपुरुषं जानकीशीलविषये जनविचारश्रवणाथै गतमात्मना निजगृहं, तत्र समाहृय लक्ष्मणनरेन्द्रादीन् समागतेषु तत्स्थानं हरिकेषु भणितं रामदेवेन-भो भोः ! पुरुषाः ! कथयत राजसमक्षं सीताविषयं लोकवृत्तान्तं, तैरुक्तं-वक्ति जनो निःशङ्क-सीता किल रावणेन निजन | गरीम् । नीत्वा नो भुक्तेति प्रत्येतु क एतदिह विज्ञः ? ॥ १ ॥ श्रुत्वा चैतत् य एवमाचष्टे-तस्य जिह्वां स्वहस्तेन लुनामीति प्रतिपादयन्नाकृष्य क्षुरिकामतिकुपितः समुत्थितः सौमित्रिः, ततो रामदेवो मा गमरत्वं कोपमित्थम्, एवं ।
Join Education Intel
For Private Personal Use Only
Nw.jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
सीताचरित्रं.
गुबते.
श्रीनवपदव-निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च-प्राणप्रियामपीमाः ह. चतुर्थेऽ
वैदेही नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रातः! ॥१॥लक्ष्मीधर उवाच-लोकः कुटिलप्रकृति,
पिशुनो गुणमत्सरी भषणशीलः । एतदपवादमात्रान्मा मुञ्च महासती सीताम् ॥२॥रामो बभाण सत्यं यत्त्वं ब्रूषे परं .१६१॥
महानेषः । अयशःकलङ्कपङ्कः सोढमशक्यो जनविरुद्धः ॥ ३॥ ततो निवार्यमाणोऽपि लक्ष्मणादिभिः समाय कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो-गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो! रामदेवस्योपरि रोषमाधाय समुत्थितस्ततः स्थानात गतो निजमावासं, कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रण । रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुनः समाजगाम रामसमीपं, रामेणोक्तं-व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं भणितवांश्च देवि । समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुहहमाना समारूढा रथं, नेतुमारब्धा निवार्यमाणाऽपि दुनिमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, धृतस्तेन तत्र रथः, समुत्तार्य मुक्त्वा भूमौ सीतापाद
॥ १११ ॥
Jain Education in
For Private
Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
योर्निपत्य शोकभरनिरुद्धगलसरणिविनिर्यद्गद्गदाक्षरेण कथितो यथाऽवस्थितो रामवृत्तान्तः, तमाकर्ण्य सावष्टम्भमाजनसया निवेदितं सीतया-भोः कृतान्तवदन ! महचनात् वाच्यो मत्प्राणनाथो यथा-एकपद एव यद्यपि मुक्तस्नेहो
ममोपरि त्वमभः । तदपि परीक्षा स्वामिन् !, शुद्धि कृते किं न मे विहिता ? ॥१॥ भणित्वैवं विसर्जितः सरथो गतोऽसौ निजनगराभिमुखं, सा वेकाकिनी महारण्ये तस्मिन्नालापमात्रसहायमप्यपरमपश्यन्ती पपात क्षणं मूर्छया धरणीतले, शीतलवनवातलब्धचेतना च-हा नाथ ! हा वल्लभ ! हा गुणाढ्य !, हा राम ! निर्व्याजदयानिधान ! स्वामिन् ! प्रयच्छाशु कृपां विधाय, स्वदर्शनं मे भयपीडितायाः ॥ १ ॥ इत्यादि प्रलपन्ती दृष्टा पुण्डरीकपुराग-1 |जबन्धनगतेन राज्ञा वनजङ्केन, सुबहप्रकार कोमलवचनैराश्वास्य पृष्टा कथितनिजवृत्तान्ता साधर्मिकत्वेन भागनीति प्रतिपद्य नीता स्वपुरीम् । इतश्च कृतान्तवदनो महाकष्टेन प्राप्तः साकेतपुरं कथयामास नारायणादिसमेतस्य रामस्य सीताव्यतिकरं, स तु तमाकर्ण्य महता शोकवेगेन स्वीकृतो मुमूर्च्छ क्षणं, लब्धचेतनश्च-हा निघृणेन कथमिह, मया प्रिया पिशुनलोकवचनेन । निष्काश्य निरपराधाऽपि वनचराणां कृता भक्ष्यम् ॥१॥ इत्यादि प्रलपन् भणितो नारायणेन-किमेतेन बालजनोचितेन भ्रातः ! शोकेन ? यद्यस्ति जीवन्ती वैदेही तत्राद्यापि तदा गत्वा समानीयतामत्र.
Jain Education
For Private Personel Use Only
Page #354
--------------------------------------------------------------------------
________________
१६१ ॥
निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च - प्राणप्रियामपीमांः वैदेहीं नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रातः ! ॥ १ ॥ लक्ष्मीधर उवाच - लोकः कुटिलप्रकृति, पिशुनो गुणमत्सरी भषणशीलः । एतदपवादमात्रान्मा मुञ्च महासतीं सीताम् ॥ २॥ रामो बभाण सत्यं यत्त्वं ब्रूषे परं | महानेषः । अयशःकलङ्कपङ्कः सोढुमशक्यो जनविरुद्धः ॥ ३ ॥ ततो निवार्यमाणोऽपि लक्ष्मणादिभिः समाहूय | कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो - गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो रामदेवस्योपरि रोषमाधाय समुत्थितस्ततः स्थानात् गतो निजमावासं कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रणामपूर्वं रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुनः समाजगाम रामसमीपं, रामेणोक्तं- व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं भणितवांश्च - देवि ! समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुद्दहमाना समारूढा रथं नेतुमारब्धा निवार्यमाणाऽपि दुर्निमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, घृतस्तेन तत्र रथः समुत्तार्य मुक्त्वा भूमौ सीतापाद
श्रीनवपदवृ ह. चतुर्थेऽ व्रते.
Jain Education
सीताचरित्रं.
॥ १६१ ॥
Page #355
--------------------------------------------------------------------------
________________
समागत्य जनकतनययों पृष्टः सुखविहारः, कथयित्वाऽसौ पप्रच्छ तद्वृत्तान्तं, सा च रुदन्ती निवेदितवती पुत्रजन्मपर्यन्तं निजोदन्तं, ततस्तत्सिहार्थेन निरीक्ष्य तौ तत्पुत्रको मा रोदस्त्वं महासति ! ते सर्व सुन्दरं भविष्यति, यतः । सल्लक्षणयुक्तावेतौ ते पुत्रको, समाश्वासिता चैवमसौ धृतवती तं तत्रैव चेल्लकं कतिचिदिनानि, स्तोककालेनैव ग्राहयामासासौ सकलकलाकलापं तौ कुमारको, समुचितोदात्तपूजापुररसरं गन्तुमिच्छुर्विमुक्तः सिद्धार्थः, कामिनीजनमनो. हारि समारूढौ प्रौढतारुण्यं कुमारौ, विज्ञाय वज्रजकोऽनङ्गलवणस्य पाणिग्रहणार्थ च स्वभार्याया लक्ष्मीमत्या दुहितरं शशिचुलां समं द्वात्रिंशत्कन्याभिवृतवान्, परिणायितवांश्च प्रशस्तदिवसे, मदनाङ्कुशस्य च योग्यां पृथुराजतनयां कनकमालामनुस्मृत्य तद्याचनाय पृथुराजस्य दूतं व्यसयत् , गत्वा दूतन कथिते प्रयोजने भणितं पृथुगजेन-यस्य कुलं न। ज्ञायते तस्य कथं निजपुत्री प्रयच्छामि ?, ततो दूतेन गत्वा प्रतिपादिते वजजवस्य तदुपरि सनरसंरम्मं विज्ञाय कुमाराभ्यां विज्ञाप्य वज्रजई स्वयमेवागत्य पृथुराजं निगृह्य संग्रामे तत्पुत्री कनकमाला गृहीता परिणीता च पृथुराजदत्ता मदनाङ्कुशेन, तत्प्रभृत्यन्येऽपि स्वपराक्रमाक्रान्ताः कुमाराभ्यां सेवा ग्राहिता बहवो राजानः, समतिक्रान्तेषु केषुचिदिनेषु पृष्टा सीता कुमाराम्यां-कोऽस्मत्पिता ? इति, ततोऽनुस्मृतप्राचीनव्यतिकरा रुदती जनकतनया निवेदया |
Jain Education in
For Private Personel Use Only
fow.jainelibrary.org
Page #356
--------------------------------------------------------------------------
________________
-
--
त्तादान
श्रीनवपदबृ-लामास मूलत एवारभ्य यथा रामस्य पित्रादशेन वनगमनं यथा तत्रात्मनोऽपहारो यथा तेन निमित्तेन रावणमारणं सातावृत्तम. हद्धत्ती अद
यथा पुनः साकेतपुरागमनं यथा च युवयोर्गर्भगतयोदोहदपूरणव्याजेनारण्ये मम त्याजनं तथा सर्वमकथयत , ततो निजमातुनिष्कारणपराभवकरणकुपितौ गतौ वज्रजङ्घ विज्ञाप्य तेन सह सर्ववलसमन्वितौ रामलक्ष्मणयोरुपरि, समारब्धो महासङ्ग्रामः, क्षणेन च निरस्त्रीकृतौ रामलक्ष्मणौ, ततो हलमुशलपहरणव्यग्रहस्तो रामोऽनङ्गलवणस्योपरि।। लक्ष्मणोऽपि चक्रपाणिर्मदनाङ्कशस्य धावितः, तानि चामोघान्यपि प्रहरणानि स्वगोत्रे न प्रभवन्तीति ताभ्यां क्षिप्तान्यपि तयो पकारं मनागपि कृतवन्ति. केवलं कुमरप्रदक्षिणाकरणपूर्व रामलक्ष्मणकरगोचराण्ये-ग्रं० ४५०० वाभूवन्, ततो विलक्षवदनौ तौ चिन्तितवन्तौ-किं न भवाव आवां बलदेववासुदेवौ ?, अत्रान्तरे कुतोऽप्यवगततदीयसङ्गरव्यतिकरः सह नारदेन समागतस्तयोरेव कुमारयोरध्यापकः सिद्धार्थनामा चेल्लकः, ततः कथितमेताभ्यां रामदेवस्य-स्वत्पुत्रावेवैतौ तावनइलवणमदनाङ्कशनामानौ ययोर्गर्भगतयोर्भवता वैदेही महारण्ये त्याजिता, यानि चैतान्यमोघप्रहरणानि भवदीयान्येतयो पकारं कृतवन्ति तत्र स्वगोत्रे न प्रभवन्त्येतानीति न्याय इति मोन्मनीभूः, केवलं । लक्ष्मणमप्यमुमर्थ बोधयित्वा परित्यक्तसङ्ग्रामः संभाषस्व कुमारौ,तथा सीताऽपि नारदादवगतवृत्तान्तेन प्रथममेव कुमारयोः ।
१६३०
in Education
For Private 3 Personal Use Only
Jawjainelibrary.org
Page #357
--------------------------------------------------------------------------
________________
समरसंरम्भमवलोक्य भामण्डलेन पुण्डरीकपुगन्नानीता कुमारशिबिरवर्तिनी तिष्ठति, तस्मात्सर्वमिदं शीघ्रमात्मक यतामिति, ततो रामदेव एवमुक्तो भूत्वा लक्ष्मणस्य निकटवर्ती निवेद्य च तस्य तं वृत्तान्तं समं तेनैव समकालं स्वीकृत आनन्दखेदाभ्यां बाष्पजलक्षालितकपोतलः सु समपिमागन्तुं प्रवृत्तः, तौ त्वागच्छन्तौ पितृपितृव्यावालोक्य परित्यक्तरथौ । स्नेहनिर्भरं झगित्यागत्य पतितौ तत्पादयोः, रामदेवस्तु गाढमाश्लिष्य तनुजौ रुदित्या क्षणं विलपितुमारेभे-हा पुत्र ।। अकार्यमाचरितं मया यद्गर्भगताभ्यां युवाभ्यां सह त्यक्ता त्वन्माता, हा प्रिये ! कथं जीविताऽसि तदा क्षुद्रसत्त्वसङ्कले मुक्ताऽरण्ये ? ततो लक्ष्मण उवाच-भ्रातः किमेवं शोच्यते ?. न श्रुतं किं त्वया ?-रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा. रक्षन्ति पुण्यानि पुराकृतानि ॥॥ तन्मुक्त्वा शोकं समागम्यतामितः प्रविश्यतां सम कुमारलोकेन निजनगर्या, एतच्चावगम्य सीता प्रवरविमानारूढा गता पुण्डरीकपुरं रामस्तु लक्ष्मणवचनमुपश्रुत्य वज्रजङ्घ करे गृहीत्वा त्वमेव मे परमबान्धवो यद्गृहे वैदेही स्थिता वृद्धि गतौ चैतौ मत्पुत्रावित्यभिदः । धत कुमारौ च वामदक्षिणपार्श्वयोरात्मनः कृत्वा समं लक्ष्मणप्रमुखसमस्तराजलोकेन महाविभूत्या पुष्पकविमानारूढः प्रविवेश नगरीम् । अत्रान्तरे विज्ञप्तं बिभीषणादिभिः-स्वामिन् ! आनास्यतां जनकपुत्री, दुःखमास्ते खलु सा
nin Education Inter
For Private & Personel Use Only
N
ITrjainelibrary.org
Page #358
--------------------------------------------------------------------------
________________
सीत्तावृतम्.
श्रीनवपथ । विदेशवचिनी, ततो रामदेवो मन्युभरनिरुद्धगलसराणिरवदत्-को नेच्छति वैदेह्या आगमन?, केवलं विषमस्वभावो लोकः, ह चतुर्थेगुव्रते.
तं यदि सा कथञ्चित्प्रत्याययितुं शक्नोति तदा तया सह ममैकत्रावस्थानं नान्यथेति. तत एवमस्त्विति प्रतिपन्ने बिभीष१६४ ॥ णादिभिर्मीलितः सकलो लोको नगरीबहिःप्रदेशे, प्रेषितः सीतानयनाय पुष्पकविमानेन पुण्डरीकपुरं सुग्रीवो, गतः क्षण
मात्रेण आनीता तेन स्थिता साकेतपुरबहिर्वतिनि महेन्द्रोद्याने, अत्रान्तरे समागत्य नारायणेन स्वयं विहितप्रणामेना!. क्षेपपूर्वमाभाषिता सीता-देवि ! विधाय प्रसादमभ्युपगम्यतां नगरीप्रवेशः, तयोदितं-यावल्लक्ष्मण ! मया नात्मा शोधितस्तावन्नेच्छामि पुरी प्रवेष्टुं, ततस्तन्निर्बन्धमवबुध्य कथितं रामस्य, समागतः स्वयं तत्र, भणिता च विरचितप्रणतिः। सुखासनोपविष्टा प्रियाऽनेन-दयिते । शक्नोषि कथञ्चित् स्वकलङ्कमपनतुं ?, साऽब्रवीत-पश्च दिव्यानि लोके-तुलारोहण १ ज्वलनप्रवेशो २ विषकवलनं ३ फालग्रहणं ४ शस्त्रधारास्वापश्च ५, तदेतेषु कतमेनात्मानं शोधयामि ?: राम उवाच-ज्वलनेन, ततः प्रतिपन्ने तया खानिता हस्तत्रिशतप्रमाणा समचतुरस्रा महावापी राघवेण, पूरिता खदिरकाष्ठानां, ज्वलितो ज्वालाकलापदुरालोको ज्वलनः, आहता सीता, भणिता च-खललोकसंभावितकलपङ्ककलुषं सुवर्णमिव शोधयात्मानमस्मिन् ज्वलितहुतभुजि, साऽपि यथाऽऽदिशति स्वामी तथा करोमीत्यभि
॥१६॥
Jan Eduan
For Private Personel Use Only
Page #359
--------------------------------------------------------------------------
________________
धाय चलिता विकसितकमलवदना ज्वलनाभिमुखं तुष्टमानसा, ततः समस्तोऽपि लोको हाहारवपुरस्सरं भणितुं प्रवृत्तः भो भो ! न सुन्दरमिदं रामदेवेन कर्तुमारब्धम्, अतिनिर्घृणं कर्म समादिष्ट सीतायाः, न खल्वस्या मनागपि शीलखण्डनां संभावयामो, मुखराग एव प्रकटयति प्राणिनां मलिनशीलतां न चास्याः किमपि कुशलितालक्षणमालोक्यते, अत्रान्तरे भणितं सिद्धार्थेन - रामदेव !-यदि मेरुः पातालं प्रविशति शुष्यति च लवणजलराशिः । तदपि न शीलभ्रंशः संभाव्यो जनकतनयायाः ॥ १ ॥ किंवा प्रविष्टयैव हुताशने शोधित एवात्माऽनया, प्राप्त लोकमध्ये साधुवादः, निवार्यतामिदानीं, रामेणोक्तं - सिद्धार्थ ! दुर्जनप्रकृतिरेष लोकः, क्षणेन विसंवदति क्षणेन सवदति, तद्यावन्न हुतभुजि निर्वटितोऽस्याः शीलकनकगुणस्तावन्न निवर्त्तयामि, सीताऽपि गत्वा ज्वलनान्तिकं बभाणार्हत्सिद्धादिनमस्कारपूर्व-भो भो लोकपालाः ! -रामं मुक्त्वाऽन्यनरो मनसाऽपि हि यदि मया | समभिलषितः । तद्दहताद्दहनो मां हिमकणशीतोऽन्यथा भवतु ॥ १ ॥ इत्यभिधाय यावत्तत्र दत्तवती झम्यां तावदत्रान्तरे | जगद्भूषणमुनेः केवलोत्पत्तौ महिमां कर्तुमागतेन शक्रेणादिष्टो हरिणकवेषः - कुरु महासत्याः सीतायाः सान्निध्यं, ततोऽसौ विमलजलापूर्ण कमल कुमुद कुवलय कहार शतपत्रसहस्रपत्रेोपशोभितां वापीं विधायैकस्मिन् सहस्रपत्रपझे समुपावेशयत् सीतां, मुमुचुः सुरसिद्धगान्धर्वादयो गगनगतास्तदुपरि कुसुमवृष्टिं जुषुषुश्च - अहो ! महा
Jain Education Intal
Page #360
--------------------------------------------------------------------------
________________
श्रीनवपदव- सत्याः शीलमाहात्म्यं, ग्रहताश्चानेकशः प्रतिशब्दापूरितभुवनविवरा देवैर्दुन्दुभयः, किं वहुना ?, परितुष्टः सकलो : सीतावृत्तम् ह चतुर्थेऽ णुव्रते.
लोकः, पतितावागत्य सीतायाः पादयोर्लवणाङ्कशौ, अत्रान्तरे प्रलयकालक्षुभिताम्भोराशिगुरुलहरीसमूहमिव । निखिललोकप्लावनसमर्थ वापीसमुच्छलज्जलपूरमवलोक्य हा देवि ! महासति ! जनकतनये ! रक्ष रक्षानेनोमार्गे प्रवृत्तेन वापीपानीयेन ह्रियमाणममुमशेषलोकमिति जनस्य करुणप्रलापमाकर्ण्य समुपजातदयापरिणतिः । सीता देवी शीघ्रमुत्तीर्य द्वाभ्यामपि कराभ्यां पश्चान्मुखं प्रेरयित्वा सलिलं वापीप्रमाणमेव चकार, स्वयं च पुनस्तस्मिन्नेव पद्मासने समपाविशत.ततः स्वस्थीभतो लोकः सीताऽग्रत एव विमलशीलप्रशंसां कुर्वाणो नर्तितमारेभे, राम-1Y स्तु-कमलनिषण्णां श्रियमिव विलोक्य सीतां महासती तत्र । भणति स्मैकं विप्रियममुं क्षमेथा जनकतनये ! ॥१॥ सीता तु-किं विप्रियं तव प्रिय ! पूर्वार्जितकर्मपरिणतिरियं तु । यन्निर्मलशालायाः अप्ययशःपङ्क एवं मे ॥ १॥ इति भणन्ती समुत्थाय पद्मासनान्निर्गत्य वाप्याः पादयोर्निपत्य रामस्य गता जिनमन्दिरं, वन्दितजिनबिम्बा च तदेव । निमित्तमृरीकृत्य सञ्जातवैराग्यसमच्छलितचरणपरिणामा क्षमयित्वा सकललोकं चकार पञ्चमुष्टिकं लोचं जगाम चार्यिकाप्रतिश्रयं, याचितवती तत्समीपे प्रणामकरणपूर्व भगवदहत्प्रणीतां दीक्षा, तपस्विनीभिस्तु नीता सा जग
.
..
॥१६५६
Jain Education Inter
For Private Personel Use Only
Maw.jainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
षणकेवलिसीप, दीक्षिता च विधिना रजोहरणादिवेषसमर्पणापुरस्सरं सा तेन, ततस्तमर्थमवगम्य रामदेवः शोकापूर्णहृदयोऽनेकविधासमञ्जसप्रलापान् कुर्वाणस्तत्रैवानीतो लक्ष्मणेन, ददर्श व्रतिनी सीताम् , अभिवन्द्य केवलिनं वन्दिता भावसारं समं लक्ष्मणादिभिः, कृतांच केवलिना धर्मदेशनामाकर्ण्य प्रतनुशोकाः सवृत्ता राघवादयः, पुनरभिवन्द्य गताः। स्वस्थानं, निष्कलङ्कश्रामण्यमनुशील्य शीताऽनशनविधिना मृत्वा जाताऽच्युतेन्द्रत्वेन । अन्यभवे तु सीता मृणालकुन्दाभि धाननगरवास्तव्यपुरोहितपुत्रस्य श्रीभूतिनाम्नः सरस्वतीभार्यायाः पुत्रिका वेगवती नामिका बभूव,तया च कदाचिद्यौवननदमत्तया बहिः कायोत्सर्गव्यवस्थितं साधं सुदर्शनाभिधानं लोकेन वन्द्यमानमालोक्यालीकमेव लोकस्याग्रे भणितं|भो भो लाकाः ! अयमत्र मया महेलया सह दृष्टस्तत्किमेनमेवं वन्दध्वं ?, ततस्तदाकर्ण्य लोको विपरिणतस्तं साधु निन्दितुमारेभे, तपस्वी तु तच्छ्रुत्वा मनसैवाभिग्रहं जग्राह-यावन्ममैष कलङ्को नापगतस्तावन्न मया पारणीयः कायोत्सर्गः, अत्रान्तरे च यथासन्निहितदेवतया मुनिपक्षपातेन वेगवत्या उच्छूनीकृतं वदनं, पित्रा च श्रीभूतिना विज्ञातसाधुव्यतिकरण संतर्जिता परुषवचनैर्ग्रहं गता गवती, ततोऽसौ समागत्य साधुसमी गाढ जातानुतापा बभाषे सकललोकप्रत्यक्षं-भगवन् ! निर्दोषस्त्वं, केवलं मया दुस्तुण्डया तवालीकमेवाऽऽलप्रदानं कृतं, तत्क्षमगीयो ममा
Jain Education Inter
For Private & Personel Use Only
Slu.jainelibrary.org
Page #362
--------------------------------------------------------------------------
________________
गा.५३
ह. पतये
बते.
॥१६॥
अनिवपव- यमेकोऽपराधो भवता, लोकोऽप्येवमेव प्रत्यागतसंवेगया तया प्रत्यायितः, ततः परितुष्टमानसो जनः पुनः सुदर्शन- यतनाद्वारम् IN मुनेः पूजापरो बभूव, तत्प्रभृति चैषा सुश्राविका समजनि, कालान्तरे च स्वयंभूनाम्ना नृपेण श्रीभूति मारयित्वा ।
बलात्कारेण भुक्ता सा चकार निदानम्-अन्यजन्मनि तव वधायाहं भवेयं, ततोऽनेन भीतेन मुक्ता साध्व्या अरि. कन्याख्यायाः समीपे गृहीतपालितव्रता ब्रह्मविमाने देवीत्वेनोत्पद्य स्वायुःक्षये ततश्च्युता निजनिदानानुभावेन हिण्डितसंसारा रावणमरणनिमित्तमेषा सीता समुत्पन्ना, स्वयम्भूजीवश्च रावण इति, प्रसङ्गागतं चैतदुक्तं, प्रकृतं स्वेतावदेव यद् वेगवतीभवे सीतया साधोरालप्रदानं कृतं तेन कर्मविपाकेनायं कलङ्क एवमवाप, ततः पश्चात्तापवशेन यल्लोकसमक्षमात्मनिन्दापूर्व तपस्विनः पुनर्दोषं निराचकार में च प्रतिपेदे तेन शद्धशीलताबलेन शद्धिं च लेभे । इत्येवं च सुभद्रायाः सीतायाश्चेह परत्र च कल्याणप्राप्तिमवगम्य चतुर्थव्रते यत्नः कार्यः इत्युपदेशपरो गाथाभावार्थः ॥ व्याख्यातं गुणहारम्, अधुना यतनोच्यते
॥ १६६ ॥ छण्णंगदंसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सव्वत्थ करे इंदियअवलोयणे च लहा ॥ ५३ ॥
Jan Education interna
Page #363
--------------------------------------------------------------------------
________________
छन्नं- अप्रकटं तच्च तदङ्गं च - शरीरावयवस्तस्य दर्शनम् - अवलोकनं छन्नाङ्गदर्शनं तस्मिन् तथा स्पर्शनंछुप्तिश्छन्नाङ्गस्यैव तस्मिन्, 'च' समुच्चये, तथा गवां मूत्रं गोमूत्रं - सुरभिप्रश्रवणं तस्य ग्रहणम उपादानं तच्च कुत्सितः स्वमः कुस्त्रमश्च दुःस्वप्नस्तत्तथा तस्मिन् समाहारत्वादेकवचने, गोमत्रग्रहणे कुस्त्रमे, एतस्मिंश्चतुष्टयेऽपि | किमित्याह - ' जयणा सव्वत्थ करे गत्ते ' यतनां गुरुलाघवालोचनप्रवृत्तिरूपां 'सर्वत्र सर्वस्मिन् 'कुर्यात् ' | विदध्यात् एतदुक्तं भवति - पुरुषेण गृहीतचतुर्थाणुव्रतेन स्त्रीणां स्त्रीभिव पुरुषाणामङ्गोपाङ्गानि नोपेत्यकरणेन द्रष्टव्यानि स्पृष्टव्यानि वा दृष्टस्पृष्टेषु च कथञ्चिन्न तेषु रागबुद्धिः कार्या यच्च गोमूत्रग्रहणं तदपि गोयोनिमर्दनेन न कर्त्तव्यमेव, किन्तु यदा स्वभावेनैव मूत्रयति गौस्तदा तद्ब्राह्यं, आत्यन्तिककार्ये तु गोयोनिमर्दनेऽपि तत्कोमलस्पर्शसुखाभिषङ्गो न विधेयः, कुस्वने तु स्त्रीसेवादिलक्षणे एवं यतना - प्रथममेव धर्मध्यानपरेण पञ्चनमस्कारमङ्गलपाठपूर्व 'आदावत्यभ्युदया मध्ये शृंगारहास्यदीप्तरसाः । निकषे विषया बैभत्स्य करुणलज्जाभयप्रायाः ॥ १ ॥ यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ २ ॥ इत्यादिभावनाजनितवैराग्येण जन्तुना स्वप्तव्यं येन तथाविध कुस्वप्रलाभ एव न भवति, अथ कथञ्चिन्निद्रापारवश्ये मोहोद्रेका.
jainelibrary.org
Page #364
--------------------------------------------------------------------------
________________
श्री नवपद
ह. चतुर्थे व्रते.
१६७
Jain Education Inte
द्भवति तदा तत्कालमेवोत्थाय ईर्यापथिकीप्रतिक्रमणपूर्वमष्टोत्तरशतोच्छा सप्रमाणः कायोत्सर्गः कार्य इति, न केवल - सेषु सर्वेषु यतनां कुर्याद्, 'इन्द्रियावलोकने च तथा' इन्द्रियाणां स्पर्शनादिकरणानामवलोकनं दर्शनमिन्द्रियावलोकनं तस्मिंश्च, तथा प्राग्वदेव यतनां कुर्यादिति सम्बन्धः उक्तं चैतच्छय्यम्भवादिभि:-' अंगपच्चंगसंठाणं, चारु.. लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवढणं ॥ १ ॥ गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दहुं । साहरइ तओ दिट्ठि नय बंधइ दिडिए दिहिं ॥ २ ॥ " इति गाथार्थः ॥ ५३ ॥ गतं यतनाद्वारम्, अतिचारद्वारमस्यैवाहपरदारवजिणो पंच हुंति तिष्णि उसदारसंतु ।
इत्थी तिणि पंच व गविगर्हि अश्यारा ॥ ५४ ॥ इह त्रते पञ्चातिचारा इत्वरपरिगृहीतागमनापरिगृहीतागमनानङ्गक्रीडापरवीवाह करण कामभोगतीत्राभिला.. वाख्याः, एतद्वतप्रतिपत्ता द्विविधः - एकः परदारवर्जकोऽपरः स्वदारसन्तोषी, अथवा नरः स्त्री वा अनयो चैतदतिचारकृतो यो विशेषस्तं दर्शयति-' परदारवर्जिनः अन्यकलत्रत्यजनशीलस्य पञ्चातिचारा इति चरमपादान्तात् संबध्यते ' भवन्ति जायन्ते, ' त्रयः ' त्रिसङ्ख्या एव तोरेवार्थत्वात् 'खदार सन्तुष्टे, निजकलत्र सन्तोषिणि,
"
अतीचारद्वारं गा. ५४
१६७ ।
(w.jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
कथमिति चेद्रमः परदारवीं स एव भण्यते यः परदारा मया न भोक्तव्या इति नियमयति, तस्य चेत्वरकालपरप रिगृहीतवेश्यायां गमनमाचरतः कथञ्चित्तस्याः परदारत्वात्स्वबहथा च तेन वेश्येयमिति पर्यालोचनाद् भामरूपत्वेनेत्वरं-स्तोककालं परिगहीता-स्वीकता भाटीप्रदानेन नियतकालं सा तथा, वेश्येत्यर्थः, तस्यां गमनमतिचारः तथा अपरिगृहीता-अनाथकुलाङ्गन्ना तस्यां गमनं यत्तदपि तस्या लोके परदारत्वेन रूढत्वात्कामुकाभिप्रायेण च भाद्यभावेनापरदारत्वाङ्गाभङ्गरूपतया तस्यातिचारः २ स्वदारसन्तुष्टस्य तु स्वकलत्रं मुक्त्वाऽन्यस्य वर्जितत्वादेतस्मिन् द्वयेऽपि भङ्ग एवेति भाव्यम्, अग्रेतनास्त त्रयो द्वयोरपि तुल्या एव, तथाहि-अनङ्गक्रीडा तावन्निष्पन्नप्रयोजनस्याहायैश्चर्मादिघटितप्रजननयोषितामवाच्यदेशासेवनं कुचकक्षोरुवदनादिषु रमणं वाऽभिधीयते, सा च यद्यपि ।
स्वदारसन्तुष्टेन स्वकलत्रे परदारवर्जिना तु वेश्यास्वकलत्रयोः परकलत्र इव न प्रतिषिद्धा तथाऽपि ताभ्यामत्यन्तपा-Ng तापभीरुतया ब्रह्मचर्यमादातकामाभ्यामपि वेदोदयासहिष्णतया यापनामात्रार्थ स्वदारसन्तोषपरदारवर्जने प्रतिपन्ने
तन्मैथुनमात्रेणैव च यापनायाः संभवादर्थतोऽनंगक्रीडाऽपि परिहृतैव ३, एवं परेषां-स्खापत्यव्यतिरिक्तजनानां स्नेह-18 सम्बन्धादिना परिणयनविधानं परविवाहकरणम् ४ तथा काम्येते-अभिलष्येते यौ तौ काम-शब्दरूपलक्षणौ भुज्यन्त
Jain Education in
For Private & Personel Use Only
I
ww.jainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
श्रीनवपद ह. चतुर्थेड णुव्रते.
॥१६८॥
इति भोगाः गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्ततध्यवसायित्वं वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनो
LGIअतोचारदीपनमितियावत्, ॥ एतावपि परमार्थतः प्रत्याख्यातौ एव, अतः कथञ्चित्प्रत्याख्यानप्रवृत्तेर्भङ्गाभङ्गरूपत्वेनातिचारत्वमेषां त्रयाणामपि सिद्धम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्ति-तौ हि स्वदारसन्तोषिपरदारवर्जको निधुवनमेव
वतविषय इति स्वकीयकल्पनया तत्परिहरन्तौ यदा वेश्यादौ परदारेषु च यथाक्रममालिङ्गनादिरूपामनङ्गक्रीडां कुरुततस्तदा व्रतसापेक्षत्वात्तयोरतिचारोऽनङ्गक्रीडा, तथा स्वदारसन्तोषिणा स्वकलत्रादितरेण च स्वकलत्र वेश्याभ्यामन्यत्र शामनोवाकार्यमथनं न कार्य न च कारणायमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणस्तत्कारणमर्थतोऽनष्ठित भवति, तद्व-तीच मन्यते विवाह एवायं मया विधीयते, न मैथुनमिति, ततो व्रतसापेक्षत्वादतिचार इति शेषः, प्रश्नोत्तरविचारः प्रथमपञ्चाशकवृत्तितोऽसेयः, 'इत्थीए तिनि पंच वेति स्त्रियास्त्रयः पञ्च वा अतिचारा इत्यत्रापि सम्बन्धः तत्र त्रयस्तावदेवं-स्वपुरुषसन्तोषपरपुरुषवर्जनयोः स्त्रिया विशेषाभावात् स्वपुरुषव्यतिरेकेणान्येषां सर्वेषामपि परपुरुषत्वेनेष्टत्वादनङ्गक्रीडादयः स्वदारसन्तोषिण इव स्वभार्यायां स्वपुरुषविषयास्त्रय एवातिचाराः आद्यस्तु यदा स्वकीयपतिः स्वपल्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानायां
॥१६८॥
Jain Education in
For Private & Personel Use Only
Inww.jainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
वकल्पैः' अतिक्रमादिभङ्गनानाले
अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयो 'भङ्गविकल्पैः' अतिक्रमा प्राग्व्याख्यातानेकविधव्याख्याभङ्गैर्वाऽतिचाराः अतिक्रमा इति गाथार्थः ॥ ५४ ॥ उक्तमतिचारद्वारमा द्वारमष्टममस्याभिधीयते
इत्थी पुरिसेण समं, विसयपसंगं करेइ दप्पण।
तइया भंगो जायइ अइयारो अन्नहा होइ ॥ ५५॥ 'स्त्री, ललना 'पुरुषेण ' नरेण · समं ' साई 'विषयप्रसङ्ग मैथुनासेवनं करोति' नामदेन व्रतातिचाराभीतत्वेन यदेति यत्तदोनित्याभिसम्बन्धालभ्यते तदा' तस्मिन् काले 'भङ्ग'
व्रतस्येति शेषः 'जायतेः उत्पद्यते, 'अतीचारः, उक्तस्वरूपः 'अन्यथा' अनाभोगादिना सशकस्य " इति गाथार्थः ॥ ५५ ॥ गतं भङ्गाहारमधुना भावनोच्यते
अठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावजं नाउं तेसि पणमामिऽहं निचं ॥ ५६ ॥
ग' मैथुनासेवनं 'करोति विदधाति दण:
यथा' अनाभोगादिना सशकस्य भवति' संपद्यत
Jain Education Intel
For Private Personal use only
Ww.jainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
श्रीनवपद ह.चतुथत्तादान
॥१६९॥
अष्टादशभिः प्रकारैः पूर्वोक्तैरेवाष्टादशवा 'ब्रह्म' ब्रह्मचर्य ये श्रमणाः ' साधवो धारयति बिभ्रति गुप्तिभिः- तुर्यव्रत भउक्तखरूपनवब्रह्मगुप्तिभिर्युतं-सहितं गुप्तियुतं 'बहुसावा ' बहु-प्रभूतं यथा भवत्येवं सावधं-सपापं विषयप्रसङ्ग-
ङ्गभावना
पंचमे च मिति सामर्थ्याद्गम्यते 'ज्ञात्वा' अवबुध्य, तथा चोक्तं हरिभद्रसूरिणा-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। स्वरूपम्
गा. ५५, नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥ १॥" आगमेऽप्यक्तम्-"मूलमेयमहम्मस्स. महादोससमरसयं । तम्हा मेहुणसंसग्गि, निग्गंथा वज्जयंति णं ॥२॥" ति तेसिं' ति, तेभ्यः : प्रणमामि ' प्रणिपताम्यहं 'नित्यं ' सदेति ।। गाथार्थः ॥ ५६ ॥ उक्तं भावनाद्वारं, तगणनाच नवभिरपि द्वारैः समर्थितं चतुर्थाणुव्रतं, अधुना पञ्चमस्यावसरः, तदपि यादृशादिभिर्नवभिहरियाख्येयमतो यथोदेशं निर्देश, इतिन्यायात्प्रथमं यादृशद्वारेणाह
मुच्छा परिग्गहो इह अइरिक्त असुद्ध तह ममत्तेणं ।
एयस्सउ जाविरई सरूवमेयं तु नायब्बं ॥ ५७ ॥ मी-गाय परिग्रहणं परिग्रहः-स्वीकार उक्त इति शेषः क ?-इह ' जिनप्रवचने, तथा चोक्तम्-"जंपि वत्थं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जहा.धारिती परिहरंति य॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण
१६९
For Private Personel Use Only
Page #369
--------------------------------------------------------------------------
________________
ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा॥ २॥ स च परिग्रहोऽतिरिक्ते-प्रमाणाधिके वस्तुनि, अयमर्थःप्रभूतवित्तोपार्जनायामप्यसन्तुष्टतायां, 'असुद्ध'त्ति प्राकृतसूत्रशैल्या 'अशुद्धेन ' आधाकर्मादिना परिग्रहः, इदमुक्तं । भवति-उपेत्य करणकारणादिनाऽशुद्धोपायेन गृहाद्युत्पादयतः परिग्रहः, 'तथे ति समुच्चये ममत्वेन धनधान्यादेः परिग्रहः, अयमभिप्रायः-निजसत्तया धृतस्य धनधान्यादेरुपरि यन्मम भावो ममत्वं-ममेदमिति परिणतिस्तेनापि परिग्रहः, एतस्य परिग्रहस्य ' तुः, विशेषणे प्रोक्तरूपस्येति विशेषयति, या ' विरतिः , निवृत्तिः ‘स्वरूप ' स्वभावः, एतत्तुएतदेव ' ज्ञातव्यं । बोध्यमिति गाथार्थः ॥ ५७ ॥ उक्तं प्रथमद्वारेणेदम्, अधुना भेदहारेण वाच्यं, तच्च यद्यपि निर्भेदं तथाऽपि विषयहारेण भेदवद्, अतस्तन्मुखेनैवास्य भेदानभिधातुमाह
खेत्तंवत्थुहिरणंसुवण्णधणधनकुवियपरिमाणं ।
दुपयं चउप्पयंपिय नवहा तु इमं वयं भणियं ॥ ५८ ॥ नवभिः प्रकारैः नवधा 'तुः । एवार्थे नवधैवेई-परिग्रहपरिमाणलक्षणं पञ्चमं व्रतं ' भणितं ' प्रतिपादितं, तीर्थकरादिभिरिति शेषः, इयं गाथाचतुर्थपादव्याख्या, कथं पुनर्नवधेति चेदत्राह- क्षेत्र, सेतुकेतुसेतुकेतुरूपं,
Jain Education
a
l
For Private Personal use only
Tiww.jainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
गुबते.
.१७०॥
श्रीनवपद तत्र यन्नद्यादिजलेन पादावरिघट्टादिभिः सिच्यते तत्सेतु, यत्तु वर्षाकालजलेनैव तत्केतु, यत्तुभयसेकं तत्सेतुकेतु, पश्चमेव्रते
भेदद्वारं ह. चतुर्थेतद्विषयं परिमाणमपि क्षेत्रमितको भेदः, तथा वास्तु खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं-भृमिगृहं उच्छ्रितं-धव- गा. पट
लगहं खातोच्छितं-भूमिगृहोपेतमेव धवलगहं तहिषयं परिमाणमपि वास्तु द्वितीयो भेदः, हिरण्यं-घटितकनकं तहि. षयं व्रतमपि हिरण्यं तृतीयो भेदः, तथा सुवर्ण च धनं च धान्यं च कुप्यं चेति द्वन्द्वस्तेषां परिमाणं-परिमितिः परिमाणशब्दस्य प्रत्येक सम्बन्धात् सुवर्णपरिमाणं धनपरिमाणमित्यादि द्रष्टव्यम्, एते चत्वारो भेदाः पूर्वस्त्रिभिः सह सप्त, यथा क्षेत्रं हिरण्यमिति अनुस्वारोऽलाक्षणिक एव, ततश्च क्षेत्रं च वास्तु चेत्यादिद्वन्द्वे एतेषां परिमाणमिति । षष्ठीतत्पुरुषे च परिमाणशब्दस्य प्रत्येकं सम्बन्धात्क्षेत्रपरिमाणमित्यादयः सप्त भेदाः, 'द्विपदं चतुष्पदमपि चेति । भेदद्वयसहिता नव, एवं नवधैवेदं भणितं, भावना तु सर्वत्र पूर्ववद् दृश्या, सुवर्णं च घटितसुवर्ण, धनं च गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधं, तत्र गणिमं पूगनालिकरादि गण्यत इतिकृत्वा, धरिमं खण्डगुडादि, तुलाया जा घियत इतिकृत्वा, मेयं घृतादि मीयते कर्षादिभिरितिकृत्वा, पारीक्ष्यं द्रम्मादि — परीक्ष्य । परिच्छिद्य गृह्यत इति | त्वा, धान्यं च गोधूमशाल्यादि, कुप्यं सुवर्णराजताभ्यामन्यत्ताम्रपात्रादिगृहोपस्करः, द्विपदं दासदास्यादि, च
॥१७॥
For Private Personal Use Only
JainEducation
Page #371
--------------------------------------------------------------------------
________________
तुष्पदं-गवाश्वादीति, 'अपिः । समुच्चये, चः स्वगतानेकभेदसूचकोऽवगन्तव्य इति गाथार्थः ॥ ५८ ॥ उक्तं भेदद्वारमस्याधुना यथा जायत इदं तथोच्यते
अत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं ।
नाउं तपरिमाणं कुणंति संसारभयभीया ॥ ५९ ॥ अर्थ ' वित्तं ज्ञात्या, विदित्वेति सम्बन्धः कीदृशम् ?-'अनर्थविषयं व्यसनगोचरं, किंविशिष्टं पुनः ? इत्याह-सन्तोषः-उत्तरोत्तराभिलाषनिवृत्तिः सन्तुष्टतेतियावत् तेन विशेषेण वर्जितं-रहितं सन्तोषविव-|| र्जितं, भूयः कथम्भूतं ?-कुत्सिता गतयः कुगतयो-नारकतिर्यगाद्यास्तासां मूलं-कारणं कुगतिमूलं, एवविधमर्थमवगम्य किमित्याह--कुर्वन्ति-विधति, के ? इत्याह-संसारभयभीता' भवत्रासत्रस्ताः, किं कुर्वन्तीत्याह-तस्य. अर्थस्य परिमितिः-परिमाणं तत्परिमाणं-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थः ॥ अत्र च संसारभयभीताः संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं च ज्ञात्वा तत्परिमाणं कुर्वन्तीयुक्तम्, कथं चैषोऽनर्थविषयः कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते
JainEducatioril
For Private Personel Use Only
www.jainelorary.org
Page #372
--------------------------------------------------------------------------
________________
श्रीवपदचतुर्थेऽ
.
१७१ ।।
इत्र जम्बूद्वीपे भारतवर्ष मध्यमखण्डमध्ये कोशवर्द्धनं नाम नगरं तत्र भीमो नाम ब्राह्मणः, तत्पुत्रौ देवदेवशर्मनामानौ बभूवतुः, तौ च जन्मप्रभृत्येव महादारिद्र्यपीडितौ कथं कथमपि पित्रा यौवनमनुप्रापितौ, तौ चान्यदा चिन्तितवन्तौ यथाऽत्रावयोस्तावद्भोजनमात्रमपि न संपद्यते, तद्यामः किमपि स्थानान्तरं यत्र किञ्चिन्निर्वाहमात्रं संजायते, ततो गतौ तौ पितरमापृच्छ्य कौशाम्बीं, तदा च तस्यां राजपुत्र्याः सौभाग्यसन्दीपनं नामोत्सवनं कृतं, तदुद्यमनके च समवयोविद्यागुणाय समायाताभिनवातिथये ब्राह्मणयाय प्रच्छन्नं मौक्तिकसुवर्णरत्नादि || देयम्, उद्यमनकदिने च भवितव्यतायोगेन तस्या नियुक्त पुरुषैस्तदेव ब्राह्मणद्वयं समानवयोरूपादिगुणं विलोक्योद्धूलित| जङ्कं राजकुले समानीय विहितोचित कृत्यविस्तरं दर्शितं राजपुत्र्याः, तया च राजतकच्चोलके मौक्तिकादिपदार्थान् | गुप्तान् प्रक्षिप्योपरि करसूपादि परिवेश्य प्रत्येक ताभ्यां दत्ते, ताभ्यां तु ते आदाय गतं तडागपाल्यां, गृहीत्वा जलं कृत्त्वा चरणशौचं विधाय चात्मीयप्रक्रियामुपस्पर्शनादिकां भोक्तुमारब्धं यावत्तावद् दृष्टं मौक्तिक सुवर्णादि ततोऽनादिभवाभ्यस्तलोभ सञ्ज्ञो हूत गाढतन्मूर्छा परिणामयेोरुभयोरपि प्रवर्द्धते मारणाभिलाषः, देवेन चिन्तितं| देवशर्माणं यदि व्यापादये तदेदं मम सर्वे द्रव्यं संपद्यते, देवशर्मणाऽप्येवं ततो देवेनाभ्यधायि-यथेदं मौक्तिक
उत्पत्तिद्वार टव देव शर्मा कथा गा. ५९
| १७
Page #373
--------------------------------------------------------------------------
________________
सुवर्णादि यद्यनावृत्तमेवात्मपाचे धारयिष्यावस्तदा चौरादिः प्रतिग्रहीष्यति, तस्मादिदं निधानीकृत्य कचित्प्रदेशेऽन्यत्र । तिष्ठावः, ततः प्रतिपन्ने देवशर्मणा तथैव तन्निधानीकृत्य यावच्चलितावन्योऽन्यवधविहिताभिप्रायावन्यप्रदेशाभिमुखौ । तावत्तत्रान्तरे दृष्ट एको जीर्णकूपो देवेन, भणितश्च देवशर्मा-वत्से ! निरीक्ष्यतामेष कूपः कियदत्रोदकं ?, ततोऽसौ यावन्निरीक्षितुमारेभे तावत्प्रणुन्नः क्रूपमध्ये, तेन च पतता गृहीतः सोऽपि शरीरदेशे, निरालम्बनतया । पतितौ द्वावपि, मृत्वा जातौ सर्पत्वेन, क्रमेण च परिभ्रमन्तौ समागतौ निधानप्रदेशं, तत्प्रदेशोत्पन्नमच्छौ चारब्धौ।। योद्धमुपारूढप्रबलकोपौ च परस्परं युध्यमानावेव प्राप्तौ निधनमुपपन्नौ मूषकत्वेन, तथैव तत्प्रदेशागमनोपारूढ. गाढमूर्छावन्योऽन्यभक्षितसमस्तशरीरदेशौ महावेदनाभिभतौ मृत्वा समुत्पन्नौ कमलत्वेन, तथैव च कालान्तरेण तत्प्रदे.. शमागतौ यूथसहितौ परस्परमारब्धौ योद्धं, तीव्रकोपतया कथञ्चिन्नोपरमेते यावत्तावत्समायातस्तत्र धनुर्दण्डमारोप्याकर्णा. न्ताकृष्टशरो व्याधः तं दृष्ट्वा पलायितं दिशोदिशमशेषयूथं, तौ च तीव्रयुद्धाभिनिवेशविवशावलक्षिततदागमनौ हतावेकशरनिपातेन तेन, मरणसमयसमुपजातमनुष्यभवनिर्वर्तनायोग्यतथाविधाध्यवसायमाहात्म्येन चोत्पन्नौ तस्यामेव कौशाम्ब्यां माधवाभिधानब्राह्मणस्य वसन्तिनीभार्यायां यमलपुत्रौ, कृतमुचितसमये तयो मैकस्य रुद्रोऽपरस्य महेश्वरः
Jain Education in
For Private & Personel Use Only
Fallww.jainelibrary.org
Page #374
--------------------------------------------------------------------------
________________
कथा.
॥१७२।
निवपदब क्रमेण जातावष्टवार्षिको, अन्यदा च माधवेनैव सह तन्निधानासन्नप्रदेशवर्ति स्वक्षेत्रं व्रजन्तौ-दृष्टा तमेव भूभाग, देव देव शर्म ह. चतुर्थे । जातमूर्छावुभावपि । प्रागभ्यासवशेनैव, काचपिच्यपुरस्सरम् ॥१॥ यावद् युद्धेन संलग्नौ, तावपित्रा निवारितौ ।।
नीतौ च स्वगृहं प्रीत्या, तिष्ठतः पूर्ववत्पुनः ॥२॥ तं प्रदेशं समायातौ, युद्धयेते च तथैव तौ एवमुद्दजितस्ताभ्यां, पिता नित्यमिहान्तरे ॥३॥ तस्यामेव पुर्यां मनोरमाभिधानोद्याने समवसृतः समुत्पन्नातिशायिज्ञानो विमलयशो-TV नाम सूरिः, तद्वन्दनाय गतो राजा सपौरपरिजनजानपदादिः, प्रस्तुता धर्मकथा भगवता, प्रस्तावे च पृष्टमशोक-17 दत्तश्रेष्ठिना-भगवान् ! अस्ति ममाशोकश्रीनामिकैका पुत्रिका, सा च रमणीययौवनमनुप्राप्ताऽपि संजातरूपलावण्यः कलाकौशलादिगुणसमुदायाऽपि विचित्राभरणनेपथ्यालङ्कारालङ्कताऽपि प्राग्जन्मनोपार्जिताऽतिकटुकदौर्भाग्यकर्मोदयतो । न कस्मैचिद्रोचते न कोऽपि तामालापयति, तत्किं तया पूर्वजन्मनि कृतं यन्माहात्म्येन सैवंविधा संपन्ना; ?, सूरिणोक्तं-भद्र ! शृणु-प्रतिष्ठाने नगरे बभव विमलो नाम महाधनः श्रेष्ठिपुत्रः, तस्य धनश्रीनाम भार्या, सा च प्रकृत्यैव नयविनयविराजिता जितकषायोदया दयादानप्रवृत्तिशालिनी शालीनतादिविशिष्टगुणमन्दिरमत्यन्तभक्ता भर्तुः ।। प्राणप्रिया च, केवलं वन्ध्या, ततो भाऽन्यदा पर्यालोचिता सा-प्रिये ! तवोपरि नाहं परिणिनीषुस्तावत् केवलमि
१७२।
Jain Education Inter!
For Private & Personel Use Only
aw.jainelibrary.org
Page #375
--------------------------------------------------------------------------
________________
Jain Education Inte
| दमस्मद्रव्यं यदि मम कदाचित्किञ्चित्प्रतिकूलं भविष्यति तदा राजकुलं प्रवेक्ष्यति तदस्ति कश्चनोपायो द्रविणपरिरक्षणे, ? तयोक्तं- प्रिय ! नापरोऽपरस्त्रीपरिणयनं परित्यज्य, तदिदानीमस्मदुपरोधेनाप्यङ्गीक्रियतामिदं, अहमेव त्वद्योग्यां काञ्चित्कन्यामवलेोकयिष्ये, ततस्तदुपरोधेनाभ्युपगते तदीयवचने श्रीप्रभाभिधानां परिणायितोऽसावन्यतरश्रेष्ठिकन्यां, कालेन धनश्रिया मारणोपायाश्चिन्तयन्ती ददर्श सा स्वगृहमेव भिक्षानिमित्तमागतामेकां परिव्राजिकां दानसन्मानगृहीतां च तामुवाच - ' भगवति ! मदीयभत्ता विद्वेषपरो धनश्रियं स्वगृहात् । निष्काशयति यथाऽयं तथाऽचिरात्वं विधत्स्वेति ॥ १ ॥ एवं करोमीति प्रतिपन्ने तयाऽन्यदा विमलस्य गच्छतः समासन्नीभूय यथैष शृणोति तथा पूर्वसङ्केतितनार्याः संमुखमवदत् - भद्रेऽहमुत्सुका यामि, तस्याः पार्श्वे धनश्रियाः । स युवा तत्र दुःखेन, तद्वियोगे च तिष्ठते ॥ १ ॥ विमोऽपि समाकर्ण्य तद्वचनं नूनं दुष्टशीला धनश्रीस्तत्कि तयेति वितर्क्य गृहं गतो बभाण तां-भद्रे ! करोषि इचनमेकम् !, तयोदितम् —'आर्यपुत्र ! किमीदृक्षं, त्वयेदं मम कथ्यते ? | मज्जीवितं त्वदायत्तमुक्तमात्रे तु का कथा ? ॥ १ ॥ तेनोक्तं – गच्छ पैतृकगृहं, ततोऽसौ मुद्गरेणैव तद्वचनेनेव ताडिता । पतित्वा पादयोस्तस्य, रुदन्ती समभाषत ॥ २ ॥ नाथ ! दुश्चरितं किञ्चित्त्वया संभावितं मम । अप्रस्तावेऽपि येनैवमादेशो दत्त ईदृशः ॥ २ ॥
నాథనాథ {రి కూలిక్కివ్వగల
Page #376
--------------------------------------------------------------------------
________________
श्री नवपद ह. चतुर्थेऽ पुत्रते.
॥ १७३ ।।
विमलेनापि रहस्यभेदो मा भूदिति चिन्तयता समुत्थाप्य भणिता - धीरा भव, अयमपि ममादेशः कृतो भविष्यति तज तावत्, ततो धनश्रिया न युक्तमिदं कर्त्तुं तथाऽप्यलक्ष्यवचनो भर्त्ता मया च प्रतिपन्नपूर्वमिदमतो यद्भवति तद्भवलिति चिन्तयन्त्या प्रतिपन्नं तद्वचः, ततो यदाऽहमानयामि तदाऽऽगन्तव्यमित्यभिधाय विसर्जिता तेन सा, दत्ता आप्तस्व पुरुषास्तत्सहायाश्च भणिताश्च स्वपुरुषाः यथा धनश्रियं पैत्रिकस्थाने विमुच्य शीघ्रमधौतपादैव ततो | निवर्त्तितव्यं, ततस्ते प्रतिपन्नतद्वचना धनश्रियं गृहीत्वा गतास्तत्पितृगृहं, मुक्ताऽसौ तत्र, निवृत्तास्तथैव ते पृष्टा च धनश्रीपितृभ्यां वत्से ! किमेवं ?, साऽवोचत् न जानामि, निरपराधैः निष्काशिता भर्त्रा, पितृभ्यामुक्तं नेदमुचित्तं, परं यावत्सम्यग्वार्त्तामुपलभावहे तावत्तिष्ठ त्वं ततोऽसौ तेन वचनेन मुद्गरणेव ताडिता रोदितुं प्रवृत्ता, चिन्तितवती च - अपरीक्ष्यैव यदहं प्रियेणाप्रियकारिणा । त्यक्ता सीतेव रामेण, हा किं तस्योचितं तु तत् १ ॥ १ ॥ तदेवं किं करोमि क्व वा यामि, कस्याग्रे कथयामि वा ? | वल्लभादुदिते दुःखे, जातं शरणतो भयम् ॥ २ ॥ अङ्गिनां धर्महीनानां यद्वा सुप्रापमीदृशम् । संसारेऽनिष्ठसंयोगाभीष्टहानिसमाकुले ॥ ३ ॥ स्वकर्म्मपरिपाकोऽयं, मथा सर्वोऽनुभूयते । तदस्योन्मूलन हेतोर्धर्म एव ममोचितः ॥ ४ ॥ इति संचिन्त्य सा नित्यं धर्मानुष्ठानसङ्गता । आसाञ्चक्रे क्रमायातसुखदुः
प्रभाकथा
| ॥ १७३ ॥
1011 ww.jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
Jain Education Intha
खसमस्थितिः ॥ ५ ॥ अन्यदा च समायातस्तत्र सिद्धादेशनामा नैमित्तिकः, पृष्टस्तत्पित्रा - किमियं धनश्रीदुष्टशीला सुशीला वा ?, शीलवत्यपि श्वशुरकुलं यास्यति न वा ?, तेनोक्तं - शीलवती श्वशुरकुलं च यास्यति, अत्रार्थे चायं प्रत्ययः - कतिपयदिनोपरि भर्त्ता चास्या आनयनायाऽऽयास्यति, ततस्तुष्टेन तत्पित्रा दत्तं पारितोषिकं सिद्धादेशाय, विसृष्टश्चासौ, भणिता च धनश्रीः- - पुत्रि ! तिष्ठ सुखेन धर्मपरा, या चोन्मनीभूः आयास्यति तवानयनाय स्वभर्त्ता तस्तेनाश्वासिता यथाऽऽदिशति तातस्तथा करोमीत्यभिधाय विशेषधर्मपरा कानिचिद्दिनानि तत्रैवातिष्ठत् । इतश्च - धनश्रीर्निर्गता गेहाद्विमलस्य यदैव हि । अत्युग्रव्याधिना ग्रस्ता, तदैव श्रीप्रभा ततः ॥ १ ॥ विचित्रैर्मन्त्रिभिर्मन्त्रैवैयैर्ननाविधौषधैः । प्रयत्नवहिरण्यस्या, व्याधेनोपशमः | कृतः ॥ २ ॥ तत्र प्रकर्ष मायातेऽनुतापगतया तया । धनश्रीविषयः सर्वो, वृत्तान्तः स्त्रो निवेदितः ॥ ३ ॥ समित्रबन्धुवर्गीय, विमलाय सविस्तरः । पश्चात्तापपरीतात्मा, ततः सोऽपि व्यचिन्तयत् ॥ ४ ॥ असमीक्षितकारित्वं, | ममाहो ? असमञ्जसम् । येनाविचार्य संत्यक्ता, निर्दोष ऽपि प्रिया मया ॥ ५ ॥ हा प्रिये ! विप्रियं दृष्ट्वा, ममैव| मतिदारुणम् । कथमाहूयमानाऽपि त्वमेष्यसि मदन्तिकम् ? ॥ ६ ॥ भुजङ्गीनामित्र स्त्रीणामहो कौटिल्यवर्त्तिता ।
ww.jainelibrary.org
Page #378
--------------------------------------------------------------------------
________________
RAPATI
। कथा.
.१७४॥
श्रीनवपदः ||| अहो ! रोषप्रकृष्टत्वमहो ! ईर्ष्याऽतिदारुणा ॥ ७ ॥ अथवा भद्रिकैवेषा, या मृत्युसमयेऽपि मे । स्वकर्म कथयामा- श्रीप्रभा ह. चतुर्थेs णुव्रते.
सानुतापगतमानसा ॥८॥ अत्रान्तरे समायातः, सिद्धादेशो निमित्तवित् । तेन नीरोगताऽमुष्या,आदिष्टा स्वल्पकालिकी ॥९॥ एतच्च नैमित्तिकवचनमाकर्ण्य तत्पार्श्ववती वैद्यस्तदीयमातरमादिष्टवान्--यथा बलात्तैलमादायाभ्यज्यतां जडैकदेशोऽस्याः, आमवातज्वरोऽयं, तया च तथैव विहिते वैद्यवचसि सद्य एव संपन्नो मनाक् तत्र स्थाने गुणः, ततोऽवबुद्धतद्रोगेण वैद्येनोपचर्य विविधोपचारैः स्वल्पदिनैरेव नीरोगीकृतायां श्रीप्रभावामुचितपूजया विधिवत्सन्मान्य नैमित्तिकथैद्यौ विमलो राजकुलादभियाच्य दिनहयेन पञ्चाशद्योजनगामिनी चरिकामारुह्य स्वयं गतः श्वशुरगृहं, दृष्टा च तत्र विचित्रतपश्चरणशोषितशरीरा धनश्री, लज्जाभरमन्थरः स्ववदनं दर्शयितुमशक्नुवन्नभिवाद्य । श्वशुरै भणितवांश्च-क्षमणीयो ममैकोऽयमपराधः, पुनर्न करिष्याम्यहमेवं, मुच्यतां चेयं धनश्रीयेन गृहीत्वैनां व्रजामि स्वभवन, किञ्चिदुपालम्भसारमाभापित एष तेन-भो भो जामातृक ! न युक्तमेवमपर्यालोचितकारित्वं भवतो, यतः-"माdi
होह सुबगाही, मा पत्तिय जं न दिट्ठपञ्चक्खं । पञ्चक्खेऽविहु दिढे जुत्ताजुत्तं वियारेह ॥ ॥" किञ्च सुशीलताके दिगुणकलापमालोक्यास्या लोकोऽप्येवमुदाहरति--कुदृष्टं कुपरिज्ञातं, कुश्रुतं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं
॥१७४॥
For Private Personal use only
in Education Inter
ainelibrary.org
Page #379
--------------------------------------------------------------------------
________________
विमलेन यथा कृतम् ॥ १॥” इति तन्न प्रेषणयोग्येयं, किन्तु भर्तृदेवता नायर्योऽतस्त्वयि स्वयमेतद्हणायायाते । न शक्नुमो वयं निराक मिति प्रतिपाद्य उचितप्रतिपत्तिपूर्व दिनपञ्चकं धृत्वा विसृष्टोऽसौ धनश्रिया सह समाजगाम स्वनगरं, राजकुल एव समर्पिता चरिका, कारितो धनश्रीसमानयनतुष्टचित्तेन महानुत्सवः, स्वगृहान्निष्काशितुमारब्धा । च श्रीप्रभा, निवारितो धनश्रिया, मम स्वसेयं नास्या अपराधगन्धोऽस्ति, ममैव पूर्वकृतकर्मविलसितमेतत्, यदुतम्-" सर्वः पूर्वकृतानां, प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥" इति. मोचितश्चात्मा प्रव्रज्याथै, न मुक्ता भा, भणिता च-तिष्ठ वर्षसप्तकं, भुक्ष्व मयाऽनुरक्तेन सह तावदुदारभोगान, पश्चात्त्रं चाहं च ग्रहीष्यावश्चरमवयसि प्रव्रज्यां ततोऽसौ भतरनुरोधेन स्थिता गहवार गतेषु केषुचिद्दिवसेपु भणित्वा भर्तारं प्रचुरद्रव्यव्ययेन कारयामास महदेकं जिनायतनं, तत्रानवरतं महाप्रबन्धेन । पूजास्नात्रयात्रादिकरणकारणपरायणाया व्यतिक्रान्तानि सप्त वर्षाणि, भूयोऽपि विज्ञप्तो भर्ता प्रव्रज्यार्थ : ततोऽसौ जिनभवनाष्टाह्निकामहोत्सवकारणपूर्वकं प्रतिमायोग्याभरणसमकलादिषु प्रभूतद्रविणजातं वितीर्य समं|| धनश्रिया श्रीप्रभया च जीवानन्दाचार्यसमीपे सर्वविरतिदीक्षां समपात्तवान्, कालान्तरे च क्षपितप्रभतक्लिष्ट
Jain Education inmo
For Private Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
श्रीनवपदह. चतुथड. त्तादान
॥ १७५ ॥
Jain Education Inte
| कर्माऽन्त्य समय समाराधितपञ्चनमस्कारस्मरणादिविधिर्मरणे विमलो धनश्रीश्च पञ्चमदेवलोकं ब्रह्मलोकनामकमगमत्, श्रीप्रभा तु सौधर्मदेवलोकें ललिताङ्गविमान एवोत्पदे, सावशेषतत्कर्मणा च ततश्रयुता भो अशोकदत्त | श्रेष्ठिन् ! भवत एवाशोकश्रीनामिका पुत्रिका जाता, सेयं तत्कर्मविपाकेन दौर्भाग्यमनुभवति एतच्च श्रुत्वा सा |जातिस्मरणोपलब्धपूर्व भवस्त्रवृत्तान्ता अश्रुपातं कुर्वन्ती विमलयशः सूरेः पादयोर्निपत्य--भगवन् ! स्त्रदीक्षादानेन ममानुग्रहः क्रियतामिति वदन्ती आचार्येण बभाषे - भद्रे ! तत्र नाद्यापि व्रतयोग्यताऽस्ति यतो वर्षपञ्चकादूर्ध्वमपयास्यति तवेदं । दौर्भाग्यनिबन्धनं कर्म, भविष्यति प्रबलो भोगफलकर्मोदयः, ततो भुक्तभोगा कियताऽपि कालेन प्राप्स्यसि व्रतयोग्यतामि | तरथा व्रतभङ्ग एव तवास्मिन् प्रस्तावे, ततोऽसौ यथाऽऽदिशति भगवांस्तथा करोमीत्यभिवाय स्थिता अत्रान्तरे माधवब्राह्मणोऽपि क्षमातलमिलन्मौलिः प्रणिपत्य विमलयशः सूरेः पादद्वन्द्वं पप्रच्छ - भगवन् ! मदीयपुत्रयो रुद्रमहेश्वरयोः स्वक्षेत्र प्रदेशगतयोरनवरतमेव वैरभाववर्त्तने अन्यत्र तु प्रीत्यवस्थाने किं कारणं ?, ततो भगवांखातुर्भाविक मरणकारण|मेतयोर्निधानादिवृत्तान्तं सविस्तरमची कथत तं च श्रुत्वा तावपि तत्क्षणादेव संजातजातिस्मरणौ स्वपूर्वभवालो| कनेन स्वयमेव विस्मितमानसावाचार्यस्य पादयोर्निपत्य पित्रादिलोकप्रत्यायनार्थे निधानं निरूप्य सुस्थानविनियोगेन
"
श्री प्रभावृत्तं
॥ १७५
Page #381
--------------------------------------------------------------------------
________________
तन्नियोज्य पितरमापृच्छ्य तस्यैवाचार्यस्य समीपे व्रतमङीकृतवन्तौ, विधिना परिपाल्य समाधिमरणेन माहेन्द्रकल्पे । देवावुत्पन्नाविति । अतोऽर्थोऽनर्थविषयः सन्तोषविवर्जितः कुगतिमूलश्चेति सिद्धम् । एतत्कथाविस्तरश्च भगिनीवत्सलविदवगन्तव्यः, सन्तोषसमन्वितस्तु दानोपभोगप्रधानोऽर्थः कर्मक्षयहेतुर्यशोहेतुश्चानन्दादिश्रावकाणामिति । गतं यथा जायत इति द्वारमधुनाऽस्यैव दोषद्वारमाह
__ अणियत्ता उण पुरिसा लहंति दुखाई णेगरूवाई।
जह चारुदत्तसड्ढो, पन्भट्ठो माउलाहिंतो ॥६॥ निवर्त्तनं निवृत्तं न विद्यते निवृत्तं-परिहारो येषां ते 'अनिवृत्ताः' अकृतनिवृत्त्य इत्यर्थः, पुनःशब्दो । विशेषणार्थः, किं विशिनष्टि ?, परिग्रहादिति, 'पुरुषाः' नराः 'लभन्ते' प्राप्नुवन्ति दुःखानि ' असातोदयान 'अनेकरूपाणि' विचित्रस्वभावानि नरकतिया छेदनादीनि मनुष्येषु तु स्नेहनाशप्रभृतीनि, यदुक्तम्--"जणयसुयाणं च जए। जणणीसुण्हाण भाउयाणं च । चडुलस्स धणस्स कए नासइ नेहो खणद्धेणं ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पाव-17 मायरइ धिट्ठो। कुलसीलजाइपञ्चयठिइं च लोभद्दुओ चयइ ॥२॥ धावेइ रोहणं तरइ सायरं वसइ गिरिनिउंजेषु ।
Jain Education Inter
For Private & Personel Use Only
wjainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
श्रीनवपद- ४
बंधवजणं च मारइ पुरिसो जो होइ धणलहो ॥३॥" तथाऽन्येनाप्युक्तम्--" द्वेषस्यायतनं धतेरपचयःक्षान्तेः प्रतीपो| अनिवृत्तेदोंह. चतुर्थे
षा:गा.६० शुव्रते. विधिाक्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः .१७६॥ प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥” को यथा दुःखानि लब्धवान् इत्याह-यथा 'चारु..
दत्तश्राद्धः । चारुदत्ताभिधानः श्रावकः, किंविशिष्टः १-प्रभ्रष्टः ' च्युतः 'मातुलात् । मामकादिति गाथाऽक्षरार्थः का ॥ ६०॥ भावार्थः कथानकगम्यः, तच्चेदम्
आसीच्चम्पाभिधानायां, नगर्या श्रेष्ठिसत्तमः । भानुर्नाम गुणैातः, सुशीलविनयादिभिः ॥१॥ तस्य । प्राणप्रिया भार्या, सुभद्रेति गुणान्विता । बभूव स्वचरित्रेण, पवित्रा पुत्रकाशिणी ॥ २ ॥ प्रत्यहं चाहतां पूजा
कुर्वाणौ स्वजिनालये । चारणश्रमणं श्रेष्ठं, कदाचित्तावपश्यताम् ॥ ३ ॥ नमस्कृत्याऽतिभक्त्या तं, पुत्रकामावपृच्छINताम् । श्रावकाविति संचिन्त्य, तौ मुनिः प्रत्यभाषत ॥ ४॥ अल्पीयसैव कालेन, भविता युवयोः सुतः । श्रेष्ठो निगमवंशस्य. भणित्वैवं तिरोऽधत् ॥५॥ दिवसेष्वथ गच्छत्स, तयोः पुत्रोऽभवत्प्रियः। चारुदत्तकृताभिख्यः।
॥१७६॥ कलाकौशलकोविदः ॥ ६ ॥ हरिसिंहादिसन्मित्रैः, समेतः सोऽन्यदा गतः । अङ्गोदरगिरेरन्ते, निम्नगा रत्नवालि
JainEducation
Iw.jainelibrary.org
NI
Page #383
--------------------------------------------------------------------------
________________
काम् ॥ ७ ॥ क्रीडन्तस्तत्र ते दृष्ट्वा, स्त्रीपुंसपदपद्धतिम् । सकलत्रो युवा कश्चिदास्तेऽमुत्रेत्यचिन्तयत् ॥ ८ ॥ ततस्तदनुसारेण, यावत्किञ्चिदिमे गताः । तावद्धेमन्तधामेव, शैत्येन कदलीगृहम् ॥ ९ ॥ अपश्यंस्तत्प्रविष्टाश्च, पुष्पशय्या मनोरमाम । सकोशं खड्गरत्नं च, तददूरे द्रुमेण च ॥ १०॥ समं लोहमयैः कीलैः, कीलितं ददृशुर्नरम् । सर्वाङ्ग-II सुन्दरं नव्ये, वर्तमानं वयोगुणे ॥११॥चारुदत्तोऽथ तानाह, तं विलोक्य तथास्थितम् । भो वयस्याः सजीवोऽयमद्यापि किल लक्ष्यते ॥१२॥ तदेष मोचनीयः स्यात, केनोपायेन ? कथ्यताम्। ऊचुस्ते देशकालज्ञः, त्वमेव यदि वेत्सि तम् ॥१३॥ पश्यन्नितस्ततोऽसावप्यौषधीवलयत्रयम्। नामाङ्क खड्गरत्नस्य, तस्य कोशे व्यलोकत॥१४॥ गृहीत्वा निजबुद्ध्यैव, तेषामे-10 केन मोचितः। अपरेण च संरूढवणोऽसौ तत्क्षणात्कृतः॥१५॥संजीवनीयनाम्ना च, तृतीयवलयेन सः। नष्टनिःशेषसञ्ज्ञोऽपि, d प्रत्यानीतोऽथ चेतनाम् ॥१६॥ततोनिमेषमात्रेण, वक्तुं तेनोपचक्रमे। ममोपकारिणो यूयं, भोः! तच्छृणुत मे कथाम् ॥१७॥ वैताढ्यदक्षिणश्रेण्यां, नगरं शिवमन्दिरम् । महेन्द्रविक्रमो राजा, तत्र विद्याधराधिपः ॥ १८ ॥ तस्यामितगतिः । पुत्रो, जातोऽहं मे वयस्यको । बभूवतुः प्रियो गौरिमुण्डधूमशिखाभिधौ ॥ १९ ॥ कदाचित्सहितस्ताभ्यां, हीमन्तं नगमागतः । हिरण्यरोमनामा च. मातुलो मम तापसः॥ २०॥ तत्रास्ते तस्य पुत्री च नवोपारूढयौवना ।
Jain Education in
Page #384
--------------------------------------------------------------------------
________________
भीनवपद- लेखेव शशिनः सौम्या, सञ्जया सुकुमालिका ॥ २१ ॥ विलोक्य तामहं प्राप्तः, कामबाणशरव्यताम् । संलक्षितो चारुदत्तवृत्त ह चतुर्थेऽ णुव्रते.
वयस्याभ्यां, नीतः स्वनगरं प्रति ॥ २२ ॥ मत्पितुर्ज्ञापितं चेदं, ताभ्यां तेनापि मत्कृते । वृताऽसौ पाणिसंग्राहं, कारितोऽहं शुभेऽहनि ॥ २३ ॥ ततोऽनुभवतः साई, तया भोगसुखं मम । देवलोके सुरस्येव, गतः कालः कियानपि ॥ २४ ॥ सुकुमालिकया साई, दृष्टो घुमशिखोऽन्यदा । अकृत्यनिरतो दृष्टो, न चेष्टोऽसौ विरूपकृत् ॥ २५॥ प्रमत्तभावतश्चाहं, विचरामि यथा पुरा । सर्वत्राशङ्कितस्तेन चाद्य बद्धोऽहमत्रगः ॥ २६ ॥ गतं चादाय तो यावसत्तावद् यूयं समागताः । मोचितो भवद्भिरतो, भवन्तो मम बान्धवाः ॥ २७ ॥ इत्युक्त्वा चारुदत्तस्य, मित्राण्या
ञ्जसम् । नामान्वयादि विज्ञाय यथाऽऽयातमयादसौ ॥ २८ ॥ समित्रश्चारुदत्तस्तु समायातो निजां पुरीम् । यौवनं समनुप्राप्तो, लीलाया वासमन्दिरम् ॥ २९॥ सर्वार्थों मातुलस्तस्य, तत्पुत्री नवयौवना । नाम्ना| मित्रवती तस्याः, पितृभ्यां ग्राहितः करम् ॥ ३० ॥ कलास्वासक्तचित्तोऽभून्न भोगसुखसंमुखः । प्रवेशितस्ततः । गोष्ठी, गुरुभ्यां ललितामसौ ॥ ३१ ॥ यथेष्टं विचरन्नेष, तया सममुदारधीः । सुतां कलिङ्गसेनाया, रूपयौवनशा- " लिनीम् ॥ ३२ ॥ वेश्यां वसन्तसेनख्यां, प्रत्यक्षां कमलामिव । दृष्ट्रा कामवशं यातो, वादशभिस्ततः॥ ३३॥
॥१७॥
For Private
in Educh an int
Halw.jainelibrary.org
Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
तया समं विशालाख्या, कोटी स्वर्णस्य षोडश । अज्ञाता एव कालेन, कामासक्तेन नाशिताः ॥ ३४ ॥ यावत्तेन ततोऽन्येधुर्मदिरापानघूर्णितः । कलिङ्गसेनयोत्सृष्टो, विनष्टगृहविस्तरः ॥ ३५ ॥ कथञ्चित्स्वगृहं प्राप्तोऽभ्युस्थितो निजभार्यया । पितुर्मत्युं शुचं मातुरवबुढ्यातिदुःखितः ॥ ३६ ॥ गृहीत्वा पन्यलङ्कार, गतो वाणिज्यतृष्णया । उसीरावर्त्तनगरं, साकं मातुलकेन सः ॥ ३७ ॥ तत्र प्रभूतकर्पस, जग्राह विहिताग्रहः । धनार्जने पुनस्तामालिप्तिमागच्छतः पथि ॥ ३८ ॥ दग्धो दवानलेनाशु, कर्पासस्तस्य पश्यतः । ततोऽश्वेन गतः प्राची, दिश
मत्सज्य मातुलम् ॥ ३९॥ विनष्टं तमपि त्यक्त्वा, पयामेव प्रयातवान् । पिपासापीडितोऽन्येद्यरुदिते रविमण्डले ane. ॥ प्रियङ्गुपत्तनं प्राप्तः, पोतवाणिजिकाकुलम् । दृष्टः सुरेन्द्रदत्तेन, तस्मिन् पितृसखेन सः ॥४१॥ पुत्रवत्ततिपन्नश्च, भोजनाच्छादनैस्तदा । वार्यमाणोऽन्यदाऽम्भोधिमवतीर्णो धनाशया ॥ ४२ ॥ संप्राप्तो यवनद्वीपं, भ्राम्यस्तनगरेषु च । अष्टौ कोटीर्धनस्याशु, समुपार्जितवानसौ ॥ ४३ ॥ स्वपुराभिमुखो भूयश्चचालात्रान्तरेऽस्य च । स्फुटितं ।।
यानपात्रेण दूरीभूतं धनेन च ॥ ४४ ॥ जीवितव्यावशेषेण, फलकं प्राप्य कथं च तत् ( प्रातवांस्ततः)। सप्तरात्रेण Nतीर्णोऽब्धिः, प्राप्तं राजपुरस्य च ॥ ४५ ॥ बहिस्तादाश्रमस्थानं, तत्र दृष्टश्च मस्करी । कुशलो रसविद्यासु, नाम्ना
Jain Education Inter
For Private & Personel Use Only
Ja
w
.jainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
अनिवपद दिनकरप्रभः॥ ४६॥ लग्नस्तत्पृष्ठ एवासौ, स्वीकृतस्तेन पुत्रवत् । कदाचिद्रसलोभेन, नीतः कमपि पर्वतम् ॥ ४७॥ चारुदत्तवृत्त ह. चतुर्थ णुव्रते.
तन्नितम्बैकदेशे च, कूटयन्त्रार्गलावृतम् । कृतान्तवदनाकारं, मन्त्रयोगप्रकाशितम् ॥ ४८ ॥ प्रदर्य विवरं घोरं, सहात्मना प्रवेश्य च । दर्शयामास तन्मध्ये, कूपं स नरकाकृतिम् ॥ ४९ ॥ पूतिगन्धि चतुर्हस्तं, घनान्धतमसाऽन्वितम् । समं दैर्घ्यपृथुत्वाभ्यां, त्रिदण्डी तमुवाच च ॥ ५० ॥ पुत्रकावतरामुत्र, येनैकं ते ददाम्यहम् । तुम्बकं रसस-1101 म्पूर्ण, सोऽपि तृष्णान्धमानसः ॥ ५१ ॥ कृत्वाऽलाबु करे रज्ज्वा, चतुर्नरमितां भुवम् । गतो यावदधोलग्नो, रसा-
11 - दित्साप्रणुन्नधीः ॥ ५२ ॥ आधस्त्यमेखलां तावत्तमोदुर्लक्ष्यमूर्त्तिना । मानुष्यभाषयाऽधस्तान्मा विक्ष इति वारितः॥५३॥ IN केनचिच्चारुदत्तोऽपि, को वारयति मामिह । परिव्राजो गिरायातमित्युवाच भयोज्झितः ॥ ५४ ॥ तेनोचे वाणग-IN
स्म्यब्धौ, भिन्नपोतस्त्रिदण्डिना । धनेच्छानुगतः क्षिप्तः, स्वार्थनिष्ठेन पापिना ॥ ५५ ॥ कृत्वा पशूपहारं मां, रसाय सन गतः स्वयम् । अधोभागो मम प्रायो, रसेन प्रापितः क्षयम् ॥ ५६ ॥ तदेवमुदधि तीर्खा, यथाऽहमिह दु:स्थितः। all चारुदत्त ! गतो नाशं, तथा त्वमपि मा गमः ॥५७॥ समर्पय ममालाबु, येन ते रसपूरितम् । प्रत्यर्पयामि मा स्पृष्टो, रसेन । त्वं विनक्ष्यसि ॥ ५८ ॥ ततस्तदार्पितालाबु, कारुण्यात प्रतिपूर्य सः । प्रायच्छच्चारुदत्तोऽपि, रज्जु चलितवां
॥१७८.
Jain Education int
For Private 8 Personal Use Only
Miw.jainelibrary.org
Page #387
--------------------------------------------------------------------------
________________
स्ततः ॥ ५९ ॥ परिबाजोपरिस्थेनाकृष्यानीतस्तटान्तिकम् । याचितो दुग्धिकं नासावर्पयामास मर्मवित् ॥ ६॥ क्रूराभिप्रायतां तस्य, परिबाजोऽवबुध्य च । चिक्षेप कूप एवैतद्, दुग्धिक रसपूरितम् ॥ ६१ ॥ परिव्राडपि तं ज्ञात्वा, मुक्त्वाऽलावू सरज्जुकम् । तथोत्ससर्ज पतितो, मेखलायामसौ यथा ।। ६२ ॥ ततो मृत्युभयत्रस्तो, ललाटघटिताञ्जलिः । तीर्थकृयो नमस्कृस्य,सागारं व्रतमाददे॥६३॥ हिंसानृत(वितथ)चौर्येभ्यो, मैथुनात सपरिग्रहात् । सर्वात्मना । निवृत्तोऽस्मि, मनोवाक्कायसंयतः ॥ ६४ ॥ नमस्तेभ्यो महात्मभ्यो, यैस्त्यक्त्वा भोगसम्पदः । कृतो जिनेन्द्रनिर्दिष्टः, सद्धर्मो धर्मवत्सलैः ॥ ६५ ॥ लोभमोहकलिग्रस्ता, निमग्ना दुःखसागरे । अस्मद्विधास्तु यान्त्येवं, विनाशं धन
काक्षिणः ॥ ६६ ॥ शोचन्तं तं विलोक्यैवं, सोऽधःपतितनैगमः । उवाच मा विषण्णो भूस्त्वमेवमतिदुर्मनाः ॥६॥ । येन यादृग्प्रकारेण, कृतानि भवसन्ततौ । शुभाशुभानि कर्माणि, स तानि लभतेतराम् ॥ ६८ ॥ यद्यप्येवं तथा|ऽप्येक, उपायस्तव निर्गमे । समस्ति यदि शक्नोषि, कर्तुमत्रस्तमानसः ॥ ६९ ॥ आगच्छति रसं पातुमिह गोधा
दिने दिने। तत्पुच्छदेशसंलग्नो. यदि यासि गतस्तदा ॥ ७॥ नो चेत्त्वमपि मन्न्यायात्समासन्नान्तिमक्षणः - श्रुत्वेदं स्वस्थचित्तोऽभूत्तुल्यरात्रिंदिवास्थितिः ॥७१ ॥ इतरोऽपि रसप्रौढिदग्धावयवसंहतिः। परलोकं गतस्तीबवेदनादून
Jain Educatori
a
For Private & Personel Use Only
Il
Page #388
--------------------------------------------------------------------------
________________
श्रीनवपदवृ ६. चतुर्थेऽ शुव्रते.
॥ १७९ ॥
Jain Education Inter
मानसः ॥ ७२ ॥ तं विज्ञाय मृतं चारुदत्तोऽपि परमेष्ठिनाम् । नमस्कारपरस्तस्थावश्रौषीदन्यदा ध्वनिम् ॥७३॥ कस्याप्यागच्छतो भीतस्ततश्चिन्ताकुलोऽभवत् । किमेतद्धंत हुं गोधा, समेत्येषा रसार्थिनी ॥७४॥ तच्छन्दोऽयमिति ज्ञात्वा प्रणिपत्य जिनोत्तमान्। अप्रमत्ततया तस्थौ, तावत्सा यावदागतः ॥ ५ ॥ निर्गच्छन्ती रसं पीत्वा गृहीताऽत्रान्तरे दृढम् । कराभ्यां पुच्छ. | देशेऽसौ, तया चाकृष्य सङ्कटात् ॥ ७६ ॥ विवराल बहिर्देशं, जनन्या वोपलम्भितः । कराभ्यां मुमुचे गोधा, ततो मूर्छामुपागतः ॥७७॥ पुनः प्रत्यागतप्राणः, परिभ्राम्यन्नितस्ततः।अरण्यमहिषत्रस्त, आरूढो विपुलां शिलाम्॥७८॥ रोषात्तमेत्य महिषः, प्रदेशं तज्जिघांसया । शृङ्गाभ्यां ताडयामास, तां शिलां यावदाहृतः ॥ ७९ ॥ कुतोऽपि तावदागत्य, गृहीतोऽजगरेण सः । तयोर्भण्डनमालक्ष्य, समुत्तीर्य शनैस्ततः ॥ ८० ॥ गच्छन्नरण्यमार्गेण, प्रत्यन्तग्राममागतः । वाणिज्याय समेतेन, रुद्रदत्तेन तत्र च ॥ ८१ ॥ स मातुलसखेनाशु, ददृशे पालितस्तथा । भूयः पुनर्नवो जात, स्वर्णभूमौ चचाल च ॥ ८२ ॥ समं तेनैव लाक्षादि, गृहीत्वा तुच्छभाण्डकम् । इपुवेगवतीं नाम्ना, नदीं गत्वा ततार ताम् ॥ ८३ ॥ गिरिकूटं समुल्लङ्घय प्राप्तौ वेत्रवनं ततः । टङ्कणं विषयं यातौ संगतौ धनतृष्णया ॥ ८४ ॥ संगृह्याजद्वयं तत्र तदारूढौ प्रजग्मतुः कृतान्तवदनाकारमजमाग क्रमेण तौ ॥ ८५ ॥ उल्लङ्घिते च भूभागे, रुद्रदत्तः कियत्यपि । शिरस्यञ्जलिमाधायोदित
चारुदत्तवृच
॥ १७९
ainelibrary.org
Page #389
--------------------------------------------------------------------------
________________
Jain Education In
वानिदमञ्जसा ॥ ८६ ॥ न शक्यममुतो देशादहो ! गन्तुं पदात पदम् । तस्मात्कुर्वे निहत्याजौ, भस्त्रिके मध्यरोमिके ॥ ८७ ॥ तौ तन्मध्यप्रविष्टौ चोत्क्षिप्तावामिषबुद्धिना । भारुण्डद्वितयेनावां, यावः स्वर्णभुवं सुखम् ॥ ८८ ॥ चारुदत्तोऽभ्यधादेवं, हा न युक्तमिदं यतः । आम्यामुत्तारितावावां, दुर्गकान्तारतोऽमुतः ॥ ८९ ॥ तदेतन्निर्घृणं कर्म, | कृतज्ञत्वं विहाय कः । कुर्यात् ? किंचेह हिंसातो, योऽर्थो मा भूत्स नः कुले ॥ ९० ॥ विहस्योवाच रुद्रस्तु न त्वदीयावजाविमौ । यन्मह्यं रोचते किंचित्तत्स्वयोः करवाण्यहम् ॥ ९१ ॥ इत्युदित्वा झगित्येव, जघान निजवाह - नम् । द्वितीयश्चारुदत्तस्य चकितो मुखमैक्षत ॥ ९२ ॥ ततोऽसौ तमुवाचैत्रमहो बस्त ! त्वया पुरा । हिंसा प्रवर्त्तिता कापि, त्वं तेन प्राप्स्यसे वधम् ॥ ९३ ॥ मनोवाक्काययोगैर्यो, जीवः कर्माकरोत्पुरा । शुभाशुभं भवेत्तेन, तद्भोग्यं | नात्र संशयः ॥ ९४ ॥ तदेवं न समर्थोऽस्मि, त्रातुं त्वां किन्तु मद्वचः । शृणु भावेन यद् दुःखी, पुनस्त्वं न भवे भवेः ॥ ९५ ॥ मृत्युदुःखार्त्तजन्तूनां मनोवाक्काय चेष्टितैः । पीडा मया न कार्येति, गृहाण प्रथमं व्रतम् ॥ ९६ ॥ उत्पद्यते वधो यस्माज्जीवानां जीवितैषिणाम् । पीडा वा तन्न वक्तव्यं, ममेत्यस्त्वपरं व्रतम् ॥ ९७ ॥ न हर्त्तव्यं परं द्रव्यं, सचिच चित्तमिश्रभित् । मयेति प्रतिपद्यस्त्र, त्वं तृतीयमपि व्रतम् ॥ ९८ ॥ नरतिर्यक्सुरस्त्रीणां मनोवाक्काययन्त्रितः ।
I
Page #390
--------------------------------------------------------------------------
________________
श्रीनवपद- ह. चतुर्थे णुव्रते.
॥१८०॥
मैथनाद्विरतोऽस्मीति, चतुथ ब्रतमाचर ॥ ९९ ॥ अभ्यन्तरस्तथा बाह्यो, न कर्त्तव्यः परिग्रहः । त्रिविधेन मयेत्या चारुदत्तवृत्त पञ्चमं स्वीकर व्रतम् ॥ १.०॥ इत्थं व्रतानि पश्चापि, त्वं चेत्सम्यक् करिष्यसि । जिनोदितानि दिव्यर्लप्स्यसेऽन्यभवे तदा ॥ १.१॥ नच मां रुद्रदत्तोऽयं, हन्तीतिमनसा कुरु । स्वकृतान्येव कर्माणि निघ्नन्तीति विचि न्तय ॥ १०२ ॥ अन्यच्छरीरमन्योऽहं, भोक्ता स्वकृतकर्मणः । नित्योऽहमिदमधौव्यं, प्रतिपद्यस्व भावता ॥ १०३ ॥ कौधादिभावचौराणां, भक्त्वा प्रसरमादरात् । ज्ञानादिरत्नसङ्घातं, परिपालय सन्ततम् ॥ १०४ ॥ अहंदादिनमस्कारं, परावर्त्तय चेतसि । इत्युक्तः प्रणतो भूत्वा, सर्वमङ्गीचकार सः ॥ १०५ ॥ अत्रान्तरे समागत्य, रुद्रदत्तो जघान तम् । सकृपं चारुदत्तेन, वार्यमाणोऽपि सत्त्वरम् ॥ १०६ ॥ तत्कृत्ती भस्त्रिके कृत्वाः चारुदत्तं सशस्त्रिकम् । एकस्यां संप्रवेश्याशु, परस्यां प्राविशत् स्वयम् ॥ ७ ॥ ततो भारण्डपक्षिभ्यां, कुतोऽप्यामि-KI वाञ्छया । विनिपत्य समुत्क्षिप्तौ, तत्क्षणात् व्योममण्डले ॥ ८ ॥ चारुदत्तो धृतो येन, समं तस्यान्यपक्षिणा । all. आकाशे युध्यमानस्यापतद्भस्त्री सरोजले ॥ ९ ॥ शरूया विपाटय तां सोऽपि, गर्भादिव विनिर्गतः । उत्तीर्णः सरसोऽ-|| पश्यदीपं रत्नविराजितम् ॥ १० ॥ तत्राविशङ्कितो भ्राम्यन्मन्दमारुतकम्पितम् । ददर्श गिरिकुटाये. वीरं चन्द्रकरो।
Jain Educaton inte
For Private & Personel Use Only
jainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
उज्वलम् ॥ ११ ॥ चारणश्रमणस्येदमिति संभाव्य वन्दितुम् । तं साधुमगमत्तूर्णमारुरोह च तं गिरिम् ॥ १२ ॥ आतापयन्तमद्राक्षीदूर्ध्वबाहुं महौजसम् । चारणश्रमणं तत्र, ज्वलन्तमिव पावकम् ॥ १३ ॥ विनयेन तमभ्येत्य, मनन्द्रिं परया मदा । ववन्दे पारितोत्सर्गो, धर्मलाभं मनिर्ददौ॥१४॥बभाषेच कुतस्त्वं भो! चारुदत्त ! समागतः? | चम्पायां यस्त्वया बद्धो, मोचितः खचरोऽस्मि सः ॥१५॥ तत्काल एव संप्राप्तस्वकान्तोऽष्टापदं प्रति । प्रणष्टे प्रतिशत्रौ। | मे, गतोऽहं खं पुरं ततः॥१६॥ कियताऽप्यत्र कालेन, व्रतादानाभिलाषिणा । स्वराज्ये स्थापितः पित्रा, स्वयं च जगहे व्रतम् ॥ १७ ॥ हिरण्यस्वर्णकुम्भाख्यचारणश्रमणान्तिके । अभ्युद्यतविहारी चोपात्तशिक्षो बभूव सः॥१८॥राज्यं पालयतः । स्थित्या, सर्वान्तःपुरशोभने । जाते भायें च मे वर्षे, जयसेनामनोरमे ॥ १९ ॥ मनोरमायामुत्पन्नं, तदा पुत्रद्वयं मम । |एकः सिंहयशानामा, वराहग्रीवकोऽपरः॥ २० ॥ पुत्री गन्धर्वसेना च. गान्धर्वेऽतिविचक्षणा । जज्ञे विजयसेनायाः | सौभाग्यादिगुणोत्तरा ॥ २१॥ अन्यदा सह विद्याभिर्दत्त्वा राज्यं स्वपुत्रयोः । चारणबतिनोरन्तेऽहं तयोराददे व्रतम॥२२॥ द्वीपोऽयं कुम्भकण्ठाख्यो, लवणाम्भोधिमध्यगः। कर्कोटको गिरिश्चात्र, यस्मिन्नातापयाम्यहम् ॥ २३ ॥ देवविद्या धरान् मुक्त्वा, चारणश्रमणांस्तथा । नान्योऽत्र शक्त आगन्तुं, कथं त्वं तुसमागतः?॥२४॥ इत्युक्त्वा विरते साधो
Jain Education
a
l
Page #392
--------------------------------------------------------------------------
________________
圈
तः गा. ५८
॥ १८९ ॥
चारुदत्तोऽपि मूलत । स्वां कथां कथयामास तत्रागमननिष्ठिताम् ॥ २५ ॥ अत्रान्तरे समायातो, विद्याधरनरो- ( दोषे चारुवतमौ । रूपेण सदृशं साधोद्यतयन्तौ नभोऽङ्गणम् ॥ २६ ॥ चारुदत्तेन तौ दृष्ट्वा, वन्दमानौ मुनीश्वरम् । अस्या | मितगतेः पुत्राविति चेतसि चिन्तितम् ॥ २७ ॥ कुलप्रसूतिसंसिद्ध विनयेन तमप्यमू । वन्दित्वोचितभूभागे, उपविष्टौ मुनिर्जगौ ॥ २८ ॥ भो ! भो ! स चारुदत्तोऽयमित्युक्तावादरेण तौ । ऊचतुः स्वागतं तेन पितुर्जीवितदायिनः ॥ २९ ॥ इतश्च नभसाऽऽयान्तं विमानं मुनिसंनिधौ । ददृशुः सर्व एवामी, दिव्यसङ्गीतनिस्वनम्। ॥ ३० ॥ ततोऽवतीर्य दिव्यात्मा, व्यालोलमणिकुण्डलः । सुपर्वा चारुदत्तस्य ववन्दे चरणद्वयम् ॥ ३१ ॥ साधुं तदनु वन्दित्वा चारुदत्तस्य सम्मुखः । उपविष्ट उपालब्धः खचराभ्यामेवमञ्जसा ॥ ३२ ॥ देवेभ्यो विधयः सर्वे, प्रवर्त्तन्तेऽत्र निश्चितम् । तत्किं साधुं व्यतिक्रम्य वन्दितः श्रावकस्त्वया ? ॥ ३३ ॥ सोऽभ्यधादयमस्माकं धर्माचार्यों यतोऽमुतः । धर्म धर्मफलं देवं गुरुं च ज्ञातवानहम् ॥ ३४ ॥ कथमेवमिति प्रोक्ते, खचराभ्यां सुरोऽवदत् । वाराणस्यां पुराऽभूतां सुभद्रासुलसाभिधे || ३५ ॥ द्वे परिवाजके वेदवेदाङ्गादिविशारदे ! अन्यदा याज्ञवल्क्येन विवादे सुलसा जिता ॥ ३६ ॥ तत्प्रभृत्येव सा तस्य, शुश्रूषानिरताऽभवत् ।
श्रीनवदट्ट - ह. चतुथड
तादान
Jain Education Inter
॥ १८१
Page #393
--------------------------------------------------------------------------
________________
अत्यन्तसंस्तवाच्चैषा [ग्रन्थाग्रम्-५०..] नैकान्तेऽपि निवार्यते ॥ ३७ ॥ कालो गच्छति चान्योऽन्यं, तयोः कामातुरत्वतः । संजातमैथुनासक्तिस्तारुण्यमदमत्तयोः ॥ ३८॥ नगरादतिदूरे च, क्रीडतोराश्रमास्पदे । जातः पुत्रोऽन्यदा । तं च, छायायां पिप्पलस्य तौ ॥३९॥ परित्यज्य ततो नष्टौ, स च पिप्पलपिप्पकम् । कथञ्चित्पतितं वक्रे, भक्षयन्नवलो-1101 कितः॥४०॥ भद्रया सुलसास्वस्रा. ज्ञातवृत्तान्तया तया । चित्तखेदं विधायोच्चैनीतो बालः स्वमन्दिरम् ॥४१॥ नामप्रदानकाले च, कालाद्यौचित्यविज्ञया । यथार्थ नाम चक्रेऽस्य, पिप्पलाद इति स्फुटम् ॥ ४२ ॥ तस्याः प्रति श्रये तेन, पेठे सर्वकलान्वितः । षडङ्गसहितो वेदो, जातो वादी महानसौ ॥ ४३ ॥ सुलसायाज्ञवल्क्याभ्यां, समं || वादोऽन्यदाऽजनि । तस्य तौ विजितौ तेन, बहुलोकस्य पश्यतः ॥ ४४ ॥ भद्रया कथितं चास्य, यथा पुत्ररत्वमे
तयोः । पितृ (1) मेधादिमहायज्ञान, प्रद्विष्टः प्रणिनाय सः ॥४५॥ ततोऽसौ पितृमेधेन, मातृमेधेन चावधीत्। पितरौ । । तस्य शिष्यश्व, वाग्बलिर्नाम विश्रुतः ॥ ४६ ॥ स तेन तस्य कृत्वाऽसौ, पशूनां सततं वधम् । जगाम नरकं
घोरमुद्धृतः स ततः पुनः ॥ ४७ ॥ मिथिलायामजत्वेनोदपादि पशुमेधतः । पञ्चकृत्वः क्षयं नीतो, ब्राह्मणैर्जनका-1 ध्वरे ॥४८॥ ततोऽपि षष्ठवेलायां, छगलष्टकनेष्वभूत् । वाहार्थ चारुदत्तस्य, रुद्रदत्तोऽगृहीदमुम् ॥ ४९ ॥ अन्ये
Jain Education Internal
For Private & Personel Use Only
Page #394
--------------------------------------------------------------------------
________________
मानवपद णुव्रते.
धुर्मार्यमाणस्य, रुद्रेणास्य कृपापरः । चारुदत्तोऽवदधर्म, प्रतिपेदे स भावतः ॥१५०॥ ततस्तदनुभावेन, नमस्का-|| दोषे चारुद
त्तिःगा. ५८ रादिभावितः । सौधर्मे त्रिदशो जातः, संत्यज्य पशुतामसौ ॥१५१ ॥ योऽसौ वाग्बीलजीवोऽभूट्टङ्कनेषु महानजः। प्रसादाच्चारुदत्तस्य, सोऽहं देवत्वमागतः ॥ ५२ ॥ अतो धर्मगुरुर्मेऽसौ, वन्दितः प्रथमं मुनेः । इत्युक्त्वा तौ । सुरस्तस्थौ, तावप्येवं तमूचतुः ॥ ५३ ॥ सत्यमेवोपकार्येष, यस्मादस्माकमप्ययम् । पितुर्बन्धविमोक्षण, कुलस्याप्युपकारकः ॥ ५४ ॥ चारुदत्तमवादीच्च, पुनर्देवः कृताञ्जलिः । कार्यं यत्तव तबहि, येन संसाधये प्रभो! ॥ ५५ ।। स्मरिष्यामि यदाऽहं त्वामागन्तव्यं तदा त्वया । इत्युक्ते तेन देवोऽसावेवमस्त्वित्यमन्यत ॥ ५६ ॥ भूयः प्रणम्य तं देवो, मुनिं चादृश्यतां गतः । खचरौ च यतिं नत्वा, निन्यतुस्तं निजं पुरम् ॥ ५७ ॥ विद्याधराङ्गनास्तत्र, प्रमोदभरनिर्भराः। जजल्पुरागतः सोऽयं, यः स्वामिप्राणदायकः ॥ ५८ ॥ यथाभिलषितस्थानशयनासनभोजनैः । अतिष्ठत स सखं तत्र, देववत्रिदिवालये ॥ ५९ ॥ मुक्तो विद्याधराभ्यां च, निन्ये चम्पापुरीमसौ । कदाचित्तेन देवने, प्रदाय प्रचुरं धनम् ॥ ६॥ मिलितो मातुलस्तत्र, सर्वार्थों जननी तथा । भार्या मित्रवती लोकः, सर्वोऽपि सुहदादिकः ॥ ६१ ॥ तद्वियोगदिनादेव, वेणीबन्धेन या स्थिता। गणिका वसन्तसेना, सा च भर्तृव्रतस्थिता ॥ ६२॥
in duet an innan
For Private & Personel Use Only
Page #395
--------------------------------------------------------------------------
________________
Jain Education Inter
ततः सुखेन तैः सार्द्ध, भूयः शुभविपाकः । त्रिवर्गाभिरतस्यास्य, कालशेषोऽप्यगच्छत ॥ ६३ ॥ तदेवं चारुदतोऽयं, च्युतः सर्वार्थमातुलात् । परिग्रहानिवृत्तात्मा, लेभे दुःखं यथा घनम् ॥ ६४ ॥ असन्तुष्टास्तथाऽन्येऽपि, | लभन्ते दुःखमङ्गिनः । परिग्रहाग्रहस्त्याज्यो, विदित्वैवं विवेकिभिः ॥ ६५ ॥ समाप्तं चारुदत्ताख्यानकम् । भणितं | दोषद्वारमधुनाऽस्यैव गुणद्वारमाह
जे इह परिमाणकडा, संतोसपरा दढवया धीरा । ते जिणदास व सयाहवंति सुहभाइणो लोए ॥ ५९ ॥
'ये' इत्यनिर्दिष्टनामानः, अनेन च प्राग्गाथातः पुरुषा अभिसंबध्यन्ते, 'इह ' अस्मिन् लोके ' परिमाणकडत्ति | कृतपरिमाणाः प्रस्तावाद्विहितपरिग्रहपरिमितयः सन्तोषः - इच्छानिरोधः स परः प्रकृष्टो येषां तस्मिन् वा पराः तन्निष्ठाः सन्तोषपराः, दृढं व्रतं येषां ते दृढव्रताः- यथावस्थितगृहीत नियमपालकाः कुतो हेतोः ? इत्याशङ्कायां विशेषणद्वारेण हेतुमाह - ' धीराः ' सात्त्विका यत इति शेषः, ते किमित्याह - जिनदास इव 'सदा सर्वदा 'भवन्ति जायन्ते 'सुखभागिन: ' शर्मभाज: ' लोके' जगति, न चेदं स्वमनीषिकयोच्यते, यत उक्तमन्यैरपि - " सर्वाः संपत्तय
Page #396
--------------------------------------------------------------------------
________________
बीनवपद- स्तस्य सन्तुष्टं यस्य मानसम् । उपानबूढपादस्य, ननु चर्मावृतैय भः॥१॥ जह २ अप्पो लोभो जह २ अप्पो गुणद्वारे मा. हचतुर्थेड-IN
|५९ जिनणुव्रते. परिग्गहारंभो। तह तह सुहं पवडइ धम्मस्स य होइ संसिद्धी ॥२॥” इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकेनोच्यते--- नासा १३. पाटलिपुत्रे नगरे जिनदासः श्रावकोऽभवत् ख्यातः। सम्यग्दृष्टिः पञ्चाणुव्रतधारी गुणसमृद्धः॥१॥ तस्यान्यदा
च हट्टे तडागखनने नृपेण विनियुक्तैः । कर्मकरैरानीताः स्वर्णमया लोहसदृशकुशाः॥२॥ परिमाणस्यातिक्रमभयेन जगृहे न तेन ते विदुषा । उपनीतास्तदनु च तैर्विपणौ खलु लोभनन्दस्य ॥ ३ ॥ तेनापि लोहमूल्येन । गृहीताः स्वर्णलोभतो भूयः । भणिता अन्येऽप्येवंप्राया अत्रैव विक्रेयाः ॥ ४ ॥ अज्ञानदोषतस्ते हेममयानपि च । लोहमूल्येन । विक्रीणान्ति प्रतिदिनमितरो लोभेन गृह्णाति ॥ ५॥ अन्येद्युस्तत्सुहृदः प्रकरणमभवद्गृहे किमपि तेन । आकार्य बलान्नीतोऽनिच्छन्नपि भोजनार्थमसौ ॥ ६ ॥ भणितः पुत्रो बजता स्वीकर्तव्या अनेन मूल्येन । यद्यायान्ति । कशास्ते न च मर्म प्रकटितं तस्य ॥ ७ ॥ लोहमया इति बुद्धया न च तन्मूल्येन तेन त उपात्ताः । मुग्धतया कर्मकरैर्नीता अन्येषु हट्टेषु ॥ ८॥ भवितव्यतावशेन च तेष्वेको निपतितः कथञ्चिदपि । पाषाणोपरि दृष्टो व्यपगतकिट्टः सुवर्णमयः ॥ ९॥ तन्निकटवर्तिभिर्दण्डपाशकैस्ते नरास्ततो भणिताः । कैते लब्धाः कधृताः कस्य वितीर्णाः कियन्तो
For Private & Personel Use Only
Page #397
--------------------------------------------------------------------------
________________
वा ? ॥ १० ॥ एवं पृष्टाः कथयामासुस्ते सरसि खन्यमानेऽमी । लब्धा मृदा विलिप्ता लोहधिया रहसि विधृताश्च ॥ ११ ॥ जिनदासस्य च हट्टेऽवतारिताः स्वीकृता न तेनैते । क्रीताश्च लोहमूल्येन लोभनन्देन ते केऽपि ॥ १२ ॥ सविशेष| मूल्य तोषितहृदया अनुदिवसमेव तद्विपणौ । विक्रीणीमः शेषा अद्यापि च केऽपि तिष्ठन्ति ॥ १३ ॥ श्रुत्वैवं तैः कथितं नृपतेराह्वायितश्च तेनासौ । जिनदास एव पूर्व पृष्टः किं स्वीकृता नैते ? ॥ १४ ॥ तेनोदितं परिग्रहपरिमाणं मम समस्ति तद्भङ्गः । मा भूदिति न गृहीताः कनकमया इति विदित्वाऽपि ॥ १५ ॥ तुष्टेन ततो राज्ञा संपूज्य | प्रेषितः स्वभवनं सः । पश्चाच्च लोभनन्दानयनाय प्रेषिताः पुरुषाः ॥ १६ ॥ इतश्च कृत्वा भोजनमेषोऽप्यायातो यावदुत्सुकः स्वगृहम् । व्यज्ञासी दगृहीतास्तांस्ततश्चिन्तयामास ॥ १७ ॥ अभविष्यतां ममांही यदि नैतौ वैरिणौ तदा-) ऽयास्यम् । मित्रगृहं कथमेतद्विचिन्त्य पादौ निजौ तेन ॥ १८ ॥ आहत्य कुठारेण छिन्नावत्रान्तरे नृपतिपुरुषाः । आगत्य ग्रीवायां प्रगृह्य निन्युर्नृपतिपार्श्वम् ॥ १९ ॥ राज्ञाऽप्यपहृत्य धनं निःशेषं चौरनिग्रहेणैषः । निग्रहितस्तदेवं | ज्ञात्वा लोभं समुत्सृजत ॥ २० ॥ त्यक्तलोभस्तु जिनदासवत्पूज्यो भवतीति गुणं विज्ञाय परिग्रहपरिमाणे यतितव्यमिति गुणद्वारोपदर्शकगाथाभावार्थः ॥ यतनाद्वारमिदानीमभिधीयते
Jain Education Inter
Page #398
--------------------------------------------------------------------------
________________
श्रीनवपदव
ह. चतुर्थे
| यतना अतिचाराश्च गा. ६०-१
गुव्रते.
संभरइ वारवार, मुक्कलतरगं व गेण्हइस्सामि ।
एवं वयं पुणोऽविय मणेण नय चिंतए एवं ॥ ६ ॥ गृहीतपरिग्रहपरिमाणस्य श्रावकस्येयं यतना-यदुत — संस्मरति ' चिन्तयति ‘वारं २' भूयो भूयः एतावन्मात्रं । परिग्रहपरिमाणमेतावन्तं कालं यावन्मया गृहीतमित्येवं, तथा कथञ्चित्संक्षिप्ते गृहीते चतुर्मासादिनियमे न प्रचुरव्यवहाराद्याकाङ्क्षया 'मुत्कलतरकं' प्रचुरतरकमेव वाशब्दस्यैवकारार्थत्वाद् ‘ग्रहीष्यामि । उपादास्ये, एतत्समात्युत्तरकालमिति शेषः, “एतत् ' परिग्रहपरिमाणलक्षणं व्रतं' नियमं 'पुनः , भूयोऽपि चशब्दो यतनाप्रकारान्तरसमुच्चये 'मनसा' चेतसा 'न च' नैव 'चिन्तयेत् । ध्यायेत् ' एवं ' अमुना प्रकारेणेति गाथार्थः॥ व्याख्यातं यतनाद्वारमधुनाऽतिचारद्वारमस्यैवोच्यते
खेत्ताइहिरण्णाईधणाइदुपयाङ्कुप्पमाणकने ।
जोयणपयाणबंधणकारणभावेहि नो कुणइ ॥ ६१ ॥ क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमानिति, क्षेत्रमादिर्यस्येत्येवं सर्वपदेष्वात्मीयादिशब्देन बहु
१८४.
maw.jainelibrary.org
Page #399
--------------------------------------------------------------------------
________________
बीहिं कृत्वा सर्वपदानां कुप्यान्ताना द्वन्द्वे सति मानक्रमशब्देन षष्ठीसमासे च प्रत्येकं सम्बन्धी विधेयो, यथा का क्षेत्रादेर्मानक्रमो हिरण्यादेर्मानक्रम इत्यादि, मानक्रमश्च प्रमाणातिक्रमो भण्यते, तं नो करोती ति चरमपादान्ते क्रिया, गृहीतक्षेत्रादिपरिमाणः श्रावक इति सामर्थ्याद् गम्यं, कैर्न करोतीत्याह-योजनप्रदानबन्धनकारणभावैः ।। अत्र योजनादिपदानि पञ्च कृतद्वन्द्वानि तृतीयान्तानि, यथासङ्ख्येन चैषां सम्बन्धः, तेन क्षेत्रादिप्रमाणातिक्रमं । योजनेन ‘नो करोति' न विधत्ते इत्याद्यवगम्यमिति गाथासमुदायार्थः । अवयवार्थश्चायं-क्षेत्रं-सस्योत्पत्तिभूमिः तच्च सेतुकेतूभयभेदात्रिधा पूर्वोक्तम् , आदिशब्दाहास्तुग्रहो, वास्तु च-अगारं ग्रामनगरादि च तत्रागारं त्रिप्रकार प्रागुदितमेव, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य योजनेन-क्षेत्रान्तरादिमीलनेनातिकमोऽतिचारो भवति, तथाहिकिलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति बतभङ्गभयात्प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा । । पूर्वेण सह तस्यैकत्वकरणार्थ वृत्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाचाति
चार इति, तथा हिरण्यं-रजतमादिशब्दात्सुवर्ण तत्परिमाणस्य प्रदानेन-वितरणेनातिक्रमो भवति, यथा केनापिन चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितं, तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तच्चान्यस्मै व्रत
Jain Education Intel
For Private & Personel Use Only
Pilww.jainelibrary.org
Page #400
--------------------------------------------------------------------------
________________
श्री नवपदट्ट६. चतुर्थे
णुव्रते.
॥ १८५ ॥
Jain Education Inte
भङ्गभयात्प्रददाति, पूर्णेऽबाधे ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचारः, तथा धनं-गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधं पूर्वं व्याख्यातमेव, आदिशब्दात् धान्यं - ब्रीह्यादि एतत्प्रमाणस्य बन्धनतोऽतिक्रमो भवति, तथाहि| किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च वतभङभयाच्चतुर्मासादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन - नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्त्रीकृत्य तद्नेह एव तत्स्थापयतोऽतिचारः, तथा द्विपदं - पुत्रकलत्रदासीदासकर्मकरशुकसारिकादिरूपम्, आदिशब्दाद्रवादिचतुष्पदपरिग्रहः, तेषां यत्परिमाणं तस्य कारणेन - गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम्-आसनशयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन - तत्पर्यायान्तररूपे. णातिक्रमो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन इयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणे सख्यापूरणात् स्वाभा
अतिचासः
॥ १८५ ॥
Page #401
--------------------------------------------------------------------------
________________
विकसंख्याबाधनाच्चातिचारः, अन्ये त्याहुः-भावेन-तदर्थित्वलक्षणेन विवक्षितकालावधेः परतोऽहमेतद्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचाग मूलसत्र एवमभिधीयन्ते 'खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे, इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादिभावना दर्शिता, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदार्शतभावनानामपि भावनोत्प्रेक्षणीया, सा च यथाबोधं केषाञ्चिद. शितैवारमाभिः, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यत्वमुक्तं तत्सजातीयत्वेन शेषभे. दानामत्रैवान्तर्भावात् , शिष्यहितत्वेन च प्रायः सर्वत्र मध्यगतेर्विवक्षितत्वात्पञ्चकसङ्ख्ययैवातिचारपरिगणनमतश्चतुःषडादिसङ्ख्याऽतिचाराणां गणनमुपपन्नमिति गाथार्थः ॥ ६१ ॥ गतमतिचारद्वारमधुना भङ्गटारमुच्यते--
जड जाणतो गेण्ड अहियं धण्णाइ तो भवे भंगो।
अइसंकिलिङ्कचित्तस्स तस्स परिणामविरहाओ ॥ ६२ ॥ 'यदि ' चेत् ' जानानः' अवबुध्यमानः 'गृह्णाति ' आदत्ते 'अधिकं , अर्गलम्, अङ्गीकृतपरिमाणा
Jan Education Inter
For Private Personal use only
Page #402
--------------------------------------------------------------------------
________________
॥१८६॥
श्रीनवपददिति गम्यते. किं तत् ? इत्याह-धान्यादि-धान्यधनद्विपदादि ततः' तस्मात् किं ?- भवेत् ' जायेत भङ्गः,
भंगो भावह. चतुर्थेड
नाच गा. णुव्रते.
सर्वाभावरूपः, कस्य ? इत्याह-'तस्य' आभोगेन स्वीकृतपरिमाणातिरिक्तग्राहिणः, इदं चानन्तरपदादुपरिवर्त्यपि २-३
अत्र योज्यते अर्थानुगुण्यात्, किंविशिष्टस्येत्याह-अतिशयेन सइक्लिष्टं चित्तं यस्य स तथा तस्य-अतिरौद्राध्यवसाIN यिचेतसः, करमात ?-' परिणामविरहात ' व्रतपरिणत्यभावादिति गाथार्थः ॥ ६२ ॥ भावनाद्वारमधना
चत्तकलत्तपुत्तसुहिसयणबंधवभित्तवग्गया, खेत्तसुवण्णदविणधणधण्णविवजियसपलसंगया। देहाहास्वत्थपत्ताइसु दुरुज्झियममत्तया; चिंतसु सुविहियावि तं सावय ! मोक्खपहमि पत्तया॥३॥
शृणोति-आकर्णयति संप्राप्तदर्शनादिगुणो यतिभ्यः सकाशात्सामाचारीमिति श्रावकस्तस्य सम्बोधनं है । श्रावक-हे श्राड ! त्वं भवान् 'चिन्तयस्व परिभावय, कान् ? 'सुविहितान्' शोभनं विहितं येषां ते तथा तान् , सदनपानान् यतीनित्यर्थः, किंभतान् ?-मोक्षस्य पन्था मोक्षपथस्तस्मिन् मोक्षपथे 'प्राप्तान् । लग्नान, सम्यगज्ञानदर्शन चारित्ररूपमुक्तिमार्गे समासक्तानिति भावना. पुनः किंविशिष्टान् ? इत्याह-त्यक्तकलत्रपुत्रसुहृत्स्वजनसबान्धवमित्रवर्गान् । अत्र सह बान्धवैःबन्धुभिर्वर्त्तन्ते इति सबान्धवः स चासौ मित्रवर्गश्चेति कर्मधारयं कृत्वा कलत्रादिपदानां
|॥१८६॥
Jain Education Inter
For Private & Personel Use Only
w.jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
Jain Education In
सर्वेषामपि इन्द्रः कार्यः, पश्चाच्च त्यक्तशब्देनान्यपदार्थो बहुव्रीहिः, एषां चायं विशेषः - कलत्रं - भार्या पुत्रः - तनयः | सुहृत् - स्नेहविषयपात्रे प्रतिकूलकारिण्यपि न दौर्मनस्यकारी स्वजन: - एकजात्यादिसम्बद्धः प्रतिपन्नको वा बान्धवो - | | भ्रात्रादिः मित्रं - सहपांशुक्रीडितादिः अनेन सचित्तद्विपदस्वरूपपरिग्रहपरित्यागोऽभिहितो, न चैतावतैव क्षेत्रादिसद्भावे निष्परिग्रहत्वमुपजायत इत्युपदर्शनाय विशेषणान्तरमाह - ' क्षेत्रसुवर्णद्रविणधनधान्यविवर्जितसकलसङ्गान् क्षेत्रं- सस्योत्पत्तिस्थानं सुवर्ण - हेम द्रविणं - द्रम्मरूपकादि द्रव्यं धनं - गवादि धान्यं - शाल्यादि एतेषां | इन्द्वे एतान्येव विवर्जितः - त्यक्तः सकलः - सर्वसङ्गहेतुत्वात् सङ्गः - अभिष्वङ्गहेतुर्यैस्ते तथा तान्, एतेन त्वपदचतुष्पदपरिहारः प्रतिपादितः, सत्यपि च कलत्रक्षेत्राद्यभावे देहादौ मूर्छा सद्भावात् सपरिग्रह एवेत्यतो विशेषणान्तरमाह - 'देहाहारवस्त्रपात्रादिषु दूरोज्झितममत्वान् ' देहः - शरीरं आहारो-भोजनं वस्त्रं वासः पात्रं - भाजनम् आदिशब्दात्कम्बलपादप्रोञ्छनदण्डकादिनिःशेषधर्मोपकरणग्रहः, ' सुविहियाविति अपिशब्दोऽत्र योज्यते तत आस्तामन्येष्वधिकरणेषु गृहादिकेष्वपि धर्मोपकरणेषु दूरम् - अतिशयेनोज्झितं - त्यक्तं ममलं न मे इति बुद्धिर्यैस्ते तथा तान, एवं| विधान् सुविहितान् चिन्तयस्त्रे ' त्यनुमन्यस्त्र, अनुमत्या चैतत्सूचितं यद्यपि श्रावको विषयसुखपिपासाद्या
"
Page #404
--------------------------------------------------------------------------
________________
श्रीनवदृट्ट विपरि
माणे.
॥ ९८७ ॥
कुलितचित्तवृत्तिः सकलसङ्गपरित्यागं कर्तुमसमर्थस्तथाऽप्येवंविधसाधुपरिभावनया जनिततद्बहुमानातिशयोच्छलितजीववीर्यः कुर्यादपीलापुत्रन्यायेनेति द्विपद्यर्थः । भणितं भावनाद्वारं, तणनाश्च समाप्तं नवभिरपि द्वारैः पञ्च| माणुत्रतं, तत्समाप्तौ गतानि पञ्चाणुव्रतानि, अधुना गुणवतानामवसरः, तानि च त्रीण्यपि प्रत्येकमेतैरेव नवद्वारैव्याख्येयानि, अत आदौ प्रथमं दिग्वतनामकं गुणव्रतमाद्यद्वारेणाह - तत्तायगोलकप्पो, अप्पा अणिवारिओ वहं कुणई |
इइ जा दिसासु विरई, गुणव्वयं तमिह नायव्वं ॥ ६६ ॥
' तप्तायोगोलकल्पः ' वह्निप्रतप्तलोहपिण्डतुल्यः 'आत्मा' जीवः ' अनिवारितः ' अप्रतिषिद्धः, दिशा| परिमाणेनानियन्त्रितदिग्विभाग इत्यर्थः ' वधं विनाशं जीवानामिति गम्यते ' करोति' विदधाति, तप्तायोगोल कल्पत्वं च जीवस्य प्रमत्ततया यथा तथा हिंसाहेतुत्वाद् अनिवृत्तिरेव प्रवृत्तिरितिवचनाद्वा, यदुक्तं - " तो बंधमणिच्छंतो कुज्जा सावज्जजोगविणिवित्तिं । अविसयअणिवित्तीएऽसुहभावा दृढयरं स भवे ॥ १ ॥ " ततः कर्मबन्धमनिच्छन् कुर्यात सावद्ययोगविनिवृत्तिम्, अविषयः - स्वयम्भूरमणादिस्तस्मिन्नप्यनिवृत्त्या - विरत्यकरणेनाशुभभावात् क्लिष्टाध्यवसायाद्
स्वरूप. गा. ६६
॥ १८७ ॥
Page #405
--------------------------------------------------------------------------
________________
दृढतरं स बन्धो भवेद् , अतोऽनिवृत्तिरेव प्रवृत्तिरिति सिद्ध, इतिहेतोः, यहा इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया ।
या दिशासु-आशासु विरतिः-गमनं प्रति विरमणं गुणवतमाद्यमिति शेषः, तदिह ज्ञातव्यमिति, कोऽर्थः ?-दिग्वतनामIN |कमाद्यगुणवतमत्र व्रतविचारेऽवगन्तव्यं स्वरूपेणेति गाथार्थः ॥ भेदद्वारमधुना
पुवावरउत्तरदाहिणेण उड्डे अहे य परिमाणं ।
छच्चेव तस्स भेया गुणवयस्सेह नायबा ।। ६७॥ इह दिग्वताभिधानगुणवतस्य दिषटुसम्बन्धेन षड् भेदा उच्यन्ते, तथा चाह-पूर्वापरोत्तरदक्षिणेनोर्ध्व-| मधश्च परिमाणं, तत्र प्राग्दिग्भागः पूर्वः, पश्चिमदिग्भागोऽपरः, उदग्दिग्भाग उत्तरो, याम्यदिग्भागो दक्षिणः, समाहारद्वन्द्वश्वात्र, ततः पूर्वादिदिग्भागेनैतावन्मया गन्तव्यं, एवं यत्परिमाणं तच्चतुर्दिगपेक्षया चतुर्विधं जातं, न केवलं पूर्वादिदिग्भागेन परिमाणं, तथोर्ध्वमधश्च-उपर्यधरताच्च 'परिमाणं' परिमितिः, अनेन च द्वयेन सह षोढा, नामग्राहं चैते भेदा एवं वाच्याः-पूर्वदिकपरिमाणं अपरदिक्परिमाणं उत्तरदिक्परिमाणं दक्षिणदिक्परिमाणं ऊर्ध्व-|| दिक्परिमाणमधोदिक्परिमाणमिति, अत एवाह- षट् चैव तस्य भेदाः' षडिति सङ्ख्या चशब्दोऽनुक्तसमुच्चयार्थः |
Jan Education Intematon
For Private Personel Use Only
Page #406
--------------------------------------------------------------------------
________________
त्तिदोषश्च
॥१८८॥
श्रीनवपत्र । तेनान्यचतुर्विदिक्प्रक्षेपेण दश वा भेदास्तस्य, कस्येत्याह-' गुणवतस्य ' गुणाय व्रतं गुणवतं, प्राणातिपाताणुव्रतादि- मेदा उत्पदिक्परिमाणे.
पालनाय वृत्तिकल्पं तस्य 'इह' अत्र भेदप्रक्रमे 'ज्ञातव्याः' बोडव्या इति गाथार्थः ॥ यथा जायत/गा.६७-६९ इदं तथाऽधुनोच्यते
परिमियखेत्ताउ बहिं जीवाणं अभयदाणबुद्धीए।
दिसिवयगहपरिणामो उप्पजइ तिव्वसङ्कस्स ॥ ६८॥ परिमितक्षेत्रात्-पूर्वादिदिक्षु दशस्वपि प्रत्येकमेतावन्ति योजनानि मया गन्तव्यमित्येवं परिच्छिन्नभूदेशलक्षणाद् 'बहिः' बाह्यस्थाने 'जीवानां' जन्तूनां 'अभयप्रदानबुद्धया , जीवितरक्षावितरणधिया 'दिव्रत. ग्रहपरिणामः' पूर्वादिदिग्गमनविरत्यादानपरिणतिः ‘उत्पद्यते, जायते 'तीव्रश्रद्धस्य उत्कटप्रधानभावस्येति गाथार्थः ॥ दोषहारमधुना प्रतिपाद्यते-- दिसि परिमाणं न कुणंति कहवि मोहेण मोहिया पावा।
॥१८८॥ तिमिसगुहाए जह कोणिओ हु निहणं नरा जंति ॥ ६९ ॥
-
Page #407
--------------------------------------------------------------------------
________________
दिशि-दिशाविषये परिमाणं-परिमितत्वं 'न कुर्वन्ति, नो विदधति 'कथमपि' केनापि प्रकारेण, कीदृशाः सन्तः ? इत्याह- मोहेन ' अज्ञानेन ' मोहिताः । मृढीकृताः, पुनः कथम्भताः ? - पापाः ' गुरुकर्माणः ।। N'तिमिसगुहायां : तिमिसाभिधानवैताठ्यकन्दरायां यथा कोणिकः, अशोकचन्द्र इवेत्यर्थः 'हः, अवधारणे
स चाग्रे योक्ष्यते. 'निधनं' विनाशं 'नराः ' पुरुषाः 'यान्त्येव' व्रजन्त्येवेत्यक्षरार्थः ॥ समुदायार्थयोजना तु यत्तच्छेषेणेत्थं कार्या-ये नरा मोहमोहिताः पापाः दिक्परिमाणं न कुर्वन्ति ते तिमिसगुहायां कोणिकवन्निधनं । यान्तीति गाथासक्षेपार्थः। व्यासार्थस्तु कथानकगम्यः, तच्चेदम्
चम्पानगर्यो श्रेणिकराजपुत्रोऽशोकचन्द्रापरनामा कोणिकनरपतिबभूव, स च यथा श्रेणिकराजे प्राग्भवाबद्धवैरस्तहार्याया एव चेल्लणायाः सुतत्वेनोत्पेदे यथा च प्रवईमानो वैमात्रिककालादिकुमारदशकं प्रत्येक राज्यैकादशांशेष(शार्प )णेन सहायीकृत्य खपितरं श्रेणिकं बद्धा राज्यं स्वीकृतवान् यथा च विषभक्षणेन पितयुपरते तच्छोकेनैव । राजगृहनगरं परित्यज्य चम्पापुरी राजधानी चकार, यथा च स्वसहोदरहल्लविहल्लव्यतिकरात सम खमातामहचेटकराजेन सङ्ग्राममङ्गीकृत्य कालादिष्परतेषु संग्रहीतसमस्ततहलो बहोः कालात् महाकष्टेन वैशाली नगरी जग्राह, यथा च चेट.
For Private & Personel Use Only
Page #408
--------------------------------------------------------------------------
________________
माणे.
श्रीनवपदवृ. कराजस्य देवलोकगमने सर्वत्राप्रतिस्खलिताज्ञैश्वर्यो महाराजो भूत्वा भूयश्चम्पानगर्यामाजगाम, तथा सविस्तरं सप्रसङ्गं च । कोणिक दिकपरि
मूलावश्यकटीकादितोऽवसेयं, इह तु प्रस्तुतगाथार्थघटनाय किञ्चिदेव कथ्यते, तस्य महामहीपतेरसाधारणपराक्र-| कथानक माक्रान्तसमस्तसामन्तचक्रस्य चक्रस्वस्तिकादिसल्लक्षणझूणपाणिपादाद्यवयवस्य प्राग्भवोपात्तप्रधानपुण्योदयसम्पाद्यमानासमानसकलराज्याङ्गस्य समं पद्मावतीप्रमुखान्तःपुरेण जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिचक्रमुः । कियन्तोऽपि वत्सराः, अन्येाश्च द्युसदःशतसहस्रकोटिसंततोपसेव्यमानपादपङ्कजः पादपङ्कजसंस्पर्शपवित्रितसकलेलातलः सकलेलातलप्रतीतबालकालप्रभृतिमेरुपृष्ठकम्पाद्यनेकाकारचारुचरितः चारुचरितवर्णनासमयशक्रसमुदाहृतयदी-| यसच्चाधिकत्वगुणश्रवणसमुत्पन्नरोषातिरेकसङ्गन्मकविरचितविचित्रषाण्मासिकोपसर्गवर्गाप्रतिहतप्रवृद्धनिरर्गलशुभध्यानानलनिर्दग्धकर्मेन्धनः तस्यामेव चम्पापुर्या श्रीमन्महावीरतीर्थकरः समवसृतः, उद्यानपालकादिविदिततदागमनवृत्तान्तः कोणिको निश्चक्राम महाविभृत्या वन्दनाथै, प्राप्तः समवसरणदेशं, परित्यक्तच्छत्रचामरादिराज्यालङ्कारः प्रदक्षिणात्रयविधानपूर्व भक्तिभरावनम्रमस्तको विधिवदभिवन्द्य भगवत्पादारविन्दद्वन्द्वं उचितभप्रदेशे समुपविवेश, प्रारब्धायां च भगवता धर्मदेशनायामपदर्शिते धर्माधर्मफलविभागे प्रस्तावोचितं पप्रच्छ कोणिक:-भगवन् ! यत्वया ।
PIN
Jan Education in
For Private
Personal use only
Page #409
--------------------------------------------------------------------------
________________
Jain Education Int
धर्म फलमुपवर्णयता देवादिवर्णनं कृतं, तत्र चक्रिणोऽपि धर्ममाहात्म्येन भवन्तीति कथितं, ते चानिवृत्तकामभोगा एव यदि म्रियन्ते तदा कोत्पद्यन्ते ?, भगवानुवाच - सप्तमनरक पृथिव्यां कोणिको जगाद - अहं क यास्यामि ?, परमेश्वरोऽब्रवीत्-त्वं षष्ठपृथिव्यां राजा बभाण - किमिति ?, तीर्थकरो बभाषे त्वं चक्रवर्त्ती न भवसि नृपतिनाऽभ्य. धायि - ननु कोsis नियमः ?, किं चक्रवर्त्तिन एव सप्तमपृथिव्यामुत्पद्यन्ते अथवा चक्रवर्त्तिनः सप्तमपृथिव्यामेव | जायन्ते ? यद्वा चक्रिणस्तस्यां भवन्त्येव ?, तीर्थाधिपतिरुवाच - अमुक्तकामा अमी सप्तमीमेव गच्छन्ति, मुक्तकामास्तु देवलोकं मोक्षं चेति नियमः, पृथ्वीपतिरवोचत् अहं कथं न चक्री ?, स्वाम्यभिदधौ य एवोत्पन्नचतुदशमहारत्नः पूर्वादिदिग्विजयक्रमेण प्रसाधितषट्खण्डभरतक्षेत्रः स एव चक्री, त्वं तु न तथा, ततस्तत्प्रभृत्येव स्वकल्पनया कृत्रिमरत्नान्युत्पाद्य कथञ्चिद्वैताढ्यादर्वाग्वर्त्ति खण्डत्रयं वशीकृत्य परभागवर्त्ति - खण्डत्रितयविजयाय तिमिसगुहामयासीत्, तस्यां च किरिमालकं गुहापालकमादिदेश - यथा भो ! भो ! किरिमा - लक ! अहमशोकचन्द्रनामा चक्रवर्त्ती वैताढ्यपरभागवर्त्तिखण्डत्रयजिगीषया तिमिसगुहामुद्घाटयामि तदुद्घाटयेमामिति आदिष्टोऽसावभाणीत् - भो ! भो ! अस्यामवसर्पिण्यां द्वादश चक्रिणो भरताद्या ब्रह्मदत्तपर्यन्ताः, ते च
Page #410
--------------------------------------------------------------------------
________________
श्रीनवपद.
दिपरि
माणे.
॥ १९० ॥
Jain Education Intern
सर्वेऽप्यतिक्रान्ताः, ततः कोणिकोऽभणत्-अहं त्रयोदशश्चक्री, किरिमालिकः प्राह - भो ! भो ! मा विनाशभाग भूः, गच्छ स्वस्थानं, किमनेनाशक्यानुष्ठानेन भवतः प्रयोजनं ?, ततोऽसौ निवार्यमाणोऽप्येवं किरमालकेन यावद्भूयो भूयः स्वाग्रहं न मुमोच तावत्कुपितेनानेनाहत्य चपेटया कपोलदेशे नीतः पञ्चत्वं गतः षष्ठपृथ्वीं तमःप्रभाख्यां, एवं चाकृतदिकपरिमाणानां विज्ञायेहलोक एवं दोषं तत्परिमाणकरण एव बुधैर्यत्नो विधेय इति गाथाभावार्थः ॥ गुणद्वारस्येदानीमवसरोऽतस्तन्निगद्यते
जह चंडकोसिओ खलु निरुद्धदिठ्ठीमणोवईकाओ । तह अन्नोऽवि सन्नो सबसुहाणं इहाभागी ॥ ७० ॥
यथा येन प्रकारेण ' चण्डकौशिकः चण्डकोशिकाभिधानतापसजीवसर्पः ' खलु' निश्चये वाक्यालङ्कारे वा निरुद्धा निवारिता दृष्टिमनोवचः कायाः - नयनमानसवचनदेहा अवलोकनचिन्तनभणनहिण्डनानि प्रतीत्य येन स निरुद्धदृष्टिमनोवचः कायः अत्र च प्राकृतलक्षणेन 'दिठ्ठी' ति दीर्घत्वं यद्वा 'निरुद्धदिट्ठी - त्येतदेव विशेषणपदं, मनोवचः काय इति च प्राकृतत्वेन विभक्तिवचनव्यत्ययाभ्यां मनोवचः कायैः सुखभाक्
गुणद्वारं.
गा. ७०
॥ १९० ॥
jainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
संवृत्त इति साध्याहारं योऽयं, ' तथा ' तेन प्रकारेण ‘अन्योऽपि ' अपरोऽपि — सपुण्यः । पुण्योदयवान् — सर्व
सुखानां समस्तसौख्यानामिह-जगति आभागी--भागी भाजनं भवति, गृहीतदिक्परिमाणः श्रावक इति गम्यते, IN इति गाथाक्षरार्थः, समुदायार्थस्त्वेवं-यथा चण्डकौशिको निरुद्धदृष्टिमनोवचःकायो यहा निरुद्धदृष्टिर्मनोवचःकायैः
सर्वसुखानां भागीभृतस्तथाऽन्योऽपि सपुण्य इति गाथासक्षेपार्थः, विस्तरार्थस्तु कथानकज्ञेयस्तच्चेदम्। एकस्मिन् गच्छे क्षपको वर्षाकाले मासोपवासपारणकदिवसे क्षुल्लकेन सह भिक्षाचर्यायां प्रविष्टः कथञ्चिद । नुपयोगतो मण्डूकिका पादेनाक्रान्तमात्रां प्राणेभ्यः पृथक्कृतवान्, ततः क्षुल्लकेनोदितः-क्षपकर्षे ! त्वया मण्डूकिका व्यापादिता, क्षपक इतस्ततस्तत्स्थानवर्तिनीरन्या अपि मतमण्डूकिकास्तस्योपदी रेरे दुष्टशैक्ष ! किमेता अपि मया व्यापादिताः ? इति जजल्प, क्षुल्लकस्तु क्षुत्क्षाम एषः नायं समयोऽस्य प्रतिप्रेरणायां, प्रस्तावान्तरे स्मरयिष्यामीति विचिन्त्य तदा मौनमेवशिश्रियद, इतरस्तु भिक्षामादाय स्खोपाश्रये गुर्वालोचनादिपूर्व भोजनादिव्यापारावसाने सायंतनावश्यकवेलायां यावदालोच्योपवेष्टुमारेभे तावत् काल एष स्मरणाया इति विचिन्त्य क्षुल्लक:-क्षपक ! मण्डूकि
Jain Educationa
l
Irww.jainelibrary.org
Page #412
--------------------------------------------------------------------------
________________
माणे.
.१९१॥
कामालोचयेति स्मरयामास, सोऽप्यहं मध्येसाधूपहसितोऽनेन तद्दर्शयाम्यमुष्य दुर्विनयफलमिति संक्रुद्धमानसःचण्डकोश्रीनवपक्वृ. दिकपरि समादाय खोपवेशनपीठं प्रधावितो यावत्तस्योपरि तावदन्तराल एवापतितः स्तम्भे मृतो मर्माघातेनोदपादि विराधि.
शिक कथा. तश्रामण्यो ज्योतिष्केषु, स्वायुःक्षये ततश्च्युतोऽत्रैव भरतक्षेत्रे कनकखलाभिधानतापसाश्रमे पञ्चशतसङ्ख्यतापसा
धिपतिभायास्तापस्या उदरे उत्पेदे, जातश्चोचितसमये, गतो वृद्धि कालक्रमेण, स्वभावतश्चण्डः कौशिककुलश्चेति प्रचण्डकौशिकनामा लोके प्रसिद्धिमगमत्, अन्यदा च परलोकान्तरिते पितरि स एव कुलपतिः संवृत्तो, वनखण्डमूNर्छया न ददाति तापसवर्गस्य फलपुष्पकन्दाद्यादातुं, ततो गतोऽन्यवनमसौ, अपरेधुश्च नातिदूरे श्वेतव्या नगर्या ।
राजकुमारकाचण्डकौशिकस्य प्रयोजनान्तरेणाटवीं गतस्य समागत्याश्रम भङक्त्वा वनखण्डं बीजपूरकादिफलानि गृहीतवन्तः, ततो गोपालदारकैः कथिते चण्डकोशिकोऽतिरोषपूरितः परशुहस्तः प्रधावितस्तद्वधाय, सर्वेऽपि प्रपलायिता दिशोदिशम, एषोऽपि वेगेनागच्छन् प्रस्खलितः कथञ्चित् पपात भूमौ तेनैव कुठारेण विदारितमस्तको जगाम यममदिरं, जज्ञे तत्रैव दृष्टिविषसपत्वेन, तापसा अपि तं मृतमाकर्ण्य भूयोऽपि समाजग्मुस्तमेवाश्रम, सर्पस्तु कतिपयदिनैरुपरूढप्रौढविषशक्तिः पूर्वाभ्यासेन तत्रैव वने गाढं मोहमुपगतः परिभ्रमन् सर्वतो यत् किमपि चटककपोतादि पश्यति ।
॥१९१॥
Jain Education Intel
For Private & Personel Use Only
Page #413
--------------------------------------------------------------------------
________________
Jain Education Int
ॐ
| तद्विषापूर्णलोचनाभ्यामवलोक्य भस्मसात्करोति, ततस्ते तापसाः केचित्तेन दग्धाः केचिद्वनं दृष्ट्रा (च नंष्ट्रा) गताः, इत्थं चासौ द्वादशयोजनप्रमाणं क्षेत्रमुद्वास्य प्रतिदिनमुभयसन्ध्यं पर्यट्य उटजमण्डपिकाबिले तिष्ठन् सुखमास्ते स्म, इतश्चभगवान् महावीरश्छद्मस्थकाले प्रथमं वर्षाकालं शूलपाणियक्षायतने विधाय लोकेन निवार्यमाणोऽपि तमाश्रममुपेत्य समीपे तदीयमण्डपिकायाः कायोत्सर्गेण तस्थौ, तद्गन्धेन निर्गतो बिलादहिः, दृष्ट्वा भगवन्तं मदीयमण्डपिकाऽभ्यर्णवत्त्यैष कश्चिन्निर्भयस्तिष्ठतीति चिन्तयन्नत्यन्तं क्रुद्धस्तद्दिधक्षया विलोक्य सूर्य यथा २ निभा लयामास भगवत्संमुखं तथा निर्विषीभूते विलोचने, ततो दंष्ट्राभिर्दष्टा विषवेगविघूर्णितो मा ममैवोपरि पतिष्यतीति बुद्धया दूरमपसृत्य यावदीक्षाञ्चक्रे तावदंशस्थाने गोक्षीरधवलमाकलय्य रुधिरपूरमाकर्ण्य च भगवदुक्तम् 'उपशाम्य भो चण्डकौशिक ! उपशाम्येति वचनमीहापोहामार्गेणतः समुद्भूतजातिस्मरणः क्षपकभवाद्यनुभूत कोपफलं परिभाव्य भगवत्समीपे विरचितानशनप्रतिपत्तिर्बिलप्रक्षितवदनः सकलसत्त्वक्षामणाध्यवसायी विहितकषायजयोऽईमासं तस्थौ, भगवानपि मा कश्चिदेनमुपद्रोष्यतीतिबुद्धया तत्रैव तथैवासाञ्चक्रे, लोकोऽपि स्वामिन: सुखदुःखवार्त्तानिरूपणार्थ वृक्षाद्यन्तरितो यावत्तथैव तच्चेष्टामैक्षिष्ट तावदेत्रमक्रुत चेतसि - नूनमेष लोचनविषो दंद
Page #414
--------------------------------------------------------------------------
________________
श्रीनवपदस- विपरिमाणे.
शूकः कथञ्चित्तेनैवोपशमं ग्राहितः, कथमन्यथाऽक्षतमूर्तिरेवमेषोऽत्र संतिष्ठते ?, ततो निकटीभूतो विषधरं तथास्थितं .
मा.७१ वीक्ष्य काष्ठलेष्टादिप्रक्षेपैः परीक्ष्यैकान्तोपशान्तं दुग्धघृतादिभिरभ्यर्चयामास, तद्गन्धेन च कीटिकादिभिरनिशमेव भक्ष्यमाणः सम्यगधिषह्य तां वेदनां पञ्चदशे दिने मृतः सहस्रारकल्पे महर्धिकसुरत्वेन समुत्पन्नः, तदेवमसौ दृग्विषो
॥१९॥ भुजङ्गमो निरुद्धदृष्टिमनोवाकायो यथेह लोके पूजायाः परत्र च देवलोकसुखानामाभागी संपन्नः, एवं प्रतिपन्नदिकपरिमाणः श्रावकोऽपि निरुहात्मा सकलसुखभागी जायत इति मत्वाऽत्र यतितव्यमित्युपदेशगों गाथाभावार्थः ॥ यतनेदानी प्रक्रम्यते
फलसंपत्तीवि धुवा जीवाणं तहवि जत्थ उवधाओ।
__पंचिंदियमाईणं तत्थ न गच्छंति ते कहवि ॥ ७१॥ __'फलसम्प्राप्तिः' कार्यनिष्पत्तिः अपिः संभावने 'ध्रुवा' निश्चिता, ध्रुवमिति वा पाठः, 'जीवानां' प्राणिनां प्रक्र-al मात्स्वीकृतदिपरिमाणानां यद्यपीति गम्यते, अथवा 'जीवानां ' पञ्चेन्द्रियादीनामित्यत्र संबध्यते, ' तथाऽपि ' एवमपि 'यत्र ' क्षेत्रे उपघातः' उपपीडा पञ्चेन्द्रियादीनां मकारोऽलाक्षणिकः पञ्चेद्रियायेकेन्द्रियान्तानां पश्चानु
JainEducation Intiy
For Private
Personal use only
Tww.jainelibrary.org
Page #415
--------------------------------------------------------------------------
________________
पूा 'तत्र । तस्मिन् परिमितक्षेत्राभ्यन्तरेऽपीति भावः न गच्छन्ति । नो यान्ति जीवाः 'कथमपि' केनापि प्रकारेणेत्यवयवार्थः. समदायार्थस्त्वेवम्-यद्यपि विहितदिकपरिमाणानां जीवानां परिमितक्षेत्राभ्यन्तरेऽपि क्वचिदभिलषितफलप्राप्तिरवश्यंभाविनी संभाव्यते तथाऽपि यत्रोपघातः पञ्चेन्द्रियादीनां तत्र ते व्रतातिकमाभावेऽपि न गच्छन्तीति
यतना, यथा मण्डूकिकाटोलकीटिकाद्याकुलमागें, अन्यथा दिकपरिमाणकरणस्य किं फलं स्याद ?, जीवोपमर्दस्य तन्मi||ध्येऽपि भावादिति तात्पर्य, पञ्चेन्द्रियादीनामित्यत्र चादौ पञ्चेन्द्रियग्रहणं पञ्चेन्द्रियातिपातस्य प्रभूतप्रायश्चित्तविषयत्वेन । | महादोषख्यापनार्थम्, अन्यथैकेन्द्रियादीनामिति पूर्वानुपूष्यव निर्दिशदिति गाथार्थः ॥ अतिचारद्वारमितः प्रस्तूयते
उड्ढे अहे य तिरियं अतिकमं तहय खेत्तबुद्धिं च ।
सइअंतरड़मेत्थं वजेजा पंच अइयारे ॥ ७२ ॥. ऊर्ध्व , पर्वतशिखरादौ 'अधः, कृपादौ 'चः, समच्चये तिर्यक , पूर्वादौ ‘अतिक्रमं । उल्ल-21 नम् अङ्गीकृतयोजनादिपरिमाणस्येति गम्यते, वर्जयेदिति पश्चिमपादाक्रियाऽभिसंबध्यते. तथा क्षेत्रस्य-प्राच्यादिनादिग्गृहीतयोजनादिलक्षणस्य वृद्धिः-वर्द्धनमपरदिग्गृहीतक्षेत्रप्रमाणप्रक्षेपेण दीर्घाकरणं क्षेत्रवृद्धिस्तां च वर्जयेत,
Jain Education in
For Private & Personel Use Only
|
Page #416
--------------------------------------------------------------------------
________________
श्रीनवपददिपरिमाणे.
॥१९३॥
||अत्र तथाशब्दः प्रकारे, तस्य चैवं भावना-यथोर्ध्वाधस्तिर्यगतिक्रममतिचारतया प्रतीतं वर्जयेत् तथा क्षेत्रवृद्धिं च, चः अतिचार
द्वारं गा.७२ प्राक्तनपदापेक्षया समुच्चये, तथा चेति चकारोऽने योज्यः, स्मरणं स्मृतिः-उपयोगस्तस्या अन्तर्द्वानमन्त -Id भ्रंशः स्मृत्यन्ता तां च । अत्र , अस्मिन्नतिचारप्रक्रमे । वर्जयेत् ' त्यजेत् । पञ्चातिचारान् । पञ्चसङख्यदिग्वतातिक्रमभेदान्, एतेषां चाद्यत्रयस्यातिक्रमादिभिरतिचारत्वमन्यथाप्रवृत्तौ तु भङ्गरूपतैव, क्षेत्रवद्धिस्त केनचिच्छावकेण पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजनला एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, तदभिप्रायेण द्विधाऽपि योजनशतद्वयपरिमाणस्थाव्याहतत्वात्, एवमेकत्र क्षेत्रं वईयतो व्रतसापेक्षत्वादतिचारः, स्मृत्यन्त च केनचित्किल पूर्वस्यां । दिशि योजनशतरूपं परिमाणं कृतमासीद्, गमनकाले च कथञ्चिद्वयाकुलत्वप्रमादित्वमत्यपाटवादिना न स्पष्टतया स्मरति-किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिक्रमतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति गाथार्थः॥ वृद्धसम्प्रदायश्चायम्-ऊध्वं यत्परिमाणं कृतं तस्योपरि गिरिशिखरे तरुशिखरे वा मर्कटः पक्षी वा वस्त्रमाभरणं वा गृहीत्वा ब्रजेत्तत्र तस्य न कल्पते गन्तुं, यदा तु तत्ततः स्वयमेव पति
Jain Education Inter
For Private & Personel Use Only
Jww.jainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
तमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुं, एतत्पुनः उज्जयन्तादिषु भवेद्, एवमधः कूपादिषु विभाषा, तथा| यत्तिर्यकपरिमाणं गृहीतं तत्त्रिविधेन करणेन नातिकाम
तत्त्रिविधेन करणेन नातिक्रमितव्यं, क्षेत्रवृद्धिश्च न कार्या कथम १. असौ पर्वेण भाण्ड गृहीत्वा गतो यावत्तत्परिमाणं ततः परतो भाण्डमधु लभते इतिकृत्वाऽपरेण यानि योजनानि तानि पूर्वदिकपरिमाणे प्रक्षिपति, यद्यनाभोगात्परिमाणमतिकान्तो भवेत्तदा निवर्त्तितव्यं, ज्ञाते वा न गन्तव्यमन्यो वा न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य वागतेन यत् तन्न गृह्यत इति ॥ उक्तमतिचारहारं, सम्प्रति भङ्गहारमावेद्यते
दुविहं तिविहेण गुणव्वयं तु घेतूण पेसए अन्नं ।
___ तल्लाभं वा गेण्हइ तस्स धुर्व होइ इह भंगो ॥ ७३ ॥ ___ 'द्विविधं ' योजनविंशतः परतः स्वयं न गच्छामि नान्यं प्रेषयामीत्येवं 'त्रिविधेन । मनसा वाचा कायेन IN गुणवतं' प्रस्तावाद् दिक्परिमाणं 'गृहीत्वा' आदाय 'प्रेषयति, प्रस्थापयति 'अन्यं । अपरं, प्रयोजनोत्पत्ता
विति गम्यते, प्रेक्षावतां निष्फलवृत्तेरसंभवात् , न केवलमन्यं प्रेषयति — तल्लामं वा गृह्णाति । तस्मिन्-दिक्
Jain Education
For Private Personal use only.
Page #418
--------------------------------------------------------------------------
________________
श्रीनवपद दिकपरिमाणे.
वना च
परिमाणातिक्रमे लाभस्तल्लाभस्तं, वाशब्दः पक्षान्तरसमुच्चये, 'गृह्णाति ' आदत्ते, जानान उपत्यकरणेन 'तस्य भंगद्वारंभागहीतदिकपरिमाणस्य 'ध्वं, निश्चितं भवति । संपद्यते 'इह' प्रस्तुतव्रते लोके वा 'भङ्गः, सर्वविनाशरूप
गा.७३-७४ इति गाथार्थः॥ भावनाहारमेतर्हि कथ्यते--
इरियासमियाएँ परिभमंति भूमण्डलं निरारंभा।
सव्वजगजीवहिया ते धन्ना साहुणो निचं ॥ ७४ ॥ ईरणमीर्या तस्यां सम्यगयनं समितिरीर्यासमितिः-अव्याक्षिप्तचेतसो युगमात्रान्तरन्यस्तलोचनस्य निरवद्यमार्गेण गमनं तयेर्यासमित्या, समिता इति गम्यते, ये परिभ्रमन्ति: यत्तदोनित्याभिसम्बन्धाद ये पर्यटन्ति. किं तत ?.. इत्याह-' भूमण्डलं ' महीवलयं, कीदृशाः ?- निरारम्भाः, आरम्भेभ्यो निर्गताः निरारम्भाः-आरम्भविवर्जिताः यत एवैवमत एव 'सर्वजगज्जीवहिताः । सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेभ्यो हिताः, निःशेषचतुर्दशरज्ज्वा त्मकलोकवर्तिप्राणिवत्सलाः ' ते ' एवंगुणयुक्ताः ‘धन्याः । धर्मधनलब्धृत्वात्पुण्यभाजः ‘साधवः' तपस्विनः । ॥ १९४ ॥ 'नित्यं ' सदेति गाथार्थः॥भणितं प्रथमगणव्रतमिदानी द्वितीयं नवभेदमभिधातव्यं तत्रापि प्रथमहारेण तावदाह
Jain Education Interie
For Private & Personal use only
Talaw.jainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
उवभोगेपरीभोगो विणिवित्ती तं गुणव्वयं बीयं ।
आहाराईविलयादियाइ चित्तं जओ भणियं ॥ ७५ ॥ सकृद् भुज्यत इत्युपभोगोऽन्तर्भोगो वा, पुनः पुनर्भुज्यत इति परिभोगो बहिभोंगो वा.अनयोईन्द्वैकवद्भाव उपभोगपरिभोगं तस्मिन्नुपभोगपरिभोगे विविधा निवृत्तिः विनिवृत्तिः-अनेकधा परिणामकरणं येति गम्यं तच्छब्दसम्बन्धात् तद्गुणवतं । द्वितीयं ' उपभोगपरिभोगवतं, तच्चानेकरूपमेव, कुतः ? इत्याह- आहारादिविलया
डीपादि , अशनताम्बलप्रभातस्त्रीहस्तिप्रमुखं चित्रं यतो भणितं , यतो-यस्मात्तीर्थकरगणधरैः उपभोग्याहारालदिपरिभोग्यविलयाहीपादिपरिमाणवतं प्रस्तावाद्गम्यते चित्रं ' अनेकरूपं 'भणितं' उक्तम्, एकमाहाराद्यपरं विल
याद्विपादि, तथा चोक्तम्-“ उवभोगे विगईओ तंबोलाहारपुप्फफलमाई । परिभोगे वत्थसुवण्णगाइयं इथिहत्थाई ॥१॥"स्त्रीहस्त्यादीति गाथार्थः॥ भेदद्वार इयं गाथा
महुमजमंसपंचुंबराइविरई करिज वीरोमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥ ६ ॥
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
श्रीनवपदंबू हभागापभोग०
उपासनानगा ७५-७६
.१९५॥
मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां स्वरूपं
| मेदाश्च समाहारः पञ्चोदुम्बरी,के पञ्चोदुम्बराः ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकाप्लक्षाः, सर्वेषामेषामुदुम्बरसमानजातीयत्वात् , मध्वादिपदानां च द्वन्दं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो । ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् ' विदध्यात् — द्वितीये ' उपभोगपः परिभोगपरिमाणवते. केन? इत्याह-अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम्-ओदनादि विलेपनं-क
मादि वस्त्रं-चीवरम्, आदिशब्दापानककुसुमाभरणादिग्रहः, कुतः ? इति चेद् ब्रूमः, अशनविलेपनयोरुपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद एषां परिमितिः परिमाणम्-इयत्ता तस्य करणं-विधानं तेन अयमत्र भावार्थः-यो हि उपभोगपरिभोगयोः परिमाणमादत्ते-मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या, मध्वादिप्रवृत्तेर्वहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात्, तथा चोक्तम्-" चरिंदियजीवाणं देहवसाहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ॥ १९५॥ ओडणयं । विरुवयवायविहीलणजणयं मज परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं।
Jain Education Intemagne
For Private
Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
सुक्करसरहिरकलमलदुगंधियं मुंच भयजणयं ॥ ३ ॥ वडउंबरिकाउंबरपिप्पलपिप्परिफलाण मझमि । जीवा हवंति । खद्धा खडा य कुणंति वयभंगं ॥ ४॥ खद्धाः-प्रचुराः खादिताश्च ॥ नवणीयं तज्जोणियतव्वण्णुप्पण्णसत्तसंमीसं ।। अप्परिणयं विवजह होई एयपि भवजणयं ॥ ५॥ पल्लंकलट्टसागा मुग्गगयं चामगोरसुम्मीसं । संसज्जए उ नियमा, सपि य नियमा हु दोसाय ॥ ६ ॥ निश्चं हुंति दरिदा निच्चुस्सववज्जिया सिरिविहूणा । कुलबलरूवविहूणा निसिभोय
उज्जया जे उ॥ ७ ॥ साहारणा उ मूला, गज्जर लोणो विगंधि दव्वं वा । थोहरि कुमारि अद्दय विरुहाइ अणेगहा जीवा ॥ ८ ॥ तस्मात्-फलफलि पत्ते पुप्फे, कद्वे बहुबीय विगइवग्गे य । सच्चित्ताणते व्यवग्गमाणं च उवभोगे ॥ ९॥ रंधण कंडण पीसण दलणं पयणं व एवमाईणं । निच्चं परिमाणकरणं अविरइबंधो जओ गरुओ ॥ १०॥ भेदभावना च मधुविरतिरित्यादिरूपेण कार्यति गाथार्थः॥ ____ अत्र च मद्यपानमांसभक्षणरात्रिभोजनानां परिदृश्यमानघनापायत्वात्सूत्रगाथायामसूचिते अपि श्रावकजनानुग्रहाय कथानके कथ्येते-कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च। तास्तकम् ॥ १॥ विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा हिंसां, सेवस्वाब्रह्म चेच्छया ॥ २ ॥
Jan Education interns
For Private Personel Use Only
Hw.jainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
हमोगापभोग
.१९६॥
PARia
स एवं गदितस्ताभिईयोर्नरकहेतुताम् । आलोच्य मद्यरूपं तु, शुद्धकारणपूर्वकम् ॥ ३ ॥ मद्यं प्रपद्य तद्भोगान्नष्ट-1 ऋषियाधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥ ४ ॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः । नान्तो मधे
वसुमित्राहइत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥ ५॥" अस्थि इह भरहवासे उज्जेणीनाम पुरवरी रम्मा । सुरभवणभवणआरामकृववावीनिवाणेहिं ॥१॥ तत्थासि सावया तिणि ताण पढमो हु जन्नदत्तोत्ति । बीओ य विण्ड
शाभोजने. मित्तो तइओ जिणदासनामोत्ति ॥२॥ अह-जयसिरिविजयसिरीए अवराइयनामिया उ ताणं च । जाया तिण्हवि धूया. कमेण अण्णोऽण्णपीइजुया ॥ ३ ॥ ताओ य बालभावे विवड्डमाणीओ जिणवरमयंमि । अणुरत्त-13 माणसाओ जिणिंदपूयाइ निरयाओ॥४॥ तासिं च सही माहणदुहिया अण्णावि आसि अइइट्ठा । नामेणं वसुमिता अपरिणया नवर जिणधम्मे ॥५॥ आसाढचउम्मासगदिणमि अह सा समुट्ठिए सहसा । कमलायरबंमी । समागया ताण पासंमि॥६॥भणिया य ताहि गच्छसु, सहाणं अज्ज पियसहि! तुमम्हं । जिणभवणेसुं पूया कायव्वाचिट्ठई जेण ॥ ७ ॥ तह साहुणीण पासेऽणुव्वयगहणं च तीऍ तो वुत्तं । किं तत्थ अम्ह गमणं न जुज्जए? ताहि पडिभणियं ॥८॥an कल्लाणि! कोऽवरोहो तुमंपि आगच्छ अस्थि जइ इच्छा । सावितओताहि समं जिणिंदभवणं समणुपचा ।। ९ ।। ताओ
॥१९६॥
For Private Personal Use Only
|
JainEducation
Page #423
--------------------------------------------------------------------------
________________
जिणाण पूयं अट्ठपयारंपि काउमुवउत्ता । थुइथोत्तेहिं संथुणिय विहिया चियवंदणा पच्छा ॥१०॥ साहुणिपासंमि गया पच्चक्खाणं करिति वंदित्ता । उवविट्ठा धम्मकहं तओ य निसुणंति भावेण ॥ ११ ॥ एत्यंतरंमि परिणयधम्मकहा कम्मखयउवसमेणं । भणइ तहिं वसुमित्ता मज्झवि धम्मो इमो होउ ॥ १२ ॥ भयवइ ! एत्तो पभिई तो भणिया साहुणीए सा एवं । कहिओ न होइ धम्मो मणपरिणामं विणा सुयणु!॥ १३ ॥ ता जइल तह जिणधम्मो रमिओ चित्तंमि एस मइ कहिओ । ता पडिवज्जसु अरिहंत देवयं साहुणो गुरुणो ॥१४॥ अब्भुट्ठिऊण तो सा, विणएणं अंजलिं करिय सीसे । पडिवज्जइ जं भणियं परिहरइ य मंसनिसिभत्ते ॥१५॥ जयसिरिमाईयाओ पडिवजियऽणुव्वयाइं पंचावि । वंदणपुव्वं सगिहं चलियाओ सावि ताहि समं ॥ १६ ॥ नीहरिऊणं तत्तो पत्ता पिउभवणमण्णया तीसे । ससुरकुलाओ मोयावणत्थमेत्थागओ पुरिसो ॥१७॥ आभासियाओँ। सवयंसियाओं अणुमण्णिया तओ ताहिं । वहणउरंमि पत्ता ससुरकुले तत्थ चिट्ठइ य ॥ १८ ॥ नियममणुपालयंती अण्णदिणे पभणिया ससुरएणं । पुत्ति! न कुलकमो अम्ह एस निसिभत्तचाओ जं ॥१९॥ मंसस्सवि परिहारो न जुज्जए जेण वेयविहियं खु । जमणुट्राणं तं चिय वच्छे ! अम्हाण कुलधम्मो
Jain Education Interne
For Private & Personel Use Only
min.jainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
श्रीनवपदट्ट हभोगोप
भोग०
॥ १९७ ॥
॥ २० ॥ वसुमित्ताए भणियं हिंसा वेए विवज्जिया ताय ! । हिंसाए विणा न य मंसभक्खणं जायइ जियाणं ॥ २१ ॥ जेसिंपि न सयंकरणं तेर्सिपि करावणं हवइ नियमा । मंसासणंमि हिंसाऍ अणुमई को व वारेइ ? ॥ २२ ॥ रयणीभोयणचाओ कुलक्कमो नऽम्ह जं च तमलीयं । जम्हा तुम्ह न पियरो निसाऍ पिंडं पडिच्छति ॥ २३ ॥ इय वृत्ते रुसिऊणं ससुरो पडिभणइ आ महापावे ! । इय दुव्वियद्धयाए मएवि सह कुणसि तं वायं ॥ २४ ॥ ता किं उत्तरपडिउत्तरेहिं जइ सासुरेण ते कज्जं । ता मुंच वायमेयं अण्णह कज्जं न चैव तए ॥ २५ ॥ तो तीऍ चिंतियं जइ एवं चिय जामि पेइयं सहसा । ता कुललंछण गरुई, तम्होवायंतरेण इमे ॥ २६ ॥ तत्थेव नेमि इय चितिऊण पडिभणइ ताय ! जइ एवं । तुम्भेऽवि एह तहियं जत्थ निवित्ती मए गहिया ॥ २७ ॥ तुम्ह समक्ख एवं जेण विवज्जेमि मण्णिए तेण । सासू ससुरो सुन्हा, चलिया उज्जेणिहुतं ते ॥ २८ ॥ वसुमित्ताभत्तारेण चिंतियं विस्सभूइणा एवं । जुत्तमिणं भणइ इमा ता जंतु इतोऽवि कहवि गुणो ॥ २९ ॥ जीयहरणंमि गामे संपत्ताऽईपओससमयंमि । माहवदिएण दिट्टु नीयाई निययगेहमि ॥ ३० ॥ काराविऊण मज्जणमह तेसिं | चैव भोग्रणनिमित्तं । आढत्ते ओयणमाइ रसवईवित्थरे तत्थ ॥ ३१ ॥ भवियन्वयावसेणं कढिज्जमाणंमि तीमणे
वसुमित्रा दृष्टान्तः
।। १९७ ।।
Page #425
--------------------------------------------------------------------------
________________
सहसा । नीवेहिंतो सप्पो, पहाविओ उदुंरस्सुवरि ॥ ३२ ॥ फिडिओ कहिपि पडिओ, खंडाखडिं कओ य डोएण । । * एत्यंतरंमि माहवभट्टेणं पाहुणा भणिया ॥ ३३ ॥ एह उवविसह भुंजह वसुमित्ता सच्चरित्त नो एइ । भोत्तुं । 15 सासू ससुरा तओ ठिया परियणो जिमिओ ॥ ३४ ॥ अह विसभावियतीमणभोयणकरणेण तो स पंचत्तं । पत्तो
पगे य दिटुं थालीए तीऍ अहिखण्डं ॥ ३५॥ सासूससुराण तओ वसुमित्ता उवरि जाओं बहुमाणो । जीयहरणाओ। पच्छा विणिग्गया दसपुरं पत्ता ॥ ४६ ॥ तम्मि पुरि बउलदत्तोत्ति माहणो तरस गेहमोइण्णो । तत्थवि जाया रयणी भोयणकज्जमि आढत्तो ॥ ३७॥ इओ य-आइच्चसम्मनामो, पुत्तो य अहेसि बउलदत्तस्स । नियगिहनियतकुलपुत्तयस्स महिलाएं अणुरत्तो ॥ ३८ ॥ तं जाणिऊण कुलपुत्तओ य तरसेव जणणिजणयाणं ।। साहइ एयं न य तेहि वारिओ तो मणे कुविओ॥ ३९ ॥ तच्छिद्दमण्णिसंतो मंसाणयणे य तेहि आइट्ठो । भवियव्वयावसेणं दव तं रहसि तीएँ समं ॥ ४० ॥ वेहाणसेण बद्धो, ऊरूमंसं च तस्स गहिऊण । तंजणणीये समप्पिय सयं पणट्ठो गहिय महिलं ॥४१॥ पक्कं पाहुणग कयं तयं च तीए अयाणमाणाए । वसुमित्ता य न भुजइ निसिभोयणमंसकयविरई ॥४२॥ तीए अभुंजतीए सासूससुरावि पुवमिव थक्का । बउलेणवि नियपुत्तो,
Jain Education in
For Private Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
श्री नवपदहभोगोप
भोग०
॥ १९८ ॥
गवेसिओ दिट्ठ तयवत्थो ॥ ४३ ॥ तं वइयरं वियाणिय ससुरेण पसंसिया उवसुमित्ता । पुत्ति ! सउण्णाऽसि तुमं पत्तो जीए इमो धम्मो ॥ ४४ ॥ अम्हेहिवि एसो च्चिय पडिवण्णो पुत्ति ! जयणुभावेणं । जाया जीवियरक्खा माणुसमंसं च नो भुतं ॥ ४५ ॥ ता वच्चामो सगिहं राईभत्ते तहेव मंसे य । जावज्जीवं अम्हवि नियमो एतो पभिइ पुत्ति ! ॥ ४६ ॥ | इय भणिऊण नियत्ता, पत्ता गेहंमि तत्थ भत्तावि । वसुमित्ताए जाओ, सुसावगो धम्मकम्मरओ ॥ ४७ ॥ एवं च ताण परिणयधम्माणं जाव जंति कवि दिणा । तावण्णया कयाइवि, सासू ससुरो य वसुमित्ता ॥ ४७ ॥ तिणिवि | समाहिमरणं काउं देवत्तणं समणुपत्ता । सोहम्मदेवलोए, तओ चुया एत्थ भरहंमि ॥ ४९ ॥ नयरंमि वसंत पुरे, ससुरजिओ विजयवम्मरायस्स । देविइ असोयसिरीए नंदणो आसि सिरिवम्मो ॥ ५० ॥ धणयत्तसिद्विणो धणसिरीइ भज्जाऍ तंमि चैव पुरे | वसुमित्ताविहु जाया, सिरिदेवी नामतो धूया ॥ ५१ ॥ अह तम्मि चैव दिवसे, चोइस धूयाउ तंमि नयरंमि । अन्नाओवि जायाओ, सुरूवलावण्णजुत्ताओ ॥ ५२ ॥ ताणं मज्झे सासूजीवो चविऊण देवलोयाओ । देवजसानामेणं, धूयतेणं समुववण्णो ॥ ५३ ॥ सेट्ठी वावणयं, कारावइ ताण जम्मदियहंमि । अट्ठण्हं वरिसाणं, उवार
वसुमित्रा दृष्टान्तः
॥ १९८ ॥
Page #427
--------------------------------------------------------------------------
________________
कलाणं च संगहणं ॥ ५४॥ गहियकलाओ ताओ, सव्वाओऽवि जोवणंमि चडियाओ। नवरं देवजसाए संजाओ कोढरोगोति ॥ ५५ ॥ आउत्ता किरियातो, तीसे विजेहि सेट्ठिवयणेण । न य कोऽवि गुणो जाओ ता चिंतइ दुक्खिया एसा ॥५६॥ [तो साहिया सहीणं मिदंसणंपिहु अत्थ फासाइ सिरिदेवीण्हाणजलोवभोगिफासंपि । संपइ कालंपि जइ, कहवि अहं तादु जइ मज्झ ॥५६॥] सिरिदेविसतिएणं, हाणुदएणं च ण्हावियाएँ तओ। नेमित्तियवयणेणं, पउणतं जायमचिरेण ॥ ५७ ॥ जाओ स एव रोगो सिरिखम्मस्सावि रायपुत्तस्स । पिउणा तस्स कएणं दवाविओ पडहओ तत्थ ॥ ५८ ॥ छित्तो देवजसाए भणियं चाऽऽगच्छऊ इहं कुमरो । थोवेणवि कालेणं पउणं जेणं तयं करिमो ॥ ५९ ॥ पाडहिएणं जाणाविओ य वुत्तं तमेरिसं राया । पेसविओ य कुमारो, रण्णा गेहंमि सेट्ठिस्स ॥ ६॥ उवरेगे पक्खिविउं उव्वणट्टएण निच्चमेव इमो । उव्वट्टिउमारद्धो सिरिदेवीसंतएणेव ॥१॥ चोदसदिणमि जाओ, पउणो पत्तो य नियगिहं दिवो । पहरिसभरआऊरिज्जमाणहियएण नरवइणा ॥ ६२ ॥ तुढेण
तओ परिणावियाओ सो चेव ताओ कण्णाओ। ताहिं समं सो भोगे मुंजइ दोगुंदुगुव्व सुरो ॥ ६३॥ सुण्हावयभंलगकरावणेण कुट्ठो य तेसिमुप्पणो । देवजसासिरिवम्माण पुन्वभवसासुससुराणं ॥ ६४ ॥ अण्णया य-सिरिवम्मो
Jain Education Intel
For Private
Personal Use Only
१
w w.jainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
श्रीनवपद
ग्रहणरीतिः
हमोमोप
गा.७७
मोगा।
संवृत्तो पणयसयलसामंतो । पुवकयसकयसंभारजणियमणवंछियपयत्थो ॥६५॥ कालंतरेण आराहिऊण विहिमरणमेस देवत्तं । पत्तो तत्तो य चुओ कमेण मोक्खं गमिस्सइ य॥ ६६ ॥ वसमित्ताए एवं. चरियं संखेवओ समक्खायं । वित्थरओ भयणीवच्छलाओ सविसेसमवि गम्मं ॥ ७१॥ एवं निसिभोयणमंसविरमणे जाणिउं महापुण्णं । निसिभोयणमंसाई सव्वपयत्तेण वजेह ॥७२॥ अवसितं यावढ़ेदवारमितो यथा जायत इति निवेदयितुमाह
दुविहतिविहाइ मंसाइयाण एगविहतिविह सेसेसु ।
निवजाहाराई अहम्मवित्तीपरिचाओ ॥ ७७॥ द्विविधत्रिविधादिना भड़केन-न करोमि न कारयामि मनसा वाचा कायेनेत्यादिलक्षणेन' मांसादीनां' क्रव्यमधुप्रभृतीनां, निवृत्तिरिति प्रकृतं, तृतीयाविभक्तिश्च प्राकृतत्वाल्लुप्ता द्रष्टव्या, एवमग्रपदेऽपि, एकविधं त्रिविधेन' न करोमि । मनसा वाचा कायेनेत्येवंरूपेण विरतिः ' शेषेषु विकृत्यादिषु, कार्येति गम्यं, अयमत्र भावार्थ:-यो मांसनिवृत्तिं करोति स उत्कर्षतो द्विविधत्रिविधभङ्गाकेन करोति, तदभावे द्विविधद्विविधादिभङ्गकैरपि, विकृत्यादिनियमं त्वेकविधत्रिविधेन,
॥१२
॥
Jain Education Inter
For Private & Personel Use Only
Blw.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________
Jain Education Inter
प्रायेणैतद्भङ्गविषयत्वादस्य, तथा येनोपभोगपरिभोगपरिमाणं ग्राह्यं तेन निरवद्याहारादि ग्राह्यं, सचित्तादिपरिहारेण निरवयो- निर्दोषः स चासावाहारश्च - अशनं निरवद्याहारस्तद् (आदौ यस्य) आदिशब्दादल्पसावद्यादि, न केवलमिदं कार्य, तथा तेनाधर्मवृत्तिपरित्यागश्च कार्यः, अधर्मवृत्तिनामाङ्गारकर्मवन कर्मादिलक्षणा पापजीविका तस्याः परित्यागः - अकरणं, यदुक्तम्- " निरवज्जाहारेणं निज्जीवेणं परित्तमी सेणं । अप्पा संघारेज्जा कम्मं च चए स सावज्जं ॥१॥ " कर्म च - व्यापारं | त्यजेत् स सावद्यं - सावद्याग्न्यारम्भादिसमन्विताङ्गारकर्मादि, तदुक्तम् - " इंगाले १ वण२साडी ३ भाडी ४ फोडीसु५वज्जए कम्मं । वाणिज्जं चैव य दंत ६ लक्ख ७ रस ८ केस ९ विस १० विसयं ॥ १ ॥ एवं खु जंतपीलण कम्मं ११ निलंछणं च १२ दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च वज्जेज्जा १५ ॥ २ ॥ " एतदर्थस्तु वृद्ध - संप्रदायादवसेयः, स चायम् - अङ्गारकर्मेति - अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्, ततस्तन्न कल्पते १, वनकर्म - यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म यच्छाकटिकत्वेन जीवति, तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म - यत्स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहति अन्येषां वा शकटबलीवर्दादीनर्पयतीति ४स्फोटीकर्म - उड्डत्वं यद्वा हलेन भूमेः
Page #430
--------------------------------------------------------------------------
________________
श्री नवपदवृंहमोगोपभोग०
॥ २०० ॥
स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलीन्द्राणां मूल्यं ददाति दन्तान् मे यूयं दद्यातेति, ततस्ते हस्तिनो नन्ति, अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वनीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, | दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यं - कल्पपालत्वं, तत्र च सुरादावने के दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं, यहास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९, विषवाणिज्यं - विषविक्रयः, स च न कल्पते | यतस्तेन बहूनां जीवानां विराधना स्याद् १०, यन्त्रपीडन कर्म - तिलेक्षुयन्त्रादिना तिलादिपीडनं ११, निर्लाञ्छनकर्म - गवादीनां वर्द्धितककरणं १२, दवाग्निकर्म यहनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणतृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वधः स्यात् १३ सरोइदतडागपरिशोषणं यत्सरः प्रभृतीनि शोषयति तत्र च धान्यमु| प्यते १४ असतीपोषणं यद्योनिपोषका दासीः पोषयन्ति तत्सम्बन्धिनीं च भाटिं गृह्णन्ति, यथा गोल्लविषय इति १५, | दिग्मात्रप्रदर्शनं चैतद्बहुसावद्यानां कर्मणामेवं जातीयानां, न पुनः परिगणनमिति गाथार्थः ॥ साम्प्रतं चतुर्थद्वारमभिधीयते - | भवभोगेहिंतो अनियत्ताणं तु हुँति दुक्खाई । सेडुओ य सुबंधू, जह निच्चंमंडिया भट्टी ॥ ७८ ॥
कर्मादानानि परिमाणाकरणे
दोषाः गा७८
॥ २०० ॥
Page #431
--------------------------------------------------------------------------
________________
‘भोगोपभोगेभ्यः । सकृद्रोग्यपुनःपुनर्नोग्याहारवस्त्रादिरूपेभ्यः ‘अनिवृत्तानां ' अनुपरतानां 'तुः' पूरणेऽवधारणे वा ‘भवन्ति ' जायन्ते 'दुःखानि । शारीरमानसासातोदयरूपाणि, अत्रार्थे दृष्टान्तत्रयमाह- ' सेडुबकश्च सुबन्धुर्यथा नित्यमण्डिता भट्टी' यथा सेटुबकब्राह्मणः सुबन्धुर्मन्त्री नित्यमण्डिता भट्टिनी चेति गाथासमासार्थः ॥ व्यासार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि। प्रधाननगरग्रामगोकुलादिसमाकुलः । वत्सो जनपदः ख्यातोऽस्त्यनेकश्रीनिकेतनम् ॥ १॥ लसत्पुण्यजनाकीर्णा, तत्रैलविलपूरिव । कौशाम्बी नाम्ना नगरी, गरीयःसम्पदः पदम् ॥ २ ॥ नम [ग्रन्थानम् ५५०० । त्सामन्तसङ्घातमौलिमालार्चितक्रमः । शतानीको नृपस्तत्र, प्रतापाक्रान्तवैरिकः ॥ ३ ॥ तस्यामेव महापुर्यामासी-13 सेडुबको द्विजः । ज्ञानविज्ञानविकलो, दारिद्योपद्रवोद्गतः ॥ ४ ॥ अन्यदा स्वगृहिण्याऽसौ, गर्भिण्या भणितो यथा । प्रयोजनं घृतेनेह, भविताऽतस्तदानय ॥ ५॥ तेनावाचि न मे किञ्चित्तादृशं विद्यते प्रिये ! । विज्ञानं ५ यादृशेनाहमानयामि घृतादिकम् ॥ ६ ॥ भट्टिन्योक्तं महीनाथं, गत्वाऽवलग सन्ततम् । पुष्पव्यग्रकरो येन, वृत्ति || काञ्चित् करोत्यसौ॥७॥ यतः- इक्षक्षेत्रं समुद्रश्च, योनिपोषणमेव च । प्रसादो भूभुजां चैव, सद्यो नन्ति दरि
Jain Educational cosa
For Private & Personel Use Only
Page #432
--------------------------------------------------------------------------
________________
हमोगोप
जदृष्टान्तः
श्रीनवपद्रताम् ॥८॥" एवमस्त्विति तेनाशु, प्रतिपद्य फलादिभिः । राजाऽवलगितुं भक्त्या, प्रारंभे प्रतिवासरम् । सेडुबकद्धिभोग० ॥ ९॥ क्षीणे लाभान्तरायेऽथ, राज्ञा तुष्टेन स द्विजः। प्रोचे तुष्टोऽस्मि ते भट्ट !, ब्रूहि त्वं यत्प्रदीयताम् ॥ १० ॥ ॥ २०१॥ अन्ये तु सूरयः प्राहुस्तस्यावलगतो नृपम् । यावत्कालोऽतिचक्राम, कियानप्यतिभक्तितः ॥ ११ ॥ तावत्प्र
द्योतनृपतिरुज्जयिन्याः समागतः । महता सैन्यवृन्देन, शतानीकजिघृक्षया ॥ १२ ॥ शतानीकस्तु तं ज्ञात्वा, रोधसज्जां पुर्ण निजाम् । विधाय स्थितवानश्वविग्रहावहितः स्वयम् ॥ १३ ॥ यवसेन्धनपानीयग्राहिणोऽपि । प्रमादिनः । उपद्रवन्नवस्कन्दबलेनारिगतान् बलान् ॥ १४ ॥ प्रचुरैरपि दिनैरेवं (दिनैः प्रचुरैरप्येवं ) ग्रहीतुं न । शशाक ताम् । प्रद्योतो नगरी यावत्तावचलितोऽन्यदा ॥ १५॥ अत्रान्तरे-पुष्पावचयकार्येण, पुष्पवाट्यां समागतः। ददर्श चलितं सैन्यं, तत् स्वां सेटुबकः पुरीम् ॥ १६ ॥ ततो निवेदयामास, शतानीकमहीपतेः । लग्नः स पृष्ठतस्तस्योपद्रय बलमागतः ॥१७॥ अश्वादिग्रहतुष्टोऽसौ, पारितोषिकदित्सया । राजा सेडुबकं प्राह, ब्रूहि किं ते प्रदीयताम् ? १८ ॥ तेनाभ्यधायि राजेन्द्र!, पृष्ट्वाऽहं भट्टिनी निजाम् । गदिष्यामि भणित्वेदं, भट्टिन्यन्तमगादसौ ॥ १९ ॥
॥ २०१० गत्वाऽब्रवीत्प्रसन्नोऽद्य भभभट्रिनि ! मेऽधिकम् । ब्रवीति दीयते किं ते?, वद किं प्रार्थये ततः? ॥२०॥ स प्राहा
Jain Education Intel
For Private & Personel Use Only
Brww.jainelibrary.org
Page #433
--------------------------------------------------------------------------
________________
ग्रासने राज्ञो, भट्ट ! याचस्व भोजनम् ! दीनारदक्षिणां चैव, तथैकान्तं दिने दिने ॥ २१ ॥ गत्वाऽथ प्रार्थितस्तेन, तथैव नृपतिर्मुदा । ऋजुतां तस्य विज्ञाय, राज्ञाऽपि प्रत्यपद्यत ॥ २२ ॥ ततः प्रभृति तत्सर्वे, कुर्वाणं वीक्ष्य भूभुजम् ।चिन्तयामासुरन्येऽपि, भपतेः पार्श्ववर्तिनः॥ २३ ॥ महाप्रसादमतस्य, कुरुते प्रत्यहं नपः। यतोऽतो वयमप्येनं,
पूजयामः प्रयत्नतः ॥ २४ ॥ इति संचिन्त्य तैः सर्वैः, स प्रीत्या भोज्यते द्विजः । स्वगृहे ग्राह्यते नित्यं, दक्षिणा ४च प्रयत्नतः ॥ २५ ॥ ततोऽसौ तादृशाल्लाभादचिरेण महर्द्धिकः । समभूत्पुत्रपौत्रादिसन्तत्या प्रससार च ॥ २६ ॥ ral केवलं दक्षिणालोभाहुञ्जानस्य गृहे गृहे । वमनं कुर्वतश्चास्य, त्वग्दोषोऽभूद्भयानकः ॥ २७ ॥ शीर्णघ्राणो व्रणाघातः, ।
प्रस्रवत्पूयगन्धतः। मक्षिकावेष्टितः कष्टामवस्था प्राप्तवांस्ततः ॥ २८ ॥ तथाऽपि पूर्ववद्राज्ञो. बुभुजेऽग्रासने स्थितः । कुष्ठी वऽहमित्येवं, शशङ्केन मनागपि ॥२९॥ उपेक्षितश्च स व्याधिः, क्रमेण ववृधेऽधिकम् । संपर्को दुर्जनस्येव, तस्य पीडाविधायकः ॥३०॥ दृष्ट्वा तं तादृशं राजा, विज्ञप्तो मन्त्रिभिर्भयात् । देव ! व्याधिरयं बाढं. संचरिष्णरियं
श्रुतिः॥ ३१॥ यतः-एकत्र भोजनास्पर्शादेकशय्याऽऽसनादितः । सङ्क्रान्तिर्जायते व्याधेरिति शास्त्रऽपि भाष्यते W॥ ३२ ॥ अतो निवार्यतामेष, भुञ्जानोऽग्रासने द्विजः। तत्स्थानेऽस्य सुताः सन्तः, स्थाप्यन्तां नीरुजस्त्वया ॥३३॥
1
Jan Education inted
For Private Personal Use Only
IFrow.jainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
श्री नवपद. हमोगोपभोग०
# POP!
Jain Education Inter
I
ततश्च - एवमस्त्विति भूभर्त्रा प्रतिपन्ने स मन्त्रिभिः । प्रोक्तोऽद्यप्रभृति पुत्रैर्भोक्तव्यं राजमन्दिरे ॥ ३४ ॥ ततस्तेन | स्वपुत्राणामनुजज्ञे तदाज्ञया । स्वनियोगः स्वयं गेहे संतस्थे दुर्मना मनाक् ॥ ३५ ॥ कालेनोत्कटतां याते, तत्र व्याधौ न्हिया सुतैः । तैस्तस्य कारयाञ्चक्रे, बहिर्गेहात् कुटीरकम् ॥ ३६ ॥ ततो वधूजनोऽप्येतं दृष्ट्वा निष्ठीवति | क्षणात् । नाज्ञां च कुरुते कल्पितोऽपि मुहुर्मुहुः || ३७ || भोजनाद्यपि दूरस्थैश्चण्डालस्येव नीरसम् । क्षिप्यते कर्परे तस्यावृतघ्राणैर्जुगुप्सया ॥ ३८ ॥ तद् दृष्ट्वा चिन्तितं तेन मत्प्रभावाद्य ईदृशीम् । आरूढाः पदवीं पश्य, | तेषां कीदृग्विचेष्टितम् ? ॥ ३९ ॥ अथवा-यासामेव पिबन्त्यम्बु, नदीनां वृषभास्तृषा । तासामेत्र तटीनन्ति कृतघ्नाः | शृङ्ग कोटिभिः ॥ ४० ॥ यस्य पत्रपुढे भुक्त्वा, छायायां शेरते मुहुः । मूलं खनन्ति तस्यैव, पलाशस्य पुलिन्द्रकाः ॥ ४१ ॥ यत्प्रभावादवाप्ता श्री, कुमुदैर्मुदितैरिव । सैवोपहस्यते चान्द्री, चन्द्रिका स्वरुचा निशि ॥ ४२ ॥ एवमे | तेऽपि पापिष्टाः, मच्छ्रिया वृद्धिमागताः । मामेवाभिभवन्त्येवं धिक् पुत्रान् दुर्जनानिव ॥ ४३ ॥ अतोऽवज्ञाफलं तूर्णं, मून्येषां पातयाम्यहम् । इति क्रोधात् समालोच्य प्रोक्ताः पुत्रा द्विजन्मना ॥ ४४ ॥ भो भो पुत्राः ! वयं बाढ मुद्दिनाः प्राणितव्यतः । कृत्वाऽतः स्वकुलाचारं, वाञ्छामो मर्त्तुमञ्जसा ॥ ४५ ॥ तच्छ्रुत्वाऽतो झटित्येष, म्रियते चारु
1
सेडुबकद्वि
ज दृष्टान्तः
॥ २०२ ॥
ww.jainelibrary.org
Page #435
--------------------------------------------------------------------------
________________
जायते । इति प्रहृष्टचित्तास्ते, प्रोचुः किं कुर्म उच्यताम् ॥४६॥ स प्राहास्मत्कुले पुत्राः,? क्रमोऽयं यन्मुमूर्षुभिः।मन्त्रो|क्षितः पशुयः, स्वबन्धुभ्यो हितैषिणा ॥ ४७ ॥ ततोऽतिबलवान् बस्तः, सुप्रमाणः सुदर्शनः । आनीयतां | कुटीरेऽस्मिन् , कुलक्रमविधित्सया ॥ ४८ ॥ येन तं संस्कृतं मन्त्रैः, खादयित्वा स्वबान्धवान् । हितार्थ विधिना दध्मश्चित्तं कार्ये निराकुलाः ॥ ४९ ॥ तैरप्यज्ञाततहावैर्मुग्धत्त्वात्तत्कुटीरके । बबन्धे तादृशो बस्तो, वचनानन्तरं मुदा ॥ ५० ॥ ततोऽसौ ब्राह्मणस्तस्मै, पशवे खं शरीरकम् । उद्वर्त्य व्याधिसङ्क्रान्त्यै, नित्यमुद्वर्तनीं ददौ ।। ॥ ५१ ॥ तांश्चाश्नन्नचिरेणैव, कुष्ठी छागोऽप्यभूदलम् । यदा तदा स्वपुत्रेभ्यो, हत्वा भोज्यार्थमर्पितः ॥ ५२ ॥ |तैरप्यज्ञाततच्चेष्टैस्तत्र भुक्ते पशौ पुनः । उवाच साम्प्रतं पुत्राः!, तीर्थे त्यक्ष्यामि जीवितम् ॥ ५३ ॥ येन तत्र मृत-[. स्यान्यजन्मन्यपूतिनिन्दितम् । ईदृग् न जायते भूयो, वपुर्मे व्याधिपीडितम् ॥५४॥इति ब्रुवंस्ततस्तूर्ण, निर्गत्य मुदितो द्विजः। विवेशोर्ध्वमुखोऽरण्यं, भीषणाकारदर्शनम् ॥५५॥ तत्रासौ तृषितोऽत्यर्थ, जलमन्वेष्टुमादरात् । इतश्वेतश्च बभ्रामाद-|| भ्रभूधरगह्वरम॥५६॥ततः कथञ्चिदेतेन,भ्रमता दैवयोगतः। ददृशेऽने(दृष्टं नै) कद्रुमाकीर्णप्रदेशे लघु पल्वलम्।।५७॥तीरक्षावले. पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवज्जातं, यत्राम्बु ग्रीष्मतापतः॥५६॥तद् दृष्ट्वा (पीत्वा ) हृदयं तस्य,
Jain Education Inten!!
For Private & Personel Use Only
allw.jainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
'श्रीनवपदट्ट हमोगोप
मोग०
॥ २०३ ॥
Jain Education Int
| समुच्छश्वास तत्क्षणात् । इन्द्रियाणि च जातानि स्वार्थग्रहपटून्यलम् ||५९ ॥ ततश्च तेन विश्रम्य, कल्काकारं जलं मुदा । आरेभे पातुमश्रान्तं, पिपासाविगमार्थना ॥६०॥ ततश्च यथा यथा पपावेष, तज्जलं कलुषाकृति । तथा तथाऽस्य संजज्ञे, विरेक: कृमिभिः सह ॥ ६१ ॥ एवं कतिपयैरेव वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक् तेनाम्बुनाऽधिकम् | ॥ ६२ ॥ या न चिन्तयितुं शक्या, न कर्त्तुं नापि भाषितुम् । साऽप्यवस्था भवत्युच्चैर्विधावभिमुखे सति ॥ ६३ ॥ दृष्ट्वा तत्तादृशं तस्य नीरुक्त्वं संभवातिगम् । आपत्स्वपि गतैः सद्भिः कथं मोहो विधीयते ? ॥ ६४ ॥ अथ तेन स्वदेहस्य, तादृशीं वीक्ष्य सम्पदम् । चिन्तितं दर्शयाम्येनां स्वलोकाय वपुः श्रियम् ॥ ६५ ॥ किं तया सार - याऽप्यत्र, जातया संपदा नृणाम् । यां न पश्यन्ति लोकाः स्वे, प्रमोदोत्फुल्ललोचनाः १ ॥ ६६ ॥ यादृशी वा भवेत्तेषा - मवस्था पापकारिणाम् । पश्यामि तादृशीं गत्वा, संचिन्त्येत्थं ययौ पुरम् ॥ ६७ ॥ पृष्टः पुरं विशन् लोकैः, प्रत्यभिज्ञाय स द्विजः । केन कुष्ठं तवापास्तं तादृशं भीमदर्शनम् ? ॥ ६८ ॥ सोऽब्रवीद्देवता भक्त्या, मयाऽवलगिता वने । तया कुष्ठमपास्याहमीदृशो जनितोऽचिरात् ॥ ६९ ॥ ततश्चाहो ! हिजो धन्यः, प्रसन्ना यस्य देवता स्तूयमानो जनैरित्थं प्रविवेश स्वमन्दिरम् ॥ ७० ॥ दृष्ट्वाऽसौ तत्र कुष्ठेन, शटिताङ्गान् निजाङ्गजान् ।
सेडुवकज दृष्टान्तः
।। २०३ ।।
Page #437
--------------------------------------------------------------------------
________________
Jain Education
प्रोवाच मदवज्ञाया, भवद्भिद्यतां फलम् ॥ ७१ ॥ ते ऊचुस्तात ! किं न्वेतत्त्वयाऽस्मान् प्रत्यनुष्ठितम् ? | स प्राह मां विना कस्य शक्तिः स्यादीदृशी भुवि ? ॥ ७२ ॥ आः पाप ! किं त्वयेदृक्षं, विरुद्धं धर्मलोकयोः निस्त्रिंशेन समाचीर्णमित्यूचुस्ते पुनः सुताः ॥ ७३ ॥ स प्राह यत्तु युष्माभिर्जन के मय्यनुष्ठितम् । तत्किं सयुक्तिकं ? | को वा, स्वदोषानीक्षते जनः १ ॥७४॥ महतोऽपि स्वदोषान् नो, परदोषांस्त्वणनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य | दृश्यते ॥ ७५ ॥ तमेवं तैः समं विप्रं रटन्तं वीक्ष्य सन्ततम् । अपरोऽपि जनोऽजस्रं, प्रारेभे तत्र निन्दितुम् ॥ ७६ ॥ ततोऽपवादभीतोऽसौ पुरं राजगृहं गतः । जीविकार्थं निरालम्बो, द्वारपालमशिश्रियत् ॥ ७७ ॥ उत्पन्न केवलज्ञानः, पूज्यमानः सुरासुरैः । अत्रान्तरे जिनो वीरः, तत्र समाययैौ ॥ ७८ ॥ ततो दौवारिकेणासावुक्तो भद्राहमीक्षितुम् । भगवन्तं वजिष्यामि त्वया त्वत्रोपविश्यताम् ॥ ७९ ॥ न चेतः कापि गन्तव्यं, तावद्यावत्समागतः । नाहमत्रेति संभाष्य, ययौ तेन जिनान्तिकम् ॥ ८० ॥ एवमस्त्विति तेनापि प्रतिपद्य द्विजन्मना । द्वारदुर्गानिवेद्यानि भुञ्जानेनासितं चि (च) रम् ॥ ८१ ॥ ततो लाम्पट्यतस्तस्माद्बहुशो बलिभोजनात । पिपासाऽभूद् भृशं ग्रीष्मकालत्वाच्चातिबाधिका ॥ ८२ ॥ दौवारिकभयाच्चान्यं, मुक्त्वा पानाय नागमत् । ध्यात -
Page #438
--------------------------------------------------------------------------
________________
श्रीनवपदभोगोप
भोग०
॥ २०४ ॥
Jain Education Interna
वान् केवलं धन्याः, जलजन्तव ईदृशम् ॥ ८३ ॥ ईदृग्ध्यानं समापूर्य, पिपासावेगतो रटन् । तिर्यगायुर्नियम्यासौ, वराकोऽगात्परासुताम् ॥ ८४ ॥ ततोऽत्रैव पुरे वाप्यां, दर्दुरोऽजन्यसौ क्षणात् । इदं मत्वा कथं युक्तः, कन्तु जातिमदो नृणाम् ? ॥८५॥ अत्रान्तरे पुनस्तत्र, महावीरः समाययौ । वन्दनार्थं जनास्तस्य, पुरद्वारेण निर्गताः ॥ ८६ ॥ तेषां च निर्यतां श्रुत्वा, तत्कथाश्रयमारवम् । चिन्तितं दर्दुरेणाहो, श्रुतपूर्वो ध्वंनिर्मम ॥ ८७ ॥ क पुनः स्याच्छ्रुतपूर्वो, मयेहापोहमीदृशम् । सञ्ज्ञित्वात् कुर्वतस्तस्य, जातिस्मरणमुद्ययौ ॥ ८८ ॥ अहो ! मां द्वारि संस्थाप्य, द्वारपालो यदन्तिकम् । आसीद्गतः स एष स्यादागतो भगवानिति ॥ ८९ ॥ अतो यथा व्रजन्त्येते, लोकास्तं | प्रणिनंसवः । तथाऽहमपि यामीति, निरगातं विवन्दिषुः ॥ ९० ॥ उत्प्लुत्योत्प्लुत्य तत्पार्श्व, यावदायातुमुद्यतः । तावच्छ्रेणिक सैन्याश्वखरेणाक्रम्य चूर्णितः ॥ ९१ ॥ ततोऽसौ दर्दुरो मृत्वा विशुद्धाध्यवसायतः । दर्दुराङ्केषु देवेषु, प्रादुरासीत् महासुरः ॥ ९२ ॥ उक्तञ्च - " तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह दहुरदेवेणं पत्तं वेमाणियसुरतं ॥ ९३ ॥ " गीर्वाणश्रेणिमध्यस्थस्तत्रेन्द्रः श्रेणिकं प्रति । प्रोवाच न ह्ययं भक्तः, भ्रंस्यते केनचिज्जिने ॥ ९४ ॥ तदश्रदधदत्रासौ, तत्परीक्षार्थमागतः । कुष्ठिरूपधरो देवस्तद्द्दष्टे महकारकः ॥ ९५ ॥ समवसृतिमध्यस्थ| वीरनाथस्य भक्तितः । गोशीर्षचन्द्रनेनांही, आलिलप तथा यथा ॥ ९६ ॥ श्रेणिको लक्षयामास तत्पादनिकटस्थितः
डुबकी -
ज दृष्टान्तः
॥ २०४ ॥
jainelibrary.org
Page #439
--------------------------------------------------------------------------
________________
रसिकासेकमाधत्ते, पापोऽसौ स्वामिपादयोः॥ ९७ ॥ ततोऽसो चिन्तयामास, रोषापूरितमानसः । पापोऽयं पश्य कीहक्षमकार्य कुरुतेतराम् ? ॥ ९८ ॥ यः पूज्यः सर्वदेवानां, नरेन्द्राणां च भक्तितः । तं त्रिलोकपतिं पापः, पूयेन । परिषिञ्चति ॥ ९९ ॥ निहन्म्येनमतो दुष्टं, स्वाम्यवज्ञाविधायकम् । न युक्तमथवा कर्तुमिदं भगवदन्तिके ॥१०॥ यतः शाम्यन्ति सर्वाणि भगवत्यागते किल । पूर्वोत्पन्नानि वैराणि, न भवन्ति पराणि तु ॥ १.१॥ अतस्तावदितः स्थानादुत्तिष्ठत्वेष कुष्ठिकः । येनास्य दर्शयाम्यद्य, फलं दुर्विनयस्य हि ॥ २॥ श्रीमहीरजिनेन्द्रेण, प्रस्तावेऽत्र क्षुतं कृतम् । तच्छ्रुत्वा कुष्ठिना तेन, म्रियस्वेत्युदितं वचः ॥ ३ ॥ श्रेणिकेन क्षुते प्रोक्तं, सुचिरं जीव भूपते ! । अभयेन । क्षुते तूक्तं, जीव वा त्वं म्रियस्व वा ॥ ४ ॥ कालसौकरिकेणाथ, क्षुतेऽवाचि वचस्विना । मा जीव मा म्रियस्वेति, कालसौकरिकाधुना ॥ ५॥ स्वामिसंमुखमाकर्ण्य, म्रियस्वेति वचो नृपः । तस्मै चुकोप बलवदन्तदृष्टोष्ठपल्लवः ॥ ६ ॥ सज्ञिताश्वाक्षिसङ्कोचा(ङ्कता)त्, स्वपुमांसो महीभुजा । गृहीतैनमतः स्थानादुत्थितं हन्त कुष्ठिनम् ॥७॥अथो कथाऽवसानेऽसौ, कुष्ठी नत्वा मुनीश्वरम् । प्रतस्थे पृष्ठतो लग्नाः, पुमांसस्तेऽपि धर्षितुम् ॥ ८॥ तान् दृष्ट्वा पृष्ठतो लग्नान, जिघृक्षन् पुरुषानसौ । उत्पपात नभः कुष्ठी, दिव्यरूपं विधाय सः॥९॥ तैर्विलक्षैः समागत्य, श्रेणिकाय निवे
Jain Education Inter
Page #440
--------------------------------------------------------------------------
________________
श्रीनवपदवृहभागीप
भोग०
॥ २०५ ॥
-
||दितम् । राजन् ! स कुष्ठिनो रूपं, परित्यज्य नभोऽगमत् ॥ १० ॥ तच्छ्रुत्वा पश्य कीदृक्षमाश्चर्यमिति विश्रुतः पप्रच्छ मुनिपं भूपः, स्वामिन् ! कोऽसौ ? निवद्यताम् ॥ ११ ॥ ततश्च योऽसौ यथा च देवत्वं प्राप्तो येन च हेतुना । तादृग्रूपधरस्तत्र, चकार रसिकाभ्रमम् ॥ १२ ॥ सर्वे निवेदयामास, मुनीशो नृपतेः पुरः । अतीतानागतज्ञाता, संप्रश्नविषयीकृतः ॥ १३ ॥ भूयोऽप्युवाच राजेन्द्रो, ज्ञातं तावदिदं मया । स्वामि- | न्नाशीर्वचस्तावत् किं निमित्तं त्वदादसौ ॥ १४ ॥ अर्हन्नुवाच संसारे, निःसारे किमु तिष्ठसि ? मोक्षं व्रजेति बुद्धयाऽसौ, मां म्रियस्वेत्यभाषत ॥ १५ ॥ सौख्यं ते जीवतो भूप !, मृतस्य नरके गतिः । तेन त्वामुक्तवानेष, जीवेति वचनं हितम् ॥ १६ ॥ अभयस्त्विह धर्मादीन्, जीवन् स्वीकुरुते मृतः । सुरेपूउत्पत्स्यते तेन, प्रोक्तो जीव म्रियस्व वा ॥ १७ ॥ कालसौकरिकरत्वत्र, तिष्ठन् पापं चिनोत्यलम् । नारकः स्यान्मृत| स्तेन निषिद्ध द्वितयादपि ॥ १८ ॥ अतः श्रुत्वाऽऽत्मनः पातं नरके प्राह भूपतिः । युष्माढशेष्वपीशेषु कथं | मे नरके गतिः १ ॥ १९ ॥ व्याजहार जिनो भूप !, बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति | ॥ २० ॥ अवश्यंभाविनो भावाः, न च शक्या महीपतेः ! । अन्यथा कर्त्तुमस्माभिरन्यैर्वाऽमरनायकैः ॥ २१ ॥
सेडुवकाज दृष्टान्तः
॥ २०५ ॥
Page #441
--------------------------------------------------------------------------
________________
केवलं-भविताऽसि त्वमन्यस्यामहत्पनौ जिनोत्तमः । महापद्माभिधो राजन् !, माऽतस्त्वमधृति कृथाः॥ २२ ॥ तच्छ्रुत्वा प्रमदोत्कर्षप्रफुल्लनयनाम्बुजः । प्रणम्य श्रेणिको भपः, प्रोवाचेदं विचक्षणः ॥ २३ ॥ किं कश्चिदस्त्यु-| पायोऽत्र, स्वामिन् ! येन न गम्यते । नरकेऽस्माभिरत्यन्तं, भीषणाकारधारिणे ॥ २४ ॥ भगवान् प्राह भो भूप !, कपिलां ब्राह्मणी यदि । भिक्षां दापयसि प्रीत्या. तपस्विभ्यः कथञ्चन ॥ २५ ॥ कालसौकरिकं चापि, शूनां त्याजयितुं यदि । ईशिषे स्यात्ततो मोक्षस्तेऽन्यथा नेति चिन्त्यताम् ॥ २६ ॥ इत्यस्तसंशयो राजा प्रणम्य परमेश्वरम् । स्थिरधीः शासने जैने, चचाल स्वगृहं प्रति ॥ २७ ॥ प्रस्तावेऽत्र स गीर्वाणो, दर्दुराङ्कः परीक्षितुम् । सम्यक्त्वविभ्रमं राज्ञः, पुरतः कृतवानिमम् ॥ २८ ॥ एकत्र दर्शितः साधुरकार्य विदधत् पुरः । तथा यथा मनोऽन्यस्य, दृष्ट्वा । धर्मात् पृथग्भवेत् ॥ २९ ॥ भूपस्तु निश्चलो धर्म, भावयन् कर्मचित्रताम् । निवार्य प्रत्युत प्रीत्या, तमलक्ष्यं ययौ । पुरम् ॥ ३० ॥ भूयोऽपि गर्भिणी साध्वी, दर्शिता तेन तामपि । सङ्गोप्य शासनस्योच्चैररक्षल्लाघवान्तरम् ॥ ३१ ॥ एवं यदा न राजेन्द्रः कथञ्चिदपि चाल्यते । प्रत्यक्षीभूय देवेन, तदैवं किल भाषितम् ॥ ३२ ॥ भो भोः ।। श्रेणिक ! यादृक्षस्त्वमिन्द्रेण परीक्षितः। तादृक्ष एव जैनेन्द्रशासनेऽसि सुनिश्चलः ॥ ३३ ॥ तद्गृहाण विभो ! हारं,
Jain Education initialonal
Page #442
--------------------------------------------------------------------------
________________
श्रीनवपदवृ
हमोगोपभोग०
॥ २०६ ॥
"
गोलकद्वितयं तथा । क्रीडार्थमिति गीर्वाणो, ब्रुवंस्तस्मै तदर्पयत् ॥ ३४ ॥ त्रुटितं च तथा हारं योऽमुं सन्धास्यते | पुमान् । न जीविष्यत्यसावेवमुक्त्वा सोऽन्तर्दधे सुरः ॥ ३५ ॥ नृपेणापि गृहं गत्वा, भणिता कपिला | किल । देहि भिक्षां तपस्विभ्यस्तुभ्यं रामीप्सितं धनम् || ३६ || कालसौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यज धनं येन, प्रचुरं ते ददाम्यहम् ॥ ३७ ॥ अभव्यत्वान्न तत्ताभ्यां प्रत्यपद्यत भूपतेः । वचनं नाथवाऽपुण्यैरमृतं लभ्यतेऽशितुम् ॥ ३८ ॥ इदं प्रासङ्गिकं सर्वं कथितं प्रस्तुतं पुनः । दुःखं सेटुबकः प्राप्त, उपभोगाकृतप्रमः ॥ ३९ ॥ ज्ञात्वा सेटुबकस्यैवं चरितं बहुविस्तरम् । अत्यासक्तिमुपभोगे, मा कृतात्यन्त दुःखदाम् | | ॥ १४० ॥ अथ सुबन्धुकथानकं चैतत्
पाटलिपुत्रे नगरे गुरुतरप्रतापदहन संशोष्यमाणशत्रु सीमन्तिनी संमदरसस्योदायिमहाराजस्य मरणानन्तर मुपविष्टे नापितनन्दराजे तदन्वयपर्यन्ताधायिना चाणिक्येनोपस्थापितस्य चन्द्रगुप्तराजस्य राज्यचिन्तानियोगवाहिना महामन्त्रिणा तेनैव चाणिक्येन नवमनन्दसम्बन्धी महत्तमः सुबन्धुनामा निष्कासितः, स च भवितव्यतावशेन देवभूयंगते चन्द्रगुप्ते तत्पुत्र एव बिन्दुसारे प्रतिपालयति राज्यसम्पदं वृद्धीभूते च चाणक्यमन्त्रिणि तच्छिद्रान्वे -
सुबन्धुकथानक
॥ २०६ ॥
Page #443
--------------------------------------------------------------------------
________________
षणपरो भूयोऽपि कथञ्चिल्लब्धप्रसरोऽन्यदा रहसि बिन्दुसारनरपति व्यजिज्ञपद्, यथा-देव! वयं भवदीयराज्ये । यद्यप्यवगीता एव तथाऽपि यदत्यन्तविरुद्धं तन्न शक्नुमः सोढुमित्यतोऽभिदध्महे-तव मातुश्चाणक्येन यद् अत्य. । न्तनिघृणं कर्मानुष्ठितं तत्कथयितुमपि न शक्यते, राज्ञाऽभाणि-किं तत् ?, सुबन्धुरभिदधौ-उदरविदारणं, ततस्तद्वचनमतिकर्कशमश्रद्दधानेन राज्ञा पृष्टा स्वधात्री, तया चाज्ञातभावार्थया पौर्वापर्यमविचार्य एवमेतदिति समर्थित । सुबन्धुवचनं ततो रुष्टो राजा चाणक्यस्यावसरसमयसमेतस्य न निरीक्षितं संमुखम्. अपमानेन विज्ञातनपति-|| भावो गत्वा गृहं चाणिक्यः परिभावितवांश्चेतसि-ननं सबन्धुविलसितमिदं तदिदानीमपि तथा करोमि यथाऽनुभवति स्वदौर्जन्यफलमसाविति विभाव्य विरचय्य मध्येऽपवरकं मञ्जूषां व्यवस्थाप्य तदन्तः समुद्गक आपूर्य सांयोगिकवासैः ।
तन्मध्ये च प्रक्षिप्य लिखितं भूर्यखण्डं धर्मस्थानेषु च विनियोज्य स्वधनमात्मना गोकरीषमध्ये प्रतिपद्यानशनमिङ्गिनीमरपणेन तस्थौ, द्वितीयदिने चोपलब्धतदीयानशनकरणादिवृत्तान्तया समागत्य धात्र्योपालब्धो राजा, यथा किमिदमाचेष्टितं
पितामहतुल्ये महामन्त्रिणि चाणक्ये भवता ?, नृपेण प्रत्यपादि-मदीयमातुरुदरविदारकस्य मातः! मा ग्रही मापि तस्य, तयोचे-मैवं बोचः,त्वद्रक्षार्थमेवार्येणैतदाचेष्टितं, यतस्तव पिता चन्द्रगुप्तो बहुशत्रुः मा विषादिभिर्विनाशं प्रापदितिबुद्ध्या
in Edutan
I
Page #444
--------------------------------------------------------------------------
________________
श्रीनवपदबू हभोगोपभोग०
सुबन्धुकथागक
॥२०७॥
ऽऽर्य चाणक्येन सदैव विषमिश्रभोजनेन धृतो भवति च गर्भगते त्वन्मातुः कदाचित्त्वरिपत्रैव सह भोक्तमपविष्टायाः स्वभोजनमध्याचाणक्यमनापृच्छयैव त्वत्पित्रा कवलो दत्तः, तन्माहात्म्याच्च भुञ्जानैव विषवेगपूर्णिता दृष्टा चाणक्येन, भणितं च-आः! वृषल किमिदमनुष्ठितं ?, न केवलमियं व्यापादिता, गर्भोऽपि विनाशितोऽस्याः, तदिदानीमेवं कालोचितं दस्या विनाशेनापि गर्भरक्षणमित्युक्त्वा क्षुरिकया विपाद्य तदुदरमाचकर्ष भवन्तं, तवापि च तालुदेशे मक्षिकाप. इमात्रेण विषरसेन विश्रान्तेन शीर्षे बिंदुर्जनितः, अत एव बिन्दुसार इति नाम जातं, ततोऽसौ तद्वचनोपजातपश्चात्तापो हा! न सुन्दरमाचरितं परमोपकारिणि मयाऽऽर्यचाणक्ये, तदिदानीमपि सन्मान्य समानयाम्येनमित्यभिदधदेव || गतश्चाणक्यसमीपं राजा बभाषे च सस्नेहं. न च प्रत्युत्तरमदाचाणक्यः ततोऽत्रान्तरे विदितधात्रीवृत्तान्तेन मायाप्रधानेन सुबन्धुनाऽवाचि-देव ! महात्मैष आर्यचाणक्यः प्रतिपन्नानशन इङ्गिनीमरणमङ्गीकृत्य स्थित आस्ते, नेदानी प्रत्युत्तरं गृहगमनं वा करिष्यति, वयमेवात्र धिक्कारहता ये एवंविधमहापुरुषाणां पौर्वापर्यमपर्यालोच्यैव श्रुतमात्रग्राहितया कलङ्कितामारोपयामः, सर्वथा सर्वावस्थासु पूज्या एव महात्मान इति कालोचितसपर्यया पर्युपास्महे, किमनेन महाराज ! महेलाजनोचितेन परिदेवनेनास्माकमित्यभिधाय पुष्पधूपादिव्यग्रहस्तः पूजां कर्तुमारेभे, नरेन्द्रश्च
॥२०७॥
For Private & Personel Use Only
Page #445
--------------------------------------------------------------------------
________________
स्थित्वा कियतीमपि वेला प्रस्थितः स्वस्थानं, सुबन्धुश्च क्षणमात्रेण विजनमाकलय्य करीषोपरि प्रक्षिप्य धूपाङ्गारं गतः स्वगृहं, क्रमप्रवर्द्धमानेन च कारीषवह्निनाऽऽश्लिष्टदेहश्चाणक्यो मृत्वोत्पेदे देवत्वेन, गतेषु केषुचिदिनेषु विज्ञप्य राजानं सुबन्धुः प्रविवेश चाणिक्यगृहं दृष्टवांश्च तत्र तालितमपवरकं, नूनमेष साररिक्थस्थानमिति विचिन्तयन् यावत् तमुद्घाटयामास तावददर्श तदन्तमञ्जषां. हृष्टचित्तेनोद्घाटिता सा, दृष्टस्तन्मध्ये समुद्कः, तमप्युद्घाटय यावत्पश्यति तावदवलोकयामास सुगन्धीन वासान, दत्त्वा नाशाग्रे किमेतावता यत्नेनामी धृता इति चिन्तयन् सूक्ष्मेक्षिकया यावदीक्षाश्चके तावद् दृष्टिपथमवततारास्य तन्मध्यवर्ति लिखितं भर्यखण्डं वाचितं च-"आघाय य इमान वासान, ब्रह्मचर्यादिसेवया । नासिष्यते व्रतीवाश, स यास्यति यमान्तिकम् ॥ १॥” ततोऽसौ मरणभयभीतो लिखितपरीक्षानिमित्तं पुरुषमेकं तान् गन्धानाघ्राय्य स्नानादिपूर्व स्त्रीसेवां कारयामास, तं च तद्गन्धव्याकुलितचेतनं क्षणमात्रेण परासुतामापन्नं विलोक्य चिन्तितवान्-अहो! दारुणता चाणक्यस्य येन स्वयं म्रियमाणेनोपायतो वयं मारताः, तदनन्तरं च स्वप्राणरिरक्षिषया विधाप्य निजतुण्डमुण्डमुण्डनकं तस्थौ यतिवत्त्यक्त्वा स्नानादि समस्तभोगाङ्गम् ॥ समाप्तं सुबन्धुकथानकं, भट्टिनीसंविधानकं चेदम्
Jan Education Inter
For Private Personel Use Only
A
jainelibrary.org
Page #446
--------------------------------------------------------------------------
________________
श्रीनवver. हमोगोपभोग०
॥ २०८ ॥
Jain Education
एकस्मिन् प्रत्यन्तग्रामे ब्राह्मणस्यैकस्य भार्या नवे वयसि वर्त्तमाना स्वभर्त्तारं कनकचूडकाद्यलङ्कारं ययाचे, तेन च सुवर्णकारस्य सुवर्णमर्पयित्वा कारितो यथोद्दिष्टो भूषणविशेषः समानीतो गृहं, प्रशस्तदिवसे पिनद्धः स्वकरादौ, भणिता च भट्टिनी, यथा- प्रत्यन्तग्राम एष म्लेच्छादयोऽत्रापतन्ति तस्मान्न यदा कदाचिदेतस्य परिधानं कार्य, किन्तु विशिष्टतिध्यादावेव, शेषकालं तु गर्त्तादिगतो धार्यः, तयोदितं - किमेवमाकुलः ?, प्रथममेवैतस्य कारितस्यैतदेव फल यदनारतं परिभोगो, यदा च धाट्यादिभयं भविष्यति तदा विमुच्य गोपयिष्यामि, एवं च भर्तृवचनमत्रगणय्य यद्दिवसात्प्रभृति परिहितमाभरणं तद्दिनाद्रात्र्यादावपि न मुमोच, अन्यदा चाज्ञातैवाकस्मात्कुतोऽप्यागता म्लेच्छघाटी, तया लुण्टितुमारब्धे ग्रामे केचिल्लुण्टाकास्तस्यैव ब्राह्मणस्य गृहमनुप्रविष्टाः, भट्टिन्या च मांसोपचितहस्तया न पारितमुत्तारयितुमाभरणं दृष्ट्वा ततैरौत्सुक्येन हस्तच्छेदं विधाय गृहीतं, नीतं च स्वधाम, जाता च सा दुःखभागिनी ॥ एवं चानिवृत्ता उपभोगपरिभोगयोः प्राणिनोऽसातोदयभाजो भवन्तीति विज्ञायैतत्परिमाण करणे यत्न आस्थेय इति गाथाभावार्थः ॥ अत्र च सेडुबकसुबन्धुकथानके आहारपुष्पाद्युपभोगविषये नित्यमण्डित भट्टिन्युदाहरणं च परिभोगविषयमिति विभागख्यापनार्थमुदाहरणत्रयमिति ॥ ये पुनरिह कृतपरिमाणास्तेषां गुणोपर्दशनायाह
सुबन्धुकथानकं नित्यमण्डिताकथा
॥ २०८ ॥
Page #447
--------------------------------------------------------------------------
________________
Jain Education Inte
पोग्गलपरिमाणं चिंतिऊण भोगेहि जे विरजंति । सिवजम्प्रे जह जंबू, वंदिजंते बहुजणेणं ॥ ७९ ॥
पुद्गलपरिणामं पूरणगलनधर्मकस्कन्धपरिणतिं ' चिन्तयित्वा ' पर्यालोच्य, यथा य एव पुद्गला अत्राशुभ
वर्णा विरूपास्ते एव संस्कारवशाच्छुभवर्णादिभाजो जायन्ते यथा खातिकोदकं कुथितकलेवरादिपूतिगन्ध्यति - कलुषस्वभावमपि सुबुद्धिमन्त्रिणा विशिष्टसंस्कारवशान्मनोहारिवर्णगन्धरसस्पर्श सम्पादितं, ये चात्र शोभनरू| पादिमन्तस्तेऽपि पदार्थान्तरसंसर्गवशाद्विरूपगन्धादिमत्त्वमवाप्नुवन्ति, यथा मोदकप्रियकुमारस्य प्रधानभोजनाङ्ग| रागादयः शरीरसंपर्कवशाद्दर्गन्धतादित्वमापन्नाः, इत्यादिरूपं पुद्गलपरिणामं चिन्तयित्वा 'भोगेभ्यः' कामेभ्यो ये ' विरज्यन्ते उद्विजन्ति, लघुकर्माणः पुरुषा इति शेषः, यत्तदोर्नित्याभिसम्बन्धात् ते किमित्याह - ' वन्द्यन्ते | स्तूयन्ते 'बहुजनेन' प्रभूतलोकेनेति तुर्यपादेन सम्बन्धः, को यथा ? - शिवजन्मनि यथा जम्बू: ' शिवाख्यभवे | जम्बूस्वामीव- अपश्चिम केवलीवेति गाथासङ्क्षेपार्थः ॥ व्यासार्थस्तु कथानकगम्यः, तच्चेदम्—
जम्बूद्दीपाभिधे द्वीपे, वैताढ्याद्विद्विधाकृतम् । विद्यते भरतक्षेत्रं, शशाङ्कुशकलाकृति ॥ १ ॥ तन्मध्यखण्ड
C
"
"
(
Page #448
--------------------------------------------------------------------------
________________
श्रीनवद
भोगोपभोग०
॥ २०९ ॥
Jain Education Inte
विख्यातो, देशोऽस्ति मगधाभिधः । अनेकनगरग्राम गोकुलारामराजितः ॥ २ ॥ यत्र च - ग्रामाः सरोभिराभान्ति सरांसि नलिनीवनैः। नलिन्यः पद्मसङ्घातैः, पद्मानि भ्रमरोत्करैः ॥३॥ तत्रारित प्रकटं लोके, पुरं राजगृहाभिधम् । तडाग दीर्घिकाऽऽरामकूप वापी मनोहरम् ॥४॥ यत्रापणा विराजन्ते, वेलोद्देशा इवाम्बुधेः । मुक्ताविद्रुमरत्नौघशङ्खशुक्त्यादिराशिभि: ॥५॥ दृप्तारिमत्तमातङ्गमानम्लानिविधायकः । तत्रासीच्छ्रेणिको राजा, बिभ्रत् केशरिणस्तुलाम् ॥ ६ ॥ यत्र प्रणतसामन्ते नीत्या पालयति क्षितिम् । कषायस्त्रिफलास्खेव, क्षारता लवणे तथा ॥ ७ ॥ सच्छिद्रत्वं च मुक्तासु, गणिते भाग हारकः । ग्रीष्मदिनेषु सन्तापो, न प्रजास्वभवन अमी ॥ ८ ॥ सकलान्तःपुरसारा तस्यासीच्चेणाभिधा पत्नी । निरुपमरूपादिगुणा जिनशासनबद्धहृढभक्तिः ॥ ९ ॥ भुञ्जानस्य तया सार्द्धं, काम्बकामाननुत्तरान् । रम्भयेव हरेस्तस्य गतः कालः कियानपि ॥ १० ॥ अन्यदा केवलालोकलोकालोकत्रिलोककः । समायातो महावीरः, सुरासुरनमस्कृतः ॥ ११ ॥ तस्यागमनमाकर्ण्य, श्रेणिको नरनायकः । वन्दनार्थ समागन्तुं प्रवृत्तोऽर्द्धपथस्य च ॥ १२ ॥ अवतीर्णो दृष्टिपथं प्रसन्नचन्द्राभिधानराजमुनिः । कायोत्सर्गावस्थितदेहो नगरस्य बाह्यभुवि ॥ १३ ॥ भक्त्या तदन्तिकं गत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणेमे श्रेणिकेनासौ, नो बभाषे च तेन सः ॥ १४ ॥ ततश्च मुक्त्येक
ational
गुणद्वारं गा. ७९ शिवकु मारकथा
।। २०९ ।।
Www.jainelibrary.org
Page #449
--------------------------------------------------------------------------
________________
Jain Education Inter
दत्तचित्तोऽयं, लोकयात्रापराङ्मुखः । सर्वसङ्गविनिर्मुक्तो, महाध्याने विवर्त्तते ॥ १५ ॥ तेनैव वादयत्येषः, प्रणमन्तं न मामपि । अचिरेणेदृशध्यानो, मोक्षं संसाधयिष्यति ॥ १६ ॥ प्रथमैषेव कर्त्तव्या, यदिवाऽद्य जिनान्तिके । पृच्छेति चिन्तयन् राजा, जगाम समवसृतिम् ॥ १७ ॥ या च कीदृशी - प्राकारत्रयरत्नमयूखा, बद्धसुरेन्द्रधनुःशत| रेखा | देवकिरीट मणिद्युतिविद्युद्दामविनाशितसन्तमसद्युत् ॥ १८ ॥ दुन्दुभिरवघनगर्जिविशिष्टा, पूरित लोकसमूह| हृदिष्टा । भव्यशिखण्डिविधापितनृत्या, प्रावृडिव प्रतिभात्यनुवृत्ता ॥ १९ ॥ अथ तत्र प्रविश्यासौ, ववंदे भक्तिनिर्भरः । जिनं प्रदक्षिणीकृत्य, महावीरमकल्मषम् ॥ २० ॥ इन्द्रादिषु यथौचित्यं कर्त्तव्यं प्रविधाय च । निषण्णः | स्वोचितस्थानेऽप्राक्षीद्धर्मकथान्तरे ॥ २१ ॥ स्वामिन् ! प्रसन्नचन्द्राख्यो, मुनिर्यत्र विलोकितः । ध्याने मया वर्त्त |मानस्तद् ध्यानं कस्य साधकम् ? ॥ २२ ॥ जगन्नाथोऽवदद्राजन् ! सप्तमपृथिवीगतेः । नृपतिश्चिन्तयामास तच्छ्रुत्वा | निजचेतसि ॥२३॥ हा ! किमेवं जिनो ब्रूते, निःसङ्गस्य तपस्विनः । सप्तम्याः किं भुवो ध्यानं, साधकं भवति कचित् ? | ॥ २४ ॥ यद्वाऽन्यथैव नाथेन निर्दिष्टं मयका पुनः । अन्यथा श्रुतमित्येव, चिन्तयत्येव भूभुज ॥ २५ ॥ क्षणमात्रेण नभस्तारकितं यथा । गच्छद्भिर्देवसङ्घातविमानैर्द्युतिभासुरैः ॥ २६ ॥ ध्वानपूरितरोदस्यस्तदा
संजज्ञे,
w.jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
श्रीनवपदः हभोगोपभोग०
॥१०॥
दध्वान दुन्दुभिः । उल्ललास सुराणां च, घनो जयजयारवः ॥ २७ ॥ ततो भूयोऽपि पप्रच्छ, विनयावनतमस्तकःगुणद्वार मा जिनेन्द्र श्रेणिको नाथ !. किमेतज्जातमद्भुतम् ? ॥ २८॥ देवा यत्र प्रयान्त्येते, कृतदुन्दुभिनिःस्वनाः। भगवा
७९ शिवकु
al मारकथा नभ्यधाप !, प्रसन्नेन्दुमहामुनेः ! ॥ २९ ॥ केवलज्ञानमुत्पन्नं, पूजार्थं तत्र यान्त्यमी । स प्राह यन्मया पूर्व, श्रुतं मिथ्यैव किन्नु तत् ? ॥ ३० ॥ त्रैलोक्याधिपतिबूंते, न मिथ्या किन्तु तत्क्षणे। रौद्रध्यानममुष्यासीद्, राजोवाच, पुनर्जिनम् ॥ ३१ ॥ महदाश्चर्यमाभाति, ममैतज्जिनपुङ्गव ! । कथं तत्तादृशं ध्यानं ?, कथं वा ज्ञानमीदृशम् ? ॥३२॥ किं वा निबन्धनं तत्र, ध्याने जातं महामुनेः । तीर्थनाथोऽब्रवीद्राजन् !, किमाश्चर्यमिदं तव ? ॥ ३३॥ येकरिमन् दिवसे सङ्ख्यातीता भवन्ति कर्मवशात् । बाह्यनिमित्तापेक्षाः शुभाशुभा जीवपरिणामाः ॥ ३४ ॥ पृष्टं निबन्धनं । यच्च, ध्याने तच्छृणु पार्थिव ! । यदा त्वं वन्दनार्थ नो, निर्गतो नगरान्नृप!॥ ३५ ॥ सुमुखो दुर्मुखश्चान्यस्तदैवागात त्वदग्रतः । अवोचत् सुमुखस्तत्र, दृष्ट्वा तं मुनिसत्तमम् ॥ ३६॥ अहो ! धन्यः सपुण्योऽयं, यस्त्यक्त्वा राज्यमुत्तमम् ।। घोर तपश्चचारैवं, संसारसुखनिःस्पृहः ॥ ३७ ॥ दुर्मुखस्त्वाह धन्यत्वं, कुत एतस्य विद्यते ? । असञ्जातबलं बालं, ॥ २० ॥ प्रात्राजीत् प्रविहाय यः ॥ ३८ ॥ स सम्प्रति सुतस्तस्य, वैरिभिः परिभूयते । अशक्तो विग्रहे तेषां, च्यावितो
R-BR
For Private & Personel Use Only
Page #451
--------------------------------------------------------------------------
________________
Jain Education In
| राज्यसम्पदः ॥ ३९ ॥ एतत्तस्य वचः श्रुत्वा कषायवशवर्त्तिताम् । यातः प्रसन्नचन्द्राख्यः साधुश्चिन्तितवानिदम् | ॥ ४० ॥ मम पुत्रस्य को राज्यं, गृह्णाति मयि जीवति ? । त्रोटयामि शिरस्तस्य य एवं कुरुते मम ॥ ४१ ॥ एवं | विचिन्तयन्नेव धर्मध्यानं विमुच्य सः । रौद्रध्यानमनुप्राप्तः, कोपलुप्तविवेकधीः ॥ ४२ ॥ येन - भक्ष्यमभक्ष्यं पेयमपेयं, कृत्यमकृत्यं चार्य मचार्थम् । धर्ममधर्मं सातमसातं, क्रोधवशो जीवो नहि वेत्ति ॥ ४३ ॥ अपिच - प्रज्वलित कोपवह्निः क्षणेन चरणेन्धनं दहति जीवः । कष्टानुष्ठानशतैर्यदर्जितं प्रचुरकालेन ॥ ४४ ॥ ततोऽसौ चेतसैवाशु, शत्रुभिः सह सङ्गरम् । प्रारेभे कर्त्तुमत्यन्तं विस्मृतात्मा प्रकोपतः ॥ ४५ ॥ सर्वायुधक्षयो जातो, यावदेतस्य तत्र च । तावत्प्रसारितः पाणिः, शिरस्त्राणजिघृक्षया ॥ ४६ ॥ न चासौ तत्समापन्नः केवलं लुञ्चितं शिरः । | पस्पर्शावेशविवशः, प्रत्यावृत्तस्ततः पुनः ॥ ४७ ॥ हा ! हा ! दुष्ठु ! मयाऽचिन्ति, क्रोधान्धीकृतचेतसा । मिध्यादुष्कृतमेतस्य, संस्कृतात्मा ददाम्यहम् ॥ ४८ ॥ को वाऽत्र कस्य तनयः, पिता भ्राताऽथ वैरिक: ? । नारकादिचतूरूपभवावर्त्तेऽटतः सदा ॥ ४९ ॥ यतः - सर्वेऽपि पितरो जाताः, सर्वेऽपि मम पुत्रकाः । सर्वेऽपि वैरिणो लोके, सर्वेऽपि प्रियबान्धवाः || ५० ॥ कस्योपरि विधीयेते, रागद्वेषौ मनस्विना ? । तदेवमनवस्थाथिस्वभावे दारुणे भवे
Page #452
--------------------------------------------------------------------------
________________
हमोगोप
श्रीनवपद ॥ ५१ ॥ एवं विचिन्तयन्नेवापूर्व करणमाश्रितः । आरूढः क्षपकश्रेणिं, लेभे केवलसंविदम् ॥ ५२ ॥ तदेवं भूप ! भावदेववृत्त मोग भवता, यदाऽयं प्रविलोकितः । तदा दुर्मुखदुर्वाक्यप्रकोपवशगोऽभवत् ॥ ५३ ॥ तेनैव सप्तममहीयोग्यध्यानो । . २११॥ मयोदितः । पूर्वमेष इदानीं तु, वैराग्योत्पन्नकेवलः ॥ ५४ ॥ अत एव-गुर्वी चित्तक्रियैवात्र, मनोवाकायकर्मसु ।।
कि यया सप्तमभूप्राप्तिमोक्षलाभोऽथवा भवेत् ॥ ५५ ॥ एवं विज्ञातभावार्थः, पुनः प्राह नराधिपः । सुरासुरौघसंपूज्य, K केवलं भगवन्निदम् ॥ ५६ ॥ एतस्मिन् भरतक्षेत्रे, व्यवच्छेदं क यास्यति ? । समये तत्र चायातो, वन्दनार्थ जग| गुरोः ॥ ५७ ॥ एकः सुरो महातेजाश्चतुर्देवीसमन्वितः । विद्युन्मालीति विख्यातो, दर्शयित्वा जिनस्तकम् ॥ ५८ ॥
अवादीत् केवलस्यात्र, व्यवच्छेदो भविष्यति । उवाच श्रेणिको भूयः, कथं देवस्य केवलम् ? ॥ ५९ ॥ तीर्थनाथोऽवदद्राजन् !. एष सप्तमवासरे। व्युत्वा भविष्यति नरः स च प्राप्स्यति केवलम् ॥६० ॥ नृपतिः प्राह यद्येवं, कथमेतस्य वीक्ष्यते । ईदृग्द्युतियतो देवाश्व्युत्काले क्षीणतेजसः ॥ ६१ ॥ उवाच तीर्थकृत्पूर्वमस्यासीद् या द्युतिः । परा । तस्या असङ्ख्यभागोऽपि, नेदानी नृप ! विद्यते ॥६२॥ जगाद श्रेणिको भूयः, किमेतेनान्यजन्मनि । मुनीन्द्र ! सुकृतं चक्रे, येनास्य द्युतिरीदृशी १ ॥ ६३ ॥ जगद्गुरुणा भणितम-आसीत् इहैव मगधाजनपदे सुग्रामाभिधानग्रामे
Jain Education in
|
Page #453
--------------------------------------------------------------------------
________________
|आर्जवनामा राष्ट्रकूटः कुलपुत्रकः, तस्य रेवती भार्या, तया च सह विषयसुखमनुभवतः कालक्रमेणोदपादि अस्य । पुत्रद्वयं, प्रथमो भवदत्तो द्वितीयो भवदेवः, प्राप्तौ च परिपाट्या यौवनम् , अन्यदा समागतास्तत्र सुस्थिता-Ily चार्याः, तद्वन्दनानिमित्तं निर्जगाम सुग्रामवासी लोकः, तन्मध्ये भवदत्तभवदेवावपि गतौ, दृष्ट्वा भगवन्तमाचार्य वन्दितवन्तौ भावसारं, तेनाप्यानन्दितौ दुष्टाष्टकर्मेन्धनानलेन धर्मलाभेन, निविष्टौ गुरुचरणनिकटवर्तिनि भूपृष्ठे, शेषलोकोऽप्यभिवन्द्य गुरुमुपविष्टो यथास्थाने, अत्रान्तरे प्रारब्धा सूरिणा धर्मदेशना, तद्यथा-संप्राप्य मानुषत्वादिसामग्रीमतिदुर्लभाम् । भो भव्याः ! धर्म एवेह, करणीयो हितैषिभिः ॥ १॥ स च प्राणिवधालीकादत्ताब्रह्मविवर्जनात् । तथा परिग्रहत्यागाज्जायते नान्यथा पुनः ॥ २ ॥ य एतं कुरुते धर्म, सर्वाशंसाविवर्जितम् । स्वर्गमोक्ष-I.G सुखं तस्य, वर्तते करपल्लवे ॥ ३ ॥ यस्तु प्राणिवहत्यादिपापेषु सततं रतः । दुःखं नरकतिर्यक्षु, प्राप्यं तेन पुनः । पुनः॥ ४ ॥ एतदाकर्ण्य प्रतिबुद्धो भवदत्तो जग्राह प्रव्रज्या, विजहार च सह गुरुभिः, अन्यदाऽऽचार्यो विज्ञप्ता || एकेन साधुना, यथा-युष्मदनुज्ञया वाञ्छामः स्वजनवर्गान्तिकमभिगन्तुं, मा कदाचिन्मामवलोक्य तत्रातिस्नेहसं-|| बद्धो मम कनीयान् भ्राता प्रविजिष्यति, ततो विसर्जितो बहुश्रुतसाधुसमेतोऽसौ गुरुणा, दृष्ट्वा जातिवर्ग समागतः
ES
For Private
Personal use only
Page #454
--------------------------------------------------------------------------
________________
श्री नवपदट्टहमोगोपभोग०
॥ २१२ ॥
Jain Education
स्तोकदिनैरेव, आलोचितं च गुरूणां यथा-तद्योग्या पितृभ्यां कन्या वरिता तेन स न प्रव्रजितः, इदं चाकर्ण्य भणितं भवदत्तसाधुना - नन्वेषोऽपि किल स्नेहो भण्यते ? यत्र त्वामपि भ्रातरं धर्मसारथिं प्रभूतकालात् समालोक्य न स प्रवव्राज, तच्च श्रुत्वा सोऽपि मुनिर्भवदत्तसम्मुखं निजगाद, यथा भवतोऽपि विद्यत एवैकः कनिष्ठो भ्राता, त्वयि तत्र गते तमपि द्रक्ष्यामः प्रव्रजन्तं भवदत्तो न्यवेदयद् - यदि भगवन्तः सूरयस्तमुद्देशं गमिष्यन्ति तदा स मां दृष्ट्वा कदाचिद्यदि न प्रव्रजिष्यति तदा त्वमपि द्रक्ष्यसीत्येवमुक्तिप्रत्युक्तिषु जातासु कालान्तरे ग्रामानुग्रागेण विहरमाणाः सूरय आजग्मुर्मगधाजनपदवर्त्तिनं सुग्रामासन्नमेकं ग्रामं, ततो विज्ञप्ताः सूरयो भवदत्तसाधुना, यथा भगवन् ! भवदनुमत्येच्छामि स्वज्ञातीन् द्रष्टुं ततः सूरिभिः सुसाधुसमन्वितः प्रेषितोऽसौ प्राप्तः सुग्रामम्, इतश्च भव| देवः तत्र समये नागदत्तलक्ष्मीवत्योर्दुहित्रा नागिलया सार्द्धं विवाहमङ्गलनिमित्तमुपारुढो विवाहवेदिमण्डपं स्वकरेण गृहीतवधूकरोऽतिभ्रमितो मण्डलानि अत्रान्तरे प्रविष्टो भवदत्तसाधुरेतगृहं ततस्तं दृष्ट्वा परितुष्टाः सर्वे तत्स्वजनबान्धवाः, कृतमुचितकरणीयं वन्दितोऽसौ समं द्वितीयसाधुना, श्रुतं चैतद्भव देवेन यथा समागतो भवदत्तसाधुज्र्ज्येष्ठो मत्सहोदरः, ततो मुक्त्वा विवाहमङ्गलशेषकर्त्तव्यं निवार्यमाणोऽपि स्वश्वशुरकुललोकेन धार्यमाणोऽपि समवयोवयस्यैर्निषि
भावदेववृत्तं
॥ २१२ ॥
Page #455
--------------------------------------------------------------------------
________________
ध्यमानोऽपि रमणीयरमणीजनरेषोऽहमागतो मा त्वरिष्ठा इति ब्रुवन्नेव दुर्वारभ्रातृस्नेहोत्कण्ठाविसंस्थुलितमानसः समाजगाम भ्रातृसमीपं, ववन्दे सादरं सह द्वितीयसाधुना एनं, साधुभ्यां दत्तो धर्मलाभोऽस्य, भाणितं च मिलितबन्धुजनसंमुखं यथा व्यावृत्ता भवन्तो व्रजामस्तावद्वयमिदानीं, पुनः समयान्तरे समेष्यामो, गृहस्थैरुक्तं-तिष्ठत क्षणं, पश्यत भ्रातुर्विवाहोत्सवं, किमौत्सुक्यं भवतां ?, साधुभ्यामभाणि-न कल्पतेऽस्माकमेवं, ततो निर्बन्धेनापि कृतेन यावत्तत्र । न स्थितौ तावत्प्रतिलाभितौ विपुलेनाशनपानखाद्यभेदेनाहारेण, समर्पितं च भक्ष्यभाजनं भवदत्वेन भवदेवकरे, प्रवृत्तौ । गन्तुं मुनी, स्तोकभूभागादभिवन्द्य निववृतेऽशेषलोकः, भवदेवश्च कथं भ्रात्राऽहमविसर्जितो निवर्त्त इति प्रतिप्रवेशपतितो गन्तुलारेभे, ददर्श च निवर्तनानिमित्तं वप्रपुष्करिणीवनखण्डादि, बभाण च अत्र क्रीडिता इह मज्जिता अस्मिन् पर्यटिताश्चेति, साधुश्च शून्यहुङ्कारः स्मरामि सर्वमिति ब्रुवंस्तावद्गतो यावत्प्राप्तो गुर्वन्तिकं, ततो दृष्ट्वा भवदेवं युवानं अभिनवोदूढनेपथ्यालङ्कृतं भवदत्तसाधुना सह समायातं भणितुं प्रवृत्ताश्चपलत्वेन क्षुल्लकाः, यथा-सत्या-1 पितं स्वोक्तं ज्येष्ठायैर्यथा मम भ्राताऽोदूढोऽपि प्रव्रजिष्यति यद्यहं भणिष्यामि, तत उपदार्शतः सूरीणां, तैरवाचिकिनिमित्तभेष आययौ ?, भवदत्तेनावादि-प्रव्रज्याथै, ततः पृष्टोऽसौ, किं सत्यमेतत् ?, तेनाचिन्ति-इतः प्राणप्रिया ।
Jain Education intdhathoma
For Private Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
श्रीनयपदट्ट महमोगोपभोग०
॥ २१३ ॥
Jain Education In
66
बाला, नवयौवनवर्त्तिनी । इतः सहोदरभ्रातुर्वाचाभङ्गोऽतिदुष्करः ॥ १ ॥ इतोऽप्यभिनवोदूढप्रियया विरहो महान् । इतोऽपि लघुता भ्रातुः श्रेयः किं ? यत्करोम्यहम् ॥ २ ॥ तथाप्येतदेव प्राप्तकालं यन्मदीयभ्राता भणति, मा भूत् साधुजनपुरतो मत्सहोदरस्यान्यथावादित्वं, एवमालोच्य भणितमनेन, एवमिति, ततस्तन्मुहूर्त्त एव प्रब्राजितो गुरुणा, विहृतश्चान्यत्र, | ज्ञापितः सकलां साधुसामाचारी, करोति भ्रातुरुपरोधेन प्रव्रज्यां हृदयेन त्वभिनवपरिणीतां तामेव निजजायां सर्वदाऽनुस्मरन्नास्ते, एवं च व्रजति काले सूत्रपौरुष्यां पठतोऽस्यान्यदा समागतमिदं सूत्रम् - " न सा महं नोऽवि अहंपि तीसे " तत आशङ्कितमनेन स्वचेतसि - अलीकमेतद्, यतः सामहं अपि तीसे " इत्थंकारमेव च घोषयितुं प्रवृत्तो, वारितः साधुभिर्न तस्थौ, भवदत्तश्च कालक्रमेण कृतसंलेखन आयुःक्षयेण मृत्वा समुत्पन्नः सौधर्मकल्पे | देवत्वेन तत्रोपरते भवदेवो दयितादर्शनतृष्णापरिगतचित्तो विमुक्तगुरुविनयः शिथिलितयत्याचारो मदनशरैर्व्यथितु मारब्धः, एवं च तस्य गलितं धर्मोपदेशेन पलायितं सद्बोधेन विनष्टं विवेकरत्नेन आगतं कुलाभिमानेन प्रयातं दाक्षिण्येन प्रचलितं पौरुषेण दूरीभूतं शीलेन निःस्यूतं व्रतधारणाभिप्रायेण, किं बहुना ? ' अग्रस्थामिव चेतसः पुरइव व्यालम्बमानां दृशोर्जल्पन्तीमिव रुन्धतीमिव मना मन्दं हसन्तीमिव । निद्रामुद्रितलोचनोऽपि सततं तामेव
भावदेववृत
२१३
Page #457
--------------------------------------------------------------------------
________________
पश्यत्यसौ, जातानल्पविकल्पकल्पनवशान्मार्गेषु गेहेषु च ॥ १॥ ततश्च प्रज्ञाप्यमानोऽपि सूरिणाऽनुशिष्यमाणोऽप्युपाध्यायेन शिक्ष्यमाणोऽपि साधुलोकेनावगण्य सर्वेषां वचनम् अपर्यालोच्यायतिमपरिभाव्य हिताहितं सर्वथा यद्भवति तद्भवत्विति विचिन्त्य संचलितो निजग्रामाभिमुखं, प्राप्तश्च स्थितस्तदुद्याने जिनायतने, इतश्च-तस्य जाया नागिला तत्रैव समये समागता गृहीतधूपकुसुमगन्धादिपूजोपकरणा तदेव जिनभवनं सममेकया ब्राह्मण्या कटीव्य
वस्थितबालकया. वन्दितः साधुबद्ध्या भवदेवः, पृष्टश्चानेन यथा-जानीथो युवामत्रार्जवराष्ट्रकूटगृहवार्ता ?, नागि-1.01 वालयोक्तं-जानीवः, मुनिनोदितं-कीदृशीम् ?, तयाऽवाचि-तस्य द्वौ पुत्रावभूतां, तौ प्रबजिती, तत्पित्रोश्च ।
लोकान्तरितयोः प्रभृतः कालः, इदमाकर्ण्य मनाम् विमनाः संवृत्तोऽसौ, ततस्तया प्रत्यपादि-साधो ! किं विमनस्कतां करोषि ?, किं भवतस्तौ ते किमपि ?, सोऽब्रवीद-अहं तयोस्तनयो भवदेवनामा ज्येष्ठभ्रा-1001 तुर्भवदत्तस्योपरोधेन प्रव्रज्यां गृहीतवान्, इदानीं च स मम भ्राता परलोकं गतः इत्यहं स्वपित्रोर्जायायाश्च स्मृत्वा स्नेहसारमिहोपेयिवान्, श्रुत्वा चेदमचिन्ति नागिलया-स एष मदीयो भर्ता प्रव्रज्यां मुमुक्षु|वि लक्ष्यते, मया च यावज्जीवमेव पुरुषनिवृत्तिः कृता, प्रव्रजितुकामा चाहमिदानी, तत्किमत्र कर्त्तव्यम् ?,
Jain Education inte
For Private & Personel Use Only
Lall
Page #458
--------------------------------------------------------------------------
________________
श्रीनवपदहभोगोप
भोग०
● २१४ ॥
Jain Education In
अथवाऽवगच्छामि तावदेतस्याभिलषितनिश्चयमिति संप्रधार्य भूयोऽप्युवाच इयं कस्य गृहे त्वया परिणतिं ?, स आह-नागदत्तस्य यतस्तत्पुत्रिकैव नागिला मयोदूढा, तत्कथ्यतां तद्गृहकुशलवार्त्ताऽपि तयोदितं - कुशलं तत्र, तेना| भाणि- किं पटी नागिला शरीरेण करोति च ( कथां ) कदाचिन्मदागमनादिसंबद्धां ?, नागिलया न्यगादि-यदैव भवान् प्रव्रजितस्तत्प्रभृत्येव सा साध्वीसमीपं यातुमारब्धा, तत्र च शुश्राव धर्मं प्रतिपेदेऽणुत्रतादीनि चक्रे यावज्जीविकीमब्रह्मनिवृत्तिं सम्प्रति प्रवित्रजिषुः सा तिष्ठति त्वया च प्रतिपालितं प्रभृतकालं श्रामण्यं तप्तमनेकप्रकारं तपः तदि - दानीमेकान्ताभ्रुवस्य निःसारस्यास्य जीवलोकस्य कारणेनैतेषां च मुखमात्ररसिक किंपाकफल तुल्यविपाकपरिणतीनामितरजनबहुमतानां विवेकिलोकतिरस्कृतानां विषयाणां निमित्तं भवशतसहस्र दुर्लभमेकान्तिकात्यन्तिकसकलसुखसन्दोहदायिजिनोपदिष्टविशिष्ट सर्वविरतिरत्नमनर्घ्यमुपहत्य विचित्र मोहप्रकृतिप्रकटतरतरुनि करनिरुद्धसद्विवेकचक्षुःप्रसरे प्रसरदनवरत जरामरणरोगशोकाद्यातङ्कदर्पितक्रूरश्वापदप्रचुरे प्रचुरतरखललोकप्रयुक्तदुर्वाक्य तीक्ष्णकण्टकाकुले कुलकोटिजन्मपरम्पराऽतिगुपिलवीरुधदुःखसञ्चारे संसारमहाकान्तारे नात्मा पातयितव्यः, किञ्च - |चिन्तितमात्रैरपि यैर्नर के निपतन्ति देहिनः सद्यः । कस्तेषु रतिं कुरुते विपाककटुकेषु विषयेषु ? ॥ १ ॥ येषां
नागिलोक्तिम
॥। २१४ ॥
Page #459
--------------------------------------------------------------------------
________________
भोगेषु तृष्णा, चेतसि संपद्यते शरीरवताम् । सा दुःखसहस्रकरी संसारविवृद्धिजननीव ॥ २॥ वरमशितं तालपुटं घोरविषैः क्रीडितं वरं सः । वरमुषितं सह रिपुभिः न तु विहिता कामकाम्याऽपि ॥ ३॥ यस्मातालपुटाद्याः जन्मकं नाशयन्ति जीवानाम् । कामेच्छा तु भवान्तरशतेष्वपि प्राणिनं हन्ति ॥ ४॥ एवं विपाककटुतामालोच्य मुने ! त्वयाऽपि विषयाणाम् । तद्वाञ्छाऽपि न कार्या जिनशासनशुद्धबोधेन ॥५॥ इत्थं तयाऽनुशिष्टो । विचिन्तयामास सोऽपि निजचित्ते । पश्य किमेतज्जातं ? न गुरुगृहं नापि पितृभवनम् ॥ ६ ॥ भवत्वेवं, तथाऽपि । तावन्निजजायया च यावज्जीवन्त्या सह करोमि दर्शनमिति विचिन्त्योक्तमनेन-दर्शय तावन्नागिलाम् , अग्रे यत्सा
भणिष्यति तत्करिष्यामि, ततस्तयोक्तम्-अहमेव सा, ततोऽसौ मनाग् विलक्षीभूतो लज्जासाध्वसाभ्यां सममेवालपन्तस्तन्मुखावलोकनपूर्वमितस्ततो निरीक्षमाणो मौनमाश्रितो भूयोऽप्याभाषितोऽनया, यथा-किमेवं ग्रीष्ममध्यन्दिन
ललाटन्तपतपनमण्डलोपतापितोषरप्रदेशप्रवृत्तमृगतृष्णिकाविप्रलब्ध इव मरुमार्गपथिको गाढोपारूढभोगतृष्णातरलितहृदयः शून्यचक्षःक्षेपं दिक्ष विधत्से १ न खलु विशिष्टधर्माराधनमन्तरण प्राणिनामभिलषितार्थसंसिद्धिः कदाचिदपि जायते, तद्रज गुर्वन्तिकं गृहीतप्रायश्चित्तो भूयोऽपि सज्जीकुरु संयमशरीरं, मैवमेव निरर्थकतां नैषीश्चि
Al
Jain Education in
Page #460
--------------------------------------------------------------------------
________________
श्रीनवपदवृ. हमोगोप
भोग०
॥ २१५ ॥
Jain Education In
रपरिपालितं चारित्रं, यतो भग्नचरणपरिणामाः प्राणिनो ब्राह्मणसुत इव भवन्ति बहुदुःखभाजनं भवदेवेनोक्तं-कोऽयं ब्राह्मणसुतः ?, साऽब्रवीत् श्रूयताम् - इहैव भारते क्षेत्रे लाटदेशालङ्कारभूतमस्ति भृगुकच्छपत्तनं, तत्राजन्म दारिद्रयोपद्रुतः कुरूपताप्राप्त प्रथमरेखो रेवादित्यनामा ब्राह्मणो बभूव, तस्याऽऽपदभिघाना देवब्राह्मणप्रसादप्राप्ता यज्ञपत्नी भट्टिनी, सा चौष्ठवहिर्निर्गतदशना परिपिङ्गतारविषमाक्षी । लम्बोदरवकमुखी वामनका कृष्णवर्णा च ॥ १ ॥ तादृश्यप्यविनीता, कलहकरी वञ्चनैकचित्ता च । नित्योद्वेगविधात्री परिवादपरा भषणशीला ॥ २ ॥ ईदृश्या अपि तस्याः जनिताः पुत्र्यः क्रमेण पञ्चदश । सर्वलघुचैकसुतो रेवादित्येन विप्रेण ॥ ३ ॥ न चैतावतः कुटुम्बस्य निर्वाहमेष ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्य मित्यादिगायत्रीमात्रविद्यो याचनामात्रलब्धार्थेन कर्त्तुं शक्नोति, अतस्तथैव भट्टिन्या सहानीय विक्रीणाति दारुभारकान् वहत्युदकघटानीश्वरगृहेषु करोति कण्डनपीषणकचवरोज्झनाद्यनेकनिन्द्यकर्माणि भ्राम्यति भिक्षाम् इत्थं प्रवर्त्तमानस्यास्थातिचक्राम प्रभूतः कालो, मरणपर्यवसानतया जीवलोकस्य कदाचिदुपरता भट्टिनी, तद्वियोगदहन दह्यमानमानसश्च भूतापहृतहृदय इव सन्निपातविचेतनीकृत इव किंकर्त्तव्यतामूढः स्थितः कानिचिद्दिनानि अन्येद्युचिन्तितमनेन - यस्य धर्मा
"
रेवादित्य दृष्टान्तः
।। २१५
(
Page #461
--------------------------------------------------------------------------
________________
Jain Education
दे
र्थकामानामेकोऽपि न हि विद्यते । अजागलस्तनेनेव, जन्मना तस्य को गुणः १ ॥ १ ॥ तदिदानीं मे सकलजन्तुनिकृष्टस्य प्रियप्रणयिनीविप्रयुक्तस्यापुण्यचडामणेर्मरणमेव श्रेयः, अथवाऽकृतसुकृतानां मरणेनापि किं ?, तस्मात्तावद्विदधामि नानाविधतीर्थावलोकनं तेषु च पुण्यस्थानेषु स्नातो विधूतपापो यदि मरणमाराधयामि तथाऽपि न दोष इति विचिन्त्य यथाप्राप्ति प्रदाय कन्याफललिप्सया ब्राह्मणदारकेभ्यः स्वपुत्रिकाः समं तेन लघुना तनयेन चलितस्तीर्थयात्रायां, लघुकर्मतया च कथञ्चित्तथाविधभवितव्यतावशेन जातं तस्य कदाचित्कचित्साधुभिः सह दर्शनं श्रुतस्तत्समीपे धर्मः परिणतो भावसारं, गृहीता दीक्षा सहैव पुत्रेण पालयत्युद्यतविहारेण गच्छत्सु दिनेषु क्षुल्लकोऽपि प्राप्तो यौवनं कर्त्तुमारब्धो विचित्रविकारान्, याचितुं प्रवृत्तो यतिजनानुचितानेकवस्तूनि, पुत्रस्नेहाच्च यतनया संपादयति तत्पिता, तथाहि - यदा वक्ति-आर्य ! न शक्नोमि प्रथमालिकया विनाऽऽसितुं तदा तामप्यानीय ददात्याचार्यानुज्ञया, यदा ग्रीष्मकाले ब्रवीति-न पारयामि रविकरनिकरप्रतापमधिषोढुं तदा सूरीननुज्ञाप्य कारयत्युपानत्परिभोगं शिरसि च कल्पं, एवं च मन्दपरिणामतया प्रतिदिवसोपचीयमान विविधेच्छानिर्वर्त्तनेनानुवमानोऽपि पित्रा पितृसङ्केशभीत्या धार्यमाणोऽपि साधुभिर्मदनशरधोरणीविध्यमानमानसो निर्लज्जतामवलम्ब्य
Page #462
--------------------------------------------------------------------------
________________
वृत्तम्
श्रीनवपद बभाषे पितरम्-आर्य ! नाहमलमविरतिकां विना स्थातुं, ततोऽसौ तत्पिता न योग्योऽयं चारित्ररत्नमहालाभस्य रेवादित्य हमोगोपमोग०
अनुचितः सम्यग्ज्ञाननिधानस्य अभाजनं सुगतेः पात्रं दुर्गतेः?, किं बहुना, भाव्यमनेनैहिकामुष्मिकानेकदुःख-|
दन्दोलिनिकेतनेन, तस्माद् व्युत्सृजाम्येनमिति विचिन्तयन्नब्रवीत्-न त्वया नः किश्चित्प्रयोजनं. ब्रजात्मयो.२१६॥ Kगेन तत्र यत्र कुत्रापि प्रतिभाति भवतो, व्युत्सृष्टस्त्वमस्मत्परिग्रहात्, इत्याद्यभिधाय साधुजनसमक्षं )
निष्काशितः स्वगच्छात्, ततः परित्यक्तसाधुलिङ्गोऽसावपि भोगाङ्गोपार्जनाथं करोत्यनेकनिन्द्यकर्माणि, न च । वराटिकामात्रमपि क्वापि प्राप्नोति, केवलं भिक्षया दिनावसानसंपाद्यमानोदरपूरणामात्राहारो महता क्लेशेन निनाय कियन्तमपि कालं, अन्यदा दष्टः सर्पण आर्त्तवशेनोत्पेदे महिषत्वेन, सोऽपि तत्पिता तदीयवैराग्येण विशेषेण । परिपाल्य निष्कलङ्क श्रामण्यं विध्याराधितमरणः समुत्पन्नो देवलोके देवत्वेन, सञ्जातावधिज्ञानविज्ञाततद्वृत्तान्तो ददर्श महिषभववर्तिनमेनं महाभाराकान्तं कुटयमानं लगुडादिभिः, ततः सञ्जातकरुणः सुतस्नेहेन समागत्य मर्त्यलोकं विकृत्य दैशिकवणियूपं समुपदर्य विचित्रभाण्डापूरितविकटशकटसमृहं प्रभूतार्थप्रदानेन मोच- ॥ २१६ ॥ यामास तं तत्स्वामिनः, ततोऽतिभारशकटे नियोज्यैनं देवशक्या तहहनासामर्थ्यपतितं च विलोक्यानेकतोत्रक
Page #463
--------------------------------------------------------------------------
________________
शालगुडादिप्रहारजर्जरितं कुर्वन्नेकतोऽन्यतो जनकरूपेण प्रतिपादयामास, यथा 'क्षान्त ! न शक्नोमि प्रथमालिकां विनाऽऽसितुमित्यादि यावन्नाहमलमविरतिकां विना स्थातुं ततोऽस्य पुनः पुनस्तामेव वचनरचनामाकर्णयतोऽ भदिदं चेतसि-यथा श्रुतपूर्वा मयेयं वर्णावली, रूपं चैतदृष्टपूर्वमिव ममाभाति, एवमीहापोहमार्गणगवेषणं कुर्वतस्तदावरणीयकर्मक्षयोपशमेन जातं जातिस्मरणं, ततो विज्ञातपूर्वभववृत्तान्तो गतः संवेगं, स विरक्तः संसारवासस्य, अत्रान्तरे प्रकटित आत्मा देवेन कृता धर्मदेशना परिणता भावसारं प्रतिपन्नाणुव्रतः कृतभक्तप्रत्याख्यानः शुभध्यानोपगतः पञ्चनमस्कारपरायणः स्थित्वा दिनद्वयं तृतीयदिवसे मृतो जातः सौधर्मदेवलोके देवत्वेन महिषः, सुरस्तु । गतः स्वस्थानम् । एवं च ज्ञात्वा दुरन्तविषया विवर्जनीया जिनमतकुशलेन, अपिच-परत्रामुत्र च प्राप, यथाऽसौ विप्रपुत्रकः । दुख तथा व्रतभ्रष्टो, मा प्रापस्त्वमपीदृशम् ॥१॥ इत्थं संबोधितो नागिलया भवदेवसाधुतः परमवैराग्यं, अत्रान्तरे नागिलयैव सह समागताया ब्राह्मण्याः सुतेन भणिता जननी, यथा-मातः ! मम वमनं भवितुकाममालक्ष्यते तदानय शीघ्रं किमपि भाजनं येन तत्र वमित्वाऽतिमिष्टं पायसं पुनर्भीक्ष्ये, ब्राह्मण्योदितं-वत्स! नैतदुचितं. यतोऽतिमिष्टमपि यहान्तं न तत्परिभुज्यतेऽशुचित्वात, तच्च श्रुत्वा भव
Jain Education
For Private 3 Personal Use Only
ww.jainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
श्रीनवपदवृत
हमोगोपभोग
२१७॥
देवेन चिन्तितं-सुष्ठक्तं ब्राह्मण्या-यहान्तं न तत्परिभुज्यते. मयाऽपि वान्ता विषयास्तदिदानी कथं पुन- भवदेवजीव रभिलषामीति विचिन्त्य प्रत्यागतसंवेगः सती प्रेरणा भवत्या सुष्ठ प्रतिबोधितोऽहं त्वयेति प्रतिपाद
सागरदत्तयन् दत्त्वा मिथ्यादुष्कृतं नागिलाया गतो गुरुसमीपं तत्रालोचितप्रतिक्रान्तो भावसारं चरित्वा चिरं ।
तपोऽनशननमस्कारादिविधिना कालमासे कालं विरच्य सौधर्मदेवलोके शकसामानिको देवो जातः । इतश्च । हातदीयपूर्वभवभ्राता भवदत्तजीवदेवः स्थितिक्षये च्युत इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगयो. वज्रदत्तचक्रवर्तिनः प्राणप्रियाया यशोधरामहादेव्याः क्रियमाणेष्वनेकदेवतानां विविधोपयाचितशतेषु विचित्रमन्त्रतन्त्राद्युपायेषु विरच्यमानेषु प्रचुरबलिकर्मसु अपुत्रायाः पुत्रत्वेनोत्पेदे, गर्भगते च तस्मिन् मातुः समुद्रमज्जनकदोहदोत्पादे तत्पित्रा वजदत्तचक्रवर्तिना समुद्र प्रख्यसीतामहानदीनयनपुरःसरं तन्मज्जनककारणेनापनीतो दोहदो, निर्वृत्तमानसा च क्रमेणोचितसमये प्रसूता सुकुमारपाणिपादं दारकं, मासपरिपूत्तौ च तस्य दोहदानुरूपं कृतं साग-31 रदत्त इति नाम, धात्रीपञ्चकप्रतिचर्यमाणश्च प्राप्तो देहोपचयेन कलाकलापेन च वृद्धिम् उपारूढो यौवनं पूर्वभवाभ्यासेन जननीजनकजिनधर्मकुशलत्वेन च जातो जिनशासनभावितमतिः, परिणायितश्च पितृभ्यामुदाररूपयौवन
॥२१७॥
Jain Education Internationa
For Private & Personel Use Only
jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
विज्ञानकलाकलापशालिनी, महासामन्तकन्याः समं ताभिः कदाचित्प्रहेलिकाप्रश्नोत्तरादिविनोदेन कदाचिजिन-10 भवनेषु विशिष्टयात्रास्नात्रादिविधापनेन कदाचिन्मनिजनोपदिश्यमानसद्धर्मरहस्यश्रवणेन कदाचित्सकलजीवलो-11 कसारविषयसुखनिषेत्रणेन निनाय सुखेनानेकवर्षकोटिलक्षान्, अन्यदा च सर्वसत्त्वानन्दकारकः समाजगाम प्रथमघनसमयो, यत्र-निपतदतुच्छनिरन्तरधाराजलपूरपूरितपृथिव्याम् । निम्नोन्नता विभागा लक्ष्यन्ते
नैव पथिकजनैः ॥ १ ॥ हरगलगवलच्छायैर्जलदैराच्छादितं तथा गगनम् । उदयास्तमयौ लोकैर्यथा न Vतरणेः प्रतीयते ॥ २ ॥ निनाथमिवेलातलमशेषमनुताप्य महियोगेऽसौ । क्व नु यास्यतीति मेघो ।
गर्जेति तज्जेतुमिव निदाघम् ॥ ३ ॥ क्षणदृष्टनष्टरागास्तडिल्लताः खलजनस्य भव्य इव । न तथा प्रकाशतोषं जनयन्ति यथा समद्वेगम् ॥ ४॥ एवंविधधनसमयेऽतिक्रान्ते च क्रमेण संप्राप्तः । कमलवनबन्धुभ विकाशिकाशः शरत्कालः ॥ ५॥ यस्मिन्नुत्फुल्लकुवलयाक्षी विकशितसत्कुमुदहासिनी जाता । अनुरागाद्भूमिवधूः प्रियमिव लब्ध्वा शरत्समयम् ॥६॥ उच्छलितविमलतारकदशनोज्ज्वलकिरणपूरितदशाशम् । हसितं शारदलक्ष्म्या सद्यो निजदयितसङ्ग इव ॥ ७ ॥ ईदृक्षशरत्समये सागरदत्तो निजप्रियायुक्तः । प्रासादशिखरवर्ती क्रीड
Jain Education
anal
For Private
Personel Use Only
Page #466
--------------------------------------------------------------------------
________________
श्रीनवपद हमोगोपभोग
सागरदत्तस्य वैराग्यं
॥२१८॥
नवलोकयाञ्चके ॥८॥ विद्रुमवर्ण क्वचिदपि शिखिकण्ठसमप्रभं कचित्क्वापि । उत्तप्तसुवर्णनिभं कुत्रापि शशाङ्कबिम्बसमम् ॥ ९॥ इत्थं विचित्रवर्णकरमणीयमदभ्रमाभ्रसङ्घातम् । क्षणमात्रेण विलीनं ज्ञात्वा तं चिन्तयामास P॥१०॥ यथाऽयं मेघसङ्घातो, दृष्टनष्टो नभोऽङ्गणे । तथा सांसारिका भावाः, सर्वेऽमी क्षणनश्वराः ॥ ११ ॥
तदेष नोचिता कर्त, क्वचिदास्था विवेकिभिः । किन्तु निःशेषसद्धर्मकर्मण्येव शिवप्रदे ॥ १२ ॥ एवं चिन्तयतोऽस्य विलोक्य वैराग्यविच्छायवदनकमलमुक्तं सप्रणयं प्रणयनीभिः-प्रियतम ! किमेवं महतमात्रेणैवोद्विग्न इव विरक्त इव निर्विण्ण इव मुनिरिव कृतमौनव्रतो लक्ष्यसे ?, सागरदत्तेनाभाणि-विलोक्य शारदं मेघमुत्थितं गगनाङ्गणे ।। क्षणेन विलयं यान्तं, भीतोऽहं भवविस्तरात् ॥ १॥ यतः-देहः स्वजनसम्बन्धो, यौवनं राज्यसम्पदः । पश्यतामेव । संसारे, ध्वंसमायान्ति देहिनाम् ॥ २ ॥ तदनेन शरीरेण, क्षणनश्वरधर्मणा । जिनदीक्षां गृहीत्वा चेत्क्रियते निर्मलं तपः॥३॥ तदैव जन्मसाफल्यं, मन्येऽहमिति तद्वचः । श्रुत्वा ता आहुरेवं चेहिलम्बः क्रियते किमु ? ॥ ४॥ विज्ञाय यतो धीराः पटुपवनविधूतजलधिजलतरलम् । जीवितमनिधनशिवसुखकृताभिलाषाश्चरन्ति तपः॥ ५॥ सागरदत्तः प्राह-यद्येवं तर्हि विमोच्य पितरौ कुर्म एवं, ततो गतो मातपितसमीपं, महाकष्टेन मोचयित्वाऽऽत्मानममृत
Jain Education in
For Private & Personel Use Only
allww.jainelibrary.org
Page #467
--------------------------------------------------------------------------
________________
सागरसूरिसमीपे जग्राह सह प्रियाभिर्दीक्षा, स्वल्पकालेनैवोपात्तद्विविधशिक्षोऽशेषश्रुतोदधिपारप्राप्तो निर्मलोल्लासतावधिज्ञानो निवेशितो गुरुणा निजपदे, व्याजहार शिष्यगणसंपरिवृतः प्रतिबोधयन् भव्यलोकसङ्कातं. इतश्च-भवदेव-IN साधुजीवो देवायुष्कं सौधर्मकल्पे स्वोचितमनुभूय स्थितिक्षयेण ततश्च्युतः पुष्कलावतीविजये वीतशोकायां नगर्यो । पद्मरथस्य राज्ञो वनमालाया महादेव्या गर्भेऽवततार, तदनुभावाच्च सा दानपरा सत्त्वेषु सुप्रसादा परिजने विनीता गुरुपु अनुकूला यतिषु दयापरा जीवेष्वधिकलावण्योपचयेनात्यन्तविराजमानदेहाभोगा समजनि, कदाचिच्च परिपूर्णदिनेषु विजाता तनूजं, निवेदितं तज्जन्म प्रियंवदाभिधानचेटया राज्ञः, तेन च परितोषवशोपजायमानरोमाञ्चकञ्चुकोद्गाढमवतार्य स्वाङ्गलग्नाभरणजातं दत्तमस्यै, प्रारब्धं च महाविभूत्या व पनकं, तत्र चाक्षतपात्र [ग्रं०६००० | वस्त्राभरणमाल्यादिव्यग्रहस्तः समागन्तुं प्रवृत्तः पुरजनो, हर्षभरनिर्भरो गीतनृत्तादिचेष्टाः कर्तुमारब्धो विलासिनीसार्थः, अपिच-दीयमानघनदानसमहं. मच्यमानबहबन्धनगेहम् । तोष्यमाणविविधार्थिविशेष, रच्यमानगुरुदेवसुतोषम् ॥ १॥ एवंविधवईनकं नृपतिर्वादश दिनान्यनुविधाप्य । गर्भस्थितेऽत्र शिवमजनि तेन शिवनाम तस्य ददौ ॥ २ ॥ क्रमेण च प्रवर्धमानो देहोपचयेन समुपात्तनिःशेषकलाकलापः प्राप्तस्तारुण्यं सह वयस्यैरभि
Jain Education Indi a
For Private & Personel Use Only
||vww.jainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
श्रीनवपद हभोगोपभोग०.
| रममाणस्य प्रीत्या जगाम कियानपि कालः, अन्यदा सकलसुरासुरमनष्यविद्याधरादिलोकप्रवर्तितविविधोत्सवः शिवकुमारसमायातो वसन्तसमयो, यत्र-कोकिलकुलकलरवगीतजनितजननिवहमानसानन्दा । सहकारमञ्जरीरेणुरञ्जिता भाति मधुलक्ष्मीः ॥ १॥ तस्मिंश्च शिवकुमारो निजमित्रवृन्दसमन्वितः क्रीडानिमित्तं ययौ चन्द्रकिरणोद्यानं, तत्र चापश्यत् कनककेतो राज्ञः प्रियङ्गश्यामाया महादेव्याः कनकवतीदुहितरं, या च-निःशेषाङ्गोपाङ्गप्रतिष्ठितप्रव-a रलक्षणशरीरा । अपहरति मनो नूनं विलोकिता मुनिजनस्यापि ॥ १॥ तस्या दर्शनमात्रेणैव शिवकुमारः स्मरशरप्रहारजर्जरितमानसो विचिन्तयामास-यथा यथाऽसौ प्रविलोक्यमाना, विवेश मे मानसमस्तदोषा । तथा तथा चापनिवेशितेषुः, करोत्यनङ्गो निखिलाङ्गबाधाम् ॥ १ ॥ अत्रान्तरे तयाऽप्यपरापरतरुविलोकनकुतूहलेन परिचरणमाचरन्त्या चन्दनलतागृहान्तरितो मूर्त्तिमानिव मकरध्वजो ददृशेऽसौ, तदः । नन्तरं कुसुमकेतुरोपपञ्चकोपघातविवशीकृता साऽपि लक्षिता सखीजनेन कथंकथमपि नीता गृहं । ज्ञापितश्चायं वृत्तान्तरतज्जनन्याः तया च स्वभर्तुः, ततः क्रमेण द्वयोरपि गाढानुरागजायमानसङ्गमाभि- २१९ ॥ लाषयोः कनककेतुना गत्वा पद्मरथसमीपं प्रदाय स्वसुतां शिवकुमारस्य प्रशस्ततिथिकरणलग्नमुहर्तेषु कारितं महा
For Private 3 Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Jain Education
विभूत्या पाणिग्रहणं, तया सह विषयसुखमनुभवता परिणीता अन्या अप्युदग्रयौवना निरुपमरूपलावण्यादिगुणगणोपेता अनेका महासामन्तदुहितरः, ताभिः सहानेकप्रकारजीव लोकसार क्रीडाविकारपरायणस्यान्यदा समाजगाम श्रमणसमूहसमन्वितस्तन्नगर्यामेव सागरदत्तसूरिः, आवासितो लक्ष्मीनन्दनाभिधानोद्याने, प्रारब्धं च तत्र तेन मासक्षपणं, इतश्च तस्यामेव नगर्यमासीत् निजविभवपरितुलितवैश्रमणः कामसमृद्धो नाम सार्थवाहः, तस्यान्यदा भोज - नसमये समुदपादीयं चिन्ता, यदुत - अस्मत्सदृशाः केचन दूरपरित्यक्तमरणसंत्रासः । अजरामरा इवोच्चैः कुर्वन्ति धनार्जनं मूढाः ॥ १ ॥ अगणितशीतोष्णभयास्तरन्ति जलधिं धनाशया पुरुषाः । प्रविशन्ति च भटसङ्कटसङ्ग्रामेऽत्यन्तभयजनके ॥ २ ॥ किं बहुना ? दुष्करतरमिह यत्तत् सर्वमेव विभवार्थी । विदधाति भवति चासौ प्रहीणलाभान्तरायस्य ॥ ३ ॥ अपिच - एवं कष्टोपार्जितमपि यदि तद्भवति साधुलोकस्य । उपकाराय द्रव्यं तद् भवेत्सफलमेवैतत् ॥ ४ ॥ यतः - किं प्रचुरयाऽपि लक्ष्म्या तया न या यतिजनोपयोग्या स्यात् । कृपणप्राणप्रियया संसारविवृद्धि - कारिण्या ॥ ५ ॥ एवं च चिन्तयतोऽस्य भवितव्यतानियोगेन समाजगाम मासोपवासपारणार्थं सागरदत्तमुनिवरो गृहद्वारं दृष्टः प्रमोदोत्फुल्ललोचनेनासौ, अनेनाभ्युत्थायाभिवन्द्य च प्रतिलाभितः प्रवर्द्धमान शुभाध्यवसायेन प्राशु.
2
Page #470
--------------------------------------------------------------------------
________________
सागरदत्त देशना
श्रीनवपदव. कैषणीयाहारप्रकारैः, अत्रान्तरे भक्तिसमागतैर्गगनतलवर्तिभिर्देवादिभिः कृता सहिरण्या गन्धोदकपुष्पवृष्टिः, हभागोपभोग
dमिलितस्तत्र सकलो नगरीलोकः, शिवकुमारोऽपि जनादवगततवृत्तान्तः समागतस्तत्र, विलोक्य यतीश्वरं पूर्वभवानु.
वेधेन तदुपरि समुत्पन्नस्नेहातिशयो ववन्दे भावसारं, मुनिस्तु दत्त्वा धर्मलाभं गृहीताहारो गतस्तदेवोद्यानं, व शिवकुमारप्रभृतिलोकश्च मुहुः श्रेष्ठिप्रशंसां मुहुः साधुस्तुतिं विदधानो गत्वा स्वस्थानानि पुनः पारणकावसाने
सागरदत्ताचार्यस्य वन्दनाय ययौ, प्रदक्षिणात्रयकरणपूर्व प्रणम्य भगवत्पादारविन्दद्वयमुपविवश च स्वोचितभूप्रदेशे, सृरिणा तु धर्मलाभपुरःसरं संभाष्यैनमारब्धा धर्मदेशना, यथा-भो भो ! जन्मजरामृत्युरोगोपद्रुतदेहिनाम् । शरणं नास्ति संसारे, मुक्त्वैकं जिनशासनम् ॥ १॥ एतदाराधनापूर्व, दग्ध्वा कर्मवनं यतः । विलय । भवकान्तारं, प्राप्ता मोक्षं महाधियः ॥ २॥ अपिच-यथा जीवदयाऽमुत्र, प्रोक्ता जीवादिविस्तरम् । प्ररूप्य सदुपायेन, तथा नान्यत्र कुत्रचित् ॥ ३ ॥ अत एवैतच्छासनव्यवस्थिताः-न खलु न खलु सन्तः सत्त्ववन्तोऽल्पवीर्यान, निजसुखलवलोभादेहिनो दुःखयन्ति । मदमलिनकपोलस्तुच्छ मेरण्डदण्डं, श्रयति किमु करीन्द्रो गण्डकण्डूयनाय ? ॥४॥ एतदाकर्ण्य शिवकुमारश्चिन्तयामास-सत्यमिदमुपदिष्टं भगवता, केवलं परिपूर्ण जिनाज्ञाकरणमन्तरेण न ।
U BRON
Jain Education Interi
!
For Private Personal use only
w.jainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
जीवदया निर्वाहयितुं पार्यते, न च गृहस्थावस्थायां संपूर्णजिनाज्ञा संपादयितुं शक्या, तत्पितरौ मोचयित्वा करोमि । व्रतोपादानं, किञ्च-न तथा मम पित्रोरप्युपरि स्नेहा यथा सकृद् दृष्टेऽप्यत्राचार्य, अतो व्रतग्रहणे ममैतत्सेवा निर्विना ।
संपत्स्यते, अपिच-एतावतो महास्नेहानुबन्धनिबन्धनस्य ममैतद्दर्शने नयनमनःसुखसन्दोहानुभवस्य किं कारणdमिति प्रष्टव्यो भगवानिति पर्यालोच्य कथाविच्छेदे विज्ञप्तं शिवकुमारण-भगवन् ! किं कारणमतितृष्णोऽहं
युष्मदर्शनस्य ? यतश्चिरकालवियुक्तसहोदरमिवावलोक्य भवन्तं प्रवर्द्धमानस्नेहामृतेन सिच्यमानस्येव मम मनः
परमानन्दसन्दोहमनुभवति, भगवता च विहितावधिज्ञानोपयोगेन विज्ञाय कथितः पूर्वभववृत्तान्तः । ke ततोऽस्येहापोहमार्गणपरायणस्योदपादि जातिस्मरणं, ततः संजातयथाऽवस्थितावबोधो बभाण सूरि-प्रभो ! al एवमेतद् यथाऽऽदिष्टं पूज्यपादैः, तदिदानीमापृच्छय पितरौ मोचयित्वा तत्पा दात्मानं करोमि । भवत्समीपे जिनदीक्षाग्रहणेन जन्मसाफल्यं, आचार्येणोक्तं-देवानुप्रिय! मा प्रतिबन्धं विधासीः, ततो वन्दित्वा गुरुं प्रविष्टो नगरी, बभाषे च जननीजनको, यथा-श्रुतो मयाऽद्य सागरदत्तगुरुसमीपे जिनेन्द्रदेशितो धर्मः, ततो विरक्तं मे विडम्बनामात्रसारस्य किंपाकफलतुल्यपरिणतेारकादिभवासातोपचयहेतोर्विषयस्योपरि
For Private Personal Use Only
Jan Education in
Page #472
--------------------------------------------------------------------------
________________
भीनवपद६ हमोगोपभोग
चेतः, अतो विसर्जयत मां येन सागरदत्तसमीपे भवभयप्रणाशिनी स्वीकरोमि प्रव्रज्यां, तच्छ्रुत्वा मूर्छया छिन्न- शिवकुमार
वैराग्य मूलस्तम्बाविव द्रुमौ निपेततुर्भुवः पीठे तौ शोकाकुलमानसौ-कथञ्चिच्चेतना लब्ध्वा, प्राहतुस्तनुजं प्रति । द्विती. यवारं नो वत्से !, भावणीयमिदं वचः ॥ २ ॥ ततस्तदाग्रहं ज्ञात्वा, मौनमादाय संस्थितः । सर्वसावद्यसंत्याग-6 सुस्थितस्त्यक्तभोजनः॥ ३ ॥ ततो जननीजनकाभ्यां भणितोऽपि यदा न भुङ्क्ते न चान्यस्य कस्यचिद्वचनं विदधाति तदाऽऽदायितो दृढधर्मनामा तीर्थकरशासनानुरक्तः परमश्रावकः श्रेष्ठिपुत्रः, समागतश्च भणितो, यथा-वत्स ! शिवकुमार आवाभ्यां प्रव्रज्याग्रहणनिरुद्धो मौनमाश्रित्य स्थितो भोक्तुमपि नेच्छति, अनेन च शोकावेगेन निर्मूलमुन्मूल्यत इबास्मन्ननः, तदन्तःपुरे भवनोदरे वा यत्र तत्र स्थितं शिवकुमारमाभाष्य भोजय केनापि प्रकारेण,kal तेनोक्तम-एवं करोमि, ततो गतोऽसावन्तःपुरव्यवस्थितस्य तस्य समीपं विधाय नैषेधिकी प्रतिक्रम्येर्यापथिकी दत्त्वा द्वादशावर्त्तवन्दनकमनुजानीत मामिति ब्रुवाणः प्रमृज्योचितभूमिमासीनः शिवकुमारान्तिके, तेन चिन्तितम्-अहो ! असाविभ्यपुत्रः साधुविनयं मम प्रयुज्योपविष्टस्तत्पृच्छाम्येनं, ततः पृष्टोऽसौ, तेनाप्युक्तं--गावसाधुभवांस्तेन मयाऽयं " तव विनयः प्रयुक्तः, पुनर्भणितं च-यथा किं निमित्तं त्वया भोजनं परिहतं ?, शिवकुमारेणोक्तं-मया त्यक्तो ।
२२१॥
Jan Education International
For Private Personel Use Only
Page #473
--------------------------------------------------------------------------
________________
Jain Education Inte
यावज्जीवं गृहे वासो गृहीता च भावप्रव्रज्या, दृढधर्मेणोक्तं- कुमार ! युक्तमिदं, केवलमाहारत्यागो नोचितो, यतः आहारमूलं शरीरं शरीरमूलो धर्मों धर्ममूलाच मोक्षसुखप्राप्तिः तदङ्गीक्रियतामाहारः, तेनोक्तंयदि यतिजनयोग्यः संपद्यते तदाऽङ्गीक्रियते, दृढधर्मेणोक्तं - अहं सम्पादयिष्यामि भावसाधोभवतस्तं, यतः कुशलोऽहमाहारकल्प्या कल्प्यविचारे, ततः प्रतिपन्नमनेन, केवलं यावज्जीवं मया षष्ठभक्तेनाशितव्यं, तदन्ते चाचाम्लेन पारणीयं ततोऽसौ संपादितवानस्यैवंविधं षष्ठात् षष्ठादाहारं तत्पित्रोश्चाकथयद् यथाभोजितः कुमारः, ततस्तुष्टाभ्यां कारितो नगर्यो प्रधानोत्सवः, उपवासदिवसेषु च करोति जीवादिपदार्थविचारसारामसौ देशनां, एवं च तिष्ठतोऽस्य कुर्वन्त्यनेकप्रकारान् क्षोभणोपायान् सकलत्रादिलोकाः, न च क्षुभितोऽसौ महासत्वः ततः षष्ठात्षष्ठाज्जघन्येन, सोवीरोदनपारणः । यापयामास वर्षाणि स द्वादश तपश्चरन् ॥ १ ॥ ब्रह्मचारी गृहस्थोऽपि, विधायाराधनामसौ । मृत्वाऽन्यदा ब्रह्मलोके, विद्युन्माली सुरोऽभवत् ॥ २ ॥ तस्मि चतुर्देवीपरिवृतो देवलोकोचितं सुखमनुभवनिनाय दश सागरोपमाणि, सम्प्रति च सप्तदिनमिवशिष्टमायुरुपभुज्यैष वृषभदत्तश्रेष्ठिनो धारिणीभार्याया धर्मघोषसूरिसमीपेोपविष्टस्य सिद्धपुत्रस्य जम्बूद्दीपनिबन्धनं जम्बूवृक्षपृच्छावसाने
के
Www.jainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
वृत्तं
.२२२॥
श्रीनवपद- विहितपुत्रजन्मप्रश्नायाः सिद्धपुत्रादिष्ट एवं सिंहस्वप्नसूचितो जम्बूनामा तनूजो भूत्वा प्राप्तयौवनो महेभ्यकन्यका अनाहतदेव भोगा | अष्टौ परिणीय ताश्च कर्षकादिदृष्टान्तानुपदर्शयन्तीस्तत्प्रत्युत्तरकरिकलेवरायुदाहरणैः प्रतिबोध्य प्रभवराजपुत्रं च
पञ्चशतसङ्ख्यचौरपरिकरितं प्रज्ञाप्य भगवतः सुधर्मस्वामिगणधरस्य पार्श्वे गृहीत्वा प्रव्रज्यां क्षपकश्रेणिसमारोहणपूर्व - केवलज्ञानमुत्पाद्य सिद्धि यास्यतीति, न चात ऊर्ध्वं कश्चित्केवलज्ञानमुत्पादयिष्यति, अतो भणितं मया, यथा
एतस्मिन् सुरे व्यवच्छेत्स्यति केवलम् । यच्च परिहीयमाणातयो देवाश्च्यवनसमये भवन्ति, अयं तु निजतेजसा सूर्यद्वादशकमपि परिभवतीति पृष्टं तत्र शिवजन्मविरचितमहातपश्चरणफलमेतत्, एतच्च भगवतो महावीः | रस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देवः अहो !
ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्तितुमारेभे, ततः श्रेणिकेनोक्तं-91 ka कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच-श्रेणिक ! शृणु-अत्रैव नगरे बभूव मूर्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभ
दत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इत- B ॥ २२२ ॥ रश्च निष्काशितः सकलजनसमक्षं स्वगृहात, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाण-||
For Private
Personal Use Only
Jan Education Internationa
Page #475
--------------------------------------------------------------------------
________________
Jain Education
कचिद्विसंवादे हतः क्षुरिकयैकेन द्यूतकारेण मर्मदेशे, ज्ञातो वृषभदत्तेन नेतुमारब्धः प्रतिजागरणाय स्वगृहं, न च गतोऽसौ, ततस्तत्रैव दत्तानशनो नमस्काराद्याराधनाकारणपूर्व नियमित उपादि जम्बूद्वीपस्वामी यक्षनिकायेऽनादृतनामा यक्षः, अयं चात्मीयभ्रातृजस्य जम्बूस्वामिनो भाविनीं कल्याणमालिकां निशम्य हर्षातिरेकादेवं नृत्यति पुनः श्रेणिक उवाच - भगवन् ! विद्युन्मालिदेवस्य प्राग्जन्मगुरुर्जन्मान्तरभ्राता सागरदत्ताचार्यों व्रतमनुपालय क्व गतः ?, स्वामिना निरदेशि - उत्पाद्य विमल केवलमवबोध्य विशिष्टभव्यसङ्घातम् । सिद्धिपुरीं सम्प्राप्तो व्यपगतकर्मा महात्माऽसौ ॥ १ ॥ प्रकृतोपयोगिशिवभवसम्बन्धेनात्र लेशतः कथितम् । चरितं जम्बूनाम्नस्तच्चरिताद्विस्तरो ज्ञेयः ॥ २ ॥ उक्तमुरभोगपरिभोगपरिमाणकरणे गुणद्वारम् अधुनाऽस्यैव यतनाद्वारमुच्यते
I
जत्थ बहूणं घाओ जीवाणं होइ भुज्जमाणंमि । तं वत्युं वज्जेज्जा अइप्पसंगं च सेसेसु ॥ ८० ॥
6
,
यत्र यस्मिन् वस्तुनीत्याद्यर्थसम्बन्धाद्गम्यते ' बहूनां प्रचुराणां 'घातः विनाशः 'जीवानां प्राणिनां ' भवति जायते ' भुज्यमाने ' आसेव्यमाने 'तहस्तु तं पदार्थ ' वर्जयेत्
परिहरेत्, 'अतिप्रसङ्गं च ' अति
Page #476
--------------------------------------------------------------------------
________________
श्रीनवपवः
हमोगोपभोग०
॥२२३॥
शयासक्तिं च ' शेषेषु ' अन्येषु, एतदुक्तं भवति-यत्र वस्तुनि त्रससंसक्तफलादौ भुज्यमाने प्रभूतसत्त्वव्यापन्ति-सतनाऽति
चाराश्च स्तद्वस्त्वेव परिहार्य, शेषे त्वसंसक्तेऽल्पपापे पुष्पफलादौ नात्यासक्तिः कार्येति गाथार्थः ॥ अतिचारद्वारमिदानीम्- गा. ८०-१
सचित्तं पडिबद्धं अपउलदुप्पउलियं च आहारं ।।
तुच्छोसहीण भक्खणमिह वजे पंच अइयारे ॥ ८१ ॥ ___ इह गृहीतोपभोगपरिभोगवतः श्रावक उत्सर्गेण निरवद्यमेवाहारमभ्यवहरति, तदप्राप्तौ कृतादिदोषदुष्टमपि निश्चेतनं, तदसंभवे तु बहुबीजानन्तकादिरहितं सचित्तमपि, यस्तु प्रथममेव सचित्तमनाभोगादिभिरभ्यवहरति तदपेक्षयाऽमी अतिचाराः संभाव्यन्त इत्यत उच्यते- सचित्तं' सचेतनं मूलकन्दादि, तथा
प्रतिबद्धं । संबद्ध स्वयमचेतनमेव चेतनाववृक्षे गुन्दादि परक्रफलादि वा, तथा 'अपउल' त्ति अपक्कम(कंस)चित्तं चन्मलत एवाग्निना न संस्कृतं 'दुप्पउलियं च 'त्ति दुष्पकं च-अईस्विन्नं, आहारमिति सर्वत्र योज्यते, तेन सचित्तमाहारं सचित्तप्रतिबद्धमाहारमित्यादि, तुच्छा:-असारा औषधयस्तुच्छौषधयो यासां बहतरभक्षणेऽपि
प र ...
२२३ ॥ व तृप्तिः यथा चबलकवल्लफलीप्रभतयः तासां तुच्छौषधीनां 'भक्षणं' अभ्यवहरणं 'इह ' व्रते 'वर्ज-1
Jain Education Interne
For Private & Personel Use Only
Wjainelibrary.org
Page #477
--------------------------------------------------------------------------
________________
येत्। त्यजेत् 'पञ्चातिचारान् । पञ्चसङ्ख्यव्रतविराधनाविशेषान् , अत्र कश्चिदाह-यद्युत्सर्गतः सचित्तवर्जकः । श्रावको भवति तदा सचित्ताहारेण तस्य भङ्ग एव भविष्यति, कथमतिचारत्वमत्र ?, उच्यते, यस्तु प्रथममेवेत्यादिनैवास्य प्रतिविहितत्वात् तथाहि-योऽनाभोगसहसाकाराभ्यामतिकपादिभिर्वा सचित्ते प्रवर्तते तस्य तर्जकस्याप्यतिचारत्वं, सचित्तप्रतिबद्धाहारस्य त्वन्यथाऽप्य-िचारवं संभाव्यते, यदाऽस्थिकं त्यक्ष्यामि कटातु भक्षयिष्यानीतिबुढ्या पक्वखर्जूरादिफलं मुखे प्रक्षिपति तदाऽऽभोगेनापि व्रतसापेक्षत्वात्सचित प्रतिबद्धाहारातिचारः, अपरस्त्वाहअपक्वौषश्यः सचेतना अचेतना वा?, यदि सचेतना तदा सचित्तपित्यादिपनैवोक्तार्थत्वात्पुनर्वचनमसङ्गतं, अथाचेतनास्तदा कोऽतिचारो ?, निरवद्यत्वात्तद्भक्षणस्येति, अत्रोच्यते, सत्यमेतत, किन्त्वाचावतिचारौली सचेतनकन्दफलादिविषयौ इतरे तु शाल्यौ(ल्यायौ षधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे 'अप्पउलिओसहिमक्खणया ' इत्यायुक्तं, अतिचारत्वभावना त्वनाभोगादिना कार्या, यहा कणिक्कादरपक्वतया संभवत्सचित्तावयवस्य षिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पकौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवत्सचेतनावयवस्य पक्वत्वादचेतनमितिबुद्धया भुञ्जानस्यातिचारो, ननु तुच्छौषधयोऽपक्का दुष्पक्वाः सम्यक्पक्का वा ?
Jain Education inte
For Private Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
श्रीनवपद
हमोगोपभोग०
॥२४॥
यद्याद्यपक्षौ तदा तृतीयतुर्याभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्कास्तदा निरवद्यत्वादेतद्भक्षणस्य नातिचार- अतिचाराः त्वम्, सत्यं, किन्तु यथाऽऽद्यहयोत्तरद्वययोस्तुल्येऽपि सचित्तत्वेऽनौषध्यौषधिकृतो विशेषः एवमत्र सचेतनत्वौषधित्वाभ्यां । समत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषः, तत्र च कोमलमुद्गादिफलीफलिकाखादकोदाहरणप्रतीतविशिष्टतृप्त्यकारकत्वेन | तुच्छाः सचेतना एवानाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचिताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात, यत्पुनस्तृप्तिसम्पादनासमर्था अप्यौषधीलौल्यनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वाद्, एवं रात्रिभोजनमांसादिवतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः। यहाऽशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खाये वृन्ताकादि स्वाद्ये त्रससंसक्तताम्बूलपत्रादि गृहीतोपभोगप | रिभोगव्रतेन श्रावकेण त्याज्यमतस्तदासेवनेऽप्यनाभोगातिक्रमादिना कस्यचित्केचनातिचारा वाच्याः, विचित्रत्वाइतस्य गाथोक्तसचित्तादिपदानामुपलक्षणत्वादिति गाथाऽर्थः ॥ अतिगतमतिचारहारं, भङ्गवारस्येतोऽवसरस्तत्रेयं गाथा--
२२४
Jain Education inte
For Private
Personel Use Only
aw.jainelibrary.org
Page #479
--------------------------------------------------------------------------
________________
दुविहं तिविहेण गुणवयं तु घेत्तण देइ उवएसं ।
अहियं वा परिभंजड जाणतो तो भवे भंगो ॥ ८२ ॥ 'द्विविधं त्रिविधेन ' न करोमि न कारयामि मनसा वाचा कायेनेत्येवंभङ्गकेन ‘गुणवतं' प्रस्तावादुपभोगपरिभोगपरिमाणलक्षणं, तुशब्दो भङ्गकान्तरगृहीतस्याप्यस्योपदेशदानादिना भङ्ग इति विशेषणार्थः, ‘घेत्तूणं तिtal गृहीत्वा उपादाय ' ददाति ' वितरति 'उपदेशं' तद्विषयं, यथा कुरुतेदं यूयं, 'अधिक वा' अर्गलं वा गृहीतप्रमाणापेक्षया 'परिभुते' अभ्यवहरति 'जानानः' अवबुध्यमानः 'तो'त्ति ततः 'भवेङ्गः ' जायेत व्रतविनाशः, एतदुक्तं भवति-द्विविधत्रिविधभङ्गकेन रात्रिभोजनमांसभक्षणादिनियममादाय यो जानान एवान्यस्मै रात्री भुझ्व पिशितं वा खादेत्याद्युपदेशं ददाति स्वयं वा गृहीतप्रमाणातिरिक्त भुते तस्यैतद्रतभङ्ग एव, आकुट्टिप्रवृत्तस्वादिति गाथार्थः ॥ भावनाद्वारमिदानीम्
मलमइलजुन्नवत्यो परिभोगविवजिओ जियाणंगो। कइया परीसहचमू अहियासंतो हु विहरिस्सं ॥ ८३ ॥
For Private Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
श्रीनवपक्यू हभोगोपभीम०.
मलेन मलिनं मलमलिनं- मालिन्योपहितं जीर्ण च-पुरातनं वस्त्रं-वासो यस्य स मलमलिनजीर्णवस्त्रः भंगोभावना परिभोगेन-रच्यादिविषयसेवालक्षणेन विशेषेण-मनोवाकायैः कृतकारितानुमतिलक्षणैर्वर्जितो-रहितः परिभोगविव.
चगा.८२-८३ र्जितः, यहा परिभोगो विवर्जितो येनेति बहुव्रीहिः, न चात्र क्तान्तस्य पूर्वनिपातः प्रेयः, अग्न्याहितादिषु दर्शनात, तथा जितः--पराभूतोऽनङ्ग:-कामो येन स जितानङ्गः, विशेषणहारेण परिभोगविवर्जितत्वे हेतुरेषः, भावना चैवंपरिभोगवर्जितः कुतः ?, यतो जितानङ्गः, यहा परिभोगविवर्जित इत्यनेन मदनकामरहितत्वमुक्तं, जितानङ्ग इत्य नेन स्त्रिच्छाकामत्यागः, एवंभूतः सन् ‘कदा ' कस्मिन् काले कर्मनिर्जरार्थ परिषोढव्याः परीषहाः-क्षुत्पिपासादयो । द्वाविंशतिः, यदुक्तम्-"खुहा पिवासा सीउण्हं, दंसाचेलाऽरइथिओ। चरिया निसीहिया सेज्जा, अक्कोस वह जायणा । ॥१॥ अलाभ रोग तणफासा, मल सकारपरीसहा । पण्णा अण्णाण सम्मत्तं, इय बावीस परीसहा ॥२॥” एत एवातिदुर्जयत्वात् चमूः-सेना परीषहचमूस्ताम् ' अहियासंतो त्ति अधिषहमानस्तयाऽभज्यमान इति भावार्थः पूरणे विहरिष्यामि । विचरिष्यामि, सुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानपरायणः क्षुधादिपरीषहाच्यावितसत्त्वः । कदा चया करिष्यामीति भावनेति गाथार्थः ॥ उक्तं नवमं द्वारं, तत्प्रतिपादनाच्चोपभोगपरिभोगाख्यं से
Jain Education internal!
For Private
Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Jain Education In
द्वितीयं गुणवतं, साम्प्रतमनर्थदण्डाख्यतृतीयगुणव्रतस्य प्रस्तावः, तदप्येतैरेव नवद्वारैर्वाच्यम्, अतः प्रथमेन तावदाह
धम्मदिया कजं तं तु होइ अट्ठाए ।
aahi तु विरह गुणव्वयं तइयं ॥ ८१ ॥
इहार्थदण्डप्ररूपणायां तद्विपर्ययरूपोऽनर्थदण्डः सुखावसेयो भवतीतिबुद्धया पूर्वार्द्धेनार्थदण्डं प्ररूप्य शेषे - णानर्थदण्डातिदेशपूर्वं प्रस्तुतगुणव्रतस्वरूपमाह - धर्मेन्द्रियस्वजनशब्दानां कृतद्वन्द्वानामर्थशब्देन बहुव्रीहिः, ततोऽर्थ - शब्दो द्वन्द्वात्परस्थः प्रत्येकं संबध्यते, धर्मार्थमिन्द्रियार्थं स्वजनार्थमिति, तत्र धर्मो - जिनबिम्बचैत्यालयादिकारणादिरूपः पुण्यव्यापारः प्राणिसार्थदुर्गतिपातवारण सुगतिस्थापनाभ्यां तदर्थं तत्प्रयोजनं, इन्द्रियाणि - स्पर्शनादीनि, तत्तुष्टिनिमित्तं स्पर्शादिविषया अपीन्द्रियशब्देन विवक्षिताः, विषयविषयिणोरभेदोपचारात्, तत्प्रयोजनमिन्द्रियार्थ, स्त्रीभोजनताम्बूलाद्यर्थमिति तात्पर्य, स्वो जनः स्वजन:- पितृमातृभ्रात्रादिस्तन्निमित्तं स्वजनार्थं, पित्रादिपुष्ट्यादिकृते इति हृदयं, ' जं कज्जं ' ति यत्कार्य दलानयन पृथ्वीखनन कृषिवाणिज्यराजसेवा करणादि शक्यानुष्ठानरूपं विधीयत
Page #482
--------------------------------------------------------------------------
________________
श्रीनव० बृह वृत्तौ अन र्थदण्डे
।। २२६ ।।
Jain Education Int
इति शेषः ' तं तु होइ अडाए' तद् ' भवति जायतेऽर्थाय - सार्थकं - सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु - त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय - निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलता |छेदन कुकलाशमारणादिवत् ' तव्त्रिरइ गुणव्त्रयं तइयं ' ति तस्य अनर्थदण्डस्य विरमणं विरतिः - परिहारः, किम् ? | गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिष्णि गुणव्वयाणि, तंजहा - दिसिव्त्रय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः ॥ इतोऽस्यैव भेदद्वारगाथा -
पावोवएस १ हिंसयाण २ अवझाण ३ गुरुपमायरियं ४ |
या अणत्थदंडस हुंति चउरो जिणक्खाया ॥ ८५ ॥
पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् | अपध्यानगुरुप्रमादाचरितं पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येक सम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, भेदाः ' विकल्पाः ' अनर्थदण्डस्य * अप्रयोजनप्राणातिपातादिव्यापारस्य भवन्ति जायन्ते " चत्वारः
·
स्वरूपभेदद्वारे गा. ८४-५
।। २२६ ॥
Talww.jainelibrary.org
Page #483
--------------------------------------------------------------------------
________________
चतुःसङ्ख्याः 'जिनाख्याताः , सर्वज्ञोदिता इति गाथासक्षेपार्थः, विशेषार्थस्त्वयं-पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे बाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्ता कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्ररणं हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम् , अपध्यानाचरितं चातरौद्रचिन्तानुगतं, यथा-जायन्तां मम लक्षम्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवों भद्रं वा यन्मृतोऽयमिह || ॥ १॥ गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यातव्यसनविषयलाम्पठ्यकषायवशवर्तितादि । वा, एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्याथा लिख्यन्ते, तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थितिं धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुनैमित्तिको राजसभामुपस्थितः, राज्ञा चासौ पृष्टः-यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं-यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभत्याः, न च तैस्तादृशः कोऽपि प्राप्तः, समागत्य निवेदितं नरेन्द्राय, गदितं चैकेन-देव ! यथोक्तगणोऽयमेव विद्यते, ततः स
For Private Personal Use Only
Plwjainelibrary.org
Jain Education intITE
Page #484
--------------------------------------------------------------------------
________________
॥२२७॥
श्रीनव०बृह एव ततस्थानयोग्यः, आदिष्टो नरपतिना, नीतो नियुक्तकैनिहतस्तत्र, ततः-पापोपदेशवीक्षितदोषः प्रत्यक्षमेव
पापोपदेशे वृत्तौ अन
कपालभिक्षु र्थदण्डे कश्चिदपि । निजगाद जनस्याग्रे वैराग्यसमागतस्वान्तः ॥ १॥ यथा-हितं न वाच्यं त्वहितं न ।
वृत्तम् वाच्यं, हिताहितं नैव च भाषणीयम् । कोरण्टको नाम कपालभिक्षुर्हितोपदेशाद्विवरं प्रविष्टः ॥ २ ॥ a हिंस्रप्रदाने विष तावदुदाहरणम्-एकस्याश्चौरपल्ल्याः तस्करा विनिर्गत्य क्वचित्स्थाने धाटी पातितवन्तः । ततः प्रभूतं गोधनं गृहीत्वा स्वस्थानमागन्तुं प्रवृत्ताः, अन्तराले चास्तंगमनवेलायां प्राप्ता ग्राममेकं, तत्र केचिद्राममध्यं मद्यमण्डकादिनिमित्तं गताः केचिच्च बहिरेव लावकादिव्यापत्तिं कृत्वा मांसं प्रगुणितवन्तः, तदा च तेषामित्थं मनःपरिणामोऽभवद-यदि मध्यगता मार्यन्ते तदाऽस्माकमेव केवलानामिदं
गोधनं भवति, मध्यगतानामप्ययमेव सङ्कल्पोऽभवद-यदि द्वारवर्त्तिनो विनाश्यन्ते तदाऽस्माकमेवेद गोधनं जायते, ५ तत उभयैरपि परस्परमारणाध्यवसायेन स्वस्वपार्श्ववर्तिमद्यमण्डकमांसेष्व ईमानेषु विष प्रक्षिप्य रात्रौ गोष्ठी कृता,
समर्पितं च वस्वपदार्थाई विषसंयोजितं परस्परं, लदास्वादनेन च प्राप्ता मरणं, तन्मध्ये च कैश्चिद्रात्रिभोजननिवृत्तिः कृताऽभूत् ते तत्र न मृताः गोधनस्य च तस्य स्वामिनो बभवः, सञ्जातधर्मप्रत्यावाश्व विशेषेण व्रताद्यद्यता
For Private & Personel Use Only
Paw.jainelibrary.org
Page #485
--------------------------------------------------------------------------
________________
Jain Education
भूत्वा सुगतिभाजनं संवृत्ता इति । अग्नौ तु दृष्टान्तः - श्रावस्त्यां नगर्या जितशत्रुपुत्रः स्कन्दकाभिधानः कुमारो बभूव, तद्भगिनी पुरन्दरयशाः सा च कुम्भकारकटनगरस्वामिना दण्डकिना राज्ञा परिणीता, कदाचिच्च जितशत्रुसमीपं समुपागतः पालकनामा पुरोहितो नास्तिकवादी, नास्तिकमार्गप्ररूपणां कुर्वाणः स्कन्दकुमारेण सार्वज्ञ|मतावदातबुद्धिना निष्पृष्टप्रश्नव्याकरणः कृतः प्रद्विष्टो बभूव, निष्काशितो जितशत्रुणा, भवितव्यतावशेन गतो दण्डकिपार्श्व, स्कन्दकस्त्वन्यदा मुनिसुव्रतस्वाम्यन्तिके सञ्जातवैराग्यो राजपुत्रपञ्चशतपरिवारः प्रतिपेदे दीक्षां क्रमेण गृहीतद्विविधशिक्षो गीतार्थो निवेशितः सूरिपदे, तान्येव पश्च शतानि राजपुत्राणां संपन्ना शिष्यसम्पत्, विज्ञप्तोऽन्येयुः | स्वामी स्कन्दकाचार्यैः - यथा भगवन् ! व्रजामि युष्मदनुज्ञया पुरन्दरयशः प्रभृतिप्रतिबोधनाय कुम्भकारकटनगरं, भगवताऽपि मुनिसुव्रतस्वामिना निरदेशि - प्राणान्तिकस्तत्रोपसर्गः तेनोक्तं- किमाराधनाफलो विराधनाफलो वा ?, तीर्थ| करेणोदितं त्वां मुक्त्वा शेषाणामाराधनाफलः, ततश्चलितोऽसौ तत्र स्वामिनमभिनम्य, पालकेनापि कथञ्चित्तदागमनमबबुध्यानागतमेव साधुयोग्योद्यानभूमौ निखातानि नानाविधायुधानि, प्राप्ताश्च क्रमेण विकालवेलायां तत्र सूरयः, पुरन्दर| यशाश्च तदागमनमवबुध्यानन्दभरनिर्भरा तां शर्वरीमने क मनोरथशतैरतिवाह्य प्रभातसमये समं राज्ञा गता वन्दनार्थे, विधि
Page #486
--------------------------------------------------------------------------
________________
श्रीनव०गृहवृत्तौ अन थदण्डे
॥ २२८ ॥
वदभिवन्द्य च दत्तवती कम्बलरत्नमाचार्याणां, सूरिभिरपि तद्विपाद्य कृतानि निषद्यापादप्रोञ्छनानि, राजा पुरन्दरयशाः पौरलोकश्च सूरिसमीप एव धर्मदेशनाश्रवणेनातिवाह्य कियतीमपि कालवेलां गताः स्वस्थानं, तत्र च रहो व्यव | स्थितस्य राज्ञो विज्ञप्तं पालकेन -देव ! श्रमणकाभास एष स्कन्दको व्रतपराभनः समममाभिः साधुवेषविश्वसनीयै राजपुत्रैः पुरन्दरयशोदेवी सङ्केतितो भवद्रहणार्थमायातः, यदि न प्रत्येषि तदाऽवलेोकयैतदावासभूमौ निखातशस्त्रसमूहं ततो भूपालेन तद्वचनमंसभाव्यमवधारयता प्रत्ययितनरव्यापारणेन सत्यापिते शस्त्रसमूहे कोपवशात् पालक | एवादिष्ट :- यथैतेषां भ्रष्टाचाराणामुचितनिग्रहेण त्वमेव निग्रहं कुरु, ततो भूमिपतेरेतद्वचनं लब्ध्वा स पापात्मा | रात्रावेवानाय्य मनुष्यपीलनयन्त्राणि पीलितुमारेभे व्रतिनः, आचार्यस्तु सोऽयं भगवन्तीर्थकरादिष्टः प्राणान्तिक उप| सर्व उपस्थितो भवतामिति सम्यग्भावेन सह्यताम् " अक्कोसहणणमारणधम्मन्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो जह्नुत्तराणं अलाभंमि ॥ १ ॥ " इति सिद्धान्तार्थमनुस्मरद्भिर्भवद्भिरिति प्रतिपाद्य स्वसाधून् कारयामास आलोचनावतोच्चारक्षापणादिविधिं किं बहुना ?, संपादयामास तेषां भावसमाधिं ततस्तेन पील्यमानानाममीषां प्रवईमान विशुद्धाध्यवसायसमुपारूढक्षपकश्रोणेक्षपितघातिकर्मणामुदपादि केवलं तत्क्षणमेव समुल्लसति जीववीर्या
Jain Educational nal
अग्निदाने
स्कन्द वृतमं
॥ २२८ ॥
Page #487
--------------------------------------------------------------------------
________________
नतिरेकसमासादितशैलेश्यवस्थानां च समजनि निर्वाणगमनं, सकलसाधुपर्यन्ते च लघुक्षुल्लकपीलनोद्यतं पालकं बभाण ! सूरि:-यथैते भवता मत्साधवः पञ्चशतसङ्ख्याः पीलिताः, केवलं संहननादिबलोपेतैरेतैः सम्यक् सोढस्त्वदुपसर्गः, अयं च बालः पील्यमानः किमपि करिष्यतीति न जानामि, तदेष तिष्ठतु तावन्मामेव प्रथमं पीलय येन न पश्याम्यहमेतदुःखं, ततोऽसाववगणय्य सूरिवचनं यथा महदुःखमस्य भवति तथा मया कर्त्तव्यमिति बुद्ध्या क्षल्लकमेव पीलयामास. ततः कोपमुपागताः सूरयः पश्य दुष्टात्मनाऽनेन मदीयमेकमपि वचनं न कृतं तदस्ति यदि मदनुचीर्णतपसः किञ्चित्फलं तदाऽहमागामिभवे भवेयं न केवलमेतद्वधाय, किन्तु राज्ञोऽपि सपौरपरिजनस्य, यतो राजाप्ययमेवंप्राय एव य एवंविधानां पापकर्मणामवकाशं ददाति, लोकोऽपीदृश एव य एवं कुसङ्गतिपरायणस्य नरपतेनगरे प्रतिवसति, एवं च कृतनिदानस्तेन पीलितो मृत्वाऽग्निकुमारेषूत्पन्नः, क्षुल्लकस्तु शेषसाधुवदाराधकः संवृत्तः, प्रभाते च तदीयरजोहरणं शकुनिकया रुधि-। रदिग्धं करभ्रान्त्या समुक्षिप्य नीयमानं भवितव्यतावशेन निपतितं पुरन्दरयशोदेवीभवने तदग्रतो; दृष्टं तया, हा ।। न कुशलं मदीयभ्रातरिति विचिन्तयन्ती यावदीक्षाञ्चक्रे तावदसावप्यग्निकुमारो भवप्रत्ययविभङ्गविज्ञातपूर्वत्र
Jain Educa
t
ional
ILIE
Page #488
--------------------------------------------------------------------------
________________
श्रीनववृह विकृत्य संवर्त्तकमहावातमष्टादशयोजनमध्यवर्तितृणकाष्ठकचवरद्विपदचतुष्पदादि नगरमध्ये प्रक्षिप्य प्रदाय प्रतो- कन्दकवृत्तं वृत्तौ अनथदण्डे | लीळलयामास ज्वलनं, पुरन्दरयशा अपि मम भगवान् मुनिसुव्रतस्वामी शरणमिति जल्पन्ती समुच्चिक्षिपे देव- रूपच
तया, नीता तीर्थकरसमपिं, गृहत्विा प्रवज्यां क्रमेण प्राप्ता सुरलोकम् , इतरोऽपि ददाह तदशेषं नगर, जातं च । तत्र महादण्डकारण्यमिति । तदेवमस्य सर्वद्विपदचतुष्पदादिविषयमग्निदानं तद्धिंस्रप्रदानमनर्थदण्डः, अयं च । न कर्त्तव्य एव, बहुपापकारणत्वात्, तथा चान्यैरप्युक्तम्-" नादेयानि न देयानि, पञ्च द्रव्याणि पण्डितैः।। अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ॥ १॥” इति, अपध्यानाचरितम्-आतरौद्ररूपं प्राग् निवेदितं, तवार्तस्वरूपं-राज्योपभोगशयनातनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ।।
ध्यानं तदातमिति संप्रबदन्ति तज्ज्ञाः ॥ १ ॥ तत्र कथानकम्-महिषीरक्षणं कुर्वन्, लोकस्य लभते ना 1पयः । एका माहिषिक: क्वापि, ग्रामे प्रचुरमाहिषे ॥ १ ॥ लब्ध्वा खवारकेऽन्येद्यर्दुग्धपूर्णमसौ घटम् ।
विधाय पादयोरन्तश्चिन्तयामास चेतसि ॥२॥ अस्माइधि घतं तक्र, प्रचुर मे भविष्यति । विक्रीत। दघितक्राभ्यां, शोत्स्यते दिवसव्ययः ॥ ३ ॥ अपरापरवारैश्च, सर्पिषि प्रचुरे कृते । विक्रीते रूपकाँल्लप्स्ये, संग्रहीष्ये ।
२२९
For Private Personal Use Only
hillww.jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________
च सक्करौ [बलीवदौ] ॥ ४ ॥ ततो हलादिसामग्री, विधाय सकलामपि । विधास्ये कर्षणं तस्माद्यान्यं संपत्स्यते बहु ॥ ५॥ तद्विक्रयेण संजातविचित्रद्रव्यविस्तरः । युक्तः सहायसम्पत्त्या, करिष्ये दारसङ्ग्रहम् ॥ ६ ॥ विचिचित्रविन्यास, कारयित्वा गृहं महत् । भोक्ष्ये भोगानहं पश्चात् , सर्वतोऽपि निराकुलः ॥ ७ ॥ तृप्तिनचैकया मे स्याहार्ययाऽतो द्वितीयकाम् । परिणेष्यामि कालेन. पुत्रौ ताभ्यां भविष्यतः॥८॥ एकाऽतिवल्लभाऽन्या च न तथा पुत्रकावपि । एवंप्रायौ तयोः स्यातां, ततः खटागतस्य मे ॥ ९॥ गवां दोहनवेलायां स्वबालं मेऽपयिष्यति । यदाभीष्टा तदा बाढमपादास्ये तमंजसा ॥१०॥ अपरस्यास्तनजं तु. किञ्चिदर्शितविप्रियम् । पाणिना प्रेरयिष्यामि।
चिन्तयन्नेव सेदृशम् ॥ ११ ॥ आशापिशाचिकावेशाविवशे दक्षिणेतरम् । पादमुत्क्षिप्य चिक्षेप, पाणि दुग्धघटं प्रति In १२ ॥ तत्प्रहारेण भग्नोऽसौ, क्षीरं भमौ जगाम तत् । ज्ञात्त्वैवमार्चचिन्ता भो!, नैव कार्या विवेकिभिः ॥ १३॥
रौद्रापध्यानाचरिते तु प्रसन्नचन्द्रो राजमुनिर्दुर्मुखवचनश्रवणसमुपजातकोपो मनसैव सङ्ग्रामं कुर्वाणो निदर्शनं, स. च प्रागेव शिवकथानकप्रस्तावे निदर्शितः, रौद्रध्यानलक्षणं चेदम्-संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमपयाति च नानुकम्पा, ध्यानं तु रौद्रामिति तत्प्रवदन्ति तज्ज्ञाः ॥ १॥ गुरुप्रमादा
Jain Education inte
For Private Personal Use Only
Jainelibrary.org
Page #490
--------------------------------------------------------------------------
________________
॥२३०॥
श्रीनव०बृह- चरितं तु घृतादेःस्थगनादि मद्यादिव्यसनविषयलाम्पट्यादि च प्राग् व्याख्यातं, तत्र दुःस्थगनादौ मक्षिकादिजीव- विषयेषु केवृत्तौ अग
लहलवृत्तं थदण्डे Hy व्यापत्तिनिरर्थका प्रतीतैव, मद्यादिव्यसने च मद्योदाहरणं प्राक् — कश्चिदृषिस्तपस्तेपे ' इत्याद्युक्तमेव, द्यूतव्यसने तु
पाण्डवा राज्यं हारितवन्तः । विषयलाम्पटये तु कचित्सन्निवेशे कश्चिद्वणिकपुत्रो वेल्लहलनामा ऐश्वर्यादिमदावलिप्तमानसः कदाचित् कुन्दकलिकया वेश्यया सह सङ्गतिमकरोत्, न चैवं विज्ञातवान् यथा-तदेव संस्पर्शसुखं, सैब चान्ते विडम्बना। तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुणः॥शातया च विविधहावभावादिवशीकृतो विसस्मार खकुटुम्ब, चखाद निःशेषमेव गृहसारं, तत्याजाम्नायिकं हितचिन्तकं परिवारं, विज्ञाय च कुन्दकलिकाया माता गृहीतसर्वस्वमेनं निष्काशयामास स्वगृहाद्, गतः पितृगृहं यावत्पश्यति सकलमेव प्रलीनाशेषमानुषं पतितमगारं, ततो । गुरुविषादापूरितहृदयो व्यचिन्तयत्, यथा-पश्य दुर्वारविषयव्यसनसागरावमग्नेन मयोपेक्षितानि मानुषाणि, नाशित द्रव्यजातं, संत्यक्तो वेश्मव्यवहारः, किंबहुना ?, भाजनीकृतोऽयमात्मा समस्तदुःखनिबन्धनभूताया द्रमकतायाः । तदिदानी किं करोमि ?, अथवा यथाकथञ्चिदुपार्जयामि पुनः कियदपि द्रविणं, तद्रहितानां ग्रासाच्छादनमात्रमपि ॥ २३० न संपद्यते यस्मात्, ततोऽनेकदुष्कर्मभिः पुनरपि मीलिताः कियन्तोऽपि रूपकाः, अन्येद्युश्च संस्मृत्य पूर्वललि
Jain Education
For Private Personal use only
Page #491
--------------------------------------------------------------------------
________________
तानि विकालवेलायां कृतस्नानाङ्गरागः परिहितप्रधानवस्त्रस्ताम्बूलादिसामग्रीसमेतश्चलितः स्वगृहाभिमुखं, दृष्टः । N कुन्दकलिकाजनन्या, नीतो निजगृहं, स्वीकृता रूपकाः, भणिता निजपुत्री-वत्से ! स एष तव प्राणप्रियो वेल्लहलो
बहोः कालादवलोकितो मयेत्यानीतस्त्वत्समीपं, तदष तथोपचरणीयो यथा न संस्मरति निजगृहस्य, तयाऽप्यतिसंभ्रममुपदर्शयन्त्या विधाय चरणक्षालनादिक्रियां निवेशितो निजखट्रायां, इतश्च पूर्वमेव स्वीकृताऽऽसीत्तया राजपुत्रस्यैकस्य भाटी, भवितव्यतावशेन स चायातस्तदैव, ददर्श पर्यकोपविष्टममुं, ततः स्वपुरुषैाहयित्वा तं स्वहस्तेना-/
कृष्य क्षरिकां लुलावास्थ केशपाशं चिच्छेद कणा जग्राह नाशां सोष्ठपुटां, ततो गलेग्राहं निष्काश्य तत्स्थानाचिसाक्षेपाशुचिस्थान इति । एवं विडम्बनामिह भवेऽपि विज्ञाय विषयलाम्पट्यात् । कः कुर्यात् स्वहितैषी कामेष्वत्यन्तमासक्तिम् ? ॥१॥ कषायप्रमादे च महानर्थहेतौ कियन्त्यदाहरणानि लिख्यन्ते ?, येषां कषायाणामेवं सिद्धान्ते | दुरन्तता प्रतिपादिता 'कोहो य माणो य आणिग्गहीया, माया य लोभा य परडमाणा । चत्तारि एए कसिणा। कसाया, सिंचंति मूलाई पुणोभवस्स ॥ १ ॥” तथाऽन्यैरप्युक्तम्-" कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथाशा कषायाः कलुषस्वभावाः । य एव तान् लालयति प्रयत्नात् , क्षिपन्त्यगात्रे व्यसने तमेव ॥ १ ॥ रामेण भूः क्षत्रि
Jain Education 169
For Private & Personel Use Only
Page #492
--------------------------------------------------------------------------
________________
श्रीनव०बृहयवर्गवर्जिता, सुभमराजेनच निईिजीकृता । तस्मात्कषाया भवगर्तपाते. ह्यनन्तके प्राणिनमानयन्ति ॥२॥- थोत्पत्तिवृत्तौ अनर्थदण्डे अत एवेदमुपदिष्टं महात्मभिः-गुणसेणअन्गिसम्माणं. सेणियकोणियाण य । गंगदत्तस्स वुत्तंतं, सोच्चा खंति।
समायरे ॥३॥" एते च दृष्टान्ता ग्रन्थान्तरेभ्य एवावसेयाः। यथा जायत इति द्वारमाह॥२३१॥
दद्वणं दोसजालं अणत्थदंडांगे न य गुणो कोइ ।
तबिरई होइ दढं विवेगजुत्तस्स सत्तस्स ।। ८६॥ * दृष्ट्वा , विलोक्य 'दोषजालं, अनर्थसमूह, क ? इत्याह--' अनर्थदण्डे , निष्प्रयोजनपापोप-19 शादिव्यापारे, ' न च । नैव गुणः । अर्थसिद्धिलक्षणः कोऽपि, तस्मादिति च ज्ञात्वेत्यध्याहारः, किमित्याह
तद्विरतिः ' अनर्थदण्डपरिहतिः भवति । जायते ' दृढं , अत्यर्थ, कप ?- विवेकयुक्तस्य' सगुणापगुणवस्तुविचारणासमेतस्य — सत्त्वस्य । प्राणिनः, अयमर्थः-यो ह्यनर्थ इण्डे दोषं पश्यति गुणं च तस्मान्न किञ्चिदुपलभते तस्य विवेकिनो जीवस्यानर्थदण्डविरतिकरणे चित्तमुत्सहते एवेत्यतः स्वोत्साहानुरूप्येण प्रवृत्ति-01- २३१ ॥ मतोऽस्यैषा जायत इति गाथार्थः॥ दोषद्वारमिदानीम्
Jain Education international
For Private & Personel Use Only
W
Page #493
--------------------------------------------------------------------------
________________
Jain Education Intern
रागोसवसट्टा तुम्मत्त जायवकुमारा ।
खलियारिऊण मुणिं निरत्थयं ते गया निहणं ॥ ८७ ॥
'रागद्वेषवशार्त्ताः ' रागश्व-अभिष्वङ्गलक्षणः द्वेषश्च-अप्रीतिरूपो रागद्वेषौ तयोवंश :- आयत्तता तेनार्त्ताः व्याकुला रागद्वेषवशार्त्ता दुर्दान्ताः - अशिक्षिताः सन्तः - उन्मत्ताः - मदिरामदविहलिता दुर्दान्तोन्मत्तास्ते च ते या दवकुमाराश्च - दशारवंशज दुर्ललिता दुर्दान्तोन्मत्तयादव कुमाराः, ते किमित्याह - 'खलीकृत्य उपद्र्य ' मुनिं ' व्रतिनं द्वैपायनाख्यं कथं ?' निरर्थकं ' निष्प्रयोजनं, तेशब्दस्य योजना दर्शितैव, ' गताः ' प्राप्ताः ' निधनं | पर्यवसानमिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्—
देवनिर्मितायां द्वारवत्यभिधान महापुर्या दशारचक्रलघुभ्रातृवसुदेवतनयौ वासुदेवबलदेवावभूतां, तयोश्च | राज्यलक्ष्मी सुखमनुभवतोः कदाचिद्दशदशारज्येष्ठसमुद्रविजयराजाङ्गजो गजतुरगरथ सुभटबलकलितजरासन्धानिधानप्रति वासुदेवानीकसत्कमुकुटबद्धभूपाललक्षलीलाविहितबालकालविजय आयुधशालाव्यवस्थित पाञ्चजन्यशार्ङ्ग प
रिवादनारोपगजनितचित्तचमत्कार देवकीतनूजान्दोलनार्थप्रसारितनिजभुजाकम्पनाशक्यताप्रकाशितस्वसामर्थ्यापनीत
Page #494
--------------------------------------------------------------------------
________________
श्रीनव०बृह- राज्यहरणचिन्तो वासुदेवादिविधिप्रार्थनाऽभ्युपगतविवाहभोज्यार्थव्यवस्थापितानेकशशकशूकरकुरङ्गादिजीवसङ्घातस-दोषद्वारं गा. वृत्तौ अन-| मसमयविहितार्तस्वरश्रवणसंजातमहाकारुण्यसंवेगसंत्यक्तसमस्तसंसारकृत्योऽत्यन्तानुरक्तरूपलावण्यादिगुणकलापोपेत
७ द्वारिका र्थदण्डे
Iralदाहवृत्तं च श्रीमदुग्रसेनदुहितराजमितीपरित्यागाङ्गीकृतसर्वसावद्यनिवृत्तिप्रतिज्ञावज्ञातमातापित्रादिशोकसन्तापो वर्षशतत्रयप्रमाKणकुमारकालानन्तरोज्जयन्तगिरिशिखरसंपन्नदीक्षाज्ञाननिर्वाणलक्षणकल्याणकत्रिकाक्षिप्तचतुर्नेिकायदेवदेवीसमूहविरचि
तस्पों व्रतग्रहणसमयोत्तरकालातिवाहितचतुष्पञ्चाशदिनोपजातविमलकेवलज्ञानावलोकोऽष्टादशसहस्रसङ्ख्यविख्यातश्रमणसङ्घपरिवृतो विहृत्यान्यस्थानानि पुनः पुनीरवत्यां कृतविहारः समवससार श्रीनेमिनाथो द्वावि
शस्तीर्थकरः, समागताः सुरेन्द्रादयो देवसार्थाः, कृतं भक्तिभरप्रेरितैस्तैः समवसरणं, मिलितो यादवनरे। dन्द्रप्रमुखो नगरीजनः, अकारि भगवता धर्मकथा, तदनन्तरं च विनयविरचिताञ्जलिपुटः पप्रच्छ कृष्णो भगवन्तं-स्वामिन् ! कियच्चिरं ममायुः, द्वारवती चेयं महर्डिसमन्विता कियन्तं कालं स्थितीमती भविष्यति? कुतो वोभयस्यापि विनाशः ?, तीर्थनाथेनोक्तं-तव जीवितं द्वादश वर्षाणि, द्वारवत्यप्यैतावत्कालस्थितिकैव. २ यत्तु पृष्टं कुत उभयस्यापि विनाशस्तत्रोत्तरं भवतो जराकुमारात्क्षयो द्वारवत्यास्तु मदिरारसास्वादसंपादित
Jan Education Interna
For Private
Personel Use Only
Page #495
--------------------------------------------------------------------------
________________
मर्यादवकुमारैः खलीकृताद् द्वैपायनादिति, एतच्चाकर्ण्य गुरुविषादविषावेगपूर्णमानमानसो बासुदेव ।। आश्वासितो भगवता सद्धर्मदेशनाऽमृतवृष्टया, प्रविष्टः प्रणम्य भगवन्तं निजपुरी कृष्णः समं बलदेवादियादववृन्देन, ज्ञापितं नगरीलोकस्य पटहोढोषणपूर्व, यथा-भो! भो ! गिरिनिकुञ्जेषु नीत्वा परि-10 की त्याज्याः सर्वैरेव लोकैरपरिशेषा मद्यविशेषाः, यतस्तद्वारको द्वारवत्याः प्रतिपादितः प्रलयस्तीर्थनाथेन, ततस्त
च्छ्रवणानन्तरमेव शकटशतैरतिवाह्य मद्यकुम्भिकाशतसहस्राणि स्फोटितानि नीत्वा पर्वतकन्दरेषु, द्वीपायनर्षिस्त्वात्मनः सकाशाद्भगवदादिष्टं नगरीविनाशमाकर्ण्य न वसिमे स्थातव्यं मयेत्यभिसन्धिना जातो विविक्तवनवासी, जराकुमारोऽपि हा ! कष्टमिदं यन्मया निजभ्रातुः कनीयसो धोऽनुष्ठेयः, तत्तत्र गच्छामि यत्र मे नामापि न ज्ञायत इत्यभिप्रायवान् प्रविवेश कोशाम्बवनं तत्र चावसरे बलदेवस्य भ्राता सारथिः सिद्धार्थनामा बलदेवं व्यजिज्ञपत्यथा मुञ्च मां येन स्वीकरोमि प्रव्रज्या, ततो विदध्या व्यसनगतस्य मे बोधिमित्यभिधाय मुक्तो रामेण स्वीकृत्य पारमेश्वरीं दीक्षामासेव्योग्रं तपश्चरणमायुःक्षये समाराधितमरणो देवभूयं गतः, इतश्चातिकान्ते मासषट्के । कादम्बरीगुहावर्त्तिन्यां सुजातायां पूर्वत्यक्तायां मदिरायां समागते कामिजनमनोहारिणि वसन्तसमये भवि
Jain Education in
Bes
For Private & Personel Use Only
Page #496
--------------------------------------------------------------------------
________________
वृत्त
थदण्डे
18
॥२३३॥
श्रीनव०बृहतव्यतावशेन क्रीडार्थ निर्गताः प्रद्युम्नशम्बादयो यादवकुमाराः, तन्मध्यात् शम्बसत्कः कथञ्चिदेको मनुष्यो द्वारकावाह वृत्तौ अन
गतो गिरिनिकुञ्ज. ददर्श तत्र पिपासामिभतः पानीयान्वेषणपरायणो लोकैः पूर्व परित्यक्तं तत्रत्यानेकपुष्प
फलादिसंपातसुजातं मद्यं, पपौ स्वेच्छया, प्रभूतवेलया घूर्णमानः समाजगाम शेषकुमारसमीपं, पृष्टस्तैः*कितत्कृतं त्वया ? क्व वा स्थित एतावती वेलां ?, तेनोक्तम्--अमृतोपममपीतपूर्व मद्यं मयाऽद्य पीतमि.
हैव नातिनिकटवर्तिनि शिखरिगह्वरे, ततस्तेऽपि तद्दर्शितमार्गा गतास्तं प्रदेशं दृष्टवन्तः सुरां पीतवन्तश्च चिरकालमुत्तवाद युत्कण्ठया, बाढं विह्वलितचेतनाः ते च ततो रम्यगिरिपरिसरेषु पर्यटन्तो ध्यानावस्थितं ददृशुर्वीपायनमुनि, समालोक्य भाणितं चैकेन तन्मध्यवर्त्तिना--भो ! भो ! स एष योऽस्मन्नगरी : विनाशयिष्यति. ततो मदप्रमादवशगैस्तैः पादप्रहारपाषाणक्षेपणादिभिरभिहतोऽसौ, भणितश्व-त्वमस्मरपुरी विनाशयिष्यसि ?, ततोऽसावेवमत्प्रास्यमानो हन्यमानश्वानेकधा गतः कोपं. मयैषा सभवनप्राकारद्विपदचतुष्पदा विनाशयितव्येति निदानं कृत्वा स्थितोऽनशनेन, ज्ञातवृत्तान्ती बलदेववासुदेवी भीतभीतौ समं नगर-01॥ २३३ ॥ वृद्धलोकैः समाययतुस्तदुपशमनाय, भाणितवन्तौ च-भगवन् ! महर्षे ! महातपस्वी भवान् तदेतैर्मूखैरजानानैर्गर्भ
Jain Education Inter
For Private & Personel Use Only
T
w.jainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
रूपैर्यत् कर्थितस्तदस्माकं क्षमस्व, क्षान्तिपरा हि मुनयो भवन्ति, तत्प्रसीदतु भवान, मुनिरुवाच-अस्माकमनपराधानामेतत्कदर्थनमेतैः कृतं तदर्शयाम्यस्य दुर्विनयस्याचिरात्फलममीषां निष्कारणवैरिणां सकलजनविनाशकरणेन वासदेवेनोक्तं-मैवं वोचः तपखिन् ।, यदि श्वा दशति तत्किं सोऽपि दष्टव्यः ?, किञ्च-यद्यमीभिरपकृतं तत्किमशेषनगर्या अपि विनाशनाय निदानकरणमुचितं ?, तत् प्रसादबुद्धिमाधाय भवद्भि. क्षम्यतामयमेकोऽपराधोऽस्माकं, द्वैपायनोऽब्रवीतू-त्वं हि सुखी न जानासि परदुःखमहमेतैः पापिष्टैरनेकधोत्प्रास्योत्प्रास्याभिहतः, तकिमते एव ममापकारिणो नापरो नगरीलोकः?. तद्गच्छतु भवान् स्वस्थानं, मया त्वेषामेवोत्प्रासना सत्या कर्त्तव्या न त क्षमणीय एषोऽपराधो, न भयो भयस्त्वया किमपि वक्तव्योऽहं, ततो निवारितोऽपि तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियतीः प्रार्थनाः करिष्यसीति निषिध्य-14 मानोऽपि बलदेवेन स्वार्थपरतया तं यावत् पुनः पुनर्विज्ञपयति तावदनेनोक्तं--किमेवं पुनः पुनः प्रलप्यते भवता?, युवां महापुरुषो मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरतः शान्तिकर्म
Jain Education inmale
For Private Personal use only
w.jainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
श्रीनव०बृहदवृत्तौ अन र्थदण्डे
॥ २३४ ।।
पा
परायणः सर्वोऽपि तिष्ठतु येन प्रतिहन्यतेऽसौ ततो विशेषेण धर्मकर्मपरायणो लोको बभूव, | यनस्तु मृत्वोत्पेदेऽग्निकुमारेषु ततो दत्तोपयोगो भवप्रत्ययविभङ्गेन विज्ञातपूर्वभवविहितनिदान आगतो नगरीम, अपश्यच्च भयेन तपोनियमशान्तिकर्मोद्यतम शेषलोकं तत आत्मानमुपदर्श्य गतः स्वालयं, जनः पुन| स्तमनवलोकयन्नस्मदीयतपोविधानादिना प्रतिहतोऽसाविति विचिन्तयन् अतिकान्तप्रायेषु द्वादशवर्षेषु प्रमादी संवृत्तः, ततोऽसौ लब्धावकाशो विचिन्त्य तं प्रमत्तं संवर्त्तकवातेन महता बहिः स्थितमपि द्विपदादि प्रक्षिपन्नन्तः विधाय निःशेषद्वाराणि प्रदीपयामास सर्वतोदिक्कं पुरीं उत्थितोऽतिबद्दलतया श्रोत्रविवरं स्फोटयन्निव हा स्वामिन्! रक्ष रक्ष प्राणभिक्षां प्रयच्छेत्यादिरूपो जनस्य करुणः प्रलापः अत्रान्तरेऽप्रतिविधेयव्यसनोपनिपातोपस्थानदुःस्थौ । | जनार्दनसीरिणौ गतौ मातापित्रोरन्तिकं, प्रगुणीकृत्य रथमारोपयामासतुर्देव की रोहिणीसहितं वसुदेवं, यावन्न चलति स्थानाद्रथस्तावत्तुरङ्गस्थाने स्वयमेव भूत्वाऽऽकृष्य स्वप्राणेनानीतः प्रतोलीं यावत्, पाणिप्रहारेण पातयित्वा कपाटपुढं यावन्निष्काशयितुं श्ववृताते तावदाकाशस्थेन द्वीपायनसुरेण नात्र युवां मुक्त्वाऽन्यस्य कौलेयकस्यापि मोक्ष इति पूर्वमेव प्रतिपन्नं मयाऽतो गच्छतं युवाम, अनयोः पुनरत्रैव मृत्युरिति भणित्वा पश्यतेोरेवानयोरतिप्रबल शोका
1959 19
द्वारकादाह, वृत्तं
॥ २३४ ॥
Page #499
--------------------------------------------------------------------------
________________
वेगविनिर्यदश्रुप्लवप्लवमाननयनयोर्चलयितुमारब्धो रथः, ततो भणितं वसुदेवादिभिः-वत्सौ ! व्रजतं युवाम, अस्मत्कृते । मा विनाशमन्वभूतां भवन्तौ, सर्वथा दुर्वाराऽपन्निवारणासमर्थाभ्यां न स्थेयमस्मत्पार्श्वे भवयां, युवयोर्विद्यमानयोः । पुनः संभाव्या यादववंशोन्नतिः, ततो मुशलपाणिना गदितः कृष्णो, यथा-सत्यमेतदादिशन्ति पूज्याः, इत ऊर्ध्वमत्र तिष्ठतारोवयोरेतेषामपि मरणे महदसमाधानमत एतत्कार्यमेव कालोचितं कृत्वा याव आवां, ततो दत्तं वसुदेवादीनामनशनं स्मारितं भगवता नेमिनाथेनादिष्टमणुव्रतादि कारितमहदादिपरमेष्ठिपञ्चकनमस्कारोच्चारणं विधापिता सकलसत्त्वक्षामणा क्षणमात्रेण भस्मीभूतो वसुदेवदेवकीरोहिणीभिः समं रथो, देवलोकमनुप्राप्ता वसुदे. वादयः, तौ त्वनाख्येयदुःखदोदूयमानमानसौ महता कष्टेन गतौ ततः कोशाम्बीकवनं, तत्रावोचन्नीलाम्बरं हरिःभ्रातः ! न शक्तोऽस्म्यहमितः पदमपि गन्तुं, बाढं गाढपिपासया शुष्यति मे वदनं, तिमिरवल्लरीभिरग्रतः ।
सर्पन्तीभिर्बाध्यते नयनयगलं, गलितामतकलानिस्स्यन्दं संपद्यते गलकरन्ध्र, वागव्यापारासमर्थतया जडतामुपयाति । रसना, ततो नातिदरवर्त्तिवटच्छायायामुपवेश्य हृषीकेशं यावज्जलमादायागच्छामि तावदप्रमत्तेन भवता स्थेयमित्यनुशिक्ष्यैनं निक्षेपक एष क्षिप्तो भवतीनां मया रक्षणीयस्तावन्मद्भाता यावदायाम्यहमनेत्यालप्य वनदेवता जगाम
Jain Education Inter
Hjainelibrary.org
Page #500
--------------------------------------------------------------------------
________________
श्रीनववृह वृत्ता अन्न
र्थदण्डे
कुमार कथा
सलिलार्थ सीरपाणिः केशवोऽपि मनाक् शीतलच्छायायां व्यवस्थितः शिशिरवनमारुताप्यायितशरीर आच्छाद्यात्मानं अनर्थदण्डपीतवर्णोत्तरीयवस्त्रेण सर्वतो वामजानुन उपरि विधायेतरपादं सिषेवे निद्रासुखं, अत्रान्तरे तत्प्रदेशनिकटवर्तिना
दोष यादव|ऽऽगत्य कुतोऽपि जराकुमारेण कनकपृष्ठहरिण एष तिष्ठति तद् व्यापादयाम्येनमिति बुद्ध्या दूरवर्त्तिनैव क्षिप्त्वाऽति| तीक्ष्णशरं विद्धश्चरणतले, ततः कोऽयमज्ञातचर्ययैव मामेवं विश्रब्धसुप्तं जघान ?, न खलु पौरुषाभिमानिनः सुप्तप्रमत्तादिषु प्रहरन्ति, मयाऽपि षष्टयधिकत्रिशतसङ्ख्यसंग्रामेषु न कश्चिदज्ञातकुलशीलस्वरूपः पुरुषो विनाशित इत्यादि प्रतिपादयन् मुखमद्घाट्य यावदीक्षाञ्चके चक्रपाणिस्तावज्जराकुमारस्तदाकर्ण्य सखेदमाः किमेतन्मया व्यधायि? न भवत्येष स्वर्णपृष्ठसारङ्गः, केवलमेतद्बुद्धिविप्रलब्धेन तरुनिकरावच्छादितमूर्त्तिना मया मनुष्य एव कश्चिदेष ।। वाणेनाजन्ने, तद्गच्छामि तावदेतदन्तिकं पश्यामि कोऽयमित्यादि चिन्तयन् समागतो विष्णुसमीपं, जातं परस्परदर्शनं, कथितं जराकुमारेण स्वकुलमात्मनो वनप्रवेशकारणं च, ततो वासुदेवेन प्रसार्य बाहू एह्यह्यालिङ्ग निर्वापय । चिरकालभवद्विरहदहनदंदह्यमानमेतन्मदीयमझं स्वसङ्गमजलेन, यद्रक्षानिमित्तं च द्वादश वर्षाणि सकलसंसारसुख- ॥ २३५ ॥ । विमुखेन स्थितं वनवासदुःखमनुभवता सोऽहं हरिविधात्रा संयोजितो भवतः, ततोऽसौ बाष्पभरभार्यमाणलोचनः ।
Jan Education inte
For Private Personal use only
vniww.jainelibrary.org
Page #501
--------------------------------------------------------------------------
________________
47
समागत्य तदन्तिकं पतित्वा पादयोः प्रलपितुमारेभे यावत्तावदूचे चक्रपाणिना-भ्रातः! मा प्रलापीर्यतः-" अन्यथा स्यान्महामेरुरन्यथा स्यादिनोद्गमः । अन्यथा स्यात्रिलोकीयं, नान्यथा जिनभाषितम् ॥१॥" तद्यावदद्यापि बलदेवो नायाति तावत्प्रयाहि पाण्डुमथुराभिमुखं, मा महिनाशवीक्षणोत्पन्नकोपः सोऽपि भ्रातृवधमनुष्ठास्यति, गृहाण चेदं मदीयं कौस्तुभरत्नं दर्शनीयं प्रत्ययहेतोः पाण्डवानां, कथनीयं च मामकं मिथ्यादुष्कृतमित्यभिधाय संप्रेष्य चैन स्वयं नमो भगवते यादवकुलावतंसभूताय श्रीमदरिष्ठनेमये नमः सर्वसिद्धेभ्यो नमोऽतीतानागतवर्तमानार्हयः, हा न सुन्दरं कृतं पापेन द्वैपायनेन, यदि नाम खलीकृतोऽसौ कुमारैस्तथाऽपि न निःशेषलोकक्षयकरणेनेदृशमना
यचेष्टितमस्योचितं, भविष्यति ममापि कोऽयवस। ज्ञास्याम्येतच्चेष्टितस्य माहात्म्यमित्यादि विचित्रध्यानमापूरयन्नेव , Nक्षणेन प्राप्तः परासुतां, आयातोऽत्रावसरे सलिलपरिपूर्णपद्मिनीपत्रपुटकपाणिः सीरपाणिः, दृष्ट्वा मृतं मोहमुपागतः,
लब्धचेतनश्च यथा स विललाप यथा च प्रणष्टविवेकः षण्मासान् यावत् स्कन्धाधिरोपितमवहदेनं यथा च सिद्धार्थदेवेन प्रतिबोधितो व्रतमादाय ब्रह्मलोककल्पं गत इत्यादि तथा सर्व सविस्तरं वक्ष्यमाणकुरङकथानकादवगन्त. व्यम् ॥ इह च ते कुमारा मद्यप्रमादरूपादनर्थदण्डाद् विनष्टास्तस्मादनर्थदण्डविरतिविधेयेति द्वारगाथाभावार्थः ॥ सम्प्रति गुणहारम्
Jain Education Inteman
For Private Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
श्रानव० बृह द्रवत्ता अन
दण्डे
॥ २३६ ॥
जे पुण अणत्थदंडं न कुणंति कयंपि कहवि निंदंति । ते अंगरक्सडो व्व सावया सुहनिही हुंति ॥ ८८ ॥
6
पुनरर्थदण्डं निष्कार्यं शस्त्रप्रदानादि ' न कुर्वन्ति नो विदधति, ' कृतमपि रचितमपि ' कथमपि ' अनुपयोगादेः ' निन्दन्ति' जुगुप्सन्ते ते " अङ्गरक्षणश्राद्ध इव शरीररक्षानियुक्तकश्रावक इव श्रावकाः ग्रं० ६५०० ) श्रमणोपासकाः 'सुखनिधयः' सद्वेद्योदयनिधानानि 'भवन्ति' जायन्त इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्
3
गुणे अङ्गर
क्षिक दृष्टान्तः
गा. ८८
पृथिवी प्रतिष्ठित नगरे गुरुप्रतापप्रसाधितप्रचुर मण्डलोऽरिदमनो राजा, तस्य जिनपालचन्द्रपालनामानौ सम्यग्मिथ्या दृष्टौ (टी) अङ्गरक्षकावभूतां, तयोश्च खड्गव्यग्रकरयोः सततमेव राज्ञः शरीरेऽप्रमत्ततया रक्षाविधानमाचरतो| रतिक्रान्तः कियानपि कालः, अन्यदा च नरपतिर्विजययात्रार्थं कटकनिवेशं कृत्वा नगराद्वह्निर्व्यवस्थितः, तत्र च रात्रिप्रयाण कसञ्जाताकस्मिक सैनिक लोकसंभ्रमे कथञ्चित्तयोर्विस्मृतौ स्वस्खखड्गौ, अर्द्धपथप्रयातयोश्च स्मृतिमार्गमवतीर्णौ, ततो जजल्पतुः परस्परं - आवयोस्तत्र विस्मृतौ कृपाणदण्डौ, ततः सम्यग्दृष्टिनोक्तं - भो चन्द्रपाल ! प्रत्या
| ॥ २३६ ॥
Page #503
--------------------------------------------------------------------------
________________
Jain Education Int
| वृत्त्य पश्यावः पुनस्तत्स्थानमालभेवहि तत्स्थावेव तावसी, चन्द्रपालोऽब्रवीत् न मे नृपतिप्रसादेन किञ्चिदूनमस्ति, यदि विस्मृतौ विस्मरतु नाम अन्यो भव्यतरो भविष्यति, ततो जिनपालेन चिन्तितं - सत्यमेतदसौ ब्रूते, यदन्योऽपि भविष्यसि । नृपतिप्रसादतः खड्गः, किन्त्वसौ वेत्ति नेदृशम् ॥ १ ॥ पञ्चेन्द्रियवधप्रौढं, शस्त्रमेतदतोऽमुतः । महानर्थोऽविधित्यक्तादिहामुत्र च संभवी ॥ २ ॥ तस्मादज्ञानतिमिरतिरोहितविवेकलोचनो यद्येष निर्ग्रहणतां करोति करोतु नाम, मम त्वनुजिनागमोपदेशस दौषधनिराकृताज्ञानतमस्ततेः न युक्ता महानर्थहेतोरेतस्योपेक्षा, ततो गत| स्तत्स्थानं गवोषितः सर्वत्र पृष्टाश्च तत्प्रदेशवर्त्तिनो जनाः न लब्धा काऽपि तच्छुद्धिः, ततो व्युत्सृज्यात्मीयपरिग्रहा| न्मण्डलाग्रं तत्स्थानासन्नवर्त्तिजनसमक्षं समागतो भूयोऽपि स्वकीयकटकदेशं, कालान्तरे च विजितप्रतिपक्षेण राज्ञा सह समाजग्मतुस्तौ स्वनगरमङ्गरक्षौ, इतश्च- देशान्तरीयैः कैश्वित्प्राप्तौ खड़ौ, परिभ्रमन्तश्च ते समाजग्मुस्तदेव नगरं ददृशुश्च कचिद्रहः स्थितं कथञ्चित्प्रमत्तं राजपुत्रं, प्रारब्धो बन्दिग्रहेण ग्रहीतुमसौ तैः, ततो विज्ञाततद्भावेन | नरेन्द्रतनयेनारब्धं तैः सह प्रधनं, अन्योऽन्यप्रहारैश्च नृपसूनुस्ते च प्राप्ता निधनं मिलितस्तत्र प्रभृतो लोकः केन| चिच्च राजपुरुषेण ददृशाते तौ जिनपालचन्द्रपालनामाङ्कौ कृपाणी, प्रच्छन्नीकृत्यार्पितौ नरपतेः कथिता च पुत्रमरण
Page #504
--------------------------------------------------------------------------
________________
श्रीनव० बृहवृत्तौ अन दण्डे
॥ २३७ ॥
Jain Education In
वार्ता, विलोक्य तन्नामाङ्काविमौ आहूतः प्रथमं जिनपालः क्षितिपतिना, प्रदर्श्य भणितं - गृहाण स्वकीयं खङ्गं, तेनोक्तंन मामकीनोऽयं, राज्ञा कथितं कथं ?, तेनोक्तं-आत्मपरिग्रहान्मया व्युत्सृष्टत्वात् ततो निवेदितः प्राचीनवृत्तान्तः, तुष्टेन भूभुजा पूजितोऽयं, तत आकारितश्चन्द्रपालः सोऽप्येवमेवोक्तो, न चासौ सूक्ष्मेक्षिकां कृतवान्, केवलं मदीयमेतदित्युक्त्वा निर्विचारमेव जग्राह ततः प्रमादवानिति कृत्वा दण्डितो राज्ञा, च्यावितोऽङ्गरक्षकपदात् । एवं चानर्थदण्डानिवृत्तानां दोषमवगम्य भवान्तरशरीरादिष्वपि ममत्वबुद्धिपरिहाराय व्युत्सर्जनोपयोगः कार्यः, अन्यथा तत्परिग्रह दोषानिवृत्तेः तज्जानतकर्मबन्धोपरतिर्न भवेदिति प्रस्तुतगाथाभावार्थः ॥ सम्प्रत्येतद्यतनोच्यते
क अहिकच गिही, कामं कम्मं सुहासुहं कुणइ | परिहरियव्वं पावं, निरत्थमियरं च सत्तीए ॥ ८९ ॥
'कार्य' प्रयोजनं धर्मेन्द्रियस्वजनसत्कं ' अधिकृत्य ' अङ्गीकृत्य ' गृही ' अगारी 'कामं ' अत्यर्थं कर्म, व्यापारं कीदृशं ? - शुभं - चैत्यवन्दनादिकरणकारणस्वभावं सुवर्णरत्नकुङ्कुमादिविषयव्यापाररूपं वा अशुभं च चण्डिकायतनविधापनादि मद्यमधुशस्त्ररजः प्रमार्जनकङ्कतकाङ्गारादिविक्रयणादि वा
शुभाशुभं
अनर्थदण्डे विरतौ गा८९
॥ २३७ ॥
Tali
Page #505
--------------------------------------------------------------------------
________________
M: करोति । विधत्ते'ननु धर्मादिप्रयोजनमङ्गीकृत्य गृहस्थः शुभाशुभव्यापारं करोतीत्युक्तं, निरर्थके तु का वार्ता ?
इत्याशङ्कायामाह- परिहर्त्तव्यं । परित्याज्यं पापं । अधर्महेतुं, मधुमधुकविक्रयाद्यनुष्ठानमिति शेषः, कीदृक्षमि-al त्याह- निरर्थ , निष्प्रयोजनं, नन्वेवं निष्प्रयोजनस्य परिहार्यत्वेन सप्रयोजनस्य तु कामं करणीयत्वेनोपदिष्टत्वा
सार्थकस्यारम्भस्य कादाचित्कोऽपि त्यागो नोचितः स्यात, नैवं, सोऽपि यथानिर्वाहं त्याज्य एव, अत एवाह|' इयरं च सत्तीए' त्ति न केवलं निरर्थक परिहर्त्तव्यम् ' इतरच्च' सप्रयोजनं ' शक्त्या ' सामर्थ्येन गुरुलाघवालोचनपूर्व, यथा निर्वहतीति हृदयं परिहार्यमिति सम्बन्ध इति गाथार्थः ॥ अस्यैवातिचारद्वारगाथाऽधुना
कंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च।।
उपभोगे अइरेगं पंचइयारे परिहरेजा ॥ ९॥ पञ्चातिचारान् परिहरेदिति तुर्यपादे क्रियाकारकसम्बन्धः, कान् पञ्चेत्याह-कन्दर्प' कन्दर्पः-कामस्तहेतुर्विशिष्टो । वाक्प्रयोगोऽपि कन्दों मोहोद्दीपकं नर्मेति भावः तमेकं परिहरेत, एवं शेषपदेष्वपि क्रियायोगः कार्यः, अत्र च सामाचारी-श्रावकरयाट्टहासो न कल्पते कर्तुं, यदि नाम हसति तदेषदेवेति ? । तथा कुकुचः-कुत्सितसङ्कोचनादि
Jain Education
ellona
-
Page #506
--------------------------------------------------------------------------
________________
॥२३८॥
श्रीनव०बृहः क्रियायुक्तस्तस्य भावः कौकुच्यम्-अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका चेष्टा, भाण्डानामिव अतिचाराः वृत्तौ अनर्थदण्डे
विडम्बनक्रियेत्यर्थः अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्त स्थानेन स्थातुमिति, एतौ च कन्दर्पकौकुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वादनयोः, चरमश्चोपभोगातिरेको वक्ष्यमाणोऽस्यैवातिचारो, विषयात्मकत्वादिति । तथा मुखमस्यास्तीति मुखरस्तावः कर्म वा । मौखर्य-धाष्टर्यप्रायमसत्यासम्बद्धप्रलापित्वं, अयं च पापोपदेशवतातिचारः, मौखर्ये सति पापोपदेशसंभवात, तथाऽधिक्रियते-नियुज्यते नरकादिष्वनेनात्मेत्यधिकरणं-वास्युदूखलशिलापुत्रकगोधमयन्त्रकादि संयुतम्-अर्थक्रियाकरणसमर्थं तच्च तदधिकरणं च संयुताधिकरणं 'चः' समुच्चये, अत्र च सामाचारी-श्रावकेण न संयुक्तानि । शकटादीनि धार्याणि, अयं च हिंस्रप्रदानव्रतस्यातिचारः, तथा ' उपभोगे' सकृद्रोग्ये पुष्पताम्बूलादिरूपे अस्य । चोपलक्षणत्वात्परिभोगे च-पुनः पुनौग्ये वस्त्रवेश्मादिके, यहोपभुज्यत इत्युपभोग इति व्युत्पत्त्या सामान्येनैव ।
॥२८॥ यदुपभोग्य वस्तु तदुपभोगशब्देन विवक्षितं तस्मिन् 'अतिरेके । आधिक्यं, इहापि सामाचारी-उपभोगातिरितानि यदि तैलामलकानि बहूनि गृह्णाति तदा तल्लोल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततः पूतरकाप्का
Jain Education Internationa
For Private & Personel Use Only
Page #507
--------------------------------------------------------------------------
________________
Jain Education
यादिवधोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे ?, तत्र स्नाने तावगृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो धर्षयित्वा तानि च सर्वाणि | शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरति, एते च कन्दर्पादयः पञ्चातिचाराः पापोपदेशहिंस्रप्रदानप्रमादाचरितत्रतेषु दर्शिताः, अपध्यानाचरितव्रते त्वनाभोगादि - नाऽपध्यानवृत्तिरेवातिचार एतदनुसारेणानुक्तोऽपि द्रष्टव्यो, न चायमेव, किन्तु कन्दर्पादयोऽप्यनाभोगादिनैवातिचाराः, आकुट्टया तु भङ्गा एवामी, तथा च वक्ष्यति 'कंदप्पा ' इत्यादि, इमान् पञ्चातिचारान् गाथोक्तसङ्ख्याऽपेक्षया न तु सर्वथा सङ्ख्यानियमोऽयं, 'परिहरेत्' परिवर्जयेदिति गाथार्थः ॥ भङ्गारे - कंदप्पाइ उवेच्चा कुतो अइकिलिट्ठपरिणामो ।
पावरसुदएण गिही भंजइ एवं अविण्णाणो ॥ ९१ ॥
‘ कन्दर्पादि ' पूर्ववर्णितातिचारपञ्चकं 'उपेत्य' आकुट्ट्या 'कुर्वन् ' विदधानः कीदृक्षः सन्नित्याह- अतिक्लिष्टः - अतिबाधितः शुभभावं प्रतीत्य परिणामः - अध्यवसायो यस्यासौ अतिक्लिष्टपरिणामः, व्रतनिरपेक्षाध्यवसाय
Page #508
--------------------------------------------------------------------------
________________
श्रीनव० बृह द्रवृत्ती अन दण्डे
॥ २३९ ॥
इति भावः, केनेदृश इत्याह-' पापस्य रजसः 'उदयेन विपाकेन 'गृही गृहस्थः ' भनक्ति' विनाशयति, | निर्मूलकाषं कषतीति भावः, ' एतत् अनर्थदण्डविरतित्रतं ' अविज्ञान: विशिष्टविवेकरहित इति गाथार्थः ॥ भावनायां त्वस्येयं गाथा -
चिंतंति करिंति सयंति जंति जंपंति किंपि जयणाए । तम्मु उत्ता सम्मं, जे ते साहू नम॑सामि ॥ ९२ ॥
'चिन्तयन्ति ' ध्यायन्ति 'कुर्वन्ति' विद्धति 'शेरते' स्वपन्ति ' यान्ति' गच्छन्ति 'जल्पन्ति' भाषन्ते 'किमपि ' किञ्चिदेव धर्मपुष्टिकारकं, न तु सर्वमेव आर्त्तादि पापजनकमपि, 'यतनया' गुरुलाघवालोचनरूपया, एतग्रहणेन चैत| दाह - सर्वाऽपि क्रिया यतनया क्रियमाणा न पापबन्धाय, यदुक्तम् - " जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजंतो भासतो, पार्व कम्मं न बंधई ॥ १ ॥ " कीदृशाः सन्तः ? इत्याह- तस्मिन् - चिन्तनादौ उपयुक्ताः दत्तावधानाः तदुपयुक्ताः, 'सम्यक् अवैपरीत्येन ये तान् 'साधून्' श्रमणान् 'नमस्यामि' नमस्करोमि । अयमंत्र समुदायार्थः — ये सम्यकू चिन्तनाद्युपयुक्ता यतनया चिन्तनादिकमपि कुर्वन्ति तान् साधून् नमस्यामि, तत्र चिन्तनो
"
भङ्गो यतना चगा. ९१-९
॥ २३९ ॥
Page #509
--------------------------------------------------------------------------
________________
Jain Education
पयोग उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतः स्वयं कर्मणः कर्त्ता तत्फलोपभोगी च जीवो मया चिन्तनीयः, अजीवादिव तलक्षणाद्युपेतो, अयं चाप्रवृत्तचिन्तस्योपयोगः, प्रवृत्तचिन्तस्य त्वेवं- किमहं शुभं चिन्तयाम्यशुभं वा ?, तत्र यदाऽनाभोगादिनाऽशुभं चिन्तयति तदा मिध्यादुष्कृत दान पूर्वमनुतापगर्भमशुभं परित्यज्य शुभमेव पुनश्चिन्तयेत् | शुभचिन्तायामप्यपरापरपदार्थेषु गच्छच्चित्तं निवार्यम्, एकस्मिन्नेव वस्तुनि सुक्ष्मसूक्ष्मतरोपयोगेन धार्यमिति, करणोपयोगोऽपि एतत् चैत्यवन्दनाप्रतिक्रमणादि निरवद्यानुष्ठानं शास्त्रोक्तविधिना मया कार्य, न पुनः सावद्यव्यापाररूपम्, | अयमप्रवृत्तव्यापारस्योपयोगः, प्रवृत्तव्यापारस्य त्वहं न किञ्चित्सावद्यमाचरामि, अनुपयोगादिना सावद्याचरणेऽपि मिथ्यादुष्कृतदानपूर्वमनुतापगर्भं तत्त्यक्त्वा निरवद्यमेवानुष्ठातव्यं, तत्रापि तदुपरतये शक्तौ सत्यामभिग्रहसारं कायोत्सर्गादि विधेयमिति, शयनोपयोगस्त्वनागतो गुरुसकाशे मुखवस्त्रिका प्रत्युपेक्षणपूर्वकं संस्तारकमनुज्ञाप्य बाहूपधानेन वामपार्श्वशायिना मया शयनीयं, शयनप्रवृत्तौ तु न निसृष्टं शेते, सङ्कोचितपाणिपादस्तु यदाऽऽसितुं न शक्नोति तदा कुक्कुटीन्यायेन पादप्रसारणादि करोति, प्रत्युपेक्ष्य प्रमृज्य च स्थाने मुञ्चति, अविधिशयनादौ तु मिध्यादुष्कृतादि पूर्ववदिति, यानोपयोगस्तु युगमात्रन्यस्तदृष्टिनाऽव्याक्षिप्तचित्तेन दृष्टि पूतपदन्यासं त्रसाद्यसंसक्तमार्गेणोत्पन्ने गुर्वादि
Page #510
--------------------------------------------------------------------------
________________
दवृत्ती सामायिके
॥२४०॥
श्रीनवहा | कार्ये मया गन्तव्यं, प्रवृत्तगमनोपयोगरतु यथाचिन्तितनिष्पादनमेवोपयुक्ततया; अनाभोगादिनाऽन्यथाकरणे मिथ्या-18|| स्वरूपद्वारं
गा.९३ । दष्कृतादि पूर्ववदेतत् अतिप्रसङ्कनिवारणाय च तनूत्सर्गाभिग्रहोऽत्रापीति, जल्पनोपयोगः पुनः षोडशवचनविधिज्ञेना
तितमव, न निष्प्रयोजनम्, अन्यथात्वे तु पूर्ववद, अतिप्रसङ्गनिवारणार्थ तु शुभाध्यवसायस्य मौनाभिग्रहग्रहणमिति गाथार्थः ॥ गतं भावनाहारम् एतगणनाच्च नवभिरपि । द्वारैर्व्याख्यातमनर्थदण्डविरतिव्रतम् , अस्य व्याख्यायां च समाप्तानि त्रीण्यपि गुणव्रतानि, अधुना शिक्षावतानां शिक्षापदायद्वितीयनामवतामवसरः-तानि च सामायिकादीनि चत्वारि. तान्यपि च यादृशादिनवद्वौररेव प्रत्येक सवाच्यानि, अतः प्रथमं सामायिकवतं प्रथमहारेणाह
सावजजोग वजण निरवजस्सेह सेवणं जं च ।
सम्बेसु य भूएसुं समयाभावो य सामइयं ॥ ९३ ॥ सहावयेन गयेण वर्तन्ते सावद्याः ते च ते योगाश्च व्यापाराः सावद्ययोगारतेषां वजनं त्यागः अनुस्वारलोपश्चात्र प्राकृतशल्या, “निरवद्यस्य ' निष्पापव्यापारस्य पठनादेः' इह । अस्मिन् शासने लोके वा 'सेवनं'
॥२४०॥
Jain Education Intema
For Private & Personel Use Only
Page #511
--------------------------------------------------------------------------
________________
अभ्यसनं यच्च तथा · सर्वेषु । समस्तेषु 'चः ' पूरणे 'भूतेषु ' प्राणिषु शत्रुमित्रादिरूपेषु — समताभावश्च तुल्यतापरिणामश्च यः तत् 'सामायिक ' मिति सम्बन्धः, समो-रागद्वेषवियुक्तस्तस्याऽऽयो-लाभो ज्ञानदर्शनचारित्रसत्कः समायः स एव सामायिकं, स्वार्थ इकण, चकारो भूतव्यतिरिक्तानुक्तमणिलेष्टुकनकादिपदार्थसमुच्चयार्थः, ततः सर्वेषु भूतेषु मण्यादिषु च समताभावः सामायिकमिति गाथार्थः ॥ भेदवारमिदानीम्
सम्मत्तसुयं तह देसविरइ तिविहं गिहीण सामइयं ।
इत्तरियमावकहियं अहवा दुविहं तयं नेयं ॥ ९४ ॥ ___ सम्यक्त्वं च-तत्त्वार्थश्रद्धानरूपं श्रुतं च-श्रुतज्ञानं सम्यक्त्वश्रुतं, समाहारत्वादेकत्वनपुंसकत्वे, तथाशब्दः समुच्चये, न केवलं सम्यक्त्वश्रुतं, तथा देशविरतिः, प्राकृतत्वाल्लुप्तविभक्तिको निर्देशः, विरमणं विरतिः ।
देशस्य देशेन वा विरतिर्देशविरतिः-स्थूलप्राणातिपातादिविरतिलक्षणा, एतत् 'त्रिविधं' त्रिप्रकारं 'गृहिणां' वेश्मवतां । IN || सामायिकं' प्राग्निरूपितशब्दार्थ, अयमत्र भावार्थः-श्रावकाणां त्रिविधं सामायिक, तद्यथा-सम्यक्त्वसामायिकं श्रुतसा-|
माथिक देशविरतिसामायिकं च, यद्यपि च सर्वविरतिसामायिकमपि चतुर्थमस्ति तथाऽपि मृहिणां तरयासम्भवास्त्रि
Jain Education Int!
For Private & Personel Use Only
Www.jainelibrary.org
Page #512
--------------------------------------------------------------------------
________________
भेदद्वारम् गा.९४
॥२४१॥
श्रीनवबृह- । विधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता?
वृत्ती सामायके ||ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभाव-||
नायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यहा रागद्वेषविच्युतस्य यो लाभः स सामायिकं, स च सम्यक्त्व
श्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा मतं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-" तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति रागगणः । तमसः
कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥” इति व्यवहारतस्त सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय ' मित्यायुत्तराई, अत्र च ' अथवा ' प्रकारान्तरसूचनार्थः, तच्चेदं-'द्विविधं' द्विप्रकारं 'तत्' सामायिकं ज्ञेयं । ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च. तत्रत्वरं-परिमितकालिकं यावत् साधून नियम वा पर्युपासे इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्तः सामायिकं करोति, म्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन भाव्यमित्यादिरूपमिति गाथार्थः ॥
साम्प्रतं च यथा जायत इदं तथा कथ्यते
Jain Education Internationa
For Private & Personel Use Only
Page #513
--------------------------------------------------------------------------
________________
कम्मक्खओवसमेण कयसामइओ जइब्न सो सम्म ।
इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥ ९५॥ कर्मणो-देशचारित्रावरणीयद्वितीयकषायलक्षणस्य क्षयोपशमः कर्मक्षयोपशमस्तेन कर्मक्षयोपशमेन कृतसामायिकः , विहितसमभावरूपाद्यशिक्षाव्रतो ' यतिरिव , साधुरिव, यतो भवतीति शेषः, अतः सः' श्रावकः 'सम्यक ' अवैपरीत्येन 'इय' एवं लाभस्य दर्शनं तेन लाभदर्शनेन ‘पुनः पुनः । भूयो । भूयः 'करोति । विदधाति सामायिकं, एतदुक्तं भवति-यो हि गृही कर्मक्षयोपशमेन कृतसामायिकः साधुरिव । भवति तस्यैवंविधफलदर्शनेन भूयो भूयः सामायिककरणेच्छा संपद्यते, तया च सामायिकं जायत इति, यदुक्तं" सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥" अत्र । च यतिरिवेति शब्देन श्रावकस्य सामायिकवतोऽपि साक्षाद् यतित्वं निषिद्धं, तस्यानुमतेरनिवारितत्वाद् अनियतका
लत्वाच्च, यतेस्तु त्रिविधं त्रिविधेन निवृत्तत्वाद्यावज्जीविकत्वाचेति गाथार्थः ॥ एतच्च सामायिकं यो यत्र यथा || करोति तथाऽन्यकर्तकगाथाव्याख्यानेन समयसामाचार्या च सोपयोगत्वात्प्रदर्यते. तत्र गाथा
Jain Education in
For Private Personal Use Only
Plw.jainelibrary.org
Page #514
--------------------------------------------------------------------------
________________
श्रीनव०बृह
वृत्ता सामायिक
व उत्पत्तिद्वारं
गा०९५ विधिगाथा
॥२४२॥
चेइहरसाहुगिहमाइएसु सामाइयं समो कुजा ।
पणिवायाणंतर साहु वंदिउँ कुणइ सामइयं ॥१॥ चैत्यगृहसाधुगृहादिकेषु मकारस्यालाक्षणिकत्वात् सामायिकं समः कुर्यात् प्रणिपातानन्तरं साधून वन्दित्वा । करोति सामायिकमित्यक्षरार्थः, पदार्थस्त्वयं-चैत्यानि-अर्हत्प्रतिमाः प्रशस्तभावचित्तहेतुत्वात् चित्तमेव चैत्यमिति व्युत्पत्त्या कथ्यन्ते तेषां गृहं चैत्यगृहं-जिनायतनं, साधयति-निष्पादयति मोक्षलक्षणं पदार्थमिति साधुः-यतिः, गृह्यतेऽनेन संसारनिबन्धनकर्मणा जीव आत्मीयभावगृहीतेनेति गृह-वेश्म, चैत्यगृहं च साधुश्च गृहं च । चैत्यगृहसाधुगृहाणि तान्यादिर्येषां पौषधशालादीनां तानि तथा तेषु 'सामायिकं । प्राग्निरूपितशब्दार्थ · समः रागद्वेषयोर्मध्यस्थः अविकृतो वा 'कुर्यात् । विध्यादिति यो यत्रेति कथितं, यथा करोतीत्येतदुच्यते-प्रणिपातःप्रणिपातदण्डको ‘नमोत्थु ण' मित्यादिस्तस्मादनन्तरं 'साधून् वन्दित्वा , यतीनभिवाद्य करोति सामायिक,
क्वचिच्च ‘पणिवायाणंतरसाहुवंदणं ति पाठः, तत्र प्रणिपातानन्तरं साधुवन्दनं यत्र सामायिककरणे तत्तथेति । । क्रियाविशेषणं दृश्यम् । अयं च विधिः श्रीवसुदेवसूरिभिर्व्याख्यातः, परं न प्रायः सामाचार्येवं दृश्यत इति, तद
॥२१
॥
Jain Educational
For Private Personal Use Only
T
w w.jainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
Jain Education Intere
+
| नुसारेणैवं व्याख्या - प्रणिपतनं - प्रणिपातः सामान्येन प्रणाममात्र, स च साध्यवग्रहसूचनादत्र साधूनामेव द्रष्टव्यः, | तस्मादनन्तरं साधुवन्दनं कृत्वा सामायिकं करोति, यहा प्रणिपातानन्तरमित्यनेनार्हचैत्यासन्नविधिरनिहितः, साधून् | वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्रार्हचैत्यानि तत्र तद्दन्दनापूर्वं सामायिकं ग्राह्यं; चैत्यवन्दना तु प्रणिपातदण्डक पूर्विकेति, अनेन च चैत्यसाधुसमीपलक्षणस्थानइयानुसारेण शेषाण्यपि गृहादिस्थानानि सूचितानि, प्राग्व्याख्यापक्षे तु साधुसमीपमेव मुख्यत उक्तं, केवलमनेनैव तुलादण्डमध्यग्रहणन्यायेनाद्यन्तग्रहणमपि | बोध्यमित्यन्यदीयगाथार्थः ॥
आवश्यकचूर्ण्याद्युक्तसामाचारी स्वियम् - सामायिकं श्रावकेण कथं कार्य ?, तत्रोच्यते - श्रावको द्विविध:अनृद्धिप्राप्त ऋद्धिप्राप्तश्च तत्राद्यचैत्यगृहे साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति ( तिष्ठति ) च निर्व्यापारस्तत्र करोति, चर्तुषु तु स्थानेषु नियमेन करोति - चेत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किञ्चिन्न धारयति मा तत आकर्षापकर्षो भूतां यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा
Page #516
--------------------------------------------------------------------------
________________
विधि
श्रीनव०बृह
वृत्ती सामायिके
॥२४३॥
भाङ्गीदितिबुद्धया यदिवा गच्छन्न किमपि व्यापार व्यापारयेत् तदा गृह एव सामायिक गृहीत्वा । चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन । साधून्नमस्कृत्य तत्साक्षिक सामायिकं पुनः करोति- करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी ' त्यादि सूत्रमुच्चार्य, तत ई-पथिकी प्रतिक्रामत्यागमनं चालोचयति, al तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून् उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसहावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं, न चावश्यकं श्रावकस्य न संभवतीति वाच्यं, " समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा ” इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखवस्त्रिकाप्रत्युपेक्षणपूर्व च सर्वत्र सामायिकं साध्वादिसमीपे विधिना । ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महद्धवैति येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषप-10 रिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्यम्, अधिकरण
॥२४३।।
Jain Education in
For Private & Personel Use Only
Rww.jainelibrary.org
Page #517
--------------------------------------------------------------------------
________________
Jain Education Inte
|| भयेन हस्त्यश्वाद्यनानयनप्रसङ्गात, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्ट्रय यथासंभवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्वे 'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुवितिविहेणं जाव नियमं पज्जुवासामीत्याद्युच्चार्येर्यापथिकादि प्रतिक्रम्य यथारात्निकतया सर्वसाधूंश्चाभिवन्द्य प्रच्छनादि करोति, सामायिकं च कुर्वाण एष मुकुटमपनयति कुण्डलयुगलनाममुद्रे च पुष्पताम्बूलप्रावरणादि च व्युत्सृजति, किञ्च यद्येष श्रावक | एव तदाऽस्यागमनवेलायां न कश्चिदुत्तिष्ठति, अथ यथाभद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवत्वितिबुद्धयाऽचार्याणां पूर्वरचितमासनं धियते, अस्य च, आचार्यांस्तूत्थिता एवेतस्ततश्चङ्क्रमणं कुर्वाणा आसते तावद्यावदेष आयाति, ततः | सममेवोपविशन्ति, अन्यथा तुत्थानानुत्थानदोषा विभाष्याः, एतच्च प्रासङ्गिकमुक्तं, प्रकृतं तु सामायिकस्थेन विकथादि न | कार्य, स्वाध्यायादिपरेणासितव्यं, यदुक्तं - "विगहाइएहिं रहिओ, सज्झायपरो तथा जईतुलो । इच्छियकालं चिट्ठे पारेउं कुणइ | बावारे ॥१॥” त्ति, न चेप्सितकालं तिष्ठेदित्युक्तेरेव तदैव गृहीतं तदैव मुक्तं सामायिके कार्यम्, अनवस्थित करणताप्रसङ्गात् ।। किं तर्हि ?, जघन्यतोऽपि घटिकाइयं सामायिके स्थेयमिति वृद्धोपदेशः, इह च नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरूढैवं भृतभेदाः सप्त मूलनयाः, तेषु च को नयः किं सामायिकमिच्छतीत्येतदपि किञ्चिदुच्यते, तत्र नैगमस्तावद्य दैव
Page #518
--------------------------------------------------------------------------
________________
श्रीनव० गृह द्रवृत्तौ सामायिके
॥ २४४ ॥
Jain Education Int
| सामायिकं गुरुणोद्दिष्टं यथा सामायिकसूत्रं पठ तदैव सामायिकं मन्यते, सङ्ग्रहव्यवहारौ तु सामायिकार्थं गुर्वन्तिकोपविष्टस्यैव सामायिकमभ्युपगच्छतः, ऋजुसूत्रमतं तु यः सामायिकाभ्युपगमसूचिकां सामायिकगाथां पठति चैत्यवन्दनं वा तदर्थं करोति तस्यैव सामायिकमभ्युपगच्छति, आसन्नासाधारणकारणत्वात, शब्दादयः पुनः सामायिकोपयुक्तं समभावव्यवस्थितं शब्द क्रियारहितमपि सामायिकं स्वीकुर्वन्ति, तत्परिणामानन्यत्वात् इति नयवादाश्वित्राः। | कचिद्विरुद्धा इवाथ न विरुद्धाः । लौकिक विषयातीतास्तत्त्वज्ञानार्थमधिगम्याः ॥ १ ॥ न चैतेभ्यस्तत्त्वज्ञानं न संभवति परस्परविरुद्धार्थप्रतिपादकत्वादिति वाच्यं तथाभूतानामपि परस्परनिश्रया सम्यग्रूपत्वात् तथाचोक्तम्- | " एवं सव्वेऽवि नया मिच्छद्दिट्ठी सपक्खपडिबद्धा । अण्णोऽण्णनिस्सिया पुण लहंति सम्मतसम्भावं ॥ १ ॥ " अत एव च सर्वनयसमूहमयं जिनमतमभिधीयते, यथोक्तम्- " सोउं सद्दहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयावसुद्धं समत्थनयसम्मयं जं तु ॥ १ ॥ " उक्तं यथा जायते सामायिकम् अधुना जातमप्येतद् यदि न पाल्यते तदा दोषः ? इत्याह
सामाइयं तु पडिवज्जिऊण भजंति कम्मदोसेण । ते कंडरी सरिसा भमंति संसारकंतारे ॥ ९६ ॥
दोषद्वारं गा० ९६
॥ २४४ ॥
ww.jainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
'सामायिकं । उक्तशब्दार्थ 'तुः पुनरर्थे तस्य चाग्रे योजना प्रतिपद्य अङ्गीकृत्य 'भञ्जन्ति' विनाशयन्ति | पुनः कर्मदोषेण ' चारित्रावरणीयादृष्टापराधेन'ते'सामायिकप्रतिपत्तारःप्रस्तुतश्रावकाः, किमित्याह-'कण्डरीकसदृशाः कण्डरीकाभिधानराजपुत्रतुल्याः ‘भ्रमन्ति, पर्यटन्ति संसरन्त्यस्मिन् प्राणिन इति संसारो-नारकतिर्यनरामरगतिलक्षणः स एव चतुरशीतियोनिलक्षगहनवाज्जरामरणादिभयाकुलत्वाच्च कान्तारम्-अटवी संसारकान्तारं तस्मिन् । नन्वत्र देशविरतश्रावकाः प्रस्तताः कण्डरीकस्त प्रतिपन्नसर्वविरतिः अतः कथं सोऽत्र दृष्टान्त तया स-1 गच्छते ?, सत्यं, सर्वविरतेरपि सामायिकभेदत्वेन तच्छब्दवाच्यत्वादित्यदोष इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकगम्यः, तच्चेदम्-- ___अस्ति समस्तशस्तवस्तुस्तोमनामासङ्ख्येयद्वीपसागरमध्यवर्ती हिमवदादिषट्संख्याविख्यातवर्षधरगिरिवर-|| विरचितभरतादिसप्तक्षेत्रीविशेषो गङ्गासिन्धुप्रमुखचतुर्दशमहानदीप्रतिबद्धानेकसहस्रसङ्ख्यतटिनीसमूहरमणीयो जम्बू-d द्वीपनामा द्वीपः, तत्र योजनलक्षप्रमाणेन किरणनिकरप्रहतान्धकारपञ्चप्रकारसाररत्नोन्मिश्रजात्यजांबूनदमयेन । भद्रशालवनोपशोभमानभूमिकेन नन्दनसौमनसाभिधानोद्यानद्वयालङकृतमेखलायुगलेन पण्डकवनखण्डमण्डित
Jain Education inte
For Private & Personel Use Only
w
.jainelibrary.org
Page #520
--------------------------------------------------------------------------
________________
श्रीनवoge दूवृत्ती सामायिके
॥ २४५ ॥
कशाल
शिखरेण महामेरुणाऽधिष्ठितमध्यं मेरुदक्षिणोत्तरपार्श्वविराजमाननिषधनीलवन्तपर्वताऽऽलग्नसमुत्थितचतुर्वक्षस्कार- दोषे कण्ड| शिखरिसमुद्दीपितदेव कुरूत्तर कुरुक्षेत्र विभागं सीतासीतोदाभिधानमहानदीद्वितयोभयतटनिविष्टद्वात्रिंशद्विजयविभूषितं महाविदेहाभिधानं क्षेत्रं तस्मिन् पुष्कलावतीविजये पुण्डरीकिणी नगरी - विपणिपथविकीर्णस्वर्णरत्नप्रवालकमुकमलयजादिद्रव्यजातीर्विलोक्य । भवति मनसि नूनं पान्थसार्थस्य यस्यां ननु भुवि नगरीयं सर्वलक्ष्मीनिवासः ॥ १ ॥ तस्यां च - स्वकुलगगनभानुभतिवल्लीकृशानुर्नयविनयपटिष्टः शिष्टचेष्टागरिष्ठः । अरिकरिवरकुम्भोद्भेदलीलायितेन प्रकटितनिजनामा पुण्डरीको नृपोऽभूत् ॥ २ ॥ तस्य च कण्डरीको नामा लघुभ्राता युवराजः, तयोश्च खपुण्योदयानुरूपसंपद्यमानानवद्यसांसारिक सुखानुभवयोः नित्याऽनुपालयतोर्महीमतिचक्राम प्रभूतः कालः, अन्यदा च समाजगाम ग्रामनगरादिषु विहारक्रमेण बंभ्रम्यमाणः सुस्थिताचार्यस्त - नगरीं, समवसृतो बहिरुद्याने, विदिततदागमनवृत्तान्तः समं पुण्डरीकनरपतिना वन्दनादिनिमित्तं समाययौ नगरी - लोकस्तत्समीपं विधिवद्वन्दनापुरस्सरं च सूरिदत्तधर्मलाभाशीर्वादमुदितमानसः समुपविवेश यथास्थानं, सूरिणा प्रारधा धर्मदेशना, यथा - अनाद्यनन्तसंसारे, मिथ्यात्वादिवशीकृताः । प्राणिनः कर्म बघ्नन्ति, ज्ञानावरणादिभेदवत् ॥१॥
॥ २४५ ॥
ainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दुःखसङ्घातं, छेदनाद्यमनेकधा ॥ २ ॥ तथाहि नारका दृष्ट्वा, घटिकालयवर्धिनः । उत्पत्तिसमये रौद्रः, परमाधार्मिकासुरैः ॥ ३ ॥ आकृष्यन्तेऽतिनिस्त्रिंशमारटन्तः कटुस्वरम् । विपाटयन्ते । ततस्तीक्ष्णकरपत्रैः कपाटवत् ॥ ४॥ शक्तयादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते । दारुवत्तथा ॥ ५ ॥ भिन्नाश्छिन्ना हता एवं, पुनः संघटिताङ्गकाः । दुर्वारदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ॥६॥ नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्ततः । वनकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ॥७॥तप्तत्रपु च पाय्यन्ते, संदंशविधृताननाः । दृढं भ्राष्ट्रे तु भुज्य(भृज्योन्ते, भक्ष्यन्ते निजमामिषम् ॥ ८॥ तार्यन्ते च वसापूयरुधिरक्लेदकमलाम् । बायध्वमिति जल्पन्तो, घोरा वैतरणी नदीम् ॥९॥असिपत्रवनं याताः कथञ्चित्ते ततश्युताः। तत्रापि पतितैः । पत्रैश्छिद्यन्ते शस्त्रसन्निभैः॥१०॥एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ॥११॥ अन्योन्यसंमुखाकारोपर्यधोभाववर्तिनः । पृथिव्यां बत सप्तम्या, विद्यन्ते वज्रकण्डकाः ॥ १२ ॥ तन्मध्ये नारका जाताः, all निर्गन्तुं न च पारिताः । उत्पतन्तः पतन्तश्च, तुद्यन्ते मरणावधि ॥१३॥ अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च नरकोत्पत्तौ प्राणिनां किं मिथ्यात्वादय एव सामान्यप्रत्यया उतान्येऽपि विशेषप्र
Jan Education Interation
For Private Personel Use Only
Page #522
--------------------------------------------------------------------------
________________
श्रीनव० वृह दूवृत्ती सामायिके
२४६ ॥
त्ययाः सन्ति ?, सूरिणोक्तं - सन्ति विशेषप्रत्यया अपि तथा चागमः - " महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेदियवहेणं जीवा नरयाउयं कम्मं निव्वत्तंति" तत एतदाकर्ण्य भूपतिः सत्रासं हा गतोऽस्मि तर्हि नरकं महारम्भतादिविशेषप्रत्ययानां राज्यनिबन्धनानां मयि सद्भावादिति विचिन्त्य प्रणामपूर्वं पुनरब्रवीन्मुनिं - स्वामिन् ! अस्ति कश्चिदस्मादृशां नरकनिवारणोपायः ?, सूरिणाऽभिहितम् अस्ति भागवती दीक्षा, राज्ञोचे - कीदृशी सा ?, ततः सुस्थिताचार्येण सविस्तरमष्टादशशीलाङ्गसहस्रपरिपालनस्वभावाऽक्षेपमोक्षनगरप्रापिका प्ररूपिताऽर्हतां दीक्षा, हृष्टेन नरपतिनाऽभिदधे - यद्येवं निवेश्य लघुभ्रातरं कण्डरीकं राज्ये गृह्णामि भवत्पादमूलेऽहमिमां, ततोऽतिहृष्टचेता उत्थाय | भूयोऽभिवन्द्य भावसारं गुरून् गतो निजवेश्म, तत्राहूतः प्रस्तावे कचित् कण्डरीको, भणितश्च वत्स ! परिगृहाणामुं राज्यविस्तरम्, अहं तु त्वदनुमत्याऽङ्गीकरोमि महापुरुषनिषेवितमुत्तमं धर्मं, कण्डरीक आख्यद्-भ्रातः ! कि - मप्रस्ताव एव त्यज्यते राज्यं ?, पुण्डरीकेणोक्तं - दुर्गतिहेतुत्वदोषतो, महारम्भतादिभिर्नरक इति व्याख्यातं सूरिभिः, ततो लघुभ्रात्राऽभिहितं -आर्य ! यदीदृशमिदं राज्यं तत्किं मह्यं प्रदीयते ? । तवाहमपि नानिष्टो, यतोऽभूवं कदाचन ॥ ॥ राजोवाच- त्वमपरिकर्मितदेहः शक्नोषि न दुष्करं तपः कर्त्तुं । तेनानुपाल्य राज्यं पश्चिमवयसि व्रतं कुर्याः ॥२॥
दोपे कण्ड कज्ञातं
॥ २४६ ॥
Page #523
--------------------------------------------------------------------------
________________
ततः कण्डरीकः-किमत्र परिकर्मणया-यावत्साहसमालम्ब्य, तात ! कार्ये प्रवर्त्यते । धीरैर्न दुष्करं तावत्किञ्चिदत्र l विभाव्यते ॥१॥ यदुक्तम्-सङ्कुचति महीमण्डलमब्धिः शुष्यति लघूभवति मेरुः । साहसवशेन पुंसामनुकूलं ।। | भवति देवमपि ॥२॥ न चाहमप्यन्येन पित्रा जातः, तदवश्यं मया प्रव्रज्यैव ग्राह्येति प्रतिपादयन्निषिध्यमानोऽपि | पुण्डरीकेण गत्वा सूरिसमीपं स्वीचकार व्रतं, पुण्डरीकस्तु ततः प्रभृति स्थितो विशेषेण श्रावकधर्मपरायणः सतत
मेव सर्वविरतिविषयां मनोरथमालामनुचिन्तयन् राज्य एव, कण्डरीकस्तु गृहीतद्विविधशिक्षः सुस्थिता-ol ||चार्यैः समं विहरन् ग्रामारामनगराकरमण्डितां वसुमती निनाय कियन्तमपि कालं, अन्यदा तु । N तथाविधभवितव्यतावशेन गृहीतोऽसौ रौद्रव्याधिना कारितः स्वसामग्न्यनुरूप्यमौषधादि सूरिमिः, न जातो विशेषः, ततः समागतास्तस्यामेव पुण्डरीकिण्यामाचार्याः, आवासिताः प्राशुकोद्यानभुमी, विज्ञायागमनमाचार्याणां समाययौ राजा वन्दनानिमित्तम् , अभिवन्द्य परमभक्त्या सूरीन् पप्रच्छासौ-भगवन् ! वास्ते कण्डरीकमुनिः? सरिणा निर्दिष्टं-विद्यतेऽस्मिन्नेव पुरोऽवलोक्यमाने शून्योद्यानपालवेश्मनि, राज्ञोक्तं-किमिति युष्मत्पार्श्व एव नोपविष्टः ?, सरिणाऽभ्यधायि-किञ्चिद्रोगवशग एष न शक्नोति महती वेलामुपविष्ट आसितुं, ततो राजा स्वयमेव ।
Jan Education Inteme
ॐMainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
॥२४७॥
श्रीनवव्ह ||गतस्तत्पार्ध, वन्दित्वा पृष्टः शरीरवार्ता, कथिता तेन, तत आदिष्टा भूपतिना भिषग्वराः यथा प्रगुणीक्रियतामयं साधुः ||
दोषे कण्डवृत्ती
किज्ञातं सामायिक औषधादिना येन प्रयोजनं तदस्माकं ज्ञाप्यं येन संपादयामः, तैरपि यथाऽऽदिशति देवस्तथा क्रियत इति प्रति
पाद्य प्रारब्धाः साधोः क्रियाः, येन दुग्धशर्करादिना प्रयोजनं तत्सर्व संपाद्यते राजाऽऽदेशेन नियुक्तकपुरुषैः, मासकल्पपूतौ च सूरिणा तत्समीपे परिचारकसाधून् धृत्वा चक्रेऽन्यत्र विहारः, तस्य च क्रमेण निवृत्तप्रायो जातो । व्याधिः, सूरिश्च कदाचित्प्रत्याववृते तत्रैव, ददर्श कण्डरीकं नीरोगत, ततः स्थित्वा कानिचिदिनान्यादिदेशामुं, यथा-भोः कण्डरीक ! बहूनि दिनानि स्थितोऽस्यत्र त्वं, न चैकत्र साधूनां प्रभूतकालमवस्थानमुचितं, सिद्धान्तनि-al षिद्धत्वात्, तथा चोक्तम्-“ पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहण कज्जे इइ दोसऽविहारपक्खंमि ॥१॥" वयमपि च विजिहीर्षवोऽन्यत्र, तदिदानी मुत्कलय्य राजानमस्माभिरेव सममागम्यता, कण्डरीकोऽपि वातरोगानुरूपोपचारेणोपचर्यमाणः सुस्निग्धमुग्धपेशलाहारैस्तल्लोलुपत्वाज्जातरसगार्थपरिणामः तत्स्थान है परित्यक्तुमपारयन्नुवाच-भगवन् ! न नः शरीरमिच्छाकारेण तथाविधपाटवमद्यापि भजते, तेन|| कियन्त्यपि दिनान्यत्रैव स्थातुमिच्छामः, सूरिणा निरदेशि-तिष्ठाप्रतिबद्धचित्ततया, तेनोदितं-इच्छाम्यनुशिष्टिं,
YURBO
Jan Education International
For Private Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
ततः स्थितोऽसौ तत्रैव, सूरयश्च विहृता अन्यत्र समं शेषतपस्विभिः, भूयोऽपि केषुचिदिवसेष्वतिक्रान्तेप्वागताः, पुनर्भणितो, नायातुमिच्छति, ततो ज्ञातं सूरिभिः-नन्वयं शठीभूतो रसादिगाद्धर्थेन नायियासुः ।। तदनन्तरं कथितं राज्ञः, तेनापि धृत्वैकान्ते भणितोऽसौ-तवोभयकुलविशुद्धस्य क्षत्रियवंशालङ्कारभूतस्य स्वेच्छागृ-|| हीतदुष्करप्रव्रज्यस्य नेदमुचितं, यतः स एव भारः सत्पुरुषैरुत्क्षिप्यते निवोढुं यः पार्यते, किञ्च-तद्विस्मृतं भवतो यत्स्वमुखेनैव पुरा प्रकाशितं 'साहसवशेने त्यादि, तद्विमुच्येदानीं शीतलविहारितामतिं ब्रज गुरुभिः सह संपद्यस्वोद्यतविहारपरायणो येन संपद्यसे सुगतिसाधकः, ततोऽसौ किञ्चिल्लज्जाऽवनमितकन्धरः स्थित्वा क्षणं यदात्थ यूयं । तत्करोमीत्युक्त्वा प्रस्तुते गमनदिवसे चचाल सृरिणा साई, न चान्तप्रान्तरूक्षभिक्षाया उपर्यस्याभिलाषः, केवलं स किश्चिद्भातृलज्जातः किश्चित्सरिव्यपेक्षया विहृतः साधुभिः साई दिवसा(ना)नि कियन्त्यपि, वेलाव्यतीतशीतलविरूक्षमैक्ष्यस्य भक्षणे अन्येयुश्चेतो विस्रोतसिकामुपेयिवान् कर्मदोषेण-नूनं न शक्यतेऽस्माभिरियं प्रव्रज्या परिपालयितुं, लोहमययवचर्बणतुल्या खल्वेषा, नाल्पसत्त्वैर्वोिढुं पार्यते, तदिदानी-किं करोमि क वा यामि, किं याचे वा धनाद्यहम् । कस्य वा करवै सेवामशक्तो व्रतपालने ?॥ १॥ हुँ ज्ञातं मम भ्राता पुण्डरीकः पूर्वमेव |
Olainelibrary.org
Jain Education Inter
Page #526
--------------------------------------------------------------------------
________________
दोषे कण्डंरीकज्ञातं
सामायिक
अनिव०बृहतमादित्सुरासीत् परं तदा मयैव निवारितः स स्वयं गृह्णता प्रव्रज्यां, अधुना चाहमशक्तो व्रतपालने, तस्माद्रवृत्ता
जामि तत्समीपमेव, स एव ममेच्छां भ्रातृस्नेहेन विशिष्टव्रतकरणाभिलाषेण च पूरयिष्यति, न चात्र व्यति
करे ममान्योऽभिगमनीयोऽस्तीत्यादि विचिन्त्य ग्रामान्तरप्रस्थितेषु मरिष्वन्यदाऽकथयन्नेव साधूनां स्थितः पृष्ठ ॥२८॥
एव दिनद्वयं निगम्य प्रस्थितः पुण्डरीकिण्यभिमुखं, प्राप्तश्च क्रमेण तां, अन्ये तु विश्रोतसिकाकारणं वसन्तसमयसमागमरमणीयतां वर्णयन्ति, यतो लिखितमस्मत्पूज्यैः-" ततः समागते वसन्तसमये कामोत्कोचकारिषु पुष्पितेषु सहकारेषु सहकाराङ्कुरास्वादमुदितमानसेषु कलं कूजत्सु कोकिलेषु प्रमदभरपरवशत्वविघूर्णमाननागरकलोकस्थानस्थानप्रवय॑मानासु चारु चच्चरीषु वर्षसहस्रं यावत्परिपालितश्रामण्योऽपि कण्डरीकः संयमाच्चलितचित्त एकाक्येव राज्यार्थी समायातः पुण्डरीकिण्यामिति " स्थितो बहिरुद्याने, उच्चतरतरुशिखरशाखायामवलम्ब्य पात्रकाद्युपकरणं गत उद्यानपालकान्तिकं, भणितवांश्चैनं-यथा भो! मदागमनवाता विज्ञाप्य पुण्डरीकनरपतेः कथय यथा युष्मदर्शनमाकाङ्क्षति कण्डरीकः, तद् भवन्तो वा तत्रागच्छन्तु स वाऽत्रागच्छत्विति ?, गतोऽसौ, कथितं यथाभणितं, पृष्टं राज्ञा-कियत्साधुसमन्वितः कण्डरीकः ?, तेनोक्तम्-एकाकी,
2
Jain Education Inter
ww.jainelibrary.org
Page #527
--------------------------------------------------------------------------
________________
ततो व्यचिन्ति - न शोभनमेकाकिनोऽस्यागमनं, अनेन हि प्रतिपतितपरिणाममेव तमहमाकलयामि, तस्मादुचित| स्वल्पपरिजन एव गच्छामि तत्समीपं ततो गतो यथाचिन्तितक्रमेणैव नृपतिः यावत्पश्यत्यमुं सुकुमारहरितकाय | स्योपरि निविष्टं पर्यस्तिकावष्टम्भेन, सोऽपि दृष्ट्वा राजानमुत्सार्य पर्यस्तिकां स्थितस्तत्रैव पादप्रसारिकया, तदीयचेष्टा| विशेषविदितान्तराभिप्रायेण च तेन नायमितोऽनन्तरमत्यन्तव्रतपराभनः किमप्यपरं भणितुमुचितः केवलमनुकूल| मेवास्याभिधीयत इति विचिन्तयता बभाषे -भद्र ! मया त्वं पूर्वमेव भणितो, न च तदा मदीयवचनमकारि भवता, तदिदानीमपि साधु कृतं यत्त्वमिहागतोऽसि गृहाणेदं राज्यं समर्पय मम स्वकीयरजोहरणादिवेषं ततो वाञ्छन् विषयसुखमसौ राज्ये विनिवेशितो नरेन्द्रेण, सेयं क्षुधार्त्तमूर्त्तेर्विशिष्टतरभोज्यसंप्राप्तिः - राज्यालङ्कारमादाय, कण्डरी| कोऽभवन्नृपः । तद्वजोहरणं धृत्वा, पुण्डरीकोऽजनि व्रती ॥ १ ॥ पश्चात्पुण्डरीकेण कथितममात्यानां यथा - युष्माकमप | सम्प्रति नृपतिर्यामो वयं च गुरुमूलम् । चिन्तितमनोरथानां ममाद्य जाता सुनिष्पत्तिः ॥ १ ॥ इति प्रतिपादयन्नेादृष्टगुरुपादमूलेन न भोक्तव्यं न शयितव्यमिति मनसि विधाय गाढप्रतिज्ञां प्रवर्धमानातितीव्रशुभ परिणामो निश्चक्राम नगरात, इतरोऽपि गतो राजभवनं, व्रतभ्रष्ट एष कोऽमुष्य मुखमीक्षते इत्यभिप्रायवता परिज
Page #528
--------------------------------------------------------------------------
________________
श्रीनव० बृह दवृत्ती सामायिके
-॥ २४९ ॥
Jain Education Inter
नेनानादरं विलोक्यमानः करोमि तावदष्टादशभक्ष्यविशेषैर्बहोः कालादद्य भोजनं पश्चाद् ज्ञास्याम्यहमेतैः | सार्द्धमित्यापूरयन् रौद्रध्यानमादिदेश सुपकारान् - भद्राः ! यदत्र किञ्चिद् व्याप्रियते भक्ष्यं तत्सर्वं संस्कृत्योपस्था - प्यतां भोजनशालायां, तैरपि यथाऽऽदिशति देवस्तथा कुर्म इत्यभिधाय कियत्याऽपि वेलया संपादितं तच्छासनं, कथितं तदग्रे, उपविष्टो भोजनमण्डपे, दृष्ट्वाऽनेकप्रकारं भोज्यजातं बलिभिर्दुर्बला निर्द्धाट्यन्त इति प्रेक्षणकदृष्टा- | न्तेन प्रथमं वचनकाद्यसारं भुक्त्वा पश्चाहुभुजे घृतपूरादिप्रधानवस्तूनि ततः क्षुत्क्षामकुक्षिणा तेन तावद्भुक्तं यथेप्सितं यावज्जलावकाशोऽपि जठरे नास्य विद्यते, अत्यन्तभक्षणाच्चाभूद्रात्रौ तस्य विसूचिका, तया च बाधितो गाढम, अनादेयतयाऽप्रतिजागर्यमाणो जनेन चिन्तयामास - यदि कथमपि दैवादहमेतामत्रापदं तरिष्यामि तदाऽमी लोकाः सर्वे निग्राह्याः खदिरकुट्टिन्या, एवं प्रवर्द्धमानातितीव्ररौद्र परिणामः कियत्याऽपि वेलयाऽपरिपच्यमानाहारजनित महादाघवेदनादो दूयमानो मृत्वा समुत्पेदे सप्तभनरक पृथिव्याम प्रतिष्ठानाभिधान महानरकेऽजघन्योत्कृ|ष्टत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिनारकत्वेन । पुण्डरीकोऽपि समुल्लसितशुभ जीववीर्ययोगेन प्रयातः कियन्तं भूभागं सुकुमालपाणिपादः ( देह : ), कदाचिदप्यदृष्टकष्टस्तावदतिखर किरण करनिकरोपताप्यमानपञ्चमुष्टिकलोच लुञ्चित
दोषे कण्डरीकज्ञातं
॥ २४९ ॥
Page #529
--------------------------------------------------------------------------
________________
Jain Education Inter
| निरावरणमस्तको निदाघतापातिक्रान्ति तप्तवालुका दह्यमान चरणइन्हो रणद्वन्द्व हेतु राज्यत्यजन सुस्थमानसः । | शरीरपीडामात्राचलितसत्त्वोऽप्यतिशायिक्षुत्तृषाश्रमादिबाधाविधुरदे हो - नमोऽतीतानागतवर्त्तमानजिनेभ्यो नमः समस्तसिद्धेभ्यो नमः संसारान्धकूपनिपतितास्मादृशप्राणिसार्व सद्धर्मदेशनाऽवलम्बनाकर्षणप्रवणाय श्री सुस्थित सूरये, अस्तु मे तत्प्रसादात्परमचरमाऽऽराधेनत्यादि चेतसि कुर्वाणः सकलसत्त्वक्षामणापुरस्सरं निरा| कारप्रत्याख्यान प्रत्याख्यात समस्तव्यापारस्तस्यामेव रात्रौ विप्रहाय तद्भववर्त्तिदशविधप्राणान् प्रययौ सर्वार्थसिद्धं महाविमानं, तत्राप्यजघन्योत्कृष्टा तस्य त्रयस्त्रिंशत्सागरोपमाणि जाता स्थितिः, ततयुतः सेत्स्यतीति ॥ एवं च | विशुद्ध सामायिक परिपालनगुणेनायं स्वल्पकालेनाप्याराधको जातः कण्डरीको वर्षसहस्रमपि व्रतं परिपाल्यान्ते | प्रतिपतितसामायिकपरिणामदोषेण विराधको, यदुक्तं धर्मदासगणिना - " वाससहस्संपि जई, काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो नवि सुज्झइ कंडरीउव्व ॥ १ ॥ अप्पेणवि कालेणं केइ जहागहियसीलसा| मण्णा । साहिति निययकज्जं पुंडरियमहारिसिव्व जहा ॥ २ ॥ " इति परिभाव्यास्य पालन एव यतितव्यं, भङ्गस्तु रक्षणीय इति दोषद्वारगाथाभावार्थः ॥ यथाऽवस्थित परिपालने त्वमुष्य गुणं दिदर्शयिषुस्तद्वीरगाथामाह—
jainelibrary.org
Page #530
--------------------------------------------------------------------------
________________
श्रीनव०बृह
वृत्तौ सामायिके
.२५०॥
सिवसग्गपरमकारणसामाइयसंगमं तु काऊण ।
गुणे सागर
चन्द्रसुदर्शसागरचंदसुदंसणहेऊउ, चयंति नो पत्तं ॥ ९७ ॥
नज्ञाते गा. शिवो-मोक्षः स्वर्गो-देवलोकस्तयोः परमकारणं-प्रकृष्टहेतुरक्षेपजनकत्वेन शिवस्वर्गपरमकारणं तच्च - तत्सामायिकं च शिवस्वर्गपरमकारणसामायिकं तेन सङ्गमो-मीलकस्तत्सङ्गमस्तं ' तुः । विशेषणे, किं विशिनष्टि ?
वा विधाय. किमित्याह-'सागरचन्द्रसुदर्शनहेततः' सागरचन्द्रसुदर्शनावेध हेत ताभ्यां ततः 'त्यजन्तिः मुञ्चन्ति 'नो' नैव ‘प्राप्तं । लब्धं, अत्र हेतुशब्देन हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुरिति || |व्युत्पत्त्या दृष्टान्तो विवक्षितः, तस्यापि जिज्ञासितविशिष्टार्थगमकत्वादिति गाथाऽक्षरार्थो । भावार्थस्तु कथानकाभ्यामवसेयः, तयोश्च सागरचन्द्रकथानकं तावद्-अस्ति प्रशस्तवस्तुविन्यासनिरस्तसमस्तदुरितोपद्रवो विपुलमेदिनीमण्डलमण्डनमसमानसेव्यतापराभूतसुरलोकः सौराष्ट्रो नाम देशः, तत्रादभ्रशुभ्राभ्रंलिहप्रासादशिखरशिखासमूहापहस्तितरविरथतुरङ्गमार्गा मार्गसंचरत्तरुणरमणीजनक्कणत्मणिमेखलानूपुरादिरत्नाभरणरणज्झणारावबधिरितदिग्द्वारा द्वारावती नाम नगरी, तस्याः प्रशास्ता प्रधानप्रणतसामन्तसङ्घातो घातितनिःशेषविपक्षपक्षो भरत
Jain Education Interational
Page #531
--------------------------------------------------------------------------
________________
Jain Education Intern
కారు
| क्षेत्र त्रिखण्डाधिपत्यप्रकाशमानासमानसाहसातिरेक रञ्जितवासवो वासुदेवो राजा, तस्य चात्यन्तविश्रम्भभाजनमतिशा| यिस्नेहसदनं दनुजादिभिरप्यक्षोभ्यसत्त्वनिकेतनं बलदेवो भ्राता, तत्पुत्रश्च निषधस्तस्यापि तनूजः संबादिकुमाराणामतिवल्लभः सागरचन्द्रनामा तत्रैव प्रतिवसति स्म, इतश्च तस्यामेव नगर्यमुग्रसेनाभिधाननरपतेरभिनवोपारूढयौवना निजरूपविनिर्जितसुरसुन्दरीसौन्दर्या कमलामेला दुहिता बभूव, सा च धनसेनराजसुनवे नमः सेनाय दत्ता, तत्प्रस्तावे चाकाशचारी परिव्राजकवेषधारी सम्यग्दृष्टिर्ब्रह्मचर्यव्रतो वैक्रियलब्धिसंयुतोऽनल्प के लिकरणपरायणो नारदो | लीलया परिभ्रमंस्तद्भवनमाजगाम स च तेन प्रधानकन्यालाभाक्षिप्तचित्तेन लक्षितोऽपि नोचितसपर्यया पूजितो, गतः प्रद्वेषं समुत्थाय ततो वेगेन प्राप्तः सागरचन्द्रसमीपं समुचिताभ्युत्थानासनदानवन्दनादिविनयपूर्वकं चा| भाषितो यथा - स्वागतं महर्षे!, पृष्टश्च यथा दृष्टपूर्वं किञ्चिदाश्चर्यं यत् क्वचित्, नारदेनोक्तम् - इहैवावलोकिता सम|स्ताश्चर्य सीमा रूपेण विजितरम्भातिलोत्तमा कमलामेला राजदुहिता, सागरचन्द्रोऽभ्यधात् - सा मे स्यात्कथञ्चित् ?, नारद | उवाच - नाहं जाने, यतोऽसौ नभः सेनाय दत्ता, क्षणमात्रेण विसर्जितोऽनेन, गतः कमलामेलोपान्तं, तया च प्रथममेव नारदमागच्छन्तमवलोक्य विहिताभ्युत्थानादिविनयप्रतिपत्तिः, उपविष्टो नारदः, प्रणामपूर्वं भणितस्तथैव च तेन
w.jainelibrary.org
Page #532
--------------------------------------------------------------------------
________________
ज्ञातं
श्रीनवबृह-च जजल्पे-अस्यां मेदिन्यां मया हे आश्चर्ये निरीक्षिते, एकं सागरचन्द्रो निःशेषकलाकलापसंपन्नः सौभाग्यः सागरचन्द्रवृत्तौ ।
रूपकलितो द्वात्रिंशल्लक्षणोपेतः, अपरञ्च नभःसेनः क्षुद्रः शठतानिकेतनं गर्वी मूर्खः सर्वजनस्य द्वेष्योऽतिकुसामायिके
रूपशेखरकः, ततः सा विरक्ता तत्र, रक्ता सागरचन्द्रेऽब्रवीत्-कथं नु नाम स मे भविष्यति ?, नारदो। ॥२५१॥
निजगाद-नास्मि वेद्मि, अन्ये तु कथयन्ति-नभःसेनेनापमानितो गतः कमलामेलागृहं, तदनेतं विनिन्द्य सागरचन्द्र च रूपेण वर्णयित्वा तत्सङ्गमाभिलाषिण्या अस्या रूपं चित्रपट्टिकायामालिख्य सागरचन्द्रस्य दर्शितवान्, ततस्तद्विषयमनुरागमस्याप्युत्पाद्योत्पतित आकाशे, तत्प्रभृत्येव च कमलामेलासागरचन्द्रौ बभवतुः परस्पराकारिणौ, तत्यजतुः स्वकीयक्रीडादिव्यापार, जातौ दुस्सहविरहवेदनादूनमानसौ, ततश्च सागरचन्द्रावस्थामाकर्ण्य समागतः । शम्बकुमारोऽनेकसमचित्तयादवकुमारपरिकारितस्तदन्तिक, तदा चासौ पराङ्मुखः कमलामेलामेवैकाग्रमनसा ध्यायनासीत, ततोऽनेन पिहिते तन्नेत्रे, सागरचन्द्रेणोक्तं-ज्ञाता कमलामेलाऽसि, शम्बेन हसित्वोक्तं-नाहं कमला-1 मेला, किन्तु कमलामेलः, ततश्छलेनानेनोक्तं-त्वमेव मे कमलदललोचनां कमलां मेलयिष्यसीति सत्यप्रतिज्ञो ॥ २५१ ॥ भवेः, कुमारैश्च तस्यैवार्थस्य समर्थनार्थ शम्बकुमारो मद्यं पाययित्वा दापितो वाचं-यथाऽहं परिणाययिष्यामि, मदा
SON
Jain Education Int
For Private & Personel Use Only
Www.jainelibrary.org
Page #533
--------------------------------------------------------------------------
________________
Jain Education Internat
बसाने च लब्धचेतनेन चिन्तितं - कथमेतद्भविष्यति ?, यतो- नभः सेनाय दत्ताऽसौ, पितृभ्यां मयका कथम् । योज्या | सागरचन्द्रेण ? दुर्घटं तदिदं महत् ॥ १ ॥ यदुच्यते जनैः कैश्चिदितो व्याघ्र इतस्तटी । सोऽयं न्यायो ममायातः, | एतदभ्युपगच्छतः ॥२॥ ततो गतः प्रद्युम्नसमीपं कथितः सर्वोऽपि वृत्तान्तः, तेन च दत्ताऽस्मै प्रज्ञप्ती विद्या, इतश्रोभयपक्षयोरपि प्रारब्धो विवाहमहः कृतं वर्णप्रवेशनादि, ततः शम्बेन बहुकुमारोपेतेन सागरचन्द्रमुद्यानं नीत्वा अनवद्यविद्याबलेन नभः सेनसमीपे रूपान्तरं कमलामेलासन्निभं धृत्वा सुरङ्गयैनामपहृत्याने कविद्याधरसहितेन गान्धर्वविवाहमधिकृत्य परिणायितस्तामसौ, प्रज्ञप्तिविद्यासम्पादितानेकविधभक्ष्यपेयचूष्यलेह्यादिवस्तुविस्तराश्च सर्वे कुमाराः सपरिकराः क्रीडितुमारेभिरे । इतश्च नभःसेनो वैक्रियरूपया कमलामेलया सह यावच्चतुर्थमण्डलं परिभ्राम्यति तावन्महान्तमट्टाट्टहासं विमुच्यादृश्यतां गता सा, अन्ये तु कन्यान्तःपुरगतामेव तामपहृत्योद्वाहितवान्, नभः सेनविवाहसमये चानवलोक्यमानायामस्यामपहृतेति परिज्ञानमभूदित्याहुः, ततः समुत्थितो बहलकलकलः प्रवृत्ताश्च निरीक्षितुं सर्वत्र कमलामेलां कथितं च विष्णुबलदेवयोः, तन्नियुक्तपुरुषैश्च कथञ्चिदुद्याने विचित्रक्रीडाभिर्विद्याधररूपधारिणा सागरचन्द्रेण प्रचुरखचर
inelibrary.org
Page #534
--------------------------------------------------------------------------
________________
श्रीनवगृह-वृन्दपरिगतेन सह क्रीडन्तीं विलोक्य तां निवेदितं जनादनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्व चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशर निकर वृष्टिर्विद्याधराणामुपरि, तेष्वपि तदेव कर्त्तुं प्रवृत्तेषु शम्बेन पादपतनपूर्व कथित निजवृत्तान्तेन क्षामितो विष्णुर्बलदेवश्च ततः शम्बं तिरस्कृत्य सर्वलो - | कस्य पश्यत उद्घाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं वैरम, अतिकोपवशं गतश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्त्तुं एवं काले गच्छति समवससारा - रेवतकोद्याने विमलकेवला लोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशसुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्टनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादव कुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमिं भगवताऽपि प्रारब्धा | धर्मदेशना कथितं संसारासारत्वं निन्दिता विषयाः प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रल| क्षणस्तन्निहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्वत शिवसौख्यसम्प्राप्तिः, | ततः संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्, अन्येषां तु सम्य
न्यदा दतिशयः
दूवृत्ती सामायिके
।। २५२ ।।
Jain Education Inte
सागरचन्द्र
ज्ञातं
।। २५२ ।।
Page #535
--------------------------------------------------------------------------
________________
Jain Education Inter
क्त्वमात्रलाभ एवाभवत्, तदनन्तरं च सागरचन्द्रवर्जा शेषपर्षदभिवन्द्य भुवनबन्धुं स्वस्थानं प्रति गता, सागर - चन्द्रस्तु परमवैराग्यवासनावासितान्तःकरणस्त्रिकरणशुद्धेन भावेन जिनं प्रणम्याणुत्रतादिश्रावकधर्मे च प्रतिपद्य यावन्नगरीसंमुखं चचाल तावदस्य चेतस्यभवद्, यथा-भुवननाथेन संसारनिस्तरणोपायः आनन्तर्येण सर्वविरतिरेव प्रतिपादिता, देशविरतिस्तु परम्परया, तदयं सर्वविरत्यङ्गीकारोऽस्माभिः किं कर्त्तु पार्यते ? किंवा नेति तोलयाम्यात्मानं, ततो नगर्यासन्नोद्यान एव सामायिकग्रहणपूर्व ततः कायोत्सर्गेण महासत्त्वतया स्वीकृता चेतसा सर्वरात्रिकी प्रतिमा, इतश्च नभः सेननियुक्तचरपुरुषेण समवसरणोत्थान कालादेव सागरचन्द्रस्य पृष्ठलग्नेनोपलभ्य तं वृत्तान्तं कथितं नभःसेनस्य, सोऽपि तुष्टचित्तः समागतस्तं प्रदेशं दृष्ट्वाऽमुं पूर्वशेषप्रज्वलित आर्द्रा मृदमादाय | सागरचन्द्रशिरसि विरचितवांस्तया कुण्डलिकां, तां च श्मशानज्वलदङ्गारनिकरेण पूरितवान् ततः स विदितजिनमततत्त्वः 'सर्वः पूर्वकृतानामिह लभते कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥ मा गाः खेदमिदानीमेतावत्यपि शरीरसङ्कुशे । सोढोऽनन्तगुणोऽयं जीव ! यतो नरकपतितेन ॥ २ ॥ इत्यादि भाव - नया भावयन्नात्मानं तदुपरि मनागप्यकुर्वाणो रोषं सम्यगधिषातां दाघवेदनां कृताऽर्हदादिनमस्कारः परित्यज्यै -
w.jainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
श्रीनववृहः हमविकौदारिकशरीरं समभावाविचलितमानसः संप्राप्तो देवभूयतां, जातो महर्द्धिको वैमानिकसुरः, अत एवोक्तम्-- सुदर्शन क
थानकं सामायिक " धम्ममिणं जाणंता गिहिणोऽवि दृढव्वया किमुय साहू ? | कमलामेलाहरणे सागरचंदेण एत्थुवमा ॥१॥"
सुदर्शनकथानकमिदानीं कथ्यते
लक्ष्मीविलासमकुरः करुणारसाढ्यैलोकैः प्रवर्तितपवित्रविचित्रसत्रः । चञ्चल्ललाटतिलको वसुधाङ्गनाया, अङ्गाभिधो जनपदोऽस्ति जने प्रसिद्धः ॥ १॥ अमरावतीति विख्याता, तत्र चम्पाभिधा पुरी । नैव शक्तः सहस्रास्यो, वक्तुं शेषोऽपि यद्गुणान् ॥ २ ॥ अपिच-सुवर्णकलशावलीकलितदेवहाकुला, कुलाचलसमोन्नतिप्रवरवेश्ममालाश्चिता । निरस्ततिमिरस्थितिर्विपणिवर्तिरत्नोत्करैरनेककविविस्फरललितकाव्यकोलाहला ॥ ३ ॥ तस्यामभूदमलकीर्तिलतावितानविस्तारणप्रवणसद्गुणवारिपूरः । राजा प्रतापवसतिर्दधिवाहनाख्यः, तस्याभया प्रियतमा रतितुल्यरूपा ॥ ४ ॥ तस्य स्वकीयसम्पत्तिजितपुण्यजनेश्वरः । इभ्योऽभूदृषभदासः, ख्यातः कीर्त्तिगुणैः शुभैः ॥ ५ ॥ प्रेमपात्रं बभूवास्य, भार्या राजीवलोचना । अर्हदासीति विख्याता, सुशीलादिगुणावधिः ॥ ६ ॥ तद्गृहे सुभगो नाम, महिषीपरिरक्षकः । भद्रकोऽसौ गतोऽटव्यामन्यदाऽऽदाय सैरभीः ॥ ७ ॥
॥२५३
For Private & Personel Use Only
Awjainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
तदा च काले-बहलघुसणरागो गन्धतैलं सुपक्कं, ज्वलनशकटिका च प्रौढकाषायवस्त्रम् । सदपवरकमध्यं । कामिनीनामुरोजाः, प्रियमखिलमपीदं यत्र जातं जनानाम् ॥ ८ ॥ एवंविधहेमन्ते नद्यास्तीरे निरावरण
देशे । अस्तं गच्छति भास्वति सतुषारे वाति वाते च ॥९॥ निष्प्रतिकर्मशरीरं, मेरुस्थिरमम्बुनाथगम्भीतारम् । अद्राक्षीन्मुनिमेकं कायोत्सर्गस्थमथ सुभगः ॥ १० ॥ तं दृष्ट्वा चिन्तयामास, कथमेष महामुनिः । पतत्येवंविधे शीते, स्थास्यत्यप्रावृतांशुकः ?॥ ११॥ अपिच-अस्मिन् सरितस्तीरे प्रचुरतरश्वापदाकुले भीमे । रजनिमेनकापायां कथं गमिष्यत्यसावेकः ? ॥ १२ ॥ इत्यादि चिन्तयन्नेव, बहुमानपुरस्सरम् । अभिवन्द्य गतो गेहं, गृहीत्त्वा महिषीर्निजाः ॥ १३ ॥ कथञ्चित्तामसौ रात्रिं, तत्रानैषीत्समुत्सुकः । भूयोऽपि दर्शनाकाङ्क्षी, मुनेरत्यन्तवत्सलः ॥ १४ ॥ निशायां सावशेषायामुत्थायेयाय सत्वरम् । सैरिभीभिः समं यावत्तं मुनि समुदैक्षत ॥ १५ ॥ प्रणणाम ततो भक्त्या, तदवस्थमहामुनेः । पादौ प्रमोदजन्माम्बुपूरप्लावितलोचनः ॥ १६ ॥ निषसादान्तिके चास्य, तावद्यावदिनेश्वरः । उज्जगाम तमस्तोममपाकुर्वन्निशा सह ॥ १७ ॥ अत्रान्तरे-नमोऽहंद्य इति वाचं. व्यक्तमुच्चारयन्मुनिः । उत्पपात नभः सोऽपि, श्रुत्वा तां हृद्यचिन्तयत् ॥ १८ ॥ नूनमेषा महाविद्या, तेनोचारण
For Private & Personel Use Only
Page #538
--------------------------------------------------------------------------
________________
थानक
सामायिक
॥३५४॥
श्रीनव०बृह, मात्रतः । अमुष्याः प्रययौ तूर्णमाकाशं मुनिसत्तमः ॥ १९ ॥ तत्प्रभृत्येष भुञ्जानो, गच्छंस्तिष्ठन्ननाकुलः । बहुमाने- सुदर्शन कवृत्तानाध्यातिष्ठत्पदमुच्चारयन्नदः ॥ २० ॥ श्रेष्ठिनोक्तो न भद्रेदमविधानेन पठ्यते । स उवाच न ताताहं, मोक्तुं मन्त्रम,
|क्षमः ॥२१॥ व्यचिन्तयत्ततः श्रेष्ठी, धन्योऽयं यस्य निश्चला। [ग्रन्थाग्रम् ७०००] इत्थं जिननमस्कारे, भक्तिः कल्याण-Ila
कारिका ॥ २२ ॥ बभाण तं पुनः श्रेष्ठी, यद्येवं भद्र ! ते सदा । एवमेव भवत्वेतन्मङ्गलं परमं हितम् ॥२३॥ महिषीचा-13 शरणार्थ स, गतोऽन्येद्युः सुरापगाम् । ताश्च तीा परं तीरं, जग्मुश्चारिजिघृक्षया ॥ २४ ॥ ततोऽसौ पृष्ठतस्तासां, गन्तु-|| मिछुनमस्कृतिम् । पठन्नेव ददौ झम्पामापगातटतो जले ॥ २५ ॥ बभूव कीलकस्तत्र, दैवयोगाच्च तेन सः । विद्धो वेदनयाऽऽक्रान्तः, पञ्चत्वं तत्क्षणाद्गतः ॥ २६ ॥ नमस्कारानुभावेन, तस्यैव श्रेष्ठिनस्ततः । अर्हदास्याः समुस्पेदे, भायायाः कुक्षिकोटरे ॥ २७ ॥ तस्या गर्भप्रभावेन, पञ्चमे मासि गच्छति । दोहदोऽभूयथा दानं, दीनादिभ्यो । ददाम्यहम् ॥ २८ ॥ तथा जिनेन्द्रहम्यषु, कारयामि महामहम् । पश्यामि च समं भा, तदर्हासनमाश्रिता ॥२९॥ श्रेष्ठी तु पूरयामास, तस्या विज्ञाय दोहदम् । संपूर्णदिनमासाऽसौ, सत्तनूजमजीजनत् ॥ ३० ॥ द्योतयन्तं दिशा- २५४ ॥ चक्र, स्वशरीरस्य तेजसा । रूपेणानन्यतुल्येन, निर्जयन्तं सुरानपि ॥ ३१ ॥ हर्षाधिक्यस्खलद्वाक्या, गत्वा चेटी|
Jain Education Intelle
I
jainelibrary.org
Page #539
--------------------------------------------------------------------------
________________
प्रियंवदा । इभ्यस्य कथयामास, पुत्रोत्पत्तिमनिन्दिताम् ॥ ३२ ॥ ततश्च - पारितोषिकमेतस्यै, दत्त्वा श्रेष्ठयतितोषतः । मोचयामास निःशेषगुप्तिभ्यो रुद्धमानवान् ॥ ३३ ॥ दानं प्रदापयामास, दीनादिभ्यो यथेप्सितम् । कारयामास जैनन्द्रहम्र्येष्वष्टाहिकामहम् ॥ ३४ ॥ दोहदादनुमीयास्य, दर्शनं रूपशालिनः । सुदर्शन इति ख्यातं पितरौ नाम |चक्रतुः ॥ ३५ ॥ शुक्लपक्षशशीवायं, कलाभिर्वृद्विमाययौ । तथा बालोऽप्यभूद्धर्मे रतः सर्वज्ञदेशिते ॥ ३६ ॥ अत एव - संसारसागरोत्तारकृतोदारमहामतिः । सत्तारुण्यमपि प्राप्तो विषयेषु न सक्तधीः ॥ ३७ ॥ उद्योदुमनिच्छन्नपि पित्रा परिणायितोऽन्यदा कन्याम् । सागरदत्ततनूजां मनोरमां विजितरतिरूपाम् ॥ ३८ ॥ तया सहास्य | संसारसुखानुभवशालिनः । दिनानि कतिचिज्जग्मुर्धर्मकामार्थसेविनः ॥ ३९ ॥ अन्यदा च पिता तस्य, प्रव्रज्यार्थं । कृतोद्यमः । राजानं पुरलोकं च निजावासमुपानयत् ॥ ४० ॥ विधायोचितसन्मानं, स्वाभिप्रायं निवेद्य च । स्वपदे दर्शयामास नृपादीनां सुदर्शनम् ॥ ४१ ॥ स्त्रयं तथाविधाचार्यसमीपे प्रत्यपद्यत । सर्व| ज्ञशासनोद्दिष्टविधानेनोत्तमं व्रतम् ॥ ४२ ॥ स्वस्थाने स्थापितः पित्रा, सोऽपि लोकस्य संमतः । संजातः स्वगुणैर्या, गुणवान् कस्य न प्रियः ? ॥ ४३ ॥ अन्येद्युर्जयया सार्द्धं, स्वप्रसादोपरिस्थितः । सद्धर्मगोचरां
jainelibrary.org
Page #540
--------------------------------------------------------------------------
________________
॥२५
॥
॥४६॥पना
वृह वार्ती, कुर्वाणः प्रक्रमागताम् ॥ ४४ ॥ ददर्श नभसाऽऽगच्छच्चारणश्रमणद्वयम् । सभार्यस्तत उत्थाय, ववन्देऽसौ । सुदर्शन कवृत्ती सामायिक सुदर्शनः ॥ ४५ ॥ आनन्दजलपूर्णाक्षो, भक्तिरोमाञ्चिताङ्गकः । सिद्धान्तविधिनाऽपृच्छत्, स्वागतादि तपस्विने । थानक
॥ पुनः पृष्टं कुतः पूज्याः, यूयमत्र समागताः । नन्दीश्वरवरहीपादिति तावचतुस्ततः॥४७॥ अष्टाहिकाः
प, कृता अत्यन्तसुन्दराः । जिनालयेषु नित्येषु, गतं नौ तदिदृक्षया ॥४८॥ ततः सुदर्शनः प्राह. कीदृशोऽसौ। स्वरूपतः । कीदृशानि च चैत्यानि, वर्णतो मानतोऽपि च ? ॥ ४९ ॥ मुनिभ्यां बभाषे-अमुतो जम्बूद्वीपात्म द्वीपो द्वीपसङ्ख्ययाऽष्टमकः । लक्षात् द्विगुणद्विगुणप्रवृद्धलवणाम्बुधेः प्रभृति ॥ ५० ॥ अर्वाग् द्वीपसमुद्राः । ये वर्तन्ते कोण तेषां च । योऽन्त्यसमद्रस्तस्मात्स ज्ञेयो हिगुणविस्तारः ॥५१॥ बहनन्दिवृक्षवनखण्डमण्डिते । सुरवराप्सरःकलिते । तस्मिन्नञ्जनगिरयश्चत्वारो नीलरत्नमयाः ॥५२॥ तेषां च प्रत्येकं सन्ति चतस्रश्चतुर्दिशं
वाप्यः । आयामविस्तराभ्यां जम्बहीपप्रमा विमलसलिलाः॥ ५३॥ (गीतिः ) तहमध्ये धवलोज्ज्वलरत्नमया भी 10 सुरम्यतलकलिताः । परिवर्तुलोरुतुङ्गा दधिवर्णा दधिमुखा गिरयः ॥ ५४ ॥ एतेषु चतुर्वञ्जननगेषु षोडशसु दधि
मुखाद्रिषु च । उपरितले जिनभुवनानि सन्ति नित्यानि रम्याणि ॥ ५५ ॥ तानि चतुर्दाराणि प्रत्येक योजनानि
For Private & Personel Use Only
Page #541
--------------------------------------------------------------------------
________________
पञ्चाशत् । द्वासप्ततिः शतं च प्रविस्तरोच्चत्वदीर्घत्वैः ॥ ५६॥ उत्तुङ्गतारतोरणमन्दिरचुलोच्चचारुशिखराणि ।। क्वणकलकिङ्किणीकध्वजपतिविभूषितान्युच्चैः ॥ ५७ ॥ रथगजतुरङ्गखचरप्रतिरूपकराजिराजितान्यधिकम् । सर्वांगमनोहरशालिभञ्जिकारम्यरूपाणि ॥ ५८ ॥ तद्गर्भगृहस्यान्तः प्रवरतरा रत्नपीठिकैकैका तासु जिनेन्द्रप्रतिमा अष्टमहाप्रातिहार्ययुताः ॥ ५९ ॥ अष्टोत्तरशतसख्या दशार्द्धवरवर्णरत्ननि। वृत्ताः । रमणीया रोमहस्तकघण्टाद्युपकरणसंयुक्ताः ॥ ६० ॥ उत्कर्षतः प्रमाणं तासां श्रीनाभिसूनुना तुल्यम् । वीरजिनेन समानं जघन्यतो मध्यमं चित्रम् ॥ ६१ ॥ जिनभवनद्वारेभ्यः पुरतो मुख-2 मण्डपाश्चतुभ्योऽपि । स्तम्भावलीविशिष्टास्त्रिद्वाराश्चित्रचित्रायाः ॥ ६२॥ तेभ्योऽग्रतः सुरासुरसत्प्रेक्षणकोचिताश्च तत्सदृशाः । प्रेक्षणकमण्डपास्तत्पुरतः स्तूपाश्च रत्नमयाः॥ ६३ ॥ श्रीऋषभवर्द्धमानकचन्द्राननवारिषेणनामानः। तदभिमुखाश्च चतुर्दिग्व्यवस्थिता जिनवरप्रतिमाः ॥ ६॥ मणिपीठिकास्थितास्ताः प्रशान्तमुखनयनशोभितशरीराः । स्तूपेभ्योऽपि पुरस्ताद्रमणीयाश्चैत्यवरवृक्षाः ॥ ६५ ॥ मणिपीठिकास्तदने तासु महेन्द्रध्वजा अतिशयोच्चाः। रमणीयपुष्करिण्यस्तत्पुरतो विमलजलपूर्णाः ॥ ६६ ॥ एवं नन्दीश्वरे चैत्यस्वरूपमुपवर्ण्य तौ । धर्मलाभ प्रदायास्मै,
Jain Education in
Tww.jainelibrary.org
Page #542
--------------------------------------------------------------------------
________________
श्रीनव०बृह-
सामायिके
"
द्रुतमुत्पतितौ नभः ॥ ६७ ॥ ततः प्रभृति जातोऽसौ, स्थिरचित्तः सुदर्शनः । सुतरां धर्मकार्येषु, जग्राहाभिग्रहं सुदर्शन कतथा ॥ ६८ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां सदैव हि । उद्दिष्टायां च कर्त्तव्यं, पौषधं प्रतिमायुतम् ॥ ६९॥
। थानकं तथा-कदा भागवती दीक्षां, प्रतिपद्य निराकुलः । निर्ममो विहरिष्यामीत्यभिलाषपरः स्थितः ॥ ७० ॥ इतः सुदशनस्यैव, मित्रं राज्ञः पुरोहितः । अत्यन्तं स्नेहसंपन्नो, ब्राह्मणः कपिलाभिधः ॥ ७१ ॥ कपिलाख्या च तहार्या, श्रुत्वा सा गुणकीर्तनम् । स्वभर्तुरन्तिके जाता, साऽनुरागा सुदर्शने ॥ ७२ ॥ रहः कदाचिदालोक्य, स्ववेश्मनि । सुदर्शनम् । निन्ये स्वभ रातङ्ककथनच्छद्मना ततः ॥ ७३ ॥ अभ्यन्तरापवरिकां, प्रविश्य तमुवाच सा ! स्वामिन् । प्राप्तो बहोः कालात् समयोऽयं मनोरथैः ॥ ७४ ॥ यत्रागमनं भवतः सम्पन्नं तमिह सफलयेदानीम् । मम विरह-/ दग्धदेहं निजसङ्गाजलेन निर्वाप्य ॥ ७५ ॥ श्रुत्वेदृशं वचस्तस्या, अनुरागेण निर्भरम् । आसन्नलब्धप्रतिभः, सोऽभ्यधादिदमुत्तरम् ॥ ७६ ।। किं त्वया न श्रुतं भद्रे! षण्ढोऽपि यदहं किल । नरवेषेण तिष्ठामि, मायया मुग्ध. वञ्चकः॥ ७७ ॥ ततो निवृत्तरागाऽसौ. भट्टिनी तं व्यसर्जयत् । सम्प्राप्तः स्वगृहे जातो, गाढं दीक्षाभिलाषुकः ॥७॥ संजायते न चाद्यापि, धर्माचार्यादिमीलकः। एवं दिनेषु गच्छत्स, राज्ञोद्याने कदाचन ॥७९॥ प्रारब्ध उत्सवः कोऽपि,
For Private & Personel Use Only
Page #543
--------------------------------------------------------------------------
________________
Jain Education In
तत्राहूतः सुदर्शनः । कपिलश्च सपत्नीकोऽभयादेवीमनोरमाः ॥ ८० ॥ स्वस्वपरिवारवाहन समन्विताः सर्व एव संमिलिताः । तत्र सपुत्रां दृष्ट्वा मनोरमां कपिलया भणितम् ॥ ८१ ॥ सम्मुखमभयादेव्याः स्वामिनि ! समुपैति केयमिह देवी । सुरकुमरमिवोत्सङ्गे सुरूपमाबिभ्रती बालम् ॥ ८२ ॥ सच्छत्रचामरादिप्रवरविभूत्यन्विता स्वरूपेण । निर्जितसुरेन्द्ररामा रमणीयाभरणवेषधरा ॥ ८३ ॥ अभयादेव्या गदितं जाया सुदर्शनस्येयं, भद्रे ! नाम्ना मनोरमा योऽयमङ्कगतोऽमुष्या, सोऽनयोरेव पुत्रकः ॥ ८४ ॥ कपिलोवाच नो देवि !, श्रद्दधेऽहमिदं वचः । यतः सुदर्शनः षण्ढः, कथं पुत्रस्ततो भवेत् ? ॥ ८५ ॥ देव्योदितं कथं भद्रे ! भवत्येदमबुध्यत ? । ततोऽसौ कथयामास, स्ववृत्तान्तं यथास्थितम् ॥ ८६ ॥ हसित्वाऽभिदधे राज्ञी, मुग्धे ! त्वं विप्रतारिता । खदाररतिना तेन, परदारविवर्जिना ॥ ८७ ॥ तथाहि - रूपेण सूर्पकारातिर्यथाऽनेन पराजितः । तेजसा च दिवानाथो, वपुः कान्त्या निशाकरः ॥ ८८ ॥ गाम्भीर्येण चाम्भोधिः, स्थैर्येण गिरिनायकः । तथा कथं त्वयैतस्य षण्ढत्वं वद कल्पितम् ? ॥ ८९ ॥ एषाऽपि या त्वया दृष्टा, पत्न्येतस्य मनोरमा । नाम्ना न नाम सद्भूतैर्गुणैरपि मनोरमा ॥ ९० ॥ परपुरुषगन्धमिच्छति नेयं स्वमेऽपि | तेन संभाव्या । न सुदर्शनं विनाऽस्याः पुत्रोत्पत्तिः कदाचिदपि ॥ ९९ ॥ तस्माच्छठोत्तरेणैव त्वां चक्रेऽसौ निरुत्तराम् ।
154971563
Page #544
--------------------------------------------------------------------------
________________
॥२५७॥
भीनववहः । एवंविधार्थवैदग्ध्यं, ब्राह्मणीनां क्व वा भवेत् ?॥९२॥एवमाभाषितोवाच, साऽसूयागतमानसा । जाने तवापि पाण्डित्यमेनं उदर्शन कवृत्ती
थानक सामायिक कामयसे यदि ॥ ९३ ॥ साऽब्रवीन्निजबुद्धयाऽहं, कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया । IN९४ ॥आकारिता ततो धात्री, स्वावासगतयाऽनया। पण्डिताख्या तदने च, स्वाभिप्रायः प्रकाशितः ॥९५॥तयाऽभाणि ।
त्वया पुत्रि! न सुन्दरमिदं कृतम्। अविज्ञायैव यत्तत्त्वं, प्रतिज्ञा महती कृता॥१६॥स महात्मा यतो वत्से!, मन्यते परयोषितम् । मातरं वा स्वसारं वा, तन्मुञ्चेमं कदाग्रहम् ॥९७ ॥ गृहीत्वा सा ततो रज्जं, बभाण कुरु पाशकम् । प्राणैः समं त्यजाम्येनमम्ब! येन कदाग्रहम् ॥ ९८ ॥ ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्त्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ॥ ९९ ॥ केवलं कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः
॥ १०० ॥ एवमाश्वासिता धाच्या गणयन्ती दिनान्यसौ । विवक्षितावधेराकष्टेनातिष्ठदुन्मनाः ॥१॥ अथ , क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ॥ २ ॥ यथा सान्तःपुरो राजा, क्रीडो
द्यानं गमिष्यति । ततः समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३॥ यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः। लवयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥ ४ ॥ ततः सुदर्शनः श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासक
For Private
Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Jain Education Intern
मेकत्र, राजाऽऽज्ञाऽन्यत्र दुर्घटम् ॥ ५ ॥ यतो जिनेन्द्रबिम्बानां चतुर्मासकपर्वणि । कार्या पूजा चतूरूपो; धार्यः शक्त्या च पौषधः ॥ ६ ॥ न चैतदुत्सवव्यग्रः कर्त्तुं शक्ष्यामि किञ्चन । मोचयामि तदात्मानं, पुरो गत्वा महीपतेः ॥ ७ ॥ ततोऽनर्थ्याणि रत्नानि, गृहीत्वाऽसौ सुदर्शनः । ददर्श नृपतिं तेन पृष्टस्तुष्टेन सादरम् ॥ ८ ॥ केनाअर्थेन त्वमायातस्ततोऽवादीत्सुदर्शनः । युष्मदाज्ञेह कार्त्तिक्या मुद्यानगमनं प्रति ॥ ९ ॥ अर्हत्पूजनमस्माकं कर्त्तव्यं पौषधस्तथा । तदत्र नापराधो न, उद्यानानागतावपि ॥ १० ॥ राज्ञोक्तं क्रियतां स्वेच्छया सर्वे, नापराधोऽस्ति ते कचित् । ततोऽर्हत्स्नात्र पूजादि, विधायासौ प्रयत्नवान् ॥ ११ ॥ चकार पौषधं धन्यः सर्वतः स चतुर्विधम् । अस्थादक्षोभ्यसत्त्वश्च प्रतिमां सार्वत्रिकीम् ॥ १२ ॥ इतो देव्या शिरोदुःखव्याजेनान्तः पुरस्थया । प्रोक्ता धात्री त्वया मेऽद्य, मेलनीयः सुदर्शनः || १३ || तयापारमथैक्षिष्ट, सा प्रतिपद्य तद्वचः । ईक्षाञ्चक्रे च तं कापि, रहसि प्रतिमागतम् ॥ १४ ॥ तदा च विच्छायक मलवदनां विलोक्य नलिनीं गतेऽस्तमिह मित्रे । दयिता वियोगशङ्की विरौति करुणस्वरं चक्रः ॥ १५ ॥ अपिच - दिशा प्रतीच्याऽङ्गनयेव तूर्णं, समुद्रपानीयजिघृक्षयाऽत्र । पर्यस्यते रश्मिनियन्त्रितोऽयं, दिवाकरः कुम्भ इवाम्बुराशौ ॥ १६ ॥ ततश्च - पूर्वं वस्त्राच्छादितयक्ष
ninelibrary.org
Page #546
--------------------------------------------------------------------------
________________
श्रीनव० बृह.
वृत्तौ सामायिके
॥ २५८ ॥
|तिमाप्रवेशकरणेन । कञ्चुकिनो विश्वास्य द्वित्रा वाराः कथञ्चिदपि ॥ १७ ॥ देवी यक्षप्रतिमाः किल पूजयतीति तेषु विश्वस्तम् । तिष्ठत्सु समानिन्ये तेनोपायेन सोऽपि तया ॥ १८ ॥ समर्पितोऽभयादेव्याः, साऽपि तं पुरतः | स्थितम् । कामार्त्ता हावभावाद्यैः क्षोभयितुं प्रचक्रमे ॥ १९ ॥ स्पर्शालिङ्गनचुम्बनपरापि न शशाक चलयितुं तं सा । धर्मध्यानारूढं महामुनिं वीतरागमिव ॥ १२० ॥ अत्रान्तरे - क्षोभयितुमसौ लग्ना बलेन न च मया प्रतीकारः । विहितोऽमुष्या इति लज्जयेव नाशं गता श्यामा ॥ २१ ॥ तथा - पश्य समस्तां रात्रिं स्थितोऽपि नाहं शशाक मोचयितुम् । अस्याः सत्पुरुषममुं त्रपये वास्तमित इन्दुरपि ॥ २२ ॥ सर्वामपि त्रियामां कदर्थितो ध्यानतो न यश्चलितः । दृश्योऽयमिति धियेवाऽऽरुरोह रविरुदयगिरिशिखरम् ॥ २३ ॥ ततश्च रात्रौ विविधोपायैरपि यावदसौ चचाल नो भावात् । प्रोक्तः पुनः प्रभाते मामनुरक्तां रमस्व विभो ! ॥ २४ ॥ सत्खाद्यपेयताम्बूलपुष्पवस्त्रादि सर्वमेवाहम् । सुन्दर ! दास्ये भवते, ज्ञास्यति न च कोऽपि राजादि ॥ २५ ॥ उक्तोऽप्येवं मौनं मुमोच न यदा तदाऽऽह रोषेण । | मामभ्युपैहि नो चेद्रक्ष्यसि यत्कारयिष्यामि ॥ २६ ॥ इतश्चनृपतिर्गेहमुद्यानात्समुपेयिवान् । तत् ज्ञात्वा यच्चकारैषा, तदिदानीं निबोधत ॥ २७ ॥ दम्भेन तया स्वयमेव कररुहैर्निजशरीरमुल्लिख्य । पूत्कृतं निर्घृणया यथा प्रविष्टोऽत्र
1
सुदर्शन क थानक
।। २५८ ॥
Page #547
--------------------------------------------------------------------------
________________
जार इति ॥ २८ ॥ शब्दश्रवणानन्तरमारक्षिजनाः सरोषमायाताः । कासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ॥ २९ ॥ ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेनिवेदितमसौ ब्रूते पुनः पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ॥ ३० ॥ यदि किरति ।
कुकूलांश्चन्द्रमाः शीतवयिदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्रः कम्पते निष्प्रकम्पो, ननु । Halजगति तदास्तां सर्ववस्तुष्वनास्था ॥ ३१ ॥ यतः-पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान् , देव्या कि
प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्टः स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय प्रत्तं भद्र तवाभयं खलु मया चेत्सत्यमाभाषसे ॥ ३२ ॥ दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लकाः । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ॥ ३३ ॥ राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चा
दुष्टैनीतः पुराबहिः ॥ ३४ ॥ प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः N||॥ ३५ ॥ इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ॥३६॥
तदन्ते पुष्पधूपायैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ॥ ३७ ॥ क्षणादास
Iain Education Inter!
For Private
Personal Use Only
w.jainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
श्रीनव० गृहवृत्ती सामायिके
॥ २५९ ॥
Jain Education Inte
नकम्पेन, तत्प्रणिधानशुद्धितः । तदग्रे देवता स्थित्वाऽब्रवीत्किं क्रियतां तव ? ॥ ३८ ॥ कायोत्सर्गे समुत्सार्य, सा प्रोवाच महासती । मोचयानुं पतिं देवि !, कलङ्काच्चेदयं शुभः ॥ ३९ ॥ ततोऽसौ देवता शीघ्रं दर्शनोत्सर्पणप्रिया ! | शूलं सिंहासनं चक्रे, गत्वा रत्नोपशोभितम् ॥ ४० ॥ आरक्षितास्तु तं क्षुद्रा, जतुः खड्गादिभिस्ततः । चक्रे सा हारकेयूरकुण्डलादिविभूषितम् ॥ ४१ ॥ अत्रान्तरे - तथा सुदर्शनं दृष्ट्वा देवरूपोपमं जनाः । धर्मो जयति नाधर्म, इत्युक्त्वा तं ववन्दिरे ॥ ४२ ॥ राजाऽपि विस्मितमनाः श्रुत्वा लोकस्य भाषितं तादृक् । पश्चात्तापोपगतो व्यचि - न्तयन्नोचितं विहितम् ॥ ४३ ॥ आगत्य तत्समीपं प्रणम्य विनयेन मर्षणां कृत्वा । नगरमहोत्सवपूर्व महाविभृत्या | द्विपारूढम् ॥ ४४ ॥ प्रावेशयत्स्वनगरं गजात्समुत्तार्य निजगृहस्यान्तः । सिंहासनोपवेशितमथ तं नृपतिर्वभाणैवम् | ॥ ४५ ॥ यत्ते मयाऽपराद्धं पापेनालं विवेकविकलेन । तत् क्षमणीयं सर्व क्षान्तिधना येन सन्तः स्युः ॥ ४६ ॥ तेनोदितं नृपाहं सर्वेषु प्राणिषु क्षमाशीलः । किं पुनरुवनाथे ? भवति परं किमपि विज्ञपये ॥ ४७ ॥ प्रत्रजितुं मे वाञ्छा तन्मुञ्च नरेन्द्र ! सुप्रसादो माम् । साधुर्भवितेत्युदित्वा तैलमथानायितं राज्ञा ॥ ४८ ॥ यच्छत सहस्रपार्क सहात्मनाऽस्यञ्जितोऽयमतिकुशलैः । तेनाङ्गमर्दकजनैः स्नानादि विधापितश्च ततः ॥ ४९ ॥ भुक्तोत्तरे प्रसन्नं प्रणयेन
S
गुगद्वारे सुदर्शनकथा.
।। २५९
hww.jainelibrary.org
Page #549
--------------------------------------------------------------------------
________________
कुतूहलेन पप्रच्छ । निशि चरितं तमुवाच स नृपते ! किमतीतचरितेन ? ॥ ५० ॥ अत्याग्रहेण राज्ञो बभाण नरनाथ ! देहि यद्यभयम् । धाच्या अभयादेव्याः कञ्चुकिनां तदिह कथयामि ॥ ५१॥ राजोवाच श्रेष्ठिन् ! अयुक्तमेतत्तथाऽपि ते वचनम् । न विलध्यमतो दत्तं ब्रूहि त्वं सर्वमविकल्पम् ॥ ५२ ॥ भणितं ततोऽमुना नरपतिश्च देव्यां प्रकोपमापन्नः । उपशमितस्तेन पुनः संपन्नः श्रावको राजा ॥ ५३ ॥ राज्याईमस्मै वितरीतुमिष्टं,
राज्ञा न चेयेष कथञ्चिदेषः । संसारग द्विनिवृत्तचेताः, स केवलं खं प्रविमोच्य राज्ञः ॥ ५४॥ दीनादिVलोकाय वितीर्य दानं, विधाप्य पूजां च जिनालयेषु । स धर्मघोषाभिधसरिपाचे. जग्राह दीक्षां प्रियया समेतः ।
॥ ५५ ॥ अन्ये तु चारणश्रमणगमनानन्तरं कपिलावृत्तान्तवर्जमेतां कथां कथञ्चिदन्यथा कथयन्ति, यथाऽऽह श्रीवसुदेवसूरिः-अन्यदाऽत्यन्तरूपोऽसौ, राजमार्गेण लीलया । गच्छन् समन्वितो मित्रैः, राजदेव्याऽवलोकितः । ॥ ५६ ॥ पृष्टा चेटी यथा कोऽसौ, रूपनिर्जितमन्मथः। चेट्या समुद्रदत्तस्य, पुत्रोऽसाविति भाषितम् ॥ ५७ ॥ श्रावकः परमः ख्यातः, सञ्जयाऽसौ सुदर्शनः । ततः सातिशयं देवी, तदुपर्यनुरागिणी ॥ ५८ ॥ स्वधात्री प्राह मोहेन, मातस्त्वं शीघ्रमानय । एनं केनाप्युपायेन, नो चेन्मे नास्ति जीवितम् ॥ ५९॥ ततः सा प्रतिपद्यैवं, वर्य
Jain Education Inter
For Private
Personal Use Only
aaneiorary.org
Page #550
--------------------------------------------------------------------------
________________
श्रीनव०वृत-
वृत्ती
सामायिके
॥२६०॥
चातुर्यभूषिता । तत्समीपं ययौ युक्त्या, स्वाशीर्वादपुरस्सरम् ॥ ६० ॥ हृदयानन्दकारिण्या, भाषया भाषितं मितम् । । गुणद्वारे सु
दर्शनकथा. देवीभाषितमेकान्ते ततःस प्रतिभाषते ॥६॥धिगृधिगेतन्न वक्तव्यं,न श्रोतव्यं कदाचन। परस्त्री सकला वा,राजपत्नी विशेषतः॥६२॥ मया पुनर्विशेषेण, परदाराभिवर्जनम् । यावज्जीवं गृहीतं हि, तस्मात्कथ्यं न हीदृशम्॥६३॥तयाऽऽगत्य ततो देव्यास्तस्याः सर्व निवेदितम् । सामभेदादिना प्रोक्तो, न कथञ्चित्समीहते ॥ ६४॥ एतदाकर्ण्य सा देवी, पतिताऽलं महीतले । आश्वासिता कथञ्चिच्च, तालवृन्तानिलादिभिः ॥ ६५॥ तया धात्र्या पुनः प्रोक्ता, तिष्ठ पुत्रि! सुनिता । कार्त्तिक्यां पौर्णमास्यां ते, मेलयामि न संशयः ॥ ६६ ॥ इतः प्रभृति पूर्ववदेव यावढ़तग्रहणमिति ।। तं वृत्तान्तं परिज्ञाय, विधायोइन्धनं द्रुतम् । स्वयमेवाभया देवी, प्राणत्यागं चकार सा ॥ ६७ ॥ ततः पाटलि. पुत्रस्य, श्मशाने पूतनाकुले । उत्पेदे व्यन्तरीत्वेन, तथामृत्युविधानतः॥ ६८॥ स्वापराधभयाद् धात्री, पण्डिता तु तदैव हि । स्वत एव गता नंष्ट्रा. पुरं पाटलिपुत्रकम् ॥६९॥ देवदत्ताभिधा तत्र, वेश्यामाश्रित्य सा स्थिता । सुदर्शनगुणोत्कीर्ति, कुर्वती प्रतिवासरम् ॥ ७० ॥ सुदर्शनोऽपि कालेन, संयमाराधनापरः । गीतार्थो गुर्वनुज्ञातः, शिश्रायै- ॥२६० ॥ कविहारिताम् ॥ ७१ ॥ पञ्चरात्रं पुरे ग्रामे, चैकरात्रि महामुनिः । विहरन्नाजगामासौ, पुरं पाटलिपुत्रकम् ॥ ७२ ॥
Page #551
--------------------------------------------------------------------------
________________
Jain Education Interna
जीर्णदेवगृहे तत्र, बहिस्तात् स व्यवस्थितः । दृष्टः पण्डितया धात्र्या, कथञ्चिदैवयोगतः ॥ ७३ ॥ कथितो देवदचायास्तयाऽवक्षिप्तचित्तया । कथञ्चित्स गृहं भिक्षादानव्याजात्प्रवेशितः ॥ ७४ ॥ द्वारं पिधाय गेहस्य, तत्रस्थं तं | महामुनिम् । उपसर्गितुमारेभे, हावभावैरनेकधा ॥ ७५ ॥ न चास्य चलितं चेतो, वर्यधैर्यशिरोमणेः । तैरनेकैरपि शृङ्ग, | मेरोवि महानिलैः ॥ ७६ ॥ ततो नीत्वा श्मशानेऽसौ विलक्षीभूतया तया । रजन्यामुज्झितो दृष्टो व्यन्तर्याऽभयया ततः ॥ ७७ ॥ तस्या अप्युपसगैरक्षुभितस्यास्य केवलं ज्ञानम् । सप्तमदिवसे जातं केवलमहिमा कृतो देवैः ॥ ७८ ॥ उपशमिता तेन ततो रागादीनां विपाककथनेन । सा व्यन्तरी सगणिका धात्री च विशिष्टचरितेन ॥ ७९ ॥ कालेन गतश्च शिवं विधाय निश्शेषकर्ममलविलयम् । सामायिकादचलितः सर्वावस्थासु दृढचित्तः ॥ ८० ॥ इति न | चलति यः स्थिराशयः, समभावाज्जिनशासने रतः । अधिरोहति सद्गुणावलीं, स श्राद्धोऽपि सुदर्शनो यथा ॥ १८९ ॥ इति सुदर्शनकथानकं समाप्तम् ॥ गतं गुणद्वारमधुना यतना निगद्यतेGara जियकोहाई जिइंदिओ धीरो । सुस्सा हुपेसणरओ जयणपरो होइ सत्तीए ॥ ९८ ॥
w.jainelibrary.org
Page #552
--------------------------------------------------------------------------
________________
श्रीनवबृह
वृत्तौ | सामायिके
यतनाद्वार गा. ९८
॥२१॥
धर्मध्यानम्-आज्ञाचिन्तनादिरूपं तेनोपगतः-संगतो धर्मध्यानोपगतः, तथा जिता:-परिभूताः क्रोधादयःकोपप्रभृतयः कषाया उदयनिरोधोदितवैफल्यापादनाभ्यां येन स जितक्रोधादिः, पुनः कीदृश इत्याह-जितानीन्द्रियाणि येन स जितेन्द्रियः-वशीकृतस्पर्शनादिकरणः, स्पर्शादिषु शुभेतरेषु प्रीत्यप्रीतिरहित इति भावना, भूयः । किंविशिष्टः ?- धीरः, सात्त्विको देवादिविरचितोपसर्गक्षुधादिपरीषहाक्षोभ्य इतियावत्, बुद्धिर्वा धीस्तया राजत इति 'धीरः सावद्यानवद्यवस्तुपर्यालोचनया सावद्यपरिहारेण निरवद्यानुष्ठायीति तात्पर्य, तथा सुसाधवः-प्रधानयतयः आचार्यादयस्तेषां सम्बन्धि प्रेषणम्-आदेशः सुसाधुप्रेषणं तत्र रतः-आसक्तः सुसाधुप्रेषणरतः आचार्यादिवैयावृत्त्यकरणरत इति तात्पर्य, कः पुनरेवंभतगुणोपेतो भवति ? इत्याह- यतनापरः' प्रस्तावात्सामायिके गुरुलाघवालोचन-10 तत्तत्प्रवृत्तितन्निष्ठो 'भवति, जायते, कया? 'शक्त्या, सामर्थ्येन, अथवा कस्यां सत्यामित्याह-' शक्तौ । सामर्थे इत्यक्षराथः, समुदायार्थस्त्वयं-शक्तया हेतुभतया शक्तौ वा सत्यां प्रतिपन्नसामायिको धर्मध्यानोपगतादिविशेषणविशिष्टो यद्भवति सा सामायिकयतनेति गाथार्थः ॥ अतिचारहारमिदानीम्
मणवइकायाणं पुण दुप्पणिहाणं विवजए सट्टो। सामाइयसइअकरणमणवढियकरणमइयारो॥ ९९ ॥
Jain Education Interna
For Private & Personel Use Only
w.jainelibrary.org
Page #553
--------------------------------------------------------------------------
________________
इह यतनापरो धर्मध्यानोपगतादिविशेषणो भवतीति प्राग्भणनेन तत्त्ववृत्त्या मनःप्रभृतीनां सुप्रणिधानस्य विधेयत्वमुक्तं, दुष्पणिधाने तु का वार्त्तत्याह-मनोवचःकायानां दुष्प्रणिधानं पुनर्विवर्जयेच्छ्राद्धः, पुनःशब्दः प्रागुपात्तोऽप्यत्र योज्यते, भावना तु पातनिकयैव दर्शिता, न चैतदेव विवर्जयेत्, किन्त्वन्यदपि, तथा चाह-"सामाइयसइअकरणं "ति सामायिकस्मृत्यकरणमनवस्थितकरणं च चस्य गम्यमानत्वात्, ननु कुत एतद्विवर्जयेत् ? इत्याह-यत इति शेषो, यतोऽतिचार इति, अयं च प्रत्येकं योज्यते, यथा मनःप्रभृतीनां दुष्पणिधानमतिचारः, सामायि
कस्मृत्यकरणमतिचारोऽनवस्थितकरणं चातिचार इति, अनवस्थितकरणमपि सामायिकस्यैव, सान्निध्यादित्येवं योजनेति Mगाथार्थः ॥ अतिचारपदभावना चेयं-मनोदुष्प्रणिधानं नाम गृहादिगतसुकृतदुष्कृतचिन्तनारूपं, वागदुष्प्रणिधानं ।
तु असमंजसासत्यादिभाषणं, कायदुष्प्रणिधानमप्रत्युपेक्षिताप्रमार्जितस्थानकायनिवेशनं, एतानि च सामायिकस्थोऽपरित्यजन् सामायिकफलं न लभत एव, यदुक्तम्-" सामाइयंति काउं घरचिंतं जो उ चिंतए सडो । अट्टवसटोवगओ निरत्थयं तस्स सामइयं ॥ १॥ कडसामइओ पुट्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमन्जिय थंडिल्ले ठाणमाइ सेवंतो । हिंसाभावेऽवि न सो कडसाम-11
Jain Education Helonal
For Private Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
श्रीनव०बृह- इओ पमायाओ ॥३॥” तथा 'सामायिकस्मृत्यकरणं' 'सामायिकविषयायाः स्मृतेः-स्मरणस्याकरणम्- आतचार भंवृत्ती अनासेवनं, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिक कर्त्तव्यं कृतं न कृतं ।
गद्वारे गा. सामायिक
९९-१०० * वेति, स्मृतिमूलं च मोक्षानुष्ठानमतोऽस्यापि करणे सामायिकमफलमेव, यदुक्तम्-' न सरइ पमायजुत्तो जो सामइयं । कया उ कायव्वं । कयमकयं वा तस्स हु कयपि विफलं तयं नेयं ॥१॥" अनवस्थितकरणमिति, अनवस्थितम्अस्थिरस्वरूपं करणं-विधानं सामायिकस्य, यहाऽनवस्थितस्येति सामायिकस्य विशेषणं तस्य करणं, कोऽर्थः ?-प्रबलप्रमादादेव तत्कालगृहीतं सामायिकं तत्कालमेव मुञ्चति यथाकथञ्चिद्वा करोति तदनवस्थितकरणं, तदपि क्रियमाणं सामायिकस्याशुद्धिमेव जनयति, यथोक्तम्-" काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए अणवट्ठिय सामइयं अण्णायराओ न तं सुद्धं ॥१॥" गतमतिचारद्वारमधुना भङ्गोऽभिधीयते--
दुप्पणिहाणं काउं न देइ मिच्छुक्कडत्ति भावेण ।
___ कुणइ य अइप्पसंगं तस्स फुडं होइ भंगोत्थ ॥ १० ॥ 'दुष्पणिधानं , प्राग्वर्णितमनोदुष्प्रणिधानादि 'कृत्वा , विधाय, सामायिकस्थ इति प्रस्तावाल्लभ्यते,
Jain Education Intem
For Private Personal Use Only
Shw.jainelibrary.org
Page #555
--------------------------------------------------------------------------
________________
Jain Education Intel
' न ददाति न वितरति ' मिच्छुक्कडं ' ति मिथ्यादुष्कृतं भावेन भावतः संवेगसारं, यथा हा न सुन्दरमिदं कृतं यत्सामायिकस्थेन गृहचिन्तादि कृतं " हा दुट्टु कथं हा दुट्टु कारियं अणुमयंपि हा दुट्टु । अंतो अंतो उज्झइ झुसिरो व्व दुमो वणदवेणं ॥ १ ॥ " इत्येवमात्मानं निन्दतीति तात्पर्यम्, अथवा ' मिच्छादुक्कडं -- त्यस्यार्थो नियुक्तिकारगाथाद्वयादस्मादवबोद्धव्यो, यथा “ मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्ति य मेराऍ ठिओ दुत्ति दुर्गुछामि अप्पाणं ॥ १ ॥ कत्ति कडं मे पात्रं उत्ति य डेवेमि तं उवसमेणं । एसो मिच्छा उक्कड पक्खरत्यो समासेणं ॥ २ ॥ " ति, 'करोति विदधति 'चः ' समुच्चये 'अतिप्रसङ्गं ' अत्यासक्ति | पुनः पुनरतिचारकरणेन ' तस्य ' एवंविधस्य प्राणिनः 'स्फुटं प्रकटं भवति संपद्यते ' भङ्गः ' विनाशः ' अत्र ' सामायिक विषय इति गाथार्थः ॥ भावनाऽधुना -
"
सव्वं त्रिय सावज्जं तिविहं तिविहेण वज्जियं जेहिं । जावज्जीवं तेसिं नमामि भत्तीय पयकमलं ॥ १०१ ॥
'सर्व' निश्शेषं सूक्ष्मबादरभेदभिन्नं 'चियत्ति एवार्थे सर्वमेवेत्यर्थः ' सावद्यं सपापं अनुष्ठान
D
Cal
Page #556
--------------------------------------------------------------------------
________________
सामायिकशावकाशि| कस्वरूपं
श्रीनवबृहः मिति गम्यते 'त्रिविधं, करणकारणानुमतिभेदं त्रिविधेन, मनसा वाचा कायेन, नवविधमिति तात्पर्य
वृत्ती देशावका- Aवर्जितं ' परिहृतं यैः सुसाधुभिः, किं परिमितमेव कालं ?, नेत्याह-यावज्जीवं' यावदिति मर्यादायां शिके.
यावज्जीवनं यावज्जीवं, चरमोच्छासं यावदित्यर्थः, तेषां सुविहितानां ' नमामि ' प्रणिपतामि ‘भक्त्या' अन्तःप्रीत्या, न तूपरोधादिना, बहुमानपुरस्सरमिति योऽर्थः, ' क्रमकमलं ' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिकं नवभेदं, सम्प्रति देशावकाशिकस्यावसरः, तदप्येतैरेव नवहारैरभिधेयमिति प्रथमद्वारेण तावदाह
देसावगासियं पुण संखेवो जस्स पुव्वगहियस्स ।।
जह विसपन्नगदिट्ठी संखिवई वाइओ कोई ॥ १०२ ॥ __ पूर्वगृहीतप्राणातिपातादिव्रतपरिमाणैकदेशो देशस्तस्मिन्नवकाशः-अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, पुनःशब्दः पूर्वोक्तापेक्षया, सामायिकं तावत् 'सावज्जजोगविरई, त्यादिगाथया स्वरूपतो निरूपितं, देशावकाशिकं तु किंरूपमित्याह-देशावकाशिकं पुनः, स्वरूपेण ज्ञेयमिति शेषः, यत्र किमित्याह-सक्षेपणं सक्षेपः सङ्कोच इतियावत् 'यत्र' यस्मिन् “पूर्वगृहीतस्य । प्रागपात्तस्य प्राणातिपातादिव्रतस्येत्यर्थाद्गम्यते.
Jan Education Internet
For Private
Personal use only
Page #557
--------------------------------------------------------------------------
________________
तत्सङ्क्षेपस्यैवात्र सूत्रकृता देशावकाशिकत्वविवक्षणात, " सव्ववयाणं संखेवकरणं देसावगासियं " ति वचनप्रामाण्याद् , अत्रैव निदर्शनमाह- जह विसपन्नगदिट्ठी संखिबई वाइओ कोऽवि' ति यथा यद्दहिषं च-गरलं 'पन्नगदृष्टिश्च' सर्पदृक् ते 'साडिपति' सङ्कोचयति 'वातिकः' मन्त्रवादी स्थावरजङ्गमविषप्रतिकर्ता कोऽपि । अनि|र्दिष्टनामेति गाथार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-कश्चिद्राजा प्रतिपक्षमहाबलनपतिभयेन खदेशवर्ति जलयवसादि विनिनाशयिषया निजमण्डले विषकरं पातितवान् , ततश्च कोऽपि पलदशकं कोऽपि पलविंशति कोऽपि पलपञ्चाशतं कोऽपि पलशतं विषस्यानीतवान् , अन्यश्च राज्ञ एव वैद्यः स यवमात्रं विषमुपादाय राज्ञः समर्पितवान् , रुष्टो राजा तन्मात्रार्पणेन, इङ्गिताकारकुशलेन च वैद्येन सरोषं नरेन्द्रमवगम्य । भणितं, यथा-देव ! महाविषमेतद् , यवमात्रेणाप्यनेन भारशतानि भवन्ति, यतः शतवेध्येतद् ,राज्ञोक्तं-कः प्रत्ययः?, वैयेनोक्तम्-आनाय्यतां कश्चिन्मुमूर्षुर्गजः, ततस्तद्वचनानन्तरमेवानायितो भूपेनैको जराजर्जरो रोगविधुरो महाकरी, नोटयित्वा तत्पुच्छवालं दत्तं तत्स्थाने नखाग्रेण विषं वालाग्रमात्रं वैद्येन, तत्क्षणमेव समस्तशरीरे संचरितं विषं पतितो निश्चेष्टो हस्ती, जातो नीलीरागरञ्जित इवातिनीलवर्णः भाणतं वैद्येन-देव! एष सर्वोऽपि संपन्नो विषरूपो,
For Private & Personel Use Only
Page #558
--------------------------------------------------------------------------
________________
गा.१०१
श्रीनववृहः । योऽप्येन श्वशृगालादिर्भक्षयिष्यति सोऽपि विषीभाविष्यति, एवंच शततमस्थानमप्यतद्वेधयतीति महाविषमेतत्, ततो स्वरूपद्वार
वृत्ती देशावका- राज्ञोक्तं-अहो भिषग्वर ! एवंविधमहाविषस्यास्यास्ति कश्चित्प्रतीकारः ?, भिषजोदितं देव ! अस्ति, प्रतीत्युत्पादशिके.
तेः पुनर्भणितं वैद्यन--देव ! समानारयतामन्यो बलिष्ठशरीरः कश्चिन्महास्तम्बरमः, कृतं तहचस्तथैव ॥ २६४ ॥ भूपालेन, वैयेनापि तथैव संचारितं विषं, तत्क्षणमेव चरितं विषं सर्वस्मिन्नपि तदेहे, ततस्तत्कालमव नियोजित
स्तत्रैव देशेऽगदः, तेन चोत्सार्यानीतं विषमेकस्मिन् पादे, ततोऽपि पादाङ्गुष्ठे, ततोऽपि तदग्र इति, ततस्तुष्टो राजा कृतवान् महाप्रसादं वैद्यस्य, सोऽपि तदनुभावेन संपन्न ऐहलौकिकसुखाभागी, एवं श्रावकोऽपि दिग्व्रतेन योजनशतादिक्षेत्रमानमवगृहीतवान्, देशावकाशिकेन तु तदेव सङ्क्षिप्य गव्यूतादिमानं चकार, ततोऽपि वा गृहदेहलीमर्याद
मिति, अत्र च गजदेहतुल्यं दिग्व्रतमितिक्षेत्रं, विषचरणसमं त्वत्र श्रावकस्य गमनागमनादि, अगदसदृशं तु देशानवकाशिकं, तेन तद्विषयं बहु बहुतरं निरुणद्धि ॥ दृष्टिविषसोदाहरणं यथा--कस्मिंश्चिदरण्ये दृष्टिविषसर्पः प्रतिव
सति स्म, तद्दष्टेश्च महाविषत्वाद् द्वादश योजनानि विषयोऽभूत्ततोऽनेन द्वादशयोजनप्रमाणायां भूमौ यः कोऽपि । कपोतिकादिः खचरः शशकादिः स्थलचरः स सर्वोऽपि विनाशितः, ततस्तेन पथा चटकोऽपि न संचरति, अन्यदा
|॥२६४
Join Education International
Page #559
--------------------------------------------------------------------------
________________
महामन्त्रवाद्यको निजमित्रमण्डलीपरिवृतः समागतस्तं प्रदेशं, पश्यति च सर्वतो निःसञ्चारमेनं, पप्रच्छ च तत्प्रत्यन्तवर्त्तिनं कमपि लोक-किं कारणमयं प्रदेश इत्थं निःसंचारो वीक्ष्यते ?. तेनोक्तं-अस्त्यत्रैको महादृष्टिविषो दन्दशूकः, तदृष्टेश्च द्वादश योजनानि विषयः, ततोऽनेन दवदग्धारण्यतुल्ये कृतेऽस्मिन् प्रदेशे मरणभयेन न कोऽपि संचरति, किं बहुना ?, चटकादिभिरपि खजीवितरिरक्षिषया परिहृतोऽयं देशः, तेनोक्तं यद्येवं समस्ति मे गुरुपरम्परागत एको गारुडमन्त्रः तन्महात्म्यान्निरोधयाम्यहमेतावन्तमस्य दृष्टिविषयं ततो गत्वा सर्पसमीपदेशमसौ निरुरोध तद्विषयं, द्वादशयोजनप्रमाणस्यास्य चकार योजनमात्रां सीमां, ततोऽपि सक्षिप्य परिमितां परिमिततरां तावद् यावद् दृष्टिसमासन्नाङ्गुलादिमानामिति, उपनयस्तु पूर्ववदेव स्वबुद्ध्या कार्य इति ॥ भेदद्वारे गाथा
संवच्छराइगहियं पभायसमए पुणोऽवि संखिवइ ।
राओ तंपिय नियमइ भेएण विसिट्टतरमेव ।। १०३ ॥ संवत्सरो-वर्ष आदि:-पूर्वो यस्य कालावधेः स संवत्सरादिस्तेन गृहीतम्-उपात्तं संवत्सरादिगृहीतं, आदिशब्दाच्चतुर्मासिकादिग्रहः, : प्रभातसमये ' विभातकाले यद् दिक्परिमाणमिति शेषः, 'पुनरपि । भूयोऽपि 'संक्षि
M
Jain Education Intel
For Private & Personel Use Only
Alww.jainelibrary.org
Page #560
--------------------------------------------------------------------------
________________
शिके.
श्रीनवह पति ' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे भेदद्वारं गा. वृत्तौ .
१०३ उत्पदेशावका
पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्यत्तिद्वारं गा.
पुनरेवं विचिन्तयति-अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ॥ २६५ ॥ ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-' रात्रौ ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि ।
नियमयति । यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सङ्क्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-IN 'भेदेन ' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव प्रधानतरमेवेतिगाथार्थः॥ एतच्च यथा जायते तथा कथ्यते
एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं ।
___ अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०४॥ 'एकविधं ' स्वयं न करोमीत्यायेकप्रकारं 'त्रिविधेन ' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां समप्रस्ताणुव्रतादिविरतिविशेषाणां 'करोति : विदधाति 'सङ्केप' समासं, अन्यभङ्गोपलक्षणं चैतत् , एतदुक्तं भवति-य | ॥ २६५ ॥
एकविधत्रिविधेन सर्वव्रतसङ्कपं करोति तस्यानेनैव भङ्गकेनैतदेशावकाशिकं जायते. सर्वव्रतसङ्कपरूपदेशावकाशि-I12
For Private
Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
कस्यैतेन भङ्गेन गृहीतत्वात् , अन्यस्य त्वन्यथाऽपीति, ' अथवा ' यहा 'यथासमाधि ' समाध्यनतिक्रमण, शक्त्यनुल्लङ्घनेनेति हृदयं, ' ग्रन्थिनमस्कारपरिमाणं' इति ग्रन्थिश्च नमस्कारश्च ग्रन्थिनमस्कारौ ताभ्यां परिमाणं-परिमितत्वं यस्य देशावकाशिकस्य तद् ग्रन्थिनमस्कारपरिमाणं, देशावकाशिकं करोतीति सम्बन्धः, साधुपर्युपासनादेवभवना-1 वस्थानव्याख्यानश्रवणायुपलक्षणं चैतत्, तात्पर्यार्थस्त्वयं-यो महाधनाढयादिः कोऽप्यात्मनोऽतिव्याप्तिमालोच्य । तत्परिहारार्थं यावदेव ग्रन्थिर्वस्त्राञ्चलादौ बद्ध आस्ते तावदेतत्परिमाणं ममैतावद्देशावकाशिकं, नमस्कारपरिमाणमिति यावन्नमस्कारमुच्चारयामि, उपलक्षणव्याख्यानाच्च यावत्साधून पर्युपासे इत्यादि, परिमाणं चेति तस्येत्थमपि देशावकाशिकं जायत इति गाथार्थः ॥ एतदकरणे दोषमाह
जाणतस्सवि एवं अनिवित्तीपचओ वह बंधो ।
तहवि न करेइ माणं दिया य राओ पमाएणं ॥ १०५॥ 'जानतोऽपि अवबुध्यमानस्यापि, आस्तामजानतः, 'एवं पूर्वोक्तरूपेण देशावकाशिकाकरण इति शेषः, किमित्याह-'अनिवृत्तिप्रत्ययो बहर्बन्धः'निवर्त्तनं निवृत्तिः-प्रत्याख्यानं न अनिवृत्तिः निवृत्तिः सैव प्रत्ययः-कारणं
For Private & Personel Use Only
Page #562
--------------------------------------------------------------------------
________________
वृत्तौ
श्रीनव०बृहना||यस्यासावनिवत्तिप्रत्ययः 'बहः, प्रभतो 'बन्धः, कर्मबन्धः, कोऽर्थः -ज्ञानबलेन ज्ञानवताऽप्यनङ्गीकृत-IN|अकरणे दोदेशावका- प्रत्याख्यानेन कर्मबन्धो न निवारयितुं शक्यः, यद्यपि चैवं तथाऽपि' कश्चिन्महामोहग्रहगहीतचित्तवत्तिः 'नामदार गा. शिके. करोति, न विधत्ते 'मानं परिमाणं नियतत्वमिति योऽर्थः, 'दिवा' दिवसे, चशब्दो भिन्नक्रमे '
रजन्यां चेत्यत्र योज्यते, केन हेतुना ? इत्याह-प्रमादेन : विकथानिद्रादिना, यश्च न करोति तस्यायमेव प्रभूतN कर्मबन्धलक्षणो दारुणो दोष इति प्रकृतहारतात्पर्य, यहा जानन्तीति भिन्नमस्येति च, तेन च प्रकृतदेशाव
काशिकं संबध्यते, 'अचोऽची' ति लोपेन च ' जाणंतस्से ' ति रूपं भवति, यथा-" मोत्तूण पत्तनियरं जडाण| नियपरिमलं समप्पते । सहस्सुम्मूलणदुक्खं वालय ! बालोऽसि किं भणिमो ? ॥१॥" अत्र 'सहस्सुम्मलण :ति 'अचोऽची' ति लोपः, अकरण इत्याध्याहारः, अपिशब्द एवार्थे, स च बहुशब्दादने दृश्यः, 'तहवि न । करेइ माणं, ति. अत्रापि प्राकृते लिङ्गविभक्तिवचनानां व्यत्ययो बहुलमिति लक्षणेन 'करिती । ति द्रष्टव्यं, ततश्चायमर्थः-अस्य देशावकाशिकस्याकरणेऽनिवृत्तिप्रत्ययो बहुरेव बन्धः, एवं जानन्ति तथाऽपि दिवा रात्रौ वा कदाचिदिति यावन्मानं न कुर्वन्ति प्रमादेन हेतुना, ये च जानन्तोऽपि न कुर्वन्ति तेनैवाविरतिप्रत्ययेन बन्धेन |
॥६६॥
Jain Eduentan In
For Private & Personel Use Only
Page #563
--------------------------------------------------------------------------
________________
बध्यन्त इति दोषद्वारगाथाभावार्थो, न चानिवृत्तिप्रत्ययो बन्धोऽसिद्धः, तस्यागमसिद्धत्वात्, तथाहि-अप्रत्याख्यानस्य पूर्वभवशरीराद्यपि सर्व मुत्कलमेवागमे प्रतिपादितं, यदुक्तम्-" बहेल्लया य मुक्केल्लया य देहा भवंमि जेऽणंता । तेसिमवोसिरियाणं बंधेणं घेप्पई जीवो ॥१॥" अत एव च दुष्कृतगर्हायां-“ गहिऊणं मुक्काई जम्मणमरणेसु जाई देहाइं । पावेसु पसत्ताई वोसिरियाई मए ताई ॥ १॥” इति पूर्वभवशरीरव्युत्सर्जनं । कारितमिति गाथार्थः ॥ गुणद्वारे
चाउम्मासिगऽवहिणा बहुयं गहियं न तस्स संपत्ती।
एवं नाउं विहिणा संखेवं कुणइ राईए ॥ १०६ ॥ चतुर्णी मासानां समाहारश्चतुर्मासं चतुर्मासेन निवृत्तश्चातुर्मासिकः स चासाववधिश्च चातुर्मासिकावधिस्तेन | चातुर्मासिकावधिना , मासचतुष्टयविहितमर्यादया 'बहुकं । प्रचुरं गृहीतं न तस्य' विवक्षितगृहीतस्य 'संप्राप्तिः । सम्यग् लाभः ‘एवं ज्ञात्वा' इत्थमवगम्य विधिना " उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा ।। गिण्हइ पच्चक्खाणं " इत्यादि शास्त्रान्तरोक्तेन विधानेन 'सङ्केपं । संवरणं करोति । विदधाति 'रजन्या रात्री,
Jain Education Interra
For Private & Personel Use Only
Www.jainelibrary.org
Page #564
--------------------------------------------------------------------------
________________
श्रीनवबृह
वृत्ती देशावका
शिके.
अयमत्र भावार्थः-चातुर्मासिकमासिकाद्यवधिना यत् कनकधनधान्यादि व्यवहरणीयतया मुत्कलीकृतं तस्य रात्र्यादौ । गुणद्वारं गा.
१०६ काम|विवक्षिते काले यदा व्यवहारो न संभवति तदा गर्वादिसमीपे संवरणमेव विवेकिना कार्य. तेन कृतेनाश्रवनिरोधाद.
देवकथा. अकृतेन त्वविरतिप्रत्ययबन्धभावादिति गाथार्थः ॥ अत्र च कामदेवो दृष्टान्तः, तत्कथासूचिका चेयमन्यत्र गाथा
चंपाए कामदेवो पडिमं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥" अस्याश्च भावार्थः । कथानकेनोपदय॑ते
चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः । परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव,-कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहतसकलाकार्या भद्राख्या तस्य वरभार्या ॥१॥ तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वद्धिप्रयक्ताः षट कोटयः षट कोटयो निधानप्रयक्ताः प्रविस्तरप्रयुक्ताः षट च सर्वा 3 कोटयो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचतुर्दश्यादितिथिषु सर्वदैव विहित
Jan Education Intematon
For Private
Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Jain Education Intela
चतुर्विधसर्वपौषधो ध्यानाध्ययननिरतमानसः सार्वरात्रिकीं प्रतिमामभ्यस्यन् आसाञ्चक्रे, अन्यदा च क्वचित्पर्वदिवसे प्रतिमाप्रतिपन्नमेनं सौधर्मसभामध्यवर्त्ती सौधर्मेन्द्रः कथञ्चिदवलोक्यासाधारणतद्गुणानुरागरञ्जितमनाः सकलसुरसमूहसमक्षमेवं प्रशशंस, यथा-भो ! भोः ! सुराः ! शृणुत जम्बूद्वीपदक्षिणभरतार्द्धवर्त्तिचम्पापुरीवास्तव्य कामदेवसमानः श्रावको नाधुना कश्चिदीक्ष्यते यः सेन्द्रैरपि सुरैर्ध्यानाञ्चलयितुं न पार्यते, अहो ! एवं महानुभावाः केचन श्रावका अपि भवन्ति, अत्रान्तरे तादृशीं शक्रप्रशंसामुपश्रुत्यैको देवोऽश्रदधानो विधाय विकरालगजेन्द्ररूपं समाजगाम, | तत्क्षोभणाय प्रवृत्तोऽनेकप्रकारं दन्तक्षोभदानादिभिरुपसर्गयितुं न च मनागपि चचाल से महासत्त्वः, ततो विहितमनेन महाऽहिरूपं तेनापि स्फारफुत्कारविमोक्षणापूर्वमतिकोपकरालमूर्त्तिना देष्टुमारब्धोऽपि यावन्न क्षुभितस्तावद्विकृतघोरराक्षसाकारो विकटाट्टहासविमोचनावक्षोभितासन्नवर्त्तिप्राणिसार्थो विविधविभीषिकादिभिर्भीषयितुमु पचक्रमे, अत्रान्तरे महासत्त्वस्यास्य तथा निष्कारणघोरोपसर्गकरणव्यावृत्तं तं सुराधममवलोक्य कोपेनेव पाटलि ततनुरुदियाय दिवसकरः, सुरस्तु सर्वरात्रमुपसर्ग्य यावन्न शशाक तं शुद्धध्यानप्रबन्धाञ्चलयितुं तावन्निर्वेदमागतः । प्रणणाम भावसारं बभाषे च धन्यस्त्वं यस्यानलीकगुणसंस्तवं सकलसुरसभामध्योपविष्टस्त्रिविष्टपाधिपतिरपि ।
Page #566
--------------------------------------------------------------------------
________________
श्रीनव.बृह- विदधाति, ततस्तदीयातिशायिसर्वगुणानुरञ्जितः स सुपर्वा भूयो भूयोऽभिवन्द्य तं गतः स्वर्ग, कामदेवोऽपि पारयित्वा यतनाद्वार वृत्तौ
गा. १०७. देशावका
कायोत्सर्ग प्रयातः स्वगृहं, तत्र चाकथयदस्य कोऽपि यथा-भगवांत्रिलोकबन्धुः सुरासुरप्रणतपादनलिनयगः ।। शिके.
श्रेष्ठिन् ! बहिरुद्याने समवसृतो जिनवरो वीरः ॥ १॥ तच्छुत्वाऽसौ तस्मै हृष्टमनाः पारितोषिकं दत्त्वा। अगमत्सम-17 . २६८ ॥ वसृतिभुवं कृतार्थमभिमन्यमानः स्वम् ॥ २ ॥ त्रिः प्रदक्षिणीकृत्य विधिवदभिवन्द्य च भगवन्तमुपविवेशोचतदेशे.
जिनेश्वेरण तु-तत्सत्को रात्रिवृत्तान्तः, साध्वादिभ्यः पुरोऽखिलः । प्रकाशितस्ततस्तेऽपि, सद्ध्याने जज्ञिरे स्थिराः । I॥१॥ कालान्तरे च-श्रावकधर्ममपेतकलङ्घ, तीर्थकृता गदितं परिपाल्य । भक्तिनिवृत्तिसमाहितचित्तः, सत्तम
देवभवं प्रतिपेदे ॥ २ ॥ सौधर्मदेवलोकप्रवरविमानेऽरुणप्रभाभिख्ये । द्यतरायुरजनि देवस्ततश्च्युतः सेत्स्यति | al विदेहे ॥३॥ यतनाऽधुनोच्यते
एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा ॥
वयमिह धारेउ दढं जावइयं उच्छहे कालं ॥ १०७॥ एकं च तन्मुहूर्त च एकमुहूर्त, द्वे घटिके यावदित्यर्थः, 'दिवसं चतुष्प्रहरप्रमाणं दिनं रात्रि चतुष्प्रहरा
| ॥२६८॥
Jain Education Inter
w.jainelibrary.org
Page #567
--------------------------------------------------------------------------
________________
Jain Education
3
त्मिकामेव रजनीं 'पञ्चाहमेव ' पञ्चाहोरात्राण्येव ' पक्षं वा पञ्चदशरात्रिन्दिवानि वा ' व्रतं नियमं 'इह लोके ' धारयतु' बिभर्तु पालयत्वितियावत् ' दृढं ' अत्यर्थं ' जावइयं ति यावन्मात्रं कालमिति सम्बन्धः उत्सहेत ' उत्साहं कुर्यात्, देशावकाशिकग्रहणं प्रतीति शेषः । प्रकृतभावना चेयं - यावन्तमेव कालं देशावका - शिकग्रहणं प्रत्युत्सहेत, कोऽर्थः ? - यावत् काला जीवस्यैतद्वहणे वीर्योल्लासशक्तिस्तावत्कालमेव मुहूर्त्तदिवसादिकमेतद्भूयो भूयः कुर्यात्, न त्वालस्यं विदध्यादिति, एषैवास्य यतनेति गाथार्थः ॥ अतिचाराः सम्प्रत्यस्यआणयाण पेसऽवि य पओग तह सदरूववाए य ॥ बहिपोग्गलपक्खेवो पंचइारे परिहरेजा ॥ १०८ ॥
— आणयणि ' त्ति आनयने सप्तम्येकवचनान्तं पदं, अथवा 'आण यण' त्ति सूत्रत्वाल्लुप्तसप्तम्येकवचनो निर्देशः, 'प्रेषणे ' इति च सप्तम्यन्तं 'अपि चे 'ति समुच्चये, प्रयोजनं प्रयोगः, स च द्वयोरप्यानयनप्रेषणयोः प्रत्येकं संबध्यते, तत आनयने प्रयोग एकोऽतिचारो, द्वितीयः प्रेषणे प्रयोग इति, अनयोश्चानयने प्रयोगस्तावदयम् - विवक्षितक्षेत्रबहिर्वर्त्तिनः सचित्तादिद्रव्यस्य विवक्षितक्षेत्र एवानयने -प्रापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य संदेशका -
Page #568
--------------------------------------------------------------------------
________________
देशावका
श्रीनव०बृह- दिना त्वयेदमानेयमित्येवं व्यापारणमानयनप्रयोगः, प्रेष्यत इति प्रेषणः, 'कृत्यल्युटो बहुल : मिति वचनात्कर्मणि अतिचारवृत्ती
द्वारं गा. ल्युटि प्रेष्य उच्यते, तस्मिन् प्रयोगः-तद्विषयं व्यापारणं, गृहीतदिक्परिमाणादूचं स्वयं गमने व्रतभङ्गभयादन्यशिके. प्रस्थापने प्रेषणप्रयोग इत्यर्थः, 'तह ' त्ति यथा प्राक्तनावतिचारौ तथा शब्दरूपपातः, शब्दश्च-काशितादिः स्वकीयो
रूपं च-आकृतिः स्वशरीरस्य शब्दरूपे तयोः पातनं पातो-विवक्षितक्षेत्रबहिःस्थिताकारणीयस्य श्रोत्रे दृष्टौ च निवेशनं शब्दरूपपातः, पातशब्दस्य प्रत्येकं सम्बन्धेन शब्दपातरूपपातनामको द्वावतिचारावेतो, अनयोश्चैवं । संभवः-स्वबुद्धिस्वीकृतक्षेत्रात् परतः स्थितमाकारणीयं कञ्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा काशितादिशब्दश्रावणखकीयरूपसंदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दपातो रूपपातश्चातिचाराविति, चकारोऽग्रे दृश्यः, ततो न केवलमेतेऽतिचाराः, बहिः पुद्गलप्रक्षेपश्च, बहिः-विवक्षितक्षेत्राबाह्यभूमौ प्रयोजनभावे परप्रबोधनाय पुद्गलानां लेष्टुशर्करादीनां प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेपः स च, संभवी चायं, यदुक्तं-" सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहिया पोग्गलखेवेहिं कुणइ सणं स लोगस्स ॥, एवं च पञ्चेति सङ्ख्या, अतिचारान् परिहरेत, प्रस्तावादेशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमे-d
Jain Education Inter
For Private Personel Use Only
NEWw.jainelibrary.org
Page #569
--------------------------------------------------------------------------
________________
तदर्थमभिगृह्यते--मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपनई इति, स च स्वयं कृतोऽन्येन वा कारित इति फले न । कश्चिद्विशेषः, प्रत्युत गुणः स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पनबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ॥ भङ्गद्वारमितः
सव्यवयाण निवित्तिं दियहं काऊण तक्खणा चेव ।।
आउट्टियाएँ भंगं निरवेक्खो सबहा कुणइ ॥ १०९ ।। 'सर्वव्रतानां स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति, सङ्ग्रेपनियमलक्षणां 'दिवसं, दिनं सकल-| मिति शेषः 'कृत्वा , विधाय 'तत्क्षणादेव' सपद्येव : आकुट्टिकया। उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्षः ।
सर्वथा' सर्वप्रकारेण व्रतविगमं प्रतीत्येति गम्यते. 'करोति : विदधाति, अयमत्र भावार्थ:-प्राणातिपातविरमKणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृत्त्या सक्षेपं दिवसप्रमाणं विधाय|
तत्कालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसङ्क्षपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थः ॥ भावनाद्वारे गाथा
Jan Educon
For Private Personal use only
Page #570
--------------------------------------------------------------------------
________________
श्रीनव०बृहः
वृत्ता पौषधे.
का देशावकाशिके भंगभावनाद्वारे
॥२७०॥
सव्वे य सव्वसंगेहिं वजिए साहुणो नमंसिज्जा । सव्वेहिं जेहिं सव्वं सावज्ज सव्वहा चत्तं ॥ ११० ॥
पौषधस्वरू__ 'सर्वान् । अशेषान् 'चः, पूरणे · सर्वसङ्गैः, निखिलसम्बन्धैः अन्तरङ्गैः बहिरङ्गैर्ममत्वधनधान्यादि- गा. भिर्वर्जिता-रहिताः सर्वसङ्गवर्जितास्तान् ‘साधून ' भावयतीन् मोक्षार्थसाधनपरानित्यर्थः 'नमस्येत् । नमस्कु- १०९-११० र्यात्, यैः किं कृतमित्याह-सव्यैः-अनुकूलैः, प्राणिष्विति गम्यते, यैः 'सर्व' समस्तं 'सावा' सपापमनुष्ठानमिति शेषः 'सर्वथा। सर्वप्रकारेण 'त्यक्तं मक्तमिति गाथार्थः ॥ उक्तं द्वितीयशिक्षाव्रतं. साम्प्रतं तृतीयमभिधातव्यं, तदपि नवद्वारमित्यतः प्रथमद्वारेण तावदाह
पोसह उववासो उण आहाराईनियत्तणं जं च ।
कायव्वो सो नियमा अट्ठमिमाईसु पव्वेसु ॥ १११ ।। 'पुष पुष्टौ ' इत्यस्य धातोः पोष:--पुष्टिः प्रक्रमाद्धर्मस्य तं धत्ते--करोतीति पौषधः-पर्वदिनानुष्ठेयं धर्मकर्म । तस्मिन् स एवोपवसनमुपवासः पौषधोपवासः, पुनःशब्दो देशावकाशिकादस्य विशेषोपदर्शनार्थः, ततोऽयमर्थः
॥२७॥
Jain Education
a
l
For Private & Personel Use Only
|
Page #571
--------------------------------------------------------------------------
________________
देशावकाशिकं तावत्प्रागुक्तरूपं, पौषधोपवासस्तु कीदृश इत्याह-पौषधोपवासः पुनराहारादिनिवर्त्तनं यच्चेति, आहारः । अशनपानखाद्यस्वाद्यभेदाच्चतुर्विधः स आदिर्येषां देहसत्कारादीनां ते तथा तेषां निवर्त्तनं-नियमनमाहारादिनिवर्त्तनं ।। तद्यत्, तत् स इत्यर्थः, चशब्दो न केवलमाहरादीनां चतुर्णा निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेपीत्यनुक्तार्थसमुच्चयार्थः, ' कर्त्तव्यः' विधेयः स नियमात् ' नियमेन 'अष्टम्यादिषु पर्वसु, अष्टमीचतुर्दश्यादिपूत्सवतिथिषु, यदुक्तं-" पौसह उववासो उण अटुमिचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास
पज्जुसणे ॥ १॥', ' अट्ठाहित्ति अष्टाहिकाश्चैत्राश्वयुङ्मासानध्यायदिनेष्वष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याNणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदाल
गणिः-" संवच्छर चाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥१॥" त्ति, यहा चकारोऽयं भिन्नक्रमस्ततः कर्त्तव्यः स चेत्यत्र योज्यः, शेषं पूर्वमिवेति गाथार्थः ॥ भेदद्वारमधुना
आहारदेहसक्कारवंभऽवावारपोसहो चउहा । एकेको चिय दुविहो देसे सबै य नायव्वो ॥ ११२ ॥
Jain Education Interna
For Private & Personel Use Only
Page #572
--------------------------------------------------------------------------
________________
श्रीनव०बृहन
वृत्ती पौषधे.
२१२
॥२७१३
आहारश्च प्रागुक्तो देहसत्कारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य 'वावारत्ति 'अचोऽचीति लोपे अव्यापारश्च- | भिवद्वारं गा. al हलादिकर्मत्यागः, आहारदेहसत्कारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसत्कारपोषधो ब्रह्मचर्यपोषधोऽव्यापार-al
पोषधः,स'चतुर्की' चतुर्भिः प्रकारैश्चतुर्भेद इत्यर्थः तद्यथा-आहारपौषधो देहसत्कारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध । इति, पौषधशब्दस्याहारादिपदैःप्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादिः द्विविधः विभेदो ज्ञातव्य इति सम्बन्धः, । कथमित्याह- देसे सव्वे यत्ति देशविषयः सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु । चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसत्कारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोहर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसत्कारस्य रागबुद्धया परिहारः, ब्रह्मचर्यपौषधो देशे दिवैव रात्रावेव ।। सकृदेव हिरेव वेत्यादिनियमेन मैथुनासेवन, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि १ व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशतः पौषधं करोति स सामायिकं करोति न वा, यस्त सर्वतः पौषधं करोति स नियमात्सामायिकं करोति. यदि न विदधाति तदा तत्फलेन वंच्यते यतः सर्वतोऽव्यापारपौषधिकः सावधव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापारः
For Private Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
स्वरूपेणैव भवति, यदुक्तं-" सावज्जजोगविरओ झाणज्झयणंमि निच्चलो धणियं । जिणभवणगओ चिट्ठइ। अव्वावारंमि पोसहिओ ॥१॥" ननु पौषधशालायाः पौषधार्थमेव विधीयमानत्वात्पौषधिकस्य पौषधशालायामे-1 वावस्थानमुचितं नान्यत्र, तत्कथमिदमुक्तं ' जिणभवणगओ ' इत्यादि, सत्यं, जिनभवनाद्यभावे पौषधशालावस्थानमनुज्ञातं, यदुक्तं-" चेइयसाहुअभावे भिण्णा भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया॥१॥चंदवडिंसय संखो, सुदंसणो कामदेव अभओ य। एगागिणो य एए पोसहसालासु सुव्बंति ॥२॥ आवश्यकचा त सामान्य नैवोक्तं यथा--"चैत्यगहे वा साधुमले वापौषधशालायां वा उम्मक्तमणिसवर्णों व्यपगतमालावर्णकविलेपनाहरणः, तत्र च कृते पठयति गुणति पुस्तकं वा वाचयति धर्मध्यानं वाध्यायति, यथैतान् साधुगुणानहमसमथों al मन्दभाग्यो धारयितुमित्यादि विभाषेति, अतः प्रवचनगाम्भीर्यमेव पर्यालोच्यं, न स्वमनीषिकया क्वाप्याग्रहो विधेय इति, एतच्च पौषधवतं यः सामायिकमिव द्विविधत्रिविधेनेत्येवं प्रतिपद्यते तस्य पौषधेनैव सामायिकार्थप्राप्ते त्यन्तं । सामायिकविधानं फलवत्, केवलं पौषधसामायिकलक्षणं व्रतद्वयं मया प्रतिपन्नमिति भावनाविशेषाफलवदपीति गाथार्थः ॥ तृतीयद्वारेणेदमेव सम्प्रति निर्दिश्यते
en Education inte
For Private
Personal Use Only
Page #574
--------------------------------------------------------------------------
________________
श्रनिव० बृह
वृत्तौ
पौषधे.
॥ २७२ ॥
Jain Education Inter
विरतिफलं नाऊणं भोगसुहासाउ बहुविहं दुक्खं ।
साहुसुहको उएणय पडिपुण्णं ( चउव्विहं ) पोसहं कुणइ ॥ ११३ ॥
विर:- नियमस्य फलं कार्य विरतिफलं - कर्मानाश्रवादिरूपं, यदुक्तं - 'संयमे अनिण्यफले' संयमोऽनाश्रवफल इति ' ज्ञात्वा अवबुध्य, तथा भोगसुखस्याशा भोगसुखाशा तस्या भोगसुखाशातः - कामभोगसौख्यवाञ्छातो | 'बहुविधं' नानाप्रकारं शरीरमानसादिभेदं 'दुःखं' असातोदयरूपं, कपिलब्राह्मणस्येवासन्तोषप्रत्ययं - " जहा लाभो तहा लोभो, लाभा लोभो पवट्टई । दोमासकयं कज्जं, कोडीएवि न निट्टियं ॥ १ ॥ " इत्याद्युत्तराध्ययनोक्तं ज्ञात्वेति वर्त्तते, ततः किमित्याह - चतुर्विधं पौषधं करोतीति चरमपादेन सम्बन्धः, न केवलमेतद्वयं ज्ञात्वेदं करोति, किन्तु । कारणान्तरेण चेत्याह-' साधुसुखकौतुकेन च साधूनां - त्रतिनां सुखं साधुसुखं यथा - नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १ ॥ " इत्येवंरूपं तत्र कौतुकं - कुतूहलमभिलाष इति तात्पर्य तेन च ' चतुर्विधं प्रागुक्ताहारपौषधादिभेदेन चतूरूपं 'पौषधं प्रानिरूपेितशब्दार्थं ' करोति निर्वर्त्तयति, अनेन चैतैस्त्रिभिः कारणैः पौषधं जायत इति पर्यायत आवेदितमिति गाथार्थः ॥ दोषद्वारमितः
उत्पत्तिद्वारं गा. ११३
।। २७२ ।।
ww.jainelibrary.org
Page #575
--------------------------------------------------------------------------
________________
जे पोसहं तु काउं चड्या य परीसहेहि भंजति ।
नालोयंति य भग्गं भमंति भवसायरे भीमे ॥ ११४ ॥ ये' इत्यनिर्दिष्टनामानः श्रावकाः ‘पौषधं ' प्रागुक्तरूपं 'तुः' विशेषणे, चतुर्विधमपीति विशिनष्टि, 'कृत्वा ' विरच्यचइय, त्ति उद्घोजिताः 'च्याविताः' त्याजिता वा पौषधपरिणामादिति शेषः, कैः?-परीषहैः।। कर्मनिर्जरणार्थं परिषोढव्याः परीषहास्तैः-क्षुत्तृष्णामलस्त्रीप्रभृतिभिरिति हृदयं, किमित्याह- भञ्जन्ति ' विनाशयन्ति पौषधमिति प्राक्पदे-( ग्रन्थाग्रं ७५००) नैव संबध्यते, न केवलं ये भञ्जन्ति, नालोचयन्ति च भग्नमिति, | भग्नं ' विनाशितं सन्तं गुरुसमीपे न प्रकटयन्तीत्यर्थः, चकारान्मूलत एव पौषधमत्यन्तविषयाभिलाषुकतया ये न गृह्णन्ति यत्तदोर्नित्यसम्बन्धात्ते किमित्याह- भ्रमन्ति । पर्यटन्ति ' भवसागरे । संसारसमुद्रे 'भीमे । रौद्रे, प्रकृतसमुदायार्थश्चायं-ये पौषधं विधाय भञ्जन्ति भग्नं च गुरोर्न कथयन्ति मुलतो न कुर्वन्ति वा तेषां संसारसागरपरिभ्रमणलक्षणो दोष इति गाथार्थः ॥ गुणस्त्वेतत्करणे
धीरा य सत्तिमंता पोसहनिरया लहंति परमगई। दिलुतो इह संखो, आणंदो जणमणाणंदो ॥ ११५ ॥
Jain Education Internal
For Private & Personel Use Only
jainelibrary.org
Page #576
--------------------------------------------------------------------------
________________
श्रीनव०बृह
वृत्ती पौषधे.
.२७३॥
'धीराः , बुद्धिशोभिनः 'शक्तिमन्तः, सामोपेताः सन्तः यत्तदोरध्याहाराद् ये पौषधनिरताः नदोषगुणद्वारे
मा.११४. पौषधोपवासलक्षणतृतीयशिक्षाव्रते नितरामासक्तास्ते ‘लभन्ते ' आसादयन्ति परमा-अनुत्तरा पुण्यप्रकर्षरूपत्वाद् शंखकथा गतिः-गम्यमानत्वात्परमगतिः-सुदेवत्वलक्षणा तां परमगति, अनन्तरफलापेक्षया चेमुच्यते, परम्परया तु परम
नक. गति-मोक्षलक्षणामपीति, आगमसिद्धं चैतद्, यतो देशविरतश्रावकस्योत्कर्षेणाच्युतान्त एवोत्पादोऽभिहितः, तथा चोक्तम्-“उववाओ सावयाणं उक्कोसेणं तु अच्चओ जाय ।" परम्परया तु जिनधर्मों मोक्षफल एवेत्यत्राविगानमेवेति, ' दृष्टान्तः' निदर्शनं ' इह ' अस्मिन्नथें शङ्कः ' शहनामा श्रावकः, तथा 'आनन्दः । आनन्दाभिधः श्रमणोपासकश्च, चस्य गम्यमानत्वात, कीदृशः सः ? इत्याह-जना-लोकास्तेषां मनांसि तान्यानन्दयति तदानन्दहेतुत्वाहा जनमनआनन्द इति गाथासक्षेपार्थः, विस्तरार्थस्तु कथानकाभ्यामवसेयः, ते चेमे
इहेव जंबुद्दीवे २ भारहे वासे अस्थि सावत्थी नाम नयरी, जीए-दोसायरो मयंको छुहसुसियाई विहवीणं । जिणमंदिरेस दसिंति सावया न उण अन्नत्थ ॥१॥ अविय-सरसेणालंकरिया जीसे कूवावि देवरावायव्य । बरमत्तवारणाई विज्झवणाइंव भवणाई ॥२॥ लोओऽवि जत्थ दक्खिन्नमंदिरं विणयकेलिपमयवणं ।।
॥२७॥
GER
ILA Jain Education Interna
For Private & Personel Use Only
Page #577
--------------------------------------------------------------------------
________________
नाइपरो परसंतोसभायणं धम्मसद्धालू ॥३॥ तत्थासि पउरपुरलोयसम्मओ मयविमुक्कमइविहवो । विहवोहामियधणओ नयविणयगुणाण कुलभवणं ॥४॥ जीवाइपयत्थविऊ जिणसासणगाढभत्तिअणुरत्तो । नीसेसकलाकुसलो सुसावओ संखनामोत्ति ॥५॥ तरस य सरयपुणिमासिणीनिसानाहजोण्हापवाहविमलसीलाहरणा आहरणविप्फरियाणेय. रयणकिरणसंताणविच्छुरियदिसामंडला दिसामंडलप्पसिद्धरूवाइगुणसमुदयाणदियलोयणुप्पला उप्पला नाम सम
गोवासिया भारिया, तीए समं तिवग्गसारं जीवलोयसुहमणुहवंतस्स तस्स वइकंतो कोइ कालो, अस्थि य तीए ना लाचेव सावत्थीए पुरीए वत्थव्यो सयगोत्ति बीयनामो तरसेव संखस्स समाणधणकणयाइबिहवो साहम्मित्ति परम
पीईठाणं नीसेससावगगुणसमण्णिओ पोक्खली नाम सावओ, तेसिं च परोप्परं परमपीईसंजुयाणं कथाइ बंधमोक्खचिंतावावडाणं कयाइ संसारसरूववियाररयाणं कयाइ दाणाइचउब्भेयधम्मकम्मासेवणरयाणं वच्चंतेसु दिवसेसु तीसे चेव नयरीए उत्तरपुरस्थिमे दिसीभाए कोट्ठयाभिहाणे चेइए समोसढो अण्णया साहुसहस्सपरिवारो गामाणुगामं विहारक्कमेण विहरंतो भगवं महावीरतित्थयरो, रइए सुरेहिं दिव्वसमवसरणे उवविढे तिलोय| बंधुमि निविदासु जहासुहं सयलपरिसासु विण्णाततव्वइयरा समागया महारिद्धिसमुदएणं भगवओ
HainEducation,
For Private
Personel Use Only
Page #578
--------------------------------------------------------------------------
________________
श्रीनववृह
वृत्ती
पौषधे.
॥२७॥
वंदणवडियाए ते दोवि संखसयगनामधेया सावया, एत्थंतरमि पत्थया परमेसरेण धम्मकहा, अविय- गुणे शंखक
S| थानकं. भो भो जणा ! जस्स निमित्तं अजेह इह संसारे सावयेतवित्थरं वित्थारेह बहुपावकारणे महारंभे । आरंभेह मित्तनाइसयणसंबंधिलोयाण विविहोवयारे अवयारेह परिणयणाइविचित्तसवववहारे तंपि हयसरीरं विज्जुच्छडाडोवचंचलं, न विवेइजणाणं जणेइ मणंपि आसाबंधं, अविय-जस्स कएण धणाई मणहरदाराई तहय मित्ताई। अज्जेह तं सरीरं विज्जुविलासो व्व अइचडुलं ॥ १ ॥ तहा-विसया जयम्मि कस्स व, न वल्लहा होज मणहरा एत्थ । अण्णायमच्चुधाडी सव्वहरा जइ न हु पडेजा ॥ २ ॥ किंचपज्जलियसिहिसिहाडोवभीसणे सणिसणंतअसिपत्ते । निवडंतकुंतमोग्गरतिमूलबाणोहदुहजणए ॥ ३ ॥ परमाहम्मियसुरकयवेउव्वियभीमरूवतासणए । अंधारियदिसियक्के कज्जलकालेण तिमिरेण ॥ ४ ॥ पसरंतदुरभिगंधे वससोणियपवहजायचिखल्ले । नेरइय करुणविरसा बोहसंजणियउब्वेए ॥५॥ एयारिसंमि नरए निवडताणं पियाहि रुइराहिं । रणझणिरनेउराहिं रसणारवमुहलगमणाहि ॥ ६॥ किं कीरइ परिताणं ? मणंपि जीवाण किं च विहवेणं । कलहोयकणयरयणोहमाइबहरूवसारेण? ॥७॥ किं वा सिणेहघणनिब्भरेहि सयणेहि
॥ २७४॥
in
•ellw.jainelibrary.org
duen an Intern
Page #579
--------------------------------------------------------------------------
________________
मित्तकलिएहिं ? । अहवा बाहुबलेणं अरिबलभुयदप्पदलणेणं ॥८॥जह नरए तह तिरियतणेऽवि विविहजम्म
मरणदुक्खेहिं । तवियाण नत्थि सरणं जियाण धणदारमाईहिं ॥ ९ ॥ तहा हि-जइया गरुयायवसलिलपूरसीयाइKजणियदुक्खेहिं । तिरियभवंमि किलिरसंति पाणिणो तइय किं ताणं ? ॥१०॥ एवं मणुयभवंमिवि मच्छियमायंगडुंब-al
नाईणं । उत्तमजाइमएणं कुलेसु जायंण अहमेसु॥११॥ दालिद्दरोगदोहग्गसोगजरमरणवेयणताणं । कत्तोऽवि परत्ताणं न । अस्थि वित्थरियदुक्खाणं ॥ १२ ॥ एवं नाऊण जणा करेह धम्ममि चेव सुपयत्तं । मरणमि समावडिए जेण न । परिदेवणं कुणह ॥१३॥ अविय--पाणवहाईदोसाण कारणं होंति एत्थ जीवाणं । अत्थो कामो य तहा तो ते बजेह पुरिसत्थे ॥ १४ ॥ जओ--पाणिवहेणं लच्छी समज्जिया जेहि ते हु दुक्खाणं । जाया भायणमिह जलनिहि व्व। सरियासहस्साणं ॥१५॥ नहु कोवि वल्लहो इह नवि वेसो विज्जुविलसियसमाए । अण्णुण्णपुरिससेवणपराए वेसाएँ
व सिरीए ॥ १६ ॥ दंसियकुडिलगईहिं कत्तो सोक्खं भवे सुहत्थीए । भोगेहिं भुयंगेहि व चित्तवियारस्स हेऊहिं ? Kem १७ ॥ जेहिं जिया करणरिऊ विजियं सयलंपि तेहि तेलोक्कं । इंदियनिग्गहणे चिय ता जइयव्वं जयत्थीहिं
॥ १८॥ इंदियवसगा पुरिसा वसवत्ती होति सयललोयस्स । आसापासऽववद्धा सहति तहऽणेगदुक्खाई॥ १९॥
fall
Jain Education
Page #580
--------------------------------------------------------------------------
________________
श्रीनव० गृहद्रवृत्तौ
पौषधे.
॥ २७५ ॥
Jain Education
कइयावि इट्ठजोगे जंपि सुहं तंपि विसयतिसियाणं । न जणइ ततिं पउरंति सुमिणसंजणियसंगं व ॥ २० ॥ इय रिद्धीणं बुज्झियनसारयं तहय विसयसोक्खस्स । मोत्तूण इमे जुत्तं करेह ता धम्मपुरिसत्थे ॥ २१ ॥ एवं निसामि ऊणं भयवओ वयणं संबुद्धा बहवे पाणिणो, पडिवण्णा केहिवि सव्वविरई, अण्णेहि पुण देससंजमो, अवरोहि सम्म तंति, ततो बंदिऊण भयवंतं समुट्टिया परिसा, तेवि संखसयगसावगा सोऊण तित्थयरदेसणं तुट्टमाणसा परमभत्तीए अभिवंदिऊण जिणं जहागयं पडिगया, तंमि य दिणे पक्खियपडिकमणं साहूणं, तओ संखेण सयगाइसम्मुहं संलत्तं, जहा अज्ज साहूणं पक्खियं परं अम्हेहिं पोसहवयं न गहियं, तेण विउलं असणपाणखाइमसाइमं करावेऊण तुम्भेहिं चेव सह अज्ज भोयणं कायन्त्रं, ततो सयगेण भणियं-- जइ एवं ता मम चेत्र गेहे ।। तुन्भे एह जेण अहमेव साहम्मियवच्छलं करोमि, पडिवण्णं संखेण, गया सयं सयमावासं, गंतूण सयगेण गिहं कारियं अट्ठारसर्वजणाउलं अणेयभक्ख भोजपेयतांबूलसज्जसंजुयं सुविउलमाहारजायं, संखोऽवि निययावासमणुपत्तो चिंतेइ - नेयं सुंदरं कथं जं मए सयगस्स पुरओ तग्गिहे भोयणमन्भुवगयं, जओ अज्ज पक्खसंधी एयंमि य दिणे अण्णयावि अम्हे पोसहकरणपुत्रं पोसहसालाए चिट्ठामो, ता अज्जंपि मए सविसेस
पुणे शंखकथानक
॥ २७५ ॥
141
Page #581
--------------------------------------------------------------------------
________________
धम्माणुट्ठाणपरेण एगागिणा गहियपोसहेण पोसहसालाए ठायव्वं, ततो पुच्छिया उप्पला, तीएवि भणियं-सामि ! इमं चेव जुत्तं, तओ सो उम्मक्कमणिसुवण्णवत्थालंकाराइवित्थरो गओ पोसहसालं, पडिवज्जिऊण चउन्विहं सव्वपोसहं चिट्ठइ पसत्थज्झाणोवगओ । इओ य सयगो भोयणसमए जाए जाव न पासइ समागयं संखं तरसेव गिह पत्तो ताव तओ उप्पलं भणइ-सुरसाविए! कहिं गओ संखो ?, तीए भणियं-पोसहसालाए, तओ सोऽवि पत्तो तहिं, दिट्ठो मुणिव्व पसत्थज्झाणोवगओ संखो, पविट्ठो निसीहियापुरस्सरं पडिक्कमणं इरियावहियं आलोइय गम-d णागमणाए निमंतेइ वंदिऊण, जहा एह तुब्भे अइक्कमेइ भोयणवेला, तओ संखेण भणियं-न मे कप्पइ अज्ज | एवं काउं पडिवण्णसव्वपोसहस्स, तओ नाऊण तव्वइयरं गओ इमो सगिह, समं अण्णेहिं साहम्मिएहिं भुत्तो भोयणं संखस्स विचित्तधम्मवावारपरायणस्सऽइकंतो वासरो, एत्थंतरंमि अत्थगिरिसिहरावलंबी संवुत्तो दिवसयरो, तओ किं होइउं पवत्तं भुयणे ?, अविय-अलिणो निबद्धराया मोत्तुं मउलंतकमलसंडाई । वचंति वियसियं कुमुयमहव मलिणा न थिरपेम्मा ॥१॥ अरयं व सप्पहे दप्पणेव्व दिहिं खिवंति रविबिंबे । वल्लघरूसुयाओ कयसिंगाराओ तरुणीओ॥२॥ अरुणरविकिरणरंजियगिरिसिहराई समुण्णयाइ तहा । उत्तत्तकणयमइयाइं मेरुसिंगाई व
200R .
Jain Education inte
For Private Personal use only
ww.jainelibrary.org
Page #582
--------------------------------------------------------------------------
________________
श्रीनव०बृह
वृत्ती
थानक
पौषधे.
॥२७६॥
सहति ॥३॥ आसन्नविरहसंकारविहुत्तनिहित्तनयणवत्ताई। जायाई गुरुयउव्वेयभायणं चक्कमिहुणाई॥४॥ एक
गुणे शंखक मुणालनालं गहियं चंचहि चक्कमिहणेणं । तच्छिद्दण्णोण्णाहियपवेसणत्यं च विरहभया ॥५॥ नासियनीसेसतमो विइण्णसोहोवि सयलभुवणरस । सूगेवि जाइ अत्थं अवरेसुं का थिरत्तासा? ॥६॥ अह विज्जुपुंजसच्छहनियतेयारुणियअवरजलहिजलो । गयणंगणंमि बहलो संझाराओ समुच्छलिओ ॥ ७ ॥ मालणे उव्वेयणए जणस्स तिमिरंमि समुहमितंमि । कह थिरराओ कोरउ संझाए रुइररूवाए ? ॥ ८ ॥ संझासहीविओए दिसाण । वयणाइ निम्मलाईपि । सोएणव सामाई कयाई अइबहलतिमिरेण ॥ ९॥ नीलपडणव सयलं समोत्थयं महियलंपि संजायं । संतमसपूरपूरियमवहियनिन्नन्नयविभागं ॥ १० ॥ पसरंतबहलगंधाणुसारओ लेति सुरहिकुलुमेसु ।। घणतिमिरच्छाइयलोयणावि चंचरियसंघाया ॥ ११ ॥ खणमेत्तेण य चंदो वम्महरज्जभिसेयकलसो व्य । उवठविओ पुवदिसावहूऍ जोण्हाजलाउण्णो ॥ १२ ॥ तह निम्मलावि किरणा ससिस्स विरहढ्याण तरुणीणं ।। २७६ ॥ न सुहाइ अहव सव्वस्स सुहयरो न खलु सव्वोऽवि ॥ १३ ॥ एवं च निब्भरे कामियणमणहरे पयट्टे पओससमये सो संखसावओ निव्वत्तियदेववंदणाइआवरसयकिच्चो काऊण जामिणीजामदुगं जाव सज्झायं सुदक्खुजागरिय
Jain Education Interne
For Private & Personel Use Only
jainelibrary.org
Page #583
--------------------------------------------------------------------------
________________
जागरमाणो इमं चिंतिउं पयत्तो-जाए पभायसमए जाव न गंतूण वंदिओ वीरो । ताव न पोसहमेयं पारेउं कप्पए मज्झ ॥१॥ इत्थं च पसत्थझाणोवगयरस कमेण वोलीणा रयणी, परिगलियतारतारयनियरकुसुमसमिद्धिस्स तुंगगयणंगणतरुस्स परिपक्कफलं पिव पच्छिमदिसादीहसाहाए लंबिउं पवित्तं ससिमंडलं, समुल्लसिया पुयदिसाए । अरुणच्छाया, तरणिकिरणसंफासवियसमाणकमलमउलमालामयरंदबिंदुसंदोहावहाराणुसारलग्गचंचरीयकुडियभीउव्य मंदमंदसंचारी रयणिसमयसमालग्गगाढसरयसंगामसमकिलंतकामिणीसेयसलिलाबहारी पसरिओ सिसिरपहाओ य मारुओ, एयंमि अंतरे विहियपाहाउयसंझावस्सओ निग्गंतूण पोसहसालाओ जहा महामुणी तहा पंचसमियाइउवउत्तो गओ भगवओ महावीरस्स बंदणत्थं कोहयचेइयं संखसावओ, दिवो तिलोयबंधू ।। पमोयभरनिन्भरयाए पयट्टजलवाहवाहवूरिज्जमाणलोयणेण पप्फुल्लवयणकमलेण य तिपयाहिणापुव्वं बंदिओ भावसारं, थोउं च पवत्तो, अविय-जय सयलभुवणबंधव ! जय करुणामयरसोहसरिणाह !। जय सिद्धत्थनराहिवतिसलादेवीण कयहरिस ? ॥ १ ॥ जय जम्मण्हवणचालियसुरगिरिकयगरुयहरिचमक्कार !। जय बालकालमुट्ठिप्पहारअवहरियसुरदप्प ? ॥२॥ जय सुरवरपुच्छियसद्दसत्थवित्थारकहियपरमत्थ! । जय
lain Education
For Private & Personel Use Only
*ll
Page #584
--------------------------------------------------------------------------
________________
श्रीनव० बृह वृत्तौ पौषधे.
॥ २७७ ॥
Jain Education Inte
चन्तसयल संसारसंग ! संगहियपव्वज्ज ? ॥ ३ ॥ जय कुवियसुराहिवमुक्कवज्जसंगभीयचमरकयरक्ख ? | जय जियसंगमियामर ! जय जय उप्पण्णवरनाण ? ॥ ४ ॥ इह जम्मणमरणपरंपराण नरतिरियनारयसुरेसु । निव्त्रिण्णो जय वच्छल ! नेसु ममं सिवपुरिं वीर ! ॥ ५ ॥ ततो पणमिऊण सेसएवि गोयमाइमुणिवरे उबविट्ठो उचियमहीवट्ठे, इओ य सयगाइसमणोवासया पभाए चैव व्हाया कयवलिकम्मा समागया तत्थेव तित्थयरवंदणत्थं, तित्थयरं वैदिऊण निसण्णा जोग्गभूमीए, एत्थंतरंमि पणामपुत्रं निवेसिऊण कमलमउलसममंजलिपुडं भालयले भणियं संखेण - भयवं ! कोहवसट्टे जीवे किं बंधई किं चिणाइ ?, आह जिणो - आउयवज्जाओ सत्त कम्मपयडीओ भो संखा ! ॥ १ ॥ एवं | माणवसट्टे पुच्छा मायाऍ तहय लोभे य । सव्वत्थ उत्तरं एयमेव भणियं जिणंदेणं || २ || ताहे पुट्ठो सामी सयगाईहिं जहा इमो संखो । हीलइ अम्हे कल्लं जं न कओ पोसहो तेण ॥ ३ ॥ सामिणा भणियं नेयमस्थि - पियधम्मो दढधम्मो जागरिओ तह सुदक्खुजागरियं । एसो ता मा निंदह एयमसम्भूयभणणेणं ॥ ४ ॥ तत्थेव तओ पुच्छा गोयमसामिस्स कइ विहा भंते ! | जागरिया पन्नत्ता !, तिविहं तं आह तित्थयरो || ५ || बुद्धाबुद्धसुदक्खूभेएणं तत्थ बुद्धजागरिया । जा केवलस्स सयउवउत्तभावस्स होइ ठिई || ६ || बीया मिच्छदिट्टीणऽबुद्धतन्तत्तओ ।
ॐ
&
गुणे शंखक
थानक
॥ २७७
Page #585
--------------------------------------------------------------------------
________________
पमत्ताणं । निद्दाविमोक्खणा तइय होइ पुण सम्मदिट्ठीणं ॥ ७ ॥ तेच्चिय जेण सदक्खा सुधम्मचिंतापरा तओ तेऽवि । भीयमणा तं सोउं खामंति पुणो पुणो संखं ॥ ८ ॥ एगट्ठा पसिगाई पुच्छंतहाइ आइयंति तहा । एयत्थो अट्ठपए उतररूवे पगेण्हंति ॥ ९॥ पसिणाई पुच्छिओ जाण साहई जिणवरो महावीरो । वच्चंति तओ गेहं वंदित्तु पुणोवि जिणचंदं ॥१०॥ गोयमसामीवि पुणो भणइ जिणं बंदिऊण नाह ! इमो । पव्वइहि किं संखो अगारवासं परिच्चइउं ? ॥ ११॥ तित्थयरेण य भणियं-गोयम ! न पव्वइस्सइ केवलमेसो पभयवरिसाई । पालियसावगधम्मो. संपत्ते कालमासंमि ॥१२॥ कालं काउं विहिणा, सोहम्मे होइउं सुरत्तेण । तत्तो चुओ समाणो महाविदेहमि सिज्झिहिइ ॥ १३ ॥ शङ्खकथानकं समाप्तम् ॥
आनन्दकथानकं तु-अत्थि इहेब भरहवासे वासवपुरं पिव विबुहमणसंतोसजणयं जणयाइविणयप्पहागणपउरजणाहिट्ठियंठियनाणाइगुणसुसाहुजणज्झाणकुंतग्गभिण्णमयणदसणुप्पन्नसोयभरविहुररइपलावाणुकारिसु-|| व्वमाणभवणवावीविहारिहारिहंससारसाइसउणसंघायकयकोलाहलं लाहलडप्पसिद्धिसुद्धववहारववहरंतविढत्तसंपया पयाणसमुवज्जियासमुदंतपवरकित्तिवित्थरालंकरियपउरवाणियं वाणियगामं नाम नयरं, जं सबाला
Jain Education Interna
For Private & Personel Use Only
Trjainelibrary.org
Page #586
--------------------------------------------------------------------------
________________
गुणद्वारे आनन्दक. थानकं.
श्रीनव०बृहयवंव कणयसिलाविणिम्मियाजणभवणभित्तिपसरंतपहाजालेण हरिसद्दलं(सद्धj) व इंदनीलमहानीलमरगयाइमणिघडिपौषधे. | यजिणिंदमहापडिमापयट्टकिरणमालाहिं सुररायणुहसहस्ससंजुयं व रविरहतुरंगमग्गावहारितुंगदेवहरयसिहरसंठियवि-
चित्तरयणनिस्सरंतमऊहसंघाएहिं, अवि य-जत्थ निसासुवि रमणीयरमणिआभरणमणिहयतमासु । विहडंति न दिणबुद्धीए गेहवावीसु चलाइं ॥१॥ तत्थासि निसियकरालकरवालप्पहारपहयवरिवारणघडाकुंभयडुच्छलियबहलमुत्ताहलचच्चियसंगामभूमिमंडलो भूमिमंडलप्पसिद्धमाहप्पसत्तुसामंतापराजिओ जियसत्तू नाम नरवई, सयलंतेउरप्पहाणा पहाणरूवलावण्णसोहग्गाइगुणसमुदयधारिणी धारिणी नाम तस्स महादेवी, तत्व य वेसमणोव्व धणेणं तरणिव्व सरीरदित्तयाए चंदाव्य सोमत्तेणं जलहिव्व गंभीरभावेण सेलेसोव्व थिरत्तगुणेण माणणिज्जो जणस्स अपरिभवणिज्जो खलवग्गस्स अच्चणिज्जो ललियलावण्णाइगुणालंकियलीलावईनयणनीलुप्पलाणं अपरिमियचायभोयविलासप्पमुहगुणजणियसयलजणाणंदो आणंदो नाम गाहावई परिवसइ.-तस्स य हिरणकोडी चत्तारि कलंतरंमि वहति । चत्तारि निहाणगया. चत्वारि पवित्थरपउचा ॥१॥ चत्तारि य गोवग्गा वग्गे वग्गे य दसदससहस्सा । सो चेव पुच्छणिज्जो
॥॥२७८॥
Jain Education intride
For Private & Personel Use Only
Page #587
--------------------------------------------------------------------------
________________
| जणस्स कज्जेसु बहुए || २ || सो चेव मेढिभूओ पमाणभूओ य तुंबभूओ य। निययकुटुंबस्सवि सयलकज्जवट्टावओ तह य ॥ ३ ॥ अविय सहावेण चैव जो- करुणापहाणहियओ, पुव्वाभासी पियंवओ दक्खो । गुरुदेवपूयणरओ परोवयारी रुइररूवो ॥ ४ ॥ तस्स य रंभव्व सुराहिवस्स गोरिव्व तिउरदहणस्स । नामेण सिवाणंदा, आसि पियाऽणुवमलायण्णा ॥ ५ ॥ निम्मलसीलाहरणा असरिसरूवा गुणगणोवेया । सद्धम्मकम्म| निम्मलजलोहनिद्धोय पावमला ॥ ६ ॥ तीए सह पंचप्पयारं मणुबलोयसारं तस्स विसयहमणुहवंतस्स अइकंतो कोइ कालो । इओ य तस्सेव नयरस्स उत्तरपुरत्थिमे दिसीभाए अस्थि दूइपलासं नाम चेइयं, तत्थऽण्णया सुरासुरसिद्धगंधव्वजक्खाइदेवनिकायनायगेहिं थुव्यमाणो पसरियपहाणसुक्कज्झाणहव्यवाहनिद्दढपाय कम्मसमुब्भूयकेवलण्णाणो सुरकयकणयमयनवनवसंखकमलविणिवेसियपाय पंकेरुहो वियासयंतो विविहजणवएसु भवियलोयपउमसंडे समागओ महावीर तित्थयरो, आनंदिया तन्नयरनिवासिणो लोया, समागया जिणचलणंतियं एत्थंतरंमि वद्धाविओ तन्निउत्तरपुरिसेहिं जियसत्तू राया, सो य तक्खणंमि चेव समुट्ठिऊणासणाओ | गरुयभत्ति जायदेहबहलपुलउब्भेओ सहामज्झ एव सत पयाई अणुसरिऊण जिणाभिमुहो नमो
Jain Education Internatida
Page #588
--------------------------------------------------------------------------
________________
गुणद्वारे
आनन्दकथानकं.
र म जान का
श्रीनववृह नमो भगवओ महावीरसामिपायाणंति भणंतो धरणिनमियजाणुत्तिमंगो पणमिऊण भयवंतं पुणो ठाऊण
वृत्ती पौषधे.
सयांम सीहासणे दाविऊण वडावयपुरिसस्स दीणाराणं अडतेरस लक्खे काराविऊण नियपुराओ आरब्भ जाव दुइ
पलासचेइयं मयरंदगंधलुहालिमालामणोहारिझङ्कारबहिरियदिसाविवरं कुसुमोवयारं निम्माविऊण उद्धपसरंतरयणकिर.१७९॥
हणावलीभासुराओ तुंगतोरणमालाओ धराविऊण मणिकणयकलहोयमयाइं विविहमंगलकलसे विरयाविऊण ठाणटा
णेसु पवणपहोलंतरत्तासोयाइपल्लवचंदणमालाओ चलिओ वंदणत्थं भयवओ सयलसामंताइबलसमन्निओ संतेउरपुरपरियणो, पत्तो समोसरणभूमि, जीए गयणयलविमलफलिहसिलासंचयरइयमाजोयणपरिमंडलं विरायए पउमरायमणिमंडियं कोट्टिमुच्छंगं, अविय-बिउणियदिणयरकिरणाइं जत्थ रइयाई देवनिवहेण । रेहंति रयणकंचणरुप्पयपायारवलयाई ॥१॥ चंचरियकलयलारवमुहलो भवियाण दूरसरियाणं । हक्वारणुज्जुओ इव सुररइओ जत्थ कंकेल्ली ॥२॥ रइयं च तस्स मूले सोहइ करजालबद्धपरिवेसं। जत्थ बहुवण्णरुइरुइररयणसीहासणचउक्कं ॥३॥ गयणंगणंमि जयदुंदुहीओ नवजलयगहिरनायाओ। जत्थाइभत्तीए पवाइयाओ तुट्रेहिं तियसेहिं॥ ४ ॥ पिसुणियति- हुयणासुपहुत्तणाई धरियाइ जिणवरस्सुवरिं । तिण्णि य सियायवत्ताई जत्थ रहेति दिव्वाइं॥५॥ इय कित्तियं च कीरउ
का सामना कर
२७९ ॥
Jan Education International
Page #589
--------------------------------------------------------------------------
________________
वण्णणयं समवसरणभूमीए ? । रइऊण जं सयं चिय अमराविहु विम्हयं पत्ता ||६|| तओ तं दट्टण परमविम्हओ फुल्ललोयणेण पविसिऊण तयब्भंतरं कयजिणपयक्खिणातिएण राइणा पणमिओ भावसारं तित्थयरो, एत्थंतरंमि आणंदगाहावईवि महया विभूईए समागओ भगवओ वंदणवडियाए, वंदिऊण भयवंतं निविट्टो जहोइ - यद्वाणंमि, तयणंतरं च सिवपुरीपयट्टभवियलो यमग्गप्पयासणत्थं ताडावियपयाण मंगल पडहसद्दाणुकारिणा महुरगंभीरेण सरेण पारडा भयवया धम्मदेसणा, अविय -- चइऊण मोहनिद्दं सासयकज्जुज्जया जणा! होह । घडिया छलेण आउयदलस्स तुहृति खंडाई ॥ १ ॥ हेयाहेयविभागं अगम्मगम्माई जेण नो मुणइ । जागरमाणोऽवि जणो समोत्थओ मोहनिद्दाए ॥ २ ॥ विहति घणाई सुसंचियाई विहडंति बंधवा निडा । विहडइ सव्वं अन्नंपि मोत्तमेक्कं जए धम्मं ॥ ३ ॥ सोच्चिय सासयकज्जस्स साहओ बीयमंकुररसेव । निन्नासियसयलदुहो संपाइयसोक्खसंघाओ ॥ ४ ॥ तहाहि - दोसोवरमसरूवो धम्मो जीवरस चेव एस गुणो । | दोसा पाणिवहाई तदुक्रमे सव्त्रसंवरणं ॥ ५ ॥ तम्मि य न कम्मबंधो होइ नवो जं च पुव्वबद्धंति । तं सुद्धझा - णतवभावणाहिं नासेइ सव्वंपि ॥ ६ ॥ एवं च - सासयकज्जं मोक्खो सोऽवि य जीवस्स चेव पज्जाओ । नीसेसकम्म
Jain Education Intere
Gww.jainelibrary.org
Page #590
--------------------------------------------------------------------------
________________
-
.२८०॥
श्रीनव०बृहः विगमे नियरूवावटियसरूवो ॥७॥ नियरूवं पुण जीवस्सऽणंतनाणं चऽणंतसोक्खं च । विरियमणंतं दसणमणतया
गुणद्वारे वृत्ती
आनन्दकपौषधे. न उ अभावो तं ॥ ८ ॥ जाव य नऽजवि एसो जायइ जीवस्स ताव सोक्खाइं । संसारियाई सुगईसु हवंति ।
थानकं. न कुगइदुक्खाइं ॥ ९ ॥ जइया य अहक्खायं, सव्वविसुद्धं खु सव्वसंवरणं । तइया सासयसोक्खो होही मोक्खो। न संदेहो ॥ १०॥ ता सव्वसंवरे च्चिय समुज्जम कुणह भो जणा ! मोत्तुं । संसारवित्थरममुं निरयाइदुहोहसंजणयं ॥ ११ ॥ एवं निसामिऊण संबुद्धा बहवे पाणिणो, जाया सव्वसंवरसमुज्जया, तओ पणामपुव्वं मत्थए अंजलिं । काउं भणियमाणंदगाहावइणा-जा सव्वसंवरं मुणिवरिंद ! काउं न होज्ज सामथी। किं तस्स परित्ताणं हवेज्ज अम्हारिसस्स भवे ? ॥ १२ ॥ भयवया भणियं-जो सव्वसंवरं न हु करेइ सो देससंवरं कुज्जा । बारसविहपंचाणव्वयाइ गिहधम्मरूवंत ॥ १३ ॥ ताओ च्चिय संसारे होज परित्ता विचित्तचित्ताणं । नरयाइदग्गईवारणमि जं सोऽवि सुसमत्थो ॥ १४ ॥ सो चेव सव्वसंवरहेऊवि हवेज पयरिसं पत्तो । जत्तो सासयसुक्खं लहेजY मोक्खं निरासंसो ॥ १५ ॥ आणंदेण भणियं-जइ एवं ता अहं तुम्हमंतिए इमं चेव देससंवरं पवज्जामि, भयवया भणियं-अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि, तओ दुविहं तिविहेण पञ्चक्खायाइं थूलपाणाइवायथूल
॥२८०॥
Jan Education tema
For Private
Personel Use Only
Page #591
--------------------------------------------------------------------------
________________
Jain Education Inter
मुसावायथूलादत्तादाणाई, पवण्णो सदारसंतोसं, सदारेऽवि सिवाणंद मोतुं अण्णस्स कओ जावज्जीवं परिहारो, गहियमिच्छापरिमाणं जहा दुवालस कोडीओ हिरण्णस्स चत्तालीस सहस्सा गोवग्गाणं पंच २ सयाई हलसगड - बोहित्थाणं इचेमवाइ मोत्तुं अण्णस्स जावज्जीवं नियमो, एवं पंचाणुव्वयाई पडिवज्जिऊण गहियाई सत्त सिक्खावयाई जहासत्तीए, परियाणियाइं सव्वेसिंपि वयाणं सम्मत्तमूलाण दुविहपरिण्णाएवि अइयारद्वाणाई, अण्णेऽवि अब्भुवगया विचित्ता अभिग्गहा, तओ वंदिऊण भावसारं तित्थयरं तित्थयरप्पणीयधम्मसंपत्तीए अत्ताणं बहु मन्नमाणो गओ नियगेहूं, साहियं सिवाणंदाए जहा पडिवज्जिओ अज्ज मे भयवओ महावीर - रस सयासे सम्मत्तमूलो पंचाणुव्वयसत्तसिक्खावइओ सावगधम्मो, तीए भणियं - जइ एव ता अहंपि पडिव - ज्जामि एयं, तओ तेण अन्भणुष्णाया महया विच्छड्डेण गया भगवओ समीवे, तीएऽवि पडिवज्जिओ तहेव तिलोयबन्धुपायमूले धम्मदेसणासुणणपुत्रं सावगधम्मो, पणमिऊण जिणं गया नियावासंमि । इत्थंतरं मि गोयमसामिणा अभिवंदिऊण तित्थेसरं भणिअं जहा - आनंदे समगोत्रासए इहेव भवे तुम्ह समीवे पडिवज्जिही साहुधम्मं ?, भयवया भणियं-न, किंतु इमेण चैव मम समीवे पत्तेण समणोवासगपरियाएण वीसं
ww.jainelibrary.org
Page #592
--------------------------------------------------------------------------
________________
गुणद्वारे आनन्दकथानकं.
श्रीनव०बृह वरिसाणि चिद्वित्ता समाहीए कालमासे कालं काउंसोहम्मकप्पवत्तिअरुणविमाणे चउपलिओवमाऊ देवो होही तओ चओ
वृत्ती पौषधे.
महाविदेहे सिज्झिही। इओ य-आणंदसावयस्स सिवाणंदाए सावियाए सद्धिं सावगधम्माबाहाए बुहजणपसंसणिज्जं विसः । यसुहमणुहवंतस्स अइकंताई चोदस वरिसाई,-पण्णरसमे य वरिसे कयाइ रयणीए चरिमजामंमि । जाया इमस्स चिंता जहा ममं जेद्वयुत्तमि॥१॥ खिविउं कुडंबभारं पोसहसालाए ठाइउंजत्तं । कोल्लायसन्निवेसे सनाइगिहमज्झरइयाए॥२॥तओ। पभायसमए काऊण सव्वंपि जहाचिंतियं तस्सेव वाणियगामस्स नाइदूरे उत्तरपुरच्छिमदिसावत्तिकोल्लागसन्निवेसवा
सिनियसयणाइगिहमज्झंकारियं पविट्ठो पोसहसालं, तत्थ ईसणाइयाओ एक्कारसवि पडिमाओ जहाविहि कमेण फासिKoयाओ, पच्छा आढत्ता वीसइमे वरिसे मारणंतियसंलेहणा, तीए झोसियसरीरस्स पसत्थज्झवसाणलेसापरिणामस्स
कयाइ समुप्पण्णमोहिणाणं, तेण य-सोहम्मं जावुई दिसासु तिसु तिरियमुयहिमझं जा । हेट्ठा लोलुयनरयं उत्तरओ जाव हिमवंतं ॥ ३ ॥ सो पासिउं पयत्तो एयमि य अंतरे महावीरो । तत्थेव विहरमाणो समोसढो । बाहिरुज्जाणे ॥ ४ ॥ न सकेइ य भयवओ गंतुं बंदणत्थं आणंदो, तओ य कयाई-भिक्खडाएँ पविहं गोयमसामि भणेद आणंदो । भयवमणग्गहह ममं जेण वंदामि ते पाए ॥५॥तं सोउं वंदावह सिग्धं तत्थेव गोयमो गंतं । वंदित्ता
॥२८१॥
Jain Education in
For Private
Personal Use Only
Page #593
--------------------------------------------------------------------------
________________
आणंदो पुच्छइ ओही गिहत्थस्स ॥६॥ किं जायइ एमाणो ? भणइ तओ गोयमो हवइ किं तु । नहु एमाणो ताहे, | विप्पडिवत्तीऍ जायाए ॥ ७॥ भणियं आणंदेणं गोयम ! पुच्छेज्ज जिणवरं वीरं । मा कुण विप्पडिवत्तिं अम्हं तुम्हं च स पमाणं ॥८॥ तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो-भयवं ! ओहिण्णाणपरिमाणे किं! आणंदो असन्भृयवाइत्ति मं खामेउ ? अहं वा आणंदं खामेमि ?, परमेसरेण भाणिय-खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहर्णण ॥ १॥ तो तक्खणंमि आणंदखामणं
कुणइ गोयमो गंतुं । आणंदोऽविह विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं, एतच्च विस्तरत 1 उपासकदशाङ्गे ।। अधुनाऽस्यैव व्रतस्य यतनोच्यते
जहसत्तीए उ तवं करेइ ण्हाणाइ परिमियं चेव ।
दिय वंभयारि रति मियं च वावारसंखेवं ॥ १६ ॥ शक्तिः-सामर्थ्य तस्या अनतिक्रमो यथाशक्ति तेन, किमित्याह-'तपः अनशनादिरूपं करोति' निवर्त्तयति, 'तुः । पूरणे, भावार्थस्त्वयम्-बही स्तोका वा यावती तपःकरणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति.
Jain Education
For Private
Personal use only
Ghaw.jainelibrary.org
Page #594
--------------------------------------------------------------------------
________________
श्रीनव० वृह तौ
पौषधे.
॥ २८२ ॥
Jain Education Inter
तथा 'स्नानं शौचं तदादिर्यस्य विलेपनादेस्तत्स्नानादि तच्च 'परिमितं परिमाणवत् करोति चकाराद्यतनया च भूप्रेक्षणजलगालनादिलक्षणया, यदुक्तं - " भूमीपेहणजलछाणणाइ जयणा उ होउ पहाणंमि । " एवकारोऽवधारणेऽपरिमितादि व्यवच्छेदार्थः, तथा 'दिवा' दिवसे ब्रह्मचारी 'रात्रौ' रजन्यां ' मितं च ' सङ्क्षिप्तं च प्रहरादिमानेन गण्डपीलापूतिनिष्काशनमिवाब्रह्मासेवनं करोतीति प्रस्तावाद्गम्यते, तथा व्यापारा-गृहहट्टादिसत्काश्रष्टाविशेषाः तेषां सङ्क्षेपणं सङ्क्षेपः - समासस्तं करोतीति वर्त्तते, इह च ' जहसत्तीए उ तवं करेइ ' इत्यनेनाहार पौषधस्य 'व्हाणाई परिमियं चेवे' त्यनेन च शरीरसत्कारपोषधस्य 'दिय बंभयारि रत्ति मियं चा' नेन तु ब्रह्मचर्यपौषधस्य 'वावारसंखेव - |मेतेन चाव्यापारपोषधस्य यतना प्रतिपादिता, इयं च पौषधेऽगृहीतेऽपि गाथानिर्दिष्टविधिना वर्त्तमानस्य भवतीति । | गाथार्थः ॥ पौषधातिचारा इदानीमभिधीयन्ते --
संथार थंडिलेऽवि य अपडिलेहापमजिए दो दो ।
सम्मं च अणणुपालणमइयारे पंच वज्जेज्जा ॥ ११७ ॥
संस्तीर्यते--स्वापार्थमास्तीर्यत इति संस्तारः स च स्थण्डिलानि च -- कायिकोच्चारभूमयः संस्तारस्थण्डिलं,
भावनाअ
तिचाराच गा. ११३-७.
॥ २८२ ॥
ww.jainelibrary.org
Page #595
--------------------------------------------------------------------------
________________
Jain Education I
समाहारत्वादेकवचनं तस्मिन् संस्तारस्थण्डिले, ' अपिचे ' त्यनेन पीठकाद्यपि सूच्यते, तत्र किमित्याह - अप्रत्यु - | पेक्षाप्रमार्जिते द्वौ द्वावतिचारौ भवत इति गम्यते, प्रत्युपेक्षणं प्रत्युपेक्षा - चक्षुर्निरीक्षणं न विद्यते सा यत्र तदप्रत्युपेक्षं | | तच्चाप्रमार्जितं च-वस्त्राञ्चलादिनाऽकृतप्रमार्जनमप्रत्युपेक्षाप्रमार्जितं तस्मिन् अप्रत्युपेक्षाप्रमार्जिते, अनेन च दुष्प्र त्युपेक्षदुष्प्रमार्जितेऽपीति द्रष्टव्यं संस्तारपदं च शय्यापदोपलक्षणं तेन शय्या - वसतिः संस्तारकश्च यत्र सुप्यते अथवा सर्वाङ्गिकी शय्या अर्द्धतृतीयहस्तमात्रः संस्तारकस्तस्मिन् इयेऽपि अप्रत्युपेक्षे दुष्प्रत्युपेक्षे वा सति निषदनादि कुर्वत एकोऽतिचारः, अप्रमार्जितदुष्प्रमार्जिते वाऽस्मिन्नेव द्वितीयः, स्थण्डिलेऽप्येवं द्वावतिचारौ, सर्वेऽपि मिलिताश्चत्वारः, दुष्प्रत्युपेक्षितं यच्चक्षुषाऽर्द्धनिरीक्षितादि क्रियते, दुष्प्रमार्जितं च वस्त्राञ्चलादिना न्यूनाधिकभावेन प्रमार्जितं, बहिःस्थण्डिलभृसङ्ख्या च चतुर्विंशत्यधिकसहस्रमङ्कतोऽपि १०२४, तथा चोक्तम् - " अणवायमसंलोए १, परस्सऽणुवघाइए २ । समे ३ अज्झसिरे ४ यावि, अचिरकालकयंमि य ५ ॥ १ ॥ विच्छिष्णे ६ दूरमोगा ढे ७, नासण्णे ८ बिलवज्जिए ९ । तसपाणबीयरहिए १०, उच्चाराईणि वोसिरे ॥ २ ॥ " एतैश्च दशभिः पदैरेकादिसंयो गेन यथोक्ता सङ्ख्या पूर्यते, तदुक्तम् - " एक्कगदुगतिगचउरो पंचगछस्सत्तअट्ठनवदसगं । संयोगा कायव्या दसहि
Page #596
--------------------------------------------------------------------------
________________
चाराः गा.
॥२८३॥
श्रीनव०बृह- सहस्सो चउव्वीसो॥१॥" ति, तथा 'सम्यक् । अवैपरीत्येन 'अननुपालनं ' अकरणं, तच्च पञ्चमोऽतिचारः, पोषधातिदूवृत्ती पौषधे.
चकारस्य सम्यगननुपालनं चेत्यत्र व्यवहितसम्बन्धाद्, एतानतिचारान् पञ्च 'वर्जयेत् ' परिहरेत, पौषधव्रतस्येति "
प्रस्तावाद् गम्यते । न च स्वमनीषिकया व्याख्याता एते, यदुक्तं नियुक्तिकृता- पोसहोववासरस समणोवासएणं । IN इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा-अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अपमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अपमज्जियदुपमज्जियउच्चारपास-
II Kalवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणयत्ति," इह च वृद्धोक्ता सामाचारी-कृतपौषधो नाप्रत्युपेक्षितं दुष्प्र.
त्युपेक्षितं शय्यासंस्तारकं पौषधशालां वा सेवते, दर्भवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि । संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचारः स्यात, एवं पीठकादिष्वपि विभाषेति, एते च चत्वारोऽतिचाराः । सर्वतोऽव्यापारपौषध एव भवन्ति, पञ्चमस्त्वाहारपौषधादीनां सर्वेषामपीति, अतिचारता चाद्यानां चतुर्णी प्रतीतैव, पञ्चमस्य तूपदर्यते-कृतपौषधोऽस्थिरचित्तः सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्विती-18 ॥ २८३ ॥ यदिवसे वाऽऽत्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुद्वर्त्तयति, दंष्ट्रिके केशान् रोमाणि वा शृङ्गाराभि
en Education in
For Private
Personel Use Only
w.jainelibrary.org
Page #597
--------------------------------------------------------------------------
________________
प्रायेण संस्थापयति, दाहे वा शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते, शब्दादीन् वाऽभिलषति, ब्रह्मचर्यपौषधः कदा पूर्णो भविष्यति, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे । सावधानि व्यापारयति, कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथाभावार्थः॥ भङ्गद्वारमितोऽभिधीयते
उवसग्गपरीसहदारुणेहिं कम्मोदएहिं नासेजा।
रयणं व पोसहं खलु अइक्कमाईहिं दोसेहिं ॥ ११८ ॥ उपसर्गाश्च-दिव्यादयः षोडश परीषहाश्व-क्षुदादयो द्वाविंशतिरुपसर्गपरीषहास्तैर्दारुणाः-रौद्रा ये ते उपसर्गपरीषदारुणास्तैरुपसर्गपरीषहदारुणैः, कैरेतैरिति चेदाह- अतिक्रमादिभिर्दोषैः ' अतिक्रमः आदिरेषां व्यतिक्रमाति
चारानाचाराणां ते तथा तैषैिः-दूषणैः, इह चोपसर्गपरीषहेषु सत्सु येऽतिक्रमादयो भवन्ति ते तदारुणाः, तैः किमित्याह10' नाशयेत् ' भ्रंशयेत् पौषधं ' खलुः ' अवधारणे, नाशयेदेवेत्यत्र योज्यः, न केवलमुपसर्गपरीषहदारुणैः, कर्मोdदयैर्वा-ज्ञानावरणाद्युदयरूपैर्वाऽतिक्रमादिभिः, वाशब्दोऽत्राध्याहार्यः, अतिक्रमादिस्वरूपं चाधाकर्माङ्गीकृत्येदृशमा
Jain Education in
For Private & Personel Use Only
rww.jainelibrary.org
Page #598
--------------------------------------------------------------------------
________________
श्रीनव० बृह
वृत्तौ पौषधे.
॥ २८४ ॥
गमे उपवर्णितं, यथा-" आहाकम्मनिमंतण पडिसुणमाणस्सऽइक्कमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो गतिए | ॥ १ ॥ " किमिव नाशयेदित्याह - रत्नमिव ' चिन्तामण्यादिपदार्थमिव, अयमत्र भावार्थ:- यथा कश्चित् प्रमादी प्राप्तमपि चिन्तारत्नादि प्रमादान्नाशयति तथा पौषधमतिक्रमादिदोषैरुपसर्गादिदारुणैः कर्मोदयैर्वा स्फेटयतीति | गाथार्थः ॥ भावनाद्वारमिदानीम् —
उग्गं तप्पंति तवं, सरीरसक्कारवजिया निच्चं ।
निव्ववारा तह भयारि जहणो नम॑सामि ॥ ११९ ॥ 'उग्रं गाढं ' तप्यन्ते कुर्वन्ति ' तपः ' मासोपवासादि ये तान्नमस्यामीति सम्बन्धः, यत्तदोः शेषात्, तथा 'शरीरसत्कार वर्जिता नित्यं शरीरस्य - देहस्य सत्कारो - रागबुद्धयाऽभ्यञ्जनस्नानाङ्गरागादिस्तेन वर्जिताः - त्यक्ता ' नित्यं सदा यावज्जीवमित्यर्थः, तथा ' निर्व्यापाराः ' सावद्यव्यापाररहिताः, 'तह ' त्ति सर्वपदेषु योज्यते तच्च योजितमेव, तथा 'बंभयारि ' त्ति ब्रह्म- अष्टादशभेदभिन्नं नवगुप्तिसनाथं ब्रह्मचर्यं तच्चरन्ति सेवन्ते पाल - यन्ति ये ते ब्रह्मचारिणः, अत्र प्राकृतत्वाद्विभक्तिलोपः, ये एवंविधास्तान् 'यतीन् ' व्रतिनो 'नमस्यामि' नमस्क
भंगभावनाद्वारे गा. ११८-९
॥ २८४ ॥
Page #599
--------------------------------------------------------------------------
________________
Jain Education
| रोमि, अत्र चाहारपौषधादीनां चतुर्णामपि चतुर्भिर्विशेषणैरुग्रतपश्चरणादिभिः क्रमेण भावना दृश्येति गाथार्थः ॥ उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं चतुर्थव्रतस्यावसरः, तत्रापि प्रथमद्वारस्येत्यतस्तत्तावदुच्यते
साहूणं जं दाणं नायागयकप्पमन्नपाणाणं ।
सो अतिहिसंविभागो सद्भासकारकमसहिओ ॥ १२० ॥
ज्ञानदर्शनचारित्रैर्मोक्षं साधयन्तीति साधवो -- यतयस्तेभ्यः साधुभ्यो यद् 'दानं' वितरणम्, अत्र "छडिवि भत्तीऍ भण्णइ चउत्थी " इत्यनेन चतुर्थी, केषां सम्बन्धि दानमित्याह - ' न्यायागतकल्प्यान्नपानानां ' न्यायेनवणिक्कलादिनीत्या, नतु क्षत्रखननाद्यपन्यायेन आगतानि - उपार्जितानि न्यायागतानि कल्प्यानि -- यतिजनोचितानि न त्वाघाकर्मादिदुष्टतयाऽयोग्यानि, अन्नपानानि - आहारपानीयानि, बहुवचनेन चादिशब्देने. वौषधवस्त्र पात्रादिग्रहः कर्मधारय समासश्चात्रैवं - कल्प्यानि च तान्यन्नपानानि च कल्प्यान्नपानानि न्याया| गतानि च तानि कल्प्यान्नपानानि च तानि तथा तेषां यद्दानं, तत्किमित्याह - ज्ञानादिगुणसमन्वितस्तिथिपर्वादिनिरपेक्षमेव भोजनकालोपस्थाय्यतिथिः तथा चोक्तम्- “ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
Page #600
--------------------------------------------------------------------------
________________
श्रीनवबृह-
वृत्तौ अतिथिसं. विभागे
रूपं गा.१२०
॥२८५॥
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥” तस्य संविभजनं संविभाग:--पुरःपश्चात्कर्मादिदोष- अतिथिस
विभागस्वरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्षः ?, उच्यते-' श्रद्धासत्कारक्रमसहित श्रद्धा-भक्तिबहुमानरूपा । सत्कारः-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्तः श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थः-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"-आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥ १॥" तथाऽपि धर्मार्थ यहानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं-" यत् । स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥ १॥" अयं च ।। यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-" पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह मे भयवं! सावओ उ निमंतए॥१॥" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं ।। वंदिय सयं च वियरइ अहवा अण्ण दवावे ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, मुंजई उ सयं गिही ॥ २ ॥ एन्तस्सऽणुगच्छणया ठियरस तह पज्जुवासणा भणिया । गच्छंताणुन्वयणं
-
-
in Education Internanna
For Private & Personel Use Only
Page #601
--------------------------------------------------------------------------
________________
एसो सुस्सूसणाविणओ ॥ ३ ॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थ पौषधानन्तरमभिहित इति गाथार्थः॥भेदोऽधुनाऽस्योच्यते
असणं पाणं तह वत्थपत्तभेसजसेजसंथारो।
__ अतिहीण संविभागे भेया अह एवमाईया ॥ १२१ ॥ __ अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदो, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह-वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वासः कार्पासिकादि पात्रमअलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसतिः संस्तार:-कम्बल्यादिलक्षणः, एतेषां च शय्यान्तानां इन्हे ।। संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभिः सहितः संस्तारः वस्त्रपात्रभैज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादयः किमित्याह-अतिथिसंविभागे भेदाः तत्रातिथिर्नाम सर्वारम्भनिवृत्त्यादिगुणप्रधानं पात्रं, यदुक्तं-“सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरतः सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥ १॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, तथोक्तम्-" संयमगुण
For Private Personal Use Only
Page #602
--------------------------------------------------------------------------
________________
saraoge - वृत्तौ
अतिथिसं
भागे.
॥ २८६ ॥
युक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पञ्चेन्द्रियविरतेभ्यः समितेभ्यः पञ्चसमितिषु च ॥ १ ॥ समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥ २ ॥ " नन्वत्र को हेतुः यदेवंविधपात्रेभ्यो दीयमानं दानमक्षयादिगुणविशिष्टं भवति ?, ब्रूमो विधिविशेषाद्द्रव्यविशेषाद्दातृविशेषात्पात्रविशेषाच्च फलविशेष इति, इत्थं चेदमङ्गीकर्त्तव्यम् अन्यथा - "दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीऍ पूयए तं तहाभावं ॥ १ ॥ " इत्येतत्कल्पभाष्योक्तं विघटेत, नहि तत्र जिनप्रणीतदर्शनादिगुणसमुदायवत्पात्र पूजैव सफलेत्येतत्प्रतिपादितं, किन्तु ' जत्थ जत्तियं पासे ' इति वचनाद्यथासंभव भाविगुणपूजाऽपि फलविशेषहेतुर्भवत्येव, ततश्च यत्र समुदितगुणयोगस्तत्र पात्रे प्रदीयमानदानस्य महत्फलं, अन्यत्रापि दातुः स्वकीयभाववशेन विशिष्टमेव फलं | यदुक्तं व्यवहारभाष्ये - " निच्छयओ पुण अप्पेऽवि जत्थ वत्थुमि जायई भावो । तत्तो सो निज्जरओ जिणगो| यमसीह आहरणा ॥ १ ॥ " ' सीह त्ति सिंहजीवोदाहरणादिति, किञ्च - अनुकम्पादानस्य सर्वत्र जिनैरनिषिद्धत्वादेव चेदमवबुध्यते, तस्मात्स्थितमेतत् - द्रव्यदातृपात्रविधिसामग्याऽक्षयादिगुणं दानमिति किमेत एव भेदा उतान्येऽपि केचन सन्ति ?, उच्यते, सन्ति, यत आह ग्रन्थकृत् - ' भेदाः ' प्रकाराः ' अथैवमादिका:' इत्येवम्-उक्तप्रकारा अशनादय आदयो येषां कम्बलपादप्रोच्छन कादीनां त एवमादय इति गाथार्थः ॥ तृतीयद्वारम् -
I
"
Jain Education Internet
भवद्वारं गा. १२१
॥ २८६ ॥
Page #603
--------------------------------------------------------------------------
________________
Jain Education Inte
सोऊण अदिवि हु, कुरंगवर जुण्ण सेडिमाईणं ।
फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥
"
"
'श्रुत्वा ' आकर्ण्य, उपलक्षणं चैतद् दृष्ट्वेत्यस्य किम् ? - फलं- साध्यं स्वर्गापवर्गादिरूपं, क ? -' इह अस्मिन् लोके प्रवचने वा, कस्य ? - ' निरन्तरायस्य अप्रत्यूहस्य, दानबुद्धिः वितरणमतिः ' शुभा पुण्या सुखा वा -- सुखहेतुः ' भवति जायते, क्व सति ?--: अदत्तेऽपि ' अवितीर्णेऽपि, आहारादाविति शेषः केषामित्याह - | कुरङ्गवाजीर्णश्रेप्रयादीनां कुरङ्गन्ध - हरिणो वरजीर्णश्रेष्ठी च - प्रधानपुरातनवणिङ्मुख्यः तावादी येषां ते तथा तेषां, | अयमत्र भावार्थ : - यद्यपि तथाविधसामग्र्यभावात्कथञ्चित्साक्षाद्दानं न संपन्नं तथाऽपहिलौकिकं पारलौकिकं च | दानफलं श्रुत्वा दृष्ट्वा वा निरन्तरायस्य प्राणिनो दानबुद्धिर्जायत एवेति गाथासमासार्थः ॥
विस्तरार्थः कथानकाभ्यामवसेयः, तत्र कुरङ्गकथानकमनथदण्डव्रते यत्पुरा वासुदेवचरितमुपवर्णितं तत्सर्वमेव | | तावत्कथनीयं यावत्कौशाम्बवने वासुदेवो जराकुमारक्षिप्तेषुताडितः कथाशेषतां गतो बलदेवश्च सरसो जलमादाय | समागतस्तं तथाऽवस्थमवलोक्य मूर्च्छया पतितो धरणीतले प्रत्यागतचेतनश्च कियत्याऽपि वेलया महान्तमुन्मुच्य
3
10w.jainelibrary.org
Page #604
--------------------------------------------------------------------------
________________
श्रीनव०वृह वृत्तौ अतिथिसं
विभागे
॥ २८७ ॥
Jain Education Inte
सिंहनादं येनायं मदीयभ्राता विनिपातितः स यदि सत्यमेव सुभटस्तदा ददातु मम दर्शनं, न खलु सुप्ते प्रमत्ते व्याकुले वा प्रहरन्ति धीराः, तन्नूनं पुरुषाधमः कश्चिदसावित्येवमुञ्चशब्देन प्रतिपादयन् समन्ततो दिशश्वावलोकयन् पर्यट्य तत्पार्श्ववर्त्तिदेशं पुनः समागतो गोविन्दसमीपं गाढमोहाच्छादितविवेक लोचनः प्रवृत्तश्च प्रलपितुं - हा भ्रातः ! जनार्दन ! पृथिव्यामेकवीर ! मामेकाकिनमपहाय क्व गतोऽसि ?, किंवा ममैवं प्रलपतोऽपि वाचं न ददासि ?, सम्प्रत्येष पुरुषोत्तम ! दिवसकरोऽस्तगिरिशिखरानुसारी वर्त्तते, तदुत्थाय विधेहि सन्ध्योपासनं, न ह्युत्तमपुरुषाः स्वपन्ति सन्ध्यासमये, रजनी चेयं बहलान्धकारा क्रूरश्वापदसङ्कुलायामटव्यां | कथमेवं निगमनीयेत्यादि प्रलपत एव प्रभाता रजनिः, समुद्गतो दिनकरः, तथाऽपि यावन्नोत्तिष्ठति हरिस्तावत्त| त्स्नेहमोहितमना बलदेवस्तद्वियोगमनिच्छन्नात्मनः स्कन्धे समारोप्यैनं प्रवृत्तो गिरिकाननविवरेषु पर्यटितुं, अत्रा - न्तरेऽतिक्रान्ता अस्य षण्मासाः ततो यः सिद्धार्थनामा सारथिः पूर्वगृहीतत्रतो देवीभृतः सोऽवधिज्ञानेनावलोक्य | तदवस्थं बलदेवं तत्प्रतिबोधनाय समागतस्तं प्रदेशं, देवमायया दर्शितो बलदेवस्य पर्वतत्रिकटकूटसङ्कट प्रदे शेभ्य उत्तरन्महारथः, स च समभूमिमनुप्राप्तो गतः शतखण्डतां, ततस्तं संधातुमिच्छन् सिद्धार्थदेवो भणितो
उत्पीत्तद्वारे कुरंगजीर्ण श्रेष्ठिन
गा. १२२
॥ २८७ ॥
Page #605
--------------------------------------------------------------------------
________________
बलदेवेन-भो मुग्धपुरुष ! यः तव रथो गिरिगहराणि विलध्यास्मिन् समे पथि शतखण्डीभुतः स कथमेष त्वया सन्धीयमानोऽपि प्रगुणो भविष्यति ?, देवेनोक्तं य एष तव भ्राता अनेकेषु युद्धशतेषु युध्यमानो न मृतः ।
स इदानी युद्धं विनैव मृतो यदा जीविष्यति तदा रथोऽपि प्रगुणो भविष्यतीत्यादिदृष्टान्तैः प्रत्यानीतचेतनो । - देवेन स्वरूपमुपदर्य प्राग्वृत्तान्तकथनपूर्वकं प्रतिबोधितो बलदेवस्त्याजितो हरिकलेवरं, कारितो नदीहयपुलिने ।
सत्कारमस्य, अत्रान्तरे भगवता अरिष्ठनेमिना विज्ञाय बलदेवस्य प्रत्रज्यासमयं प्रेषितो विद्याधरश्रवणो, दत्ता तेन तस्य प्रव्रज्या, तामादाय तुङ्गिकागिरिशिखरे घोरतपश्चरणं कर्तुमारब्धः, एष प्रायेण च मासान्मासात्तृणकाष्ठहारकादिभ्यो भक्तपानप्राप्ती प्राणयापनां करोति, अन्यदा मासपारणकदिने भिक्षार्थ नगरमेकं प्रविष्टे तस्मिन्नेका कामिनी समुपारूढप्रौढयौवना पानीयादानायावटतटनिकटवर्तिनी तद्रूपातिशयसमाक्षिप्तमनस्कतया समासन्नवर्तिनं स्वबालकमपि रुदन्तमजानती घटककर्णभ्रान्त्या तद्गलक एव समाधाय रज्जु कूपे प्रक्षेप्तुमारब्धा, समीपवर्तिना चान्येन सोपालम्भं निर्भय॑ विरूक्षाक्षरै हिता प्रतिबोधं त्याजिता श्वासावशेषं गर्भरूपं, अयं च । वृत्तान्तो जातो दृष्टिगोचरचारी बलदेवमुनेः, विषण्ण एष मनसा-हा घिग विरूपं मे रूपं यदित्थं
Jain Education Emainal
Tww.jainelibrary.org
Page #606
--------------------------------------------------------------------------
________________
श्रीनवबृह दृष्टमात्रमपि स्त्रीणां मोहहेतुतयाऽसमञ्जसकारयित, तदिदानीं ममेदमेवोचितं यद्विजनारण्यावस्थानमिति कुरंग कथावृत्ती
नक विचिन्तयन्नेव स्त्रीजनाकुलेषु ग्रामनगरादिवसिमस्थानेष्वाहाराथमपि मया न प्रवेष्टव्यमिति घोराभिग्रहं गृहीत्वा अतिथिसं. विमागे
तत एव स्थानादनुपात्तभिक्ष एव विनिवृत्त्यानेकशशकशूकरकुरङ्गादिविविधश्वापदनिकेतनं वनं विवेश, ॥२८८॥ तत्रस्थस्य चामुष्य कदाचिदिनदशकात्कदाचिदिनपञ्चदशकादेवमादिव्यवधानेन तन्मार्गागन्तृसार्थादिभ्यः संपद्यते ।
कोऽपि कदाचिदप्याहारो, जायते तेन प्राणयापना, एवं च गच्छत्सु केषुचिदिवसेषु तस्य नियाजप्रशमधनस्य । महामुनेरुवीक्षणेन प्रपेदिरे वनचरा अपि बहवो भद्रकभावादिगुणसन्तति, न केवलं नरास्तिर्यञ्चोऽपि, एकश्च
कुरडशावः सतततदवलोकनोत्पन्नकर्मतानवसमुद्भुतजातिस्मरणोऽनवरतमेव तत्सेवाचिकीर्षया क्षणमपि न IN |मुमोच तत्पार्श्वम्, अपि च गच्छति गच्छति तिष्ठति तिष्ठति चाश्नाति चाश्नति मुनीन्द्रे । भक्तिपरीतः स मृगो ।
निजमित्रे सुहृदिवाव्याजः ॥ १॥ अन्येधुश्च तस्यामेवाटव्यां नपादेशेन गन्त्रीसमन्वित उपात्तोदात्तसंबलकः प्रासादोपयोगिकाष्ठग्रहणाय रथकार एकः समागत्य महातरुमेकमई कृतं कारयित्वा निशातकुठारकरैः कर्मकरैः संपन्ने प्रहरहयदिवसे तस्यैवाईच्छिन्नस्य तरोश्छायायामुपविश्य प्रारब्धायां तल्लोकोंजनवेलायां समायाते तस्मिन् महा
॥२८८॥
SReso
Jain Education in
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #607
--------------------------------------------------------------------------
________________
-
-
-
मुनौ मासोपवासपारणके तं देशं समाविशन्तमालोक्य भिक्षानिमित्तं तत्पृष्ठलग्ने चागते भक्तिभरावनम्रशिरसि प्रमोदेन परिपुच्छयमाने हरिणशिशके परमश्रद्धया धन्योऽहम् अहो! यस्य ममास्मिन्नपि निर्जनारण्ये समापन्नायामाहारवेलायां प्रगुणीकृतेषूचितद्रव्येषु तिरस्कृतचिन्तामण्यादिमाहात्म्यो वनविहारिहरिणकैरप्येवमाराध्यमानो महा-19 मुनिराहारार्थी समाजगामाभ्यर्णमित्यतिशायिना बहुमानेन समुद्भिन्नसर्वाङ्गबहलपुलककण्टकितकायः समुत्थायोचितद्रव्यहस्तो यावत्तं प्रतिलाभयितुं समारेभे, सोऽपि द्रव्यापधुयोगं दातुमारब्धः, सारङ्गकोऽपि पुण्यभागेष मनुष्यरूपो यः संजातसमग्रसामग्रीक एवमेनं महातपस्विनं प्रतिलाभयितुमुद्यतः, अहं तु तिर्यग्जातिः उपारूढगाढभक्तिकोऽपि किं करोमि ?, न खल्वपुण्यभाजां वेश्मसु पतन्ति वसुवृष्टयः, एवं चिन्तयितुं प्रवृत्तः, तावदकाण्डप्र. चण्डपवनानेकविधपरावर्चनाभिबृहत्कटत्कारभज्यमानः सोऽईच्छिन्नः पादपो भवितव्यतावशेन निपतितस्तेषामेव रथकारादीनां त्रयाणामुपरि, तदभिघातेन प्राप्तास्त्रयोऽपि पञ्चत्वं गता ब्रह्मलोकदेवलोकं दानपात्रभावानुमोदनाध्यवसानमाहात्म्यैः, उक्तञ्च-" कर्तुः स्वयं कारयितुः परेण, चित्तेन तुष्टस्य तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥" तथा धर्मदासगणिनाऽप्युक्तम्- अप्पहियमायरंतो अणुमोयंतो य सोग्गई लहइ । रहकार दाणमणुमोयओ मिगो जह य बलदेवो ॥१॥"
Jain Education in
Tww.jainelibrary.org
Page #608
--------------------------------------------------------------------------
________________
श्री नव० बृह द्रवृत्तौ अतिथि - विभागे.
॥ २८९ ॥
Jain Education Inte
वरजीर्णश्रेष्ठिकथानकं चैवम् - वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशद कीर्त्तिविस्तरो विस्तरदतिशाविपुण्यप्राग्भारवशवशीभूत प्रबलप्रचुरशत्रुसामन्तश्रेटको नाम परमश्रावको राजा, तस्य सकलान्तःपुरप्रधाना पद्मावती देवी, तथा सह त्रिवर्गसारं विषयसु - [ग्रं० ८०००] खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवतीं निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारभे चातुर्मासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे बहुमानपुरस्सरं च चिन्तित - वान्-सोऽयं सिद्धार्थकुलतिलको महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जित कीर्त्तिः शरद्राकाशशाङ्करश्मिजालनि| र्मला सुधेव धवलीकरोत्यशेषदिग्भित्तीः, अतो धन्या वयं येषामेष परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुर| पुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहाः, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महतीं वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षार्थ मद्रेहे, मया समो नापरस्तदा पुण्यैः ॥ १ ॥ ( गीतिः)" एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य
ছব
कुरंगकथानकं जीर्णकिथानकं
२८९
Page #609
--------------------------------------------------------------------------
________________
निरन्तरायमाचरतोऽनुदिनं जिनवन्दनाद्युपचारमुपरचयतोऽनेकप्रकारं मुनिनाथदानमनोरथावली समाजगाम कार्तिकपौर्णिमासीदिनं, समुत्थितः प्रातरेव, गतो भगवतो वन्दनार्थ, ववन्दे भावसारं, विज्ञातवांश्च यथा-स्वामिनः पारणकदिनमद्य, ततो यदा कायोत्सर्ग पारयति तदा मम ज्ञाप्यमित्येवमर्थ धृतस्तन्निकटवर्ती पुरुषः, स्वयं प्रयातो गृहं, अत्रान्तरे पारितो भगवता कायोत्सर्गः, प्राप्तः पुरुषः श्रेष्ठिसमीपमचकथत तवृत्तान्तं, प्रवईमानशुभाध्यवसायकण्डकश्चलितरतन्निमन्त्रणाय यावज्जगाम कियन्तमपि भूभागं तावजलभारमेदुरोदराम्भोधरमधुरतारगर्जितमिव शुश्राव । देवदुन्दुभिध्वनि, व्यज्ञासीच्च लोकाद् यथा संपन्नं भगवतोऽभिनवश्रेष्ठिगेहे पारणकं, संजातस्तत्र पञ्चदिव्यप्रादुर्भावः, ततोऽवस्थितपरिणामो व्यावृत्योपेयाय स्वमन्दिरं, तत्प्रस्तावे च समवसृतः तत्र पार्श्वनाथतीर्थकृत्सत्कः केवली, पृष्ट-d स्तत्रत्यलोकैः-जीर्णाभिनवोष्ठिनोः कः पुण्यभागिति, केवलिनोदितं-जीर्णश्रेष्ठी, लोकैरभिहितं-कथं ?, केवली । निजगाद-चत्वारो मासा अस्य जीर्णश्रेष्ठिनो भगवत्पारणकं कारयतः, अनुदिनप्रवर्द्धमानशुभपरिणामेन चानेनोपार्जितं । प्रभूतपुण्यं, अद्य च यदि जिनस्य पारणकसूचकं नाश्रोष्यदेष देवदुन्दुभिध्वनि तदा क्षणेनातिविशुद्धाध्यवसायसामयेन केवलमुदपादयिष्यत्, तस्मादयमेव पुण्यभागिति ॥ समाप्ते द्वे अपि यथोद्दिष्टे कथानके॥प्रस्तुतोपसंहारश्चायं
Jain Education Intel
jainelibrary.org
Page #610
--------------------------------------------------------------------------
________________
श्रीनव० बृह. वृत्तौ अतिथिसंविभागे.
।। २९० ।।
Jain Education Intern
यथाऽनयोः कुरङ्गजीर्णश्रेष्ठिनोर्दानपरिणामः समजनि तथा दानफल मैहिकामुष्मिकं सत्कीर्त्तिस्वर्गापवर्गादि श्रुत्वा दृष्ट्वा | चान्यस्याप्यतिथिसंविभागाध्यवसायो जायत इति ॥ सम्प्रत्येतदकरणेऽविधिकरणे वा दोषद्वारम् -
साहूण वरं दाणं न देइ अह देह कहवि अमणुष्णं । नागसिरी इव कडुबदाणओ भमइ संसारे ॥ १२३ ॥
' साधूनां' तपस्विनां ' वरं ' प्रधानं द्रव्यक्षेत्रकालप्रस्तावाद्यानुरूप्येण ' दानं विश्राणनं ' न ददाति नो वितरति, तृष्णाद्यभिभूतो य इति शेषः ' अथ ददाति कथमपि ' अथ प्रयच्छति कथञ्चित् तत् ' अमनोज्ञं अननुकूलं, यदात्मनोऽनर्थहेतुतया अनुपयोगि, न रोचत इति भावः, स किमित्याह - ' नागश्रीरिव सोमब्राह्मण- 1 पत्नीव 'कटुतुम्बदानतः ' कटुकालाबुफलवितरणतो 'भ्रमति पर्यटति ' संसारे ' भव इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम् - जंबूद्दीवे २ भारहखेत्तस्स मज्झिमे खंडे । चंपा नामेण पुरी सुपसिद्धा अलयन| यरिव्व ॥ १ ॥ तत्थ चउद्दसविज्जाठाणविऊ भायरा परिवसंति । सोमे य सोमदत्ते य सोमभूई य वरविप्पा | ॥ २ ॥ नागसिरी भूयसिरी जक्खसिरी तेसि तिन्हवि कमेणं । भज्जा अनण्णसमरूव कंतिलायन्नकलिआओ ॥ ३ ॥
दोषद्वारं मा.
१२३ नागश्री
दृष्टान्तः
| २९० ॥
w.jainelibrary.org
Page #611
--------------------------------------------------------------------------
________________
अण्णमि दिणे तिण्हंपि ताण भट्टाण सपरिवाराणं । नागसिरीए रसवई आढत्ता भोयणनिमित्तं ॥ ४ ॥ तत्थ य । अलाबुमेगं पक्कं खंडाइसारदव्वेहिं । तं ताव परिक्खत्थं जाऽऽसायइ ताव विसतुंबं ॥ ५ ॥ हा ? कहमेयं बहुपवरदव्वसंभारसंचियमियाणिं । बाहिं परिच्चइस्स ! एवं परिचंतियं तीए ॥ ६ ॥ दिट्ठो गेहपविट्ठो धम्मरुई मासखमणपारणए । तस्सेव तयं दिण्णं तेणवि तं गहियमविकप्पं ॥ ७ ॥ पत्तो य नियं ठाणं तं दसइ धम्मघोससूरीणं । निययगुरूणं तेहिवि नायं कहियं च तस्स तओ॥ ८॥ थंडिलभुवमणुपत्तो निसिरइ तस्सेक्कबिंदुयं जाव । ता तग्गंधागयलग्गकीडिया मरणमावण्णा ॥ ९ ॥ ताहे पभयजीवोवघायहेउत्ति तं कलेऊणं ।। सयमेव तयं भुत्तं तो पत्तो वेयणं तिव्वं ॥ १० ॥ काऊण नमोक्कारं अरहंताईण सुद्धपरिणामो । धम्मायरियस्स तहा गहियाणसणो समाहीए ॥११॥ समसत्तुमित्तभावो कालगओ सुरवरो समुप्पण्णो । तेत्तीससागराऊ सव्वट्ठमहाविमाणमि ॥ १२ ॥ सूरीहिवि उवउत्तेहिं जाणियं सेससाहुमाईणं । सिटुं विसिट्ठनाणेहिं चेद्वियं तस्स सव्वंपि ॥ १३ ॥ तंपि य परंपराए निसयं विप्पेहि तेहि नागसिरी । निहाडिया गिहाओ पावा रिसघायहेउत्ति ॥ १४ ॥ तीसे च्चिय नयरीए मज्झंमज्झेण सा परियडती । खिसिज्जइ लोएणं, दुक्खं भिक्खंपि पाउ.
Jan Education Intema
For Private
Personel Use Only
Page #612
--------------------------------------------------------------------------
________________
| ३ || १५ || दिवसेसु केतिएसबि सोलस रोगा य तीऍ संजाया । कासाई कोढता दुव्विसहा तिव्ववियणाए | ॥ १६ ॥ तेहिं परिपीडिया दीण दुम्मणा आउयक्खए मरिउं । छडीए पुढवीए नेरइयत्तेण उपपन्ना ॥ १७ ॥ बावीस | सागराई अहाउयं पालिऊण मच्छभवे । वसिउं पत्ता सत्तममहीऍ तेत्तीस अयराऊ ॥ १८ ॥ तत्तो पुणोवि मीण२९१ ॥ तणेण होऊण सत्थदाहहया । नेरइएसुप्पण्णा सत्तमपुढवीऍ तह चेव ॥ १९ ॥ एवं परंपराए एक्केकमहीऍ दुन्नि वाराउ | गोसालओव्व भमिओ पुणो अनंतं च संसारं ॥ २० ॥ संपत्ता मणुयत्तं जंबूदीवरस चेव भरहंमि । चंपाए सत्थ| वाहय सागरदत्तस्स भज्जाए ॥ २१ ॥ भद्दा सा घूया जाया सुकुमालियत्ति नामेणं । सुकुमालपाणिपाया संपत्ता जोवणारं ॥ २१ ॥ जिणदत्तसत्यवाहसुएण सा सागरेण परिणीया । वेएइ तीऍ फासं सो सिंबलिकंटयाणं व ॥ २२ ॥ सयणीयगयो पच्छा सुहप्पसुतं चइत्तु तं झत्ति । सेज्जंतरं उवगओ तत्थवि पत्ता तहा चत्ता ॥ २३ ॥ तो गंतूणं साहइ पिउणो तेणावि सागरस्स पिया । जिणदत्त उवालडो तेणवि अंबाडिओ पुत्तो ॥ २४ ॥ सो भणइ ताय ! अवि जलियजलणज्जालाकलावदुप्पेच्छं । अहमारोहामि चियं, सहे न सोमालियाफासं ॥ २५ ॥ कुर्डुतरिएण तयं सागरदत्तेण कहवि निसुयं च । भणिया धूया वच्छे ! अण्णरस तुमं पयच्छिरसं ॥ २६ ॥ अच्छसु
श्रीनव० बृह दवृत्तौ अतिथिसंविभागे
Jain Education
दोषे नागश्रीकथा.
॥ २९९ ॥
Page #613
--------------------------------------------------------------------------
________________
मझे व गिहे वीसत्था सासुरंमि मा जासी । अण्णमि दिणे दिट्ठो सागरदत्तेण दमगेगो ॥ २७ ॥ हायविलि-N त्तस्स तयं समप्पए तस्स भणइ य तुहेसा । दिण्णा मए नियसुया तुझं पियपणइणी होही ॥ २८ ॥ अब्भुवगया . य सा तेण जाव नीया य वासभवणंमि । सुत्तो य तीऍ फासं वेयइ करवत्तफास व ॥ २९ ॥ चइऊण तं गओ सो तच्चेडीए पसाहियं पिउणो। आसासिया य तेणं भणिया वच्छे!ऽन्नजम्मंमि ॥३०॥ दोहग्गकारणं किंपि दारुणं जं तए कयं कम्मं । तस्स फलमेयमुवणयमओ तुमं परिहर विसायं ॥ ३१ ॥ कुण निच्चमेव दाणाई धम्ममागामिएऽवि जेण भवे । होसि न अपारदुक्खोहहेउदोहग्गकुलभवणं ॥ ३२ ॥ तप्पभिइ दाणपराएँ अन्नया साहुणीओ तीऍ गिहं । गोवालिसीसिणीओ समागया भिक्खकज्जेणं ॥ ३३ ॥ ताओ । पडिलाभित्ता वेरग्गगया य पुच्छई पच्छा । ठाणाइ ताहिं कहिए गया य रयणीइ तट्ठाणं ॥ ३४ ॥ दिट्ठा महत्तरा । वंदिया य तीएवि साहिओ धम्मो । पडिबुद्धा पडिवण्णाऽणगारधम्मं असढभावा ॥ ३५॥ अण्णंमि दिणे गोवालमयहार भणइ वंदिऊणेसा । तुमएऽणुण्णायाहं छठें छटेण चिट्ठामि ॥ ३६॥ चपाएँ पुरीएँ बहिं सुभूमिभागस्सऽदूरसामंते । सूराभिमुहाऽऽयावणनिरया गुरुकम्मखयहेऊ ॥ ३७ ॥ मयहरियाए भणियं नेयं अजाण विहियमिह किंतु ।
in Eduent an inten
w.jainelibrary.org
Page #614
--------------------------------------------------------------------------
________________
श्रीनव०वृह
वृत्तौ अतिथि - भागे.
॥ २९२ ॥
Jain Education Intern
जइ तुह इच्छा ता निययउवरस्यरसेव मज्झ गया ॥ ३८ ॥ आयावसु जहसचीऍ तीए सम्मं न सद्दहियमेयं । कुणइ य जहाभिरुइयं सा तीऍ निवारियावि दढं ॥ ३९ ॥ अह अन्नया कयाई सुभूमिभागंमि केऽवि पंच जणा । दिट्ठा गणियाऍ समं ललमाणा देवदत्ताए ॥ ४० ॥ अवि य - एगो धरेइ छत्तं एगो विरएइ चामरुक्खेवं । एगो य पुप्फपूरं सिरंमि तीसे कुणइ रुइरं ॥ ४१ ॥ एगो धोयइ पाए उच्छंगगयं धरेइ एगो तं । देविव्व दिव्वलीलाय सा ठिया तीऍ सच्चविया ॥ ४२ ॥ तं दहं सा चिंतइ धन्ना एसा पुरा विहियसुकया । सेविज्जइ जा एवं बहुचाडुरएहिं पुरिसेहिं ॥ ४३ ॥ मझं इमरस सुचरियतवस्स जइ अस्थि किंपि फलमहुणा । ता एवमण्णजम्मे होहं पंचण्ह दइयाऽहं ॥ ४४ ॥ एवं विहियनियाणा कम्मोदयओ सरीरबाउसिया । चिट्ठित्तु कंपि कालं मया गया बीय| कप्पंमि ॥४५॥ देवी नवपलियाऊ होउं तत्तो चुया ठिइखएणं । पंचालजणवएसुं कंपिल्लुपुरंमि नयरंमि ॥ ४६ ॥ दुवयनरिंदस्स सुया चुलणीदइयाएँ गन्भसंभूया । जाया विसिद्धरूवाइसंपया दोवई नामं ॥४७॥ तीसे सयंत्ररामंडवो य कारा| विओ विभूईए । मिलिया अणेगकोडी तत्थ नरिंदाण विविहाणं ॥ ४८ ॥ सा पंडवाण मंचं संपत्ताण अह सयंवरे तंमि । पत्थरस | गले खिविउं उक्खित्ता तीऍ वरमाला ॥ ४९ ॥ पडुपवणवसेणेसा पडिया पंचण्ह पंडुपुत्ताणं । उवरिं च समुग्घुडं, सुरेहि
दोषे नागश्रीकथा.
।। २९२
Page #615
--------------------------------------------------------------------------
________________
पंचण्ह भज्जेसा ॥ ५० ॥ वित्तंमि विवाहमहूसवंमि ते पंडवा विभूईए । संमाणिय दुवएणं संपत्ता हत्थिणागपुरं । ॥५१॥ सा दोवईवि तेसिं पंचण्हं निययजीवियाओवि । अइवल्लहाण भुंजइ तेहि समं तत्थ विसयसुहं ॥५२॥ एवं वच्चंतेसुं दिणेसु कइसुवि समागओ तत्थ । गगणंगणमग्गेणं कलहपिओ नारओ सहसा ॥५३॥ न य दिट्ठो सो इंतो विभूसणाहरणवावडमणाए । दुवयतणयाएं कुविओ गओ य अह धायईखंडं ॥ ५४॥ तत्थविय भरहखित्ते चंपगउ.
जाणमंडिया नयरी । नामेण अवरकंका तत्थ निवो पउमनाहोत्ति ॥ ५५ ॥ तस्स सहं अवइण्णो तेणवि अब्भुडिओ सहरिसेणं । नीओ नियओरोहं महिलाओं पयासिउं भणइ ॥५६॥ सावण साविओतंसि भणसु जइ एरिसाओ महिलाओ। अण्णस्स संति कस्सवि. तो पभणइ नारओ तत्थ ॥ ५७ ॥ जंबुद्दीवे भारहखेते नयरंमि हत्थिणपुरंमि । जा दिट्ठा रूववई देवाणवि दुल्लहा नारी ॥५८॥ पंचण्ड पंडवाणं जहिद्विलज्जुणसुभीमसहदेव । नउलाण पवरमज्जा दुवयसुया दोवई नामं ॥ ५९॥ तीए पुरओ तुह महिलियाण सत्तवि सया विरायति । मक्कडिसमूहसरिसा वियड्वजणहासजणयाओ॥६० ॥ जओ-रूवाइसओ तीए देवीहिवि पाविओ न संपुण्णो । अच्छउ ता दूरे चिय माणु* सरूवीहि एयाहिं ॥ ६१ ॥ इय वण्णिऊण तं गयणमंडले नारओ समुप्पइओ । इयरोऽवि मयणबाणेहिं ताडिओ !
Join Education 111
For Private Personal Use Only
Page #616
--------------------------------------------------------------------------
________________
कथा.
श्रीनव०बृह चिंतइ मणमि ॥६२॥ कहताएं समं संगो मह होही हं समत्थि मह देवो। पुव्वभवसंगओतं तवेण आराहिउं झत्ति ॥६३॥ दोषे नागश्रीवृत्ती
पेसेमितीए पासं जेण तमाणेइ सो तओ तेण।तह चेव कयं देवोऽवि आगओतं गहेऊणं॥६॥गिहउज्जाणे धरिउं तं साहइ । अतिथिसं. विभागे ||पउमनाहनरवइणो । गतूण सोऽवि पेच्छइ सुपसत्थं तत्थतं नारिं ॥६५॥ सुहनिदाएं पसुत्तं पेच्छंतिं किंपि सुमिणमव्वत्तं ।। । ॥ २९३ सियकुसुमभूसियंमि सयणीए सव्वओभद्दे ॥ ६६ ॥ नारिमणमोहणेहिं महुरेहिं पिएहिं सरलवयणेहिं । अह सुत्ता ।
जागरिया निवेण सा पउमनाहेणं ॥ ६७ ॥ भणिया य मए सुंदरि ! तमाणिया एत्थ भरहखेत्ताओ । धायइसंडे दीवे नयरी' अवरकंकाए ॥ ६८॥ ता तुह नारयकयगुणथुईऍ मं इच्छ सुयणु ! अणुरत्तं । जेण जियलोयसारं संदरि ! अणुहवास विसयसहं ॥ ६९॥ तीए भणियं सुपुरिस! जं भणिहिसि तं अवस्स काहामि । जइ छण्हं| मासाणं मज्झमि न कोऽवि मह एही ॥ ७० ॥ एवं होउत्ति गओ तं वयणं मन्निऊण तेणेसा । पक्खित्ता कन्नतेउरंमि जाया तवरया य ॥ ७१ ॥ इओ य-रयणिविरामंमि जहिद्विलोऽवि जा पेच्छई न तं देवि । ता साह कुंतीए साऽवि गया कण्हपासंमि ॥ ७२ ॥ साहइ तं वुत्तं एत्थंतरयमि गयणमग्गेणं । कत्तोऽवि झत्ति जड-/ मउडभूसिओ नारओ पत्तो ॥ ७३ ॥ कहियं च तेण धायइसंडे नयरीए अवरकंकाए । दिट्ठा पंडवभज्जा रुय
Jain Education
For Private & Personel Use Only
in
Page #617
--------------------------------------------------------------------------
________________
माणी पउमनाहगिहे ॥ ७४ ॥ तो अट्टमेण तवसा सुट्ठियदेवं वसीकरेऊणं । पंडवरहेहिं पंचहिं सह पत्तो तत्थ ।। रहचडिओ ॥ ७५ ॥ चंपगनामुज्जाणे ठविऊण रहे य दारुगं दूयं । पेसेइ तस्स पासं गओ य सो भणइ अविसंकं । ॥७६ ॥ एत्थागओ महप्पा कण्हो लवणोयहिं समुत्तरिउं । तो अप्पसु दुवयसुयं, होसु व अह जुज्झसज्जोत्ति ॥७७॥ सो भणइ न जाणेऽहं कण्हो धवलो व कोऽवि इह पत्तो । अत्तवहट्टाए दुयं तरिऊणं लवणजलनाहं॥ ७८॥ तप्पुरओ ता गंतुं पभणसु जह आगओ तहा वच्च । मा होसु पयंगो पउमनाहकोवग्गिजालाए ॥ ७९ ॥ तेगवि कण्हस्स इमं सिटुं तो दारुणं महाजुझं । जायं पढमं सह पंडवेहिं तो हारिए तेहिं ॥ ८० ॥ पत्तो रहेण विण्हू संगरभमाएं पूरए संखं । सहेण तस्स टलियं किंपि बलं पउमनाहस्स ॥ ८१॥ तो आरोवइ चावं टंकारेणं इमरस संखुहियं । सेसंपि बलं भग्गं तो नट्ठो पउमनाहोऽवि ॥ ८२॥ पविसित्तु अवरकंकं धणकणजवसिंधणाइसंपुण्णं । रोहगसज्ज नाउं ठिओ इओ वासुदेवोऽवि ॥ ८३ ॥ तो नारसिंहरूवं काऊणं पायदइरसरेणं । पाडेइ अवरकंकं सगोउरट्टालपायारं ॥ ८४॥ तो भयभीओ सरणं समागओ दोवईए पउमनियो । तीयवि भणियं । सरणं उवेहि तं इत्थिरूवेणं ॥ ८५ ॥ मं पुरओ काऊणं हरिस्स तं चिय करेइ सो तत्थो । गहिऊण दोवई अह।
Jan Education
et
For Private
Personal Use Only
Page #618
--------------------------------------------------------------------------
________________
श्रीनव०बृह हरीवि वियरेइ से अभयं ।। ८६ ॥ एवं कयकिच्चो पंडवाण समाप्पिऊण नियभाणं । जंबद्दीवाभिमुहं तहेव चलिओ दोष नागश्रीवृत्तौ
कथा. आतथिसं
छहिं रहेहि ॥ ८७ ॥ इओ य-धायइसंडपुरस्थिम भरहढे चंपनयरिवत्थव्यो। तत्थासि वासुदेवो कविलो नामेण विमागे विक्खाओ ॥ ८८ ॥ मुणिसुव्वओ य अरहा समोसढो तइय तस्स नयरीए । पवरम्मि पुन्नभहीम चेइए जइजण- 1
समेओ॥ ८९ ॥ सो कविलवामदेवो सणमाणो तस्स अंतिए धम्मं । सुणिउं कण्हावूरियसंखधणि पुच्छइ जिणिंद ॥ ९० ॥ भयवं ! क एस संखं आवरइ ? तो जिणो भणइ भद्द !। जंबुद्दीवगभरहद्धसामिओ वासुदेवोऽयं ॥ ९१॥ पत्तो इहई दोवइकडंमि सिरिपउमनाहरायाणं । जिणिउं गहिउं च तयं चलिओ सट्ठाणमेत्ताहे ॥ ९२॥ हरिसेण| पंचजन्नं वायतो लवणजलहिमणुपत्तो । भणइ जिणं तो कविलो जइ एवं जामि तं द8 ॥ ९३॥ कयपूयं च विसजिय भूओऽवि समागमिस्समिह अहयं । तो बेइ जिणो उत्तिम पुरिसाण न होइ मेलावो ॥ ९४ ॥ जओ-तित्थयर चक्कवट्टी बलदेवो तह य वासुदेवा य । एए सुमहापुरिसा न परोप्पर दंसणमिमेसि ॥ ९५॥ एवं भणिओऽवि
|॥२९ ॥ गओ वेगेण रहेण जाव उयहितडं । कविलो जा कण्होऽविह पत्तो लवणोयहीमज्झं ॥ १६ ॥ अव्वत्ते धयचिंधे Mदट्ठ कविलेण पूरिओ संखो । कण्हेणऽवि कयमेवं निसुओ य परोप्परं सहो ॥ ९७ ॥ पच्छाहुत्तो चलिओ पत्तो कवि
Jain Education
For Private & Personel Use Only
Page #619
--------------------------------------------------------------------------
________________
लो य अवरकंकपुरि । दट्ठण तहापडियं निडाडियपउमनाहनिवं ॥९८ ॥ ठविउं तरसेव सुयं रज्जे चंपाउरिं समायाओ । इयरोऽवि तरियजलही, लवणाहियसुट्टियसुररस ॥ ९९ ॥ पासंमि वच्चमाणो पभणइ भो पंडवा ! वयह तुन्भे । उत्तरह ताव गंगं जाव अहं सुट्ठियं पासे ॥ १०० ॥ तो ते सयमुत्तरिउं पेसंति न महुमहस्स तं नाव । बेति य परोप्परममी पेच्छामु परक्कम हरिणो ॥ १ ॥ बावद्विजोयणाइं विस्थिन्न किं महानइं गंगं । तरिही भुयाहि ! किं वा नवत्ति एवं परिक्खामो ॥ २ ॥ एत्थंतरंमि सुट्टियसुरंतियं गंतुमागओ। कण्हो । गंगातडंमि चिट्ठइ पलोयमाणो खणं नावं ॥ ३ ॥ जावागया न नावा तावेगभुयाएँ सारही तुरए । घेत्तुं रह च लग्गो बीयाइ भुयाएँ तं तरिउं ॥ ४ ॥ पत्तो य मज्झभागं परिसंतो चिंतई नियमणमि । कहं पंडवेहि एसा 0 बाहाहिं महाणई तरिया ॥ ५ ॥ गंगादेवीवि तयं वियाणिउं देइ थाघमेयरस । बावट्ठिजोयणाई, लंघिय पत्तो तडे ताहे ॥ ६ ॥ पुच्छइ य पंडुपुत्ते तुब्भेहिं कहं इमा समत्तिण्णा । तेऽविय भणंति नावाएँ पोसया किं न सा
मज्झं? ॥ ७ ॥ तेयाहु तुह परिक्खत्थमेव तो रूसिऊण कण्हणं । निव्विसया आणत्ता सयं तु पत्तो य बारवइं| on ८ ॥ तेऽविय पंडुस्स तयं, कहंति गंतूण हथिणागपुरं । तेणवि कुंतीऍ पुत्तट्ठाणमणुजाइओ कण्हो॥९॥
Jain Educaton Interi
For Private & Personel Use Only
O
ww.jainelibrary.org
Page #620
--------------------------------------------------------------------------
________________
श्रीनवबृह
वृत्ता"तो तरस अणुमईए अदिवसेवाएँ दाहिणदिसाए । पंडुमहुरं निवेसिय नगरि लीलाएँ तत्थ ठिया ॥ १० ॥ तत्थ5-12 दोषे नागश्रीअतिथिसंगच्छंताण यऽसिं दोवइदेवीए अन्नया जाओ । नामेण पंडुसेणो पुत्तो कल्लाणगुणरासी ॥ ११ ॥ सो जोव्वणमणु-
II कथा. विभागे.
पत्तो कमेण बावत्तरीकलाकुसलो । थेरा य तत्थ केई समोसढा अण्णदियहमि ॥ १२॥ तेसि सयासे धम्म सोऊणं पंडवा विरत्तमणा । रजंमि पंडुसेणं निवेसिऊणं विणिक्खंता ॥ १३ ॥ दोवइदेवीवि समं तेहिं चिय: गिहिऊण पव्वजं । सव्वयनामाए अज्जियाएँ वरसीसिणी जाया ॥ १४ ॥ एक्कारस अंगाई कमेण पढियाई तीए| तेहिंपि । पंडुसुएहिं अहिया संपुण्णा चोदसवि पुव्वा ॥ १५ ॥ छठुट्ठमदसमदुवालसाइविविहेहिं तवविसेसेहिं । ते संताविय देहं विहरति महिं सह गुरूहिं॥ १६ ॥ विहरंतो नेमिजिणो इओ य पत्तो सुरदुविसयंमि । तव्बंदणत्थमेए धेरै आपुच्छिउं चलिया ॥ १७ ॥ पत्ता य हत्थकप्पं नयरं भिक्खाए परियडता य । निसुणंति सिद्धिगमणं जिणस्स उजितसेलंमि ॥ १८ ॥ विहिचत्तभत्तपाणा नीहरिउं तो इमाओ नयराओ। आरूढा ठाउं पाओवगमणेणं ॥ १९ ॥ उप्पन्नऽणंतनाणा सासयसोक्ख लहं गया मोक्खं । कालेण दोवई अज्जियावि ॥ २९५ काऊण विहिमरणं ॥ २० ॥ देवत्तेणं दससागराउया बंभलोयकप्पंमि । उववण्णा ताओं चुया महाविदेहमि
3
For Private Personal Use Only
Jain Education in
w.jainelibrary.org
Page #621
--------------------------------------------------------------------------
________________
सिज्झिहि ॥ २१ ॥ एवं संखेत्रेणं चरियं इह दोवईऍ अक्खायें । नायाधम्मकहाओ वित्थरओ जाणियव्वंति | ॥ २२ ॥ इय दोवईऍ भवभमणकारणं बुज्झिऊण भो भव्वा ! । मा अमणुण्णं साहूण देह दाणं कयाइयत्रि ॥ १२३ ॥ इति नागश्रीकथानकं समाप्तम् ॥ गुणद्वारमधुना --
जं जोग्गं थेवंपि हु तं तेसिं देति धम्मसद्धाए ।
कयपुण्णसालिभद्दो व सावगा ते सुही होंति ॥ १२४ ॥
यद् ' योग्यं ' उचितं मुनीनामिति गम्यते ' स्तोकमपि ' स्वल्पमपि तत् ' तेभ्यः ' मुनिभ्यः ' ददति ' प्रय च्छन्ति य इति गम्यते, किमुपरोधादिना ?, नेत्याह - ' धर्मश्रद्धया ' दुर्गतिप्रसृतजन्तूनां धारणात् सुगतिस्थापनाच धर्मः, यदुक्तम् - "दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १ ॥ " तस्मिन् श्रद्धा-निजाभिलाषो धर्मश्रद्धा तया, अनेन चैतदुपलक्ष्यते यदुक्तमन्यैर्यथा - देशे काले कल्प्यं, श्रद्धायुक्तेन शुद्ध मनसा च । सत्कृत्य च दातव्यं दानं पूतात्मना सद्भयः ॥ १ ॥ कृतपुण्यशालिभद्राविवेति दृष्टान्तसूचा, 'श्रावकाः श्राद्धारते 'सुखिनः सातभाजो ' भवन्ति जायन्त इति, तात्पर्यार्थस्त्वयं-ये सुभिक्षदु
Page #622
--------------------------------------------------------------------------
________________
वृत्तौ
ण्यककथा
श्रीनवबृहभिक्षादिकालमार्गग्रामादिक्षेत्रग्लाननीरोगाद्यवस्थायोग्यं स्तोकमपि देयवस्तु सुसाधुजनाय श्रद्धापुलकिततनवः
गुणद्वारं गा.
१२४ कृतपुप्रयच्छन्ति ते स्वर्गापवर्गाद्यनुपमसुखभाजो भवन्तीति गाथासक्षेपार्थः ॥ विस्तरार्थः कथानकाभ्यामवसेयः, अतिथिसंविभागे. तयोश्चाद्यं तावदिदम्॥१९६॥
विजयपुराभिधानपत्तने विजयसेननरपतौ नीत्या कोशकोष्ठागारादिसंपत्समृद्ध सप्ताङ्गं राज्यमनुपालयति धनवसुश्रेष्ठिनः पद्मश्रीभार्याया वसुदत्तनामा पुत्रोऽभवत्, तस्मिंश्च जातमात्र एव धनवसुश्रेष्ठी पञ्चत्वमुपजगाम, ततस्तदुपरमे दिवाकरास्तंगमने भुवनप्रकाशहेतुः किरणसम्पदिव क्षयमुपेयाय सकललक्ष्मीः, पद्मश्रीस्तु । परिम्लानिमागताऽऽत्मनो निर्वाहं तत्रापश्यन्ती वसुदत्ततनूजमुपादाय धनमानविगमे विदेशगमनमेवोचितं मानधनानां न तु कर्मकरादिवृत्त्या स्वदेश एवावस्थानमिति चिन्तयन्ती प्रययौ श्रीपुरनाम नगरं, स्थिता तत्र कञ्चन श्रेष्ठिनं समाश्रित्य, वसुदत्तस्तु कृतस्तद्गृह एव वत्सपालकः, तत्प्रसङ्गन प्रातिवेशिकलोकवत्सकानां स एव चिन्तां कर्तुमारेभे, ततो ब्रजत्सु केषुचिदिवसेषु वत्सचारणाय गतोऽन्यदा नगरबहिवं, ददर्श महामुनिमेकं || ॥ २९६ वन्दे भावसारं, तस्मिंश्च दिने तत्र नगरे पायसभोजिकामहोत्सवो जनस्य, ततोऽसौ वसुदत्तबालकः कस्याश्चिद्वलायां ||
Jain Education Intern
For Private & Personel Use Only
jainelibrary.org
Page #623
--------------------------------------------------------------------------
________________
Jain Education Interna
1
वत्सकांश्चारयित्वा यावद् गृहमायाति स्म तावद्ददर्श गृहे गृहे पायसं संस्क्रियमाणं, ययाचे च मातरं - अम्ब ! ममाद्य प्रदीयतां पायसं सा च संस्मृत्य निजभर्तृकालं पश्य दुर्वारविधिविलासितं धनवसुश्रेष्ठिनः पुत्रो भूत्वा कथमेष | परानुकम्पनीयामवस्थामवाप ?, न चेदं विजानाति मदीयमातुः कुत एतावती संप्रति प्राप्तिः ?, हा सत्यं कृतमिदमरमतनयेन यदिदमुद्धृष्यते लोकैर्यथा - " तस्करा डिम्भरूपाणि, ब्राह्मणाः श्रमणा नृपाः । पञ्चाप्येते न जानन्ति, परपीडां | कदाचन ॥ १ ॥ " इत्यादि चिन्तयन्ती रोदितुमुपचक्रमे तदीयरुदिताकर्णनोपजातपरमकारुण्याश्च प्रातिवेशिक - | सीमन्तिन्यः समागत्य पप्रच्छुर्यथा - किं भगिनि ! एवं कहकहध्वानरुडगलसरणि रुद्यते भवत्या ?, किं न संप - द्यते तव ?, कथ्यतां यद्यकथनीयं न भवति, ततस्तया महाग्यान्येव पृच्छत येषामीदृग्विलसितमित्यभिधाय कथि - तस्तनूजवृत्तान्तः, ताभिरभाणि - यद्येवं मा रोदी, संपादयिष्यामो वयमेवैतदुपस्करं, ततश्च कयाऽपि तन्दुलाः कयापि दुग्धं कयाऽपि गुडखण्डादि प्रदत्तमस्यै, भणितं त्र - यथा प्रभाते पूरणीयास्त्वया पुत्रमनोरथा अनेनोपस्करेण, द्वितीयदिने । | च प्रातरेव भणितो वसुदत्त:- वत्स ! अद्य त्वद्योग्यां क्षैरेयीं करिष्याम्यतः शीघ्रमेवागन्तव्यं भवता, ततोऽसौ प्रहरद्वय| समये समायातो, गृहमुपविष्टो भोजनाय भृत्वा भाजनं पायसस्य समर्पितं जनन्या, अत्रान्तरे समाययौ स एव मासपारण के
Page #624
--------------------------------------------------------------------------
________________
श्रीनंव० बृहवृत्तौ
अतिथिसंविभागे
२९७ ॥
Jain Education
Vers
|| पूर्वदृष्टो महामुनिः प्रविष्टः कथञ्चित्तदीयमेव वेश्म, विलोकितो वसुदत्तेन समुल्लसितभक्तिना, नूनं ममाप्यस्ति काचित् | पुण्यभाजनता ययेदृशी सामग्री संपन्ना, यत उक्तं - " केषाञ्चिच्चित्तवित्तं भवति भुवि नृणां दानयोग्यं न पात्रं, पात्रे प्राप्ते परेषां गुणवति भवतो नोचिते चित्तवित्ते । स्याच्चित्तं नापरे हे द्वितयमपि भवेत्कस्यचिन्नैव वित्तं, चित्तं कस्यापि नोभे उभयमपि न तद् दुर्लभं यत्समग्रम् ॥ १ ॥ " इत्यादि चिन्तयता श्रद्धातिशयसंपन्नबहुलपुलकजालकाङ्कित| कायेनोपादाय पायसस्थालं प्रतिलाभयित्वा तत्त्रिभागेन मुनिपुङ्गवमचिन्ति चेतसि यथा - अतिस्तोकमेतत्, नानेन मुनेरर्द्धाहारोऽपि संपत्स्यते, ततो भूयो दत्तस्त्रिभागो, हन्ताद्याप्यल्पमेतत् न पर्याप्त्या भविष्यति, यदि चैतस्य मध्ये|ऽन्यत्कदन्नं पतिष्यति तदैतदपि विनङ्क्ष्यति, कियहा महामुनिरसौ पर्यटिष्यति ?, तत्परिपूर्णमेव प्रयच्छामीति पर्यालोचयता पुनः क्षिप्तमशेषमेव तत् मुनिपात्रे, गतो मुनिस्तद्गृहीत्वा तस्य च मात्रा दत्तमन्यत्यायसं, भुक्तं यथेच्छं | भोजनावसाने गतो वत्सचारणायाटव्यां भवितव्यतावशेन जाता तत्र दिने वृष्टिः, तद्भयाच्च गतानि दिशो दिशं वत्सरूपाणि तानि च मीलयतोऽस्यास्तं गतो दिनकरः, संपन्ना तमःपटलालक्ष्यमाणनिम्नोन्नतविभागतया दुःसञ्चारा विभावरी, स्थगितानि पुरद्वाराणि ततोऽसौ प्राकारभित्तिकोणमाश्रित्य स्थितो नगरद्वार एव, कियत्यां च वेलायामस्य
गुणे कृतपुण्यककथा
।। २९७ ॥
Page #625
--------------------------------------------------------------------------
________________
Jain Education Inter
| शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशुचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यम गुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे घनश्रेष्ठभार्यायाः कुवलयावलीनामिकाया अनेकोपयाचि तकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वर्त्तितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको प्राहितः | कलाः, प्राप्तोदग्रयौवनश्च घनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमतीं, अन्यदा च कथञ्चित् प्रविष्टो माघवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनीं त्रिभुवनजयपताका मित्र कामस्य सर्वाङ्गीणाभरणभूषिताङ्गीं पर्यङ्कोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्तीं माधवसेनां चिन्तित - वांश्च - " अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्य सम्पत्तिर्विश्वविस्मयकारिणी ॥ १॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय सविलास कलाऽऽलापैः सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥ १ ॥ सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्याः, तद्वियोगासहिष्णुत्र स्थितस्तद्गृह एव तया सह कामभोगासक्तान्तःकरणः प्रतिदिवस मष्टोत्तरशतसंख्यादीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटी मूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि तदा
6- 271
w.jainelibrary.org
Page #626
--------------------------------------------------------------------------
________________
गुणे कृतपु
पत्रककथा.
.२९८॥
श्रीनवबृहच कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च
केषुचिदिनेषु निष्ठां गते वित्तजातेऽन्येचुर्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्टा माधवसेनायाः कुट्टिन्या । भागे. । चिन्तितं, यथा--अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युभक्त्या स्वाभरणमपि प्रहितं, यचैतल्लोठन्या
दिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तामिदं ग्रहीतुं, ततः पुनः स्वकीयद्गम्माष्टोत्तरशतेन तत्पूजयित्वा तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यकः सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानितः,अन्ये तु बदन्ति-मद्यं पाययित्वाIsज्ञातचर्यया निष्काशितो गतः स्वगहमभ्यत्थितः स्वभार्यया कृतचल नक्षालनादिव्यापारश्च ज्ञातवान पित्रोरणवत्तान्त.IN कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिदिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्तः पोतवाणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहान्नगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभा प्रस्तारितखटायां सुप्तः।
an Education inte
For Private
Personal Use Only
inebrary.org
Page #627
--------------------------------------------------------------------------
________________
इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्ध्या दिग्यानां जगाम, स च तत्रैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथा-यूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अतः प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पन्तिनिमित्तं द्रव्यरक्षणार्थ च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-" नष्टे मृते प्रबजिते, क्लीवे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥ १ ॥” इति, किञ्च- कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुन उत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन । ताभिः, यतः-" एकं तावदनादिसंसृतिगतैरभ्यस्त मेतत्सदा, जीववैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत् । । जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमारिकः ॥ १ ॥ ततस्तारतस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम् , अन्तरान्तरा च बभणुर्यथा-1
Jan Education International
For Private
Personel Use Only
Page #628
--------------------------------------------------------------------------
________________
श्रीनववृह
वृत्ती.
ण्यककथा.
आतिथिसं
विभागे
॥१९९॥
बहोः कालादागतोऽसि व स्थित एतावन्तं कालं ? किमनुभूतमस्मद्विरहे भवता सुखं दुःखं वा ? सोऽपि कृतपुण्यकः । गुणे कृतपुकिमिदमदृष्टाश्रुताननुभूतपूर्वकं वैशिकमिति चिन्तयन् शून्यहुङ्कारादिप्रदानेन यद्भवति तद्भवतु, पश्यामि तावत्कार्यपरि- ण्य तिमितिबुद्ध्या तस्थौ तत्रैव, भणितश्च तासां श्वश्वा यथा-वत्स! पूर्वजन्म पात्तोदात्तपुण्यसंभारानुभावसंपद्यमाना शेषाभीप्सितार्थान् अनुभव एताभिश्चतसृभिर्दिव्यनायिकाभिः साईमुदारभोगान्, सर्वाऽप्येषा गृहलक्ष्मीस्तवेयं, तत्तिष्ठ । यथासुखमेतत्त्यागभोगपरायणः, सोऽप्यवादीद्-अम्ब ! यत्त्वमात्थ तत्करोमि, को हि नामावाप्तमहानिधानो । रोरत्वाय स्पृहयते इत्यभिधाय स्थितस्तत्रैव, दिव्यदेवलीलया च कामभोगासक्तमानसस्यास्यातिचक्रमुख़्दश वर्षाणि, संजाताश्च तासां चतसृणामपि पुत्राः, अत्रान्तरे पुनरेकान्ते धृत्वा निगदिताः श्वश्वा वध्वो, यथा संपन्ना भवतीनां पुत्राः सिद्धा समीहितद्रव्यरक्षा तन्निष्काश्यतामसौ, किमनेन परपुरुषेण धृतेन ?, ताभिरूचे-एतावन्तं कालं धृत्वा न युक्त एतत्त्यागः, यदि च भवत्या निबन्धस्तदा किमपि संबलकमेतद्योग्यं दत्त्वोत्सृजामः, तयोदितम्-एवमस्तु, ततः पाथेययोग्यमोदकेषु चन्द्रकान्तजलकान्तादिरत्नानि प्रक्षिप्य तेषामेव मोदकानामेकां थगिकां भूत्वा जातेऽर्द्धरात्रसमये निर्भरप्रसुप्तेषु लोकेषु भवितव्यतावशेन तदैव देशान्तरात् समागत्य तत्रैव प्रदेशे समावासिते तस्मिन्नेव ७
॥२९९॥
Jain Education Intel
For Private & Personel Use Only
Page #629
--------------------------------------------------------------------------
________________
सार्थे तथैव खट्टायां शायिनमुच्छीर्षकविनिवेशितसंबलकप्रसेविकं मदिरामदापहृतचेतनं नीत्वा मुमुचुस्तास्तस्यामेव । देवकुलिकायां कृतपुण्यकं, कियत्याऽपि वेलया प्रत्यायातचैतन्यः किं स्वप्नोऽयमत सत्यमिदमित्यादि चिन्तयन् विदितसार्थागमनवृत्तान्तया तद्भार्यया समागत्य विभातप्रायायां रजन्यां तं प्रदेशं गृहीत्वा तामुच्छीर्षकात् संबलकस्थगिकाम् उत्पाट्य खट्वां नीतोऽसावनुपहताङ्गलावण्यानुमीयमानविविधविलासानुभवनसौस्थ्यः कर्पूरकस्तूरिकादि-4 दिव्यपरिमलवासितदिगन्तरालो निजवेश्म, कारयितुमारब्धः स्नानाधुचितकरणीयं, अत्रान्तरे समागतो लेखशालायास्तत्पुत्रः, पातितोऽस्य पादयोजनन्या, कथितं च त्वत्तनयोऽयं, तेनाप्युक्ता माता यथा-दीयतां मे भोजनं येन कृताभ्यवहारो गत्वा लेखशालायां पठामि, ततः कान्तिमत्या तस्या एव स्थगिकाया मध्यादत्त एको मोदकः, भुञ्जानश्च वीक्षितवांस्तन्मध्ये मणिमेकं. गृहीत्वा गतो लेखशालायां. दर्शितोऽन्यलेखशालिकानां तैर्भणितंयद्येष कन्दुकापणे क्षिप्यते तदा प्राप्यतेऽभीष्टभक्ष्यं ततः कृतं तेन तथैव, इतश्च कान्तिमत्या यावत्ते मोदका व्यापारयितुमारब्धास्तावत्प्राप्तास्ते विचित्रमणयः, ततः पृष्टः कृतपुण्यकः-किमेते चौरभयेनैवं मणयः कृताः?, तेनोदितम्-एवं, अन्येद्युश्च श्रेणिकराजसत्कः सेचनककरी पानीयपानायावतीर्णः सरोवरं, जलमध्यप्रविष्टो गृहीतस्तन्तुकेन जलज-||
Jain Education Inter
For Private Personal Use Only
Anjainelibrary.org
Page #630
--------------------------------------------------------------------------
________________
ण्यककथा
श्रीनव०बृहन्तुना, न शक्यते मोचयितुं, ज्ञापितोऽयमर्थोऽभयकुमारस्य, तेनापि दापितः पटहको, यथा य एनं करिणं तन्तुकातगुणे कृतपु
वृत्ती अतिथिसं
मोचयति तस्य राजाऽऽत्मीयां दुहितरं राज्याईलक्ष्म्या सह प्रयच्छति, ततो निशम्योदघोषणामेतां तेन कन्दुकेन कृत-* विभागे | पुण्यकपुत्रादाप्तेन जलकान्तमणिना मोचितो हस्ती, गतो नृपसमीपं, राज्ञा तु भणितोऽभयकुमारः-कथमस्य नीच
जातिकस्य कन्दुकपुत्रस्य दुहिता प्रदेया ?, ततोऽभयकुमारेण प्रतिपादितोऽयं-कुतस्तेऽसौ मणिः?, न खलु राजकुलभाण्डागारमीश्वरश्रष्ठिगृहं वा विमुच्येदृशरत्नानामन्यत्र संभवः, तत्सत्यमावेद्यताम्, अन्यथा महानिग्रहेण निग्रहीष्यति त्वां नृपः, तेनोक्तं-यदि सत्यं पृच्छसि तदा कृतपुण्यकपुत्रात्, तत आह्वायितः कृतपुण्यको, दत्ता सममर्द्धराज्यश्रियाऽस्य दुहिता, कालेन चाभाषितोऽभयकुमारेण कस्मिंश्चित्कथाप्रसङ्गे कृतपुण्यको, यथा-केषु देशेषु त्वं पर्यटितः || क चैतान्यसंभाव्यरत्नानि विटपितानि ?, तेनाभाणि-यदि सत्यमापृच्छयते तदा राजगृहादन्यत्र नाहं वापि गतः, ततः कथितो मूलत आरभ्य सर्वो निजवृत्तान्तः, केवलं न जानामि तद्गृहनिर्गमप्रवेशं, ततोऽभयकुमारेण चिन्तितंअहो ! बुद्धिकौशलं वणिक्पत्न्याः येन वयमपि जिताः, ततः कारितं देवकुलं विधापिता तत्र यथाऽवस्थितकृतपुण्यकरूपा लेप्यमयी प्रतिमा, ज्ञापितं पटहकदापनेन नगरे, यथा याः काश्चिदत्र नगरे पुरन्ध्यः सन्ति ताभिः समागत्या
॥३००॥
Jain Education inte
For Private & Personel Use Only
w.jainelibrary.org
Page #631
--------------------------------------------------------------------------
________________
स्मिन् देवकुले सहात्मीयपुत्रपौत्रादिभिः कर्त्तव्याऽभिनवप्रतिष्ठितप्रतिमापूजा, ततस्तामुद्घोषणां श्रुत्वा समागन्तुं प्रवृत्ताः सर्वा एव नगरनार्यः, समं ताभिश्चतसृभिर्निजवधूभिः सपुत्राभिः साऽपि श्रेष्ठिपत्नी समायाता द्वितीयदिने तद्देवकुलं, दृष्ट्वा कृतपुण्यकेन कथिता अभयकुमारस्य, अत्रान्तरे ते डिम्भका अवलोक्य देवकुलमध्यवर्त्तिनीं कृतपुण्यकाकारां प्रतिमां सोऽयमस्मत्पितेति ब्रुवाणा झगित्येव गत्वा निविष्टाः प्रतिमोत्सङ्गे, ततोऽभय कुमारेणाकारिता सा श्रेष्ठिपत्नी, दर्शयित्वा करालभृकुटीं भणिता, यथा - महादण्डयोग्या त्वं यद्यपि तथाऽपि न त्वां निगृह्णीमः केवलं समर्पय गृह - सारं सह वधूभिः कृतपुण्य कस्य, अन्यथा न भविष्यसि त्वं, एवं भीषयित्वा तां कृतः कृतपुण्यकस्तद्गृहस्वामी, पुनरपि स्वीकृतास्ताश्चतस्रोऽपि भार्यास्तेन । साऽपि माधवसेना यत्प्रभृति कृतपुण्यको निष्काशितो गृहात्स्वजनन्या तत्प्र| भृत्येव त्यक्तशरीरालङ्कृतिर्विहितवेणीबन्धा सततविरचिततदन्वेषणाऽपि तच्छुद्धिमलभमाना तस्थावपरपुरुषपरिहारेण, तदा च विज्ञातदेवकुलिकाव्यतिकरा समागता यक्षं पूजयितुं दृष्टश्च तत्राभयकुमारेण सह विश्रम्भवार्त्ती कथयन् | कृतपुण्यको, निरुपमानन्दमनुभवन्ती मिलिता कृतपुण्यकस्य, जगाद च - निश्शेषमही मण्डलपर्यटितैरपि न ते कचिहाती । लब्धा मदीयपुरुषैर्द्वादश वर्षाणि यावदिह ॥ १ ॥ अद्य पुनः शर्वर्याश्वरमप्रहरे त्वदाकृतिधरेण । स्वप्ने
?
Jain Education I
Page #632
--------------------------------------------------------------------------
________________
कथा
.३०१॥
श्रीनवबृहः | केनापि यथा, प्रियाऽहमालिङ्गिता बुद्धा ॥ २ ॥ निर्गच्छन्त्याश्च गृहाद्यथा बभूवुर्मनोरमाः शनाः । वामाक्षिस्फुर- कृतपुण्यकअतिथिसणादि च यथा तथा ज्ञातमद्य मया ॥ ३ ॥ नूनं प्रियेण साई भवता मम दर्शनं तदेतन्मे । संजातमविभागे. | मृतवर्षणमिव पुण्यैर्जलधराभावे ॥ ४ ॥ ततोऽसावपि प्रतिगृहीता तेन, तत्प्रभृति च सप्तभिर्भार्याभिः सह ।
जन्मान्तरप्रदत्तमहामनिदानानभावोपात्तप्रकृष्टपुण्यसंभारसंपद्यमानानवद्यत्रिवर्गसारं बुद्धजनप्रशंसनीयं जीवलोकसुखमनुभवतोऽतिचक्राम कियानपि कालः । अन्यदा च सुरविसरसंपूज्यमानचरणकमलोऽनुपमां घातिकर्मक्षयाविर्भूतकेवलज्ञानसम्पदं भुवनत्रयातिशायिनीमनुभवन् समवससार गुणशिलकचैत्ये भगवान् महावीरः, विरचितं देवैः । | समवसरणं, निविष्टस्तत्र पूर्वाभिमुखो ज्ञातकलतिलकः, उद्यानपालकादवगततदागमनो वन्दनाय समाजगाम सममभयकुमारकृतपुण्यकादिभिरवाप्तक्षायिकसम्यक्त्वप्रमुखगुणश्रेणिः श्रेणिको, वन्दितवान् भक्तिसारं त्रिलोकबन्धुम् , उचितभूमिकोपविष्टः शुश्राव परमगुरुदेशनां, कथान्तरे च ललाटतटविनिवेशितकरकमलकुमलो व्यजिज्ञपदभयकुमारः-स्वामिन् ! किमनेन कृतपुण्यकेन पूर्वभवे कृतं यदनुभावादन्तरा स्तोककालविच्छिन्नभोगो भोगानवा-14 पत् ?, ततो भगवता कथितोऽस्य पूर्वभवः, तत्र च-अन्तरितं क्षैरेयीदानं भागत्रयेण यदकार्षीद् । अध्यवसाय
For Private Personal Use Only
Iw.jainelibrary.org
Jain Education Intel
Page #633
--------------------------------------------------------------------------
________________
च्छेदाच्छिन्नं तेनास्य विषयसुखम् ॥१॥ ततोऽवबुद्धप्राग्जन्मवृत्तान्तः कृतपुण्यकस्तरकालोचितविहितकर्त्तव्यो महाविच्छ न समुत्पन्नसंवेगातिशयो गृहीत्वा भगवत्पादमूले प्रव्रज्यां परिपाल्य यावदायुष्कं विधानेनाराधितविधिमरणः ।। समुत्पेदे देवत्वेनेति ॥ समाप्तं कृतपुण्यकाख्यानकम् ॥ ___ शालिभद्रकथानकं त्वेवम्-मगधाभिधानदेशे राजगृहे पत्तने गुणसमृद्धे । आसीच्छ्रेणिकराजस्तद्भार्या चेल्लणाभिख्या ॥१॥ नगरे तत्रैव तदा गोभद्राख्यो बभूव सुश्रेष्ठी । तस्य च भद्रा जाया ददर्श सा स्वप्नमन्येद्युः ॥२॥ रजनीविरामसमये । || शालिवनं विविधफलभरावनतम् । प्रतिबुद्धा निजभर्तुः कथितवती सोऽपि तामाह ॥ ३ ॥ पुत्रस्तवाशु भविता, निःशेषकलाकलापकुलवसतिः । तस्यामेव रजन्यामभूदमुष्याः प्रवरगर्भः॥ ४ ॥ तत्र प्रवर्द्धमाने शालिवनक्रीडनाभिलाषश्च । जज्ञे कदाचिदस्यास्ता पूरितः क्षिप्रम् ॥ ५॥ कालेनासूत सुतं देवकुमारोपमं तदनु भद्रा । द्वादश दिनानि पित्रा
सवः कारितः प्रीत्या ॥६॥ तदनन्तरमभिधानं चास्य कृतं गरुजनेन तष्टेन। सस्वप्नदोहदस्यानुरूप्यतः शालिभद्र इति॥७॥ वृद्धिं गतः क्रमेण च कान्त्या बुद्धया कलाकलापेन । हात्रिंशदिभ्यकन्याः पित्रा परिणायितः प्रीत्या ॥ ८ ॥ गोभद्रस्तु कदाचित्स्वीकृत्य जिनेन्द्रभाषितां दीक्षाम् । विधिनाऽनुपाल्य मृत्वा देवो वैमानिको जातः ॥ ९ ॥ पूर्व
Jain Education
a
l
For Private Personal Use Only
Page #634
--------------------------------------------------------------------------
________________
॥ ३०२ ॥
| भवस्नेहेन च तनयस्याचिन्त्यपुण्यशक्तेश्च । आगत्यागत्यासौ देवश्चक्रेऽस्य सान्निध्यम् ॥ १० ॥ तथाहि - यदस्य | द्वात्रिंशत्सङ्ख्यभार्या समन्वितस्योपयोग्यं प्रवरवस्त्राभरणादि साराहारताम्बूलादि च तत्सर्वमनुदिवसं संपादितवान्, एवं च सकललोकातिशायिमहिम्नोऽमुष्यातिरमणीय सुरनिर्मितद्वात्रिंशच्छय्या स्वभिरममाणस्य स्वप्रियाभिः सहातिगते ॐ कियत्यपि काले समाजग्मुस्तन्नगरं कम्बलिरत्नानां विक्रयाय देशान्तरीया वणिजः प्रविविशुर्नृपतिगेहम्, आभाषिताः श्रेणिकराजेन यथा-भो भद्राः ! किं मूल्यमेकैक कम्बलरत्नस्य ?, तैरवादि-दीनारलक्षं, ततो महार्घतया न गृहीतानि तानि राज्ञा, ते तु राजभवनान्निर्गत्य ययुर्भद्रावेश्म, तदुक्तमूल्येन निर्विचारमात्तान्यमूनि सर्वाण्येव भद्रया, अत्रान्तरे समुपतस्थौ चेल्लुणा श्रेणिकस्य यथा गृह्यतां मद्योग्यमेक कम्बलरत्नं, ततः प्रेषितः श्रेणिकेन तेषां वणिजा | मन्तिकमेकः पुरुषः, तेन पृष्टे सति निर्वचनं कृतमेतैर्यथा - दत्तानि भद्रागृहे सर्वाणि, तेन चागत्य नृपस्य कथितोऽयं व्यतिकरः, ततो विशेषेण रुष्टा राज्ञखेल्लुणा, बभाण च यथा- कृपणस्त्वं य एकमपि ग्रहीतुं न शक्नोषि तथा तु वणिक्पत्त्यापि भूत्वा सर्वाणि गृहीतानि, ततो भद्रासमीपे प्रहितो मनुष्यस्तदर्थं तया च न्यगादि, यथा-विहितानि तानि तत्क्षणमेव मया विपाठ्य चरणप्रोञ्छनकानि समर्पितान्येकैकसंख्यया स्ववधूनामतो यदि प्रयोजनं तदा
श्रनिवबृह वृत्ती अतिथिसंविभागे.
Jain Education Intell
28.
शालिभद्र चरितम्
॥ ३०२ ॥
Page #635
--------------------------------------------------------------------------
________________
स्वीक्रियन्तामपराणि पुरातनानि, ततो गत्वा तेन निवेदितं तत्सकलमेव श्रेणिकस्य, सोऽवोचद्-द्रष्टव्योऽसौ शालिभद्रो यस्यैतावती समृद्धिः, वयं च धन्या यन्नगरनिवासिनः स्वसम्पदधरीकृतवैश्रमणा एवंविधा वणिजः, तदनन्तरं भाणयामास भद्रो-यथा इच्छामो वयं शालिभद्रस्य दर्शनं, तया भाणित,यथा-प्रसीदतु देवः, शृणोत्वस्मद्विज्ञप्ति शालिभद्रो न कदाचित्सप्ततलप्रासादाबहिनिःसरति, सुरवितीर्णमाणिक्यनिकरनिराकृततिमिरसन्ततौ स्वभवने विचित्रक्रीडाभिः । क्रीडन् सह स्वप्रियाभिः नापि सूर्याचन्द्रमसौ विलोकयति, तद् यदीह्यते शालिभद्रस्य दर्शनं देवेन तक्रियतामेतद्N गृहागमनेन प्रसादः, एवमस्त्वित्यभ्युपगते राज्ञा भूयोऽप्यबीभणद् भद्रा- यद्येवं यावदहं प्रगुणयामि गृहादि तावन्नो
त्सुकेन भाव्यं गृहागमनं प्रति स्वामिना, ततः कारितो भद्रया स्वभवनादारभ्य नरेंद्रमन्दिरसिंहहारं यावद्देवाङ्गवस्त्रादिभिः स्थानस्थानदत्तानेकप्रकाररत्नहारैर्दिव्योल्लोचः, पदे पदे प्रारब्धानि विचित्रनाटकादिप्रेक्षणकानि, पश्चादाकारितो नृपतिः, समागन्तुं प्रवृत्तः सान्तःपुरपरिजनः सकलसामग्र्या, प्राप्तो दिव्यदेवांशुकोल्लोचलम्बमानरत्नावचूलशोभां वीक्षमाणः प्रमदभरनिर्भरः शालिभद्रभवनं, कृतोचितविनयप्रतिपत्तिनिवेशितः सिंहासने, सप्ततलप्रासादोपारिभूमिकावस्थितस्य शालिभद्रस्य सविधमुपगत्य भाणितं भद्रया-वत्स! समागच्छाधोभमिकां श्रेणिकनपति
For Private
Personel Use Only
Page #636
--------------------------------------------------------------------------
________________
शालिभद्र
श्रीनववृहत
वृत्ती अतिथिस
चरितम्
विभागे
का ३०३॥
रुपविष्ट आस्ते, तेनोदितम्-अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जात ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थ गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्यः स्वामीति विचिन्तयन् गतो विषादं, उक्तञ्च-" मणिकणगरयणधणपूरियंमि भवणंमि सालि. भदोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥ १ ॥ न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपरिसाणं अवस्स पेसत्तणमवेति ॥२॥" अलध्यं मातृवचनमित्युत्थाय गतो नपासन्नभमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमां तच्छरीरशोभां-निःशेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ॥१॥ अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना ताबद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं. पृष्टा च तज्जननी-किमेतत् , तयोदित-देव ! अस्ति विज्ञप्तिकाऽत्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्कारा-14 दिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं सोढुं शक्नोति, तन्मुञ्चतामुं। बजतु स्वस्थानमेषः, ततो विमुक्तो गतः स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां
JainEducation in
For Private Personal use only
Page #637
--------------------------------------------------------------------------
________________
शालिभद्रस्य प्रसादः, अभ्युपेतं भमिपतिना, कारिता तदनु सकलाऽपि सामग्यनया, अभ्यञ्जितः सहस्रपाकादिस. तलैश्चारुविलासिनीभिः, स्नापितो विधिना, गहीतवस्त्रालङ्कारश्च सर्वर्तकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमल-ना जलपूर्णी शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमगुलीयकं वापीमध्ये, ततो भद्रया समाचार्यन्यत्र तज्जलं यावत्तावदपश्यद्विद्यदुद्योतभासुरमाभरणसमूह, तन्मध्ये स्वाङ्गुलीयकं चाङ्गारतुल्यं, । राजाऽपृच्छच्च-किमेतत् ?, भद्राऽवोचत्-यथा शालिभद्रस्य तद्भार्याणां च यदाभरणनिर्माल्यं प्रतिदिवसमत्र निपतति तदिदं, ततो विस्मितमना अहो! प्राग्भवोपार्जितपुण्योपचयविलसितं शालिभद्रस्य यदेवं मनुष्यस्याप्यचिन्ति-16 तोपनतं सर्व देवानुभावात्संपद्यत इत्यादि चिन्तयन् भोजितो भद्रया सपरिवारोऽनेकविधरसविशेषमनोहरमाहार-12 जातं भूपतिः, तदनु वितीर्णानेकप्रकारताम्बूलवस्त्रालङ्कारादिपदार्थसार्थों गतः स्वावासं । शालिभद्रस्तु तत्प्रभृति । संविग्नमानसो गमयामास कियन्त्यपि दिनानि, अन्येयुश्च समाययौ तत्राप्रतिबद्धविहारेण विहरन् धर्मघोषाभिधान आचार्यः, आवासितो बाह्योद्याने, वातायनवर्ती शालिभद्रो विलोक्य तद्वन्दनाय प्रचलितमनेकलोकं पप्रच्छ र चरं, यथा-कायं जनसमाजो याति ?, भणितमनेन-सरिवन्दनार्थ, ततोऽसावपि जननीमापच्छय जगामाचार्यसन्नि
Jain Education Hellonal
Page #638
--------------------------------------------------------------------------
________________
श्रीनवबृह-
वृत्तौ अतिथिसंविभागे.
.३०४॥
काशं. वन्दित्वा भावसारं सारं निविष्ट उचितदेशे शेषलोकोऽपि श्रेणिकराजप्रमुखोऽभिवन्द्य याव- शालिभद्र
चरितम दुचितभमिमाशिश्राय तावदाचार्येण धर्मलाभाशीर्वाददानपुरःसरमारब्धा धर्मदेशना, यथा-इष्टानिष्ट । वियोगयोगविषमग्राहादिजीवाकुले, मोहावर्तविभीषणे मृतिजरारोगादिवीच्याविले । त्राणं नान्यदहो जनाः !! निपततां सद्यानपात्रोपमं जैन धर्ममनन्तशर्मजनकं मुक्त्वा भवाम्भोनिधौ ॥ १॥ यतः-अर्था अनर्थजनकाः क्षणनश्वराश्च, कामा विपाककटवो न चिरस्थिराश्च । देहोऽपि नित्यपरिशीलनसव्यपेक्षो, नापेक्षते कृतमुपैति विनाशमाशु ॥ २ ॥ तस्मादास्थां विमुच्याहो !, अर्थादिपु विनिरपृहाः । सेवध्वं धर्ममेवैकमिति || सवेज्ञशासनम् ॥ ३ ॥ द्वेधा स च भवेत्साधुश्रावकस्वामिसंश्रयात् । आद्यः क्षान्त्यादिभिर्भेदैविज्ञेयो दशधा तयोः ॥ ४ ॥ अणुव्रतादिभेदैस्तु, स्थितो द्वादशधा परः। सम्यक्त्वं मृलमेतस्य, द्विविधस्यापि कीर्तितम् ॥ ५ ॥ इत्यादि, तदवसाने च लब्धावसरः सरभसमाधाय शिरसि करकमलमुकुलमिवाञ्जलिपुटं पप्रच्छ शालिभद्रो-भगवन् ! कीदृशां प्राणिनामन्यो नाथो न जायते ?, सारिणोक्तम्-सुकृततपश्चरणानां सज्ज्ञानध्यानशीलनिष्ठानाम् । भवचेष्टामुक्तानां नान्यः संपद्यते नाथः ॥ १॥ शालिभद्र उवाच-यद्येवं जननीमापुच्छय युष्मदन्तिके मयाऽप्येवं
॥o20
Jain Education
l
a
For Private & Personal use only
Tww.jainelibrary.org
Page #639
--------------------------------------------------------------------------
________________
विधेन भाव्यं, सूरिणोदितं-मा प्रतिबन्धं कार्षीः, ततः प्रणम्याचार्य गतोऽसौ स्वभवनं, शेषलोकरंतु स्वावासं प्रति । जगाम, शालिभद्रेणापि भणिता माता-यथाऽम्ब ! श्रुतोऽद्य मया धर्मघोषसूरिसमीपे धर्मः तदिच्छामि त्वदनुज्ञया तं कत्तुं, सावित्र्या भणितं कुरु वत्स ! यथाशक्त्या, गृह एव व्यवस्थितः । कस्ते श्रेयः प्रवृत्तस्य, प्रतिपन्थी भविध्यति ? ॥१॥ शालिभद्रोऽभ्यधादम्ब!, गहावास्थतिशालिनाम् । कीदृशः संभवेद्धर्मः, प्रतिबन्धममुञ्चताम् ? ॥२॥ मात्रोक्तं-सत्यमेतत्, किन्तु जात ! दुष्करो भवादृशां गृहत्यागो, यतो देवभोगलालितो भवान, कथमिव मानवीयमन्तप्रान्तानुचितमाहारमाहारयिष्यति ?, यदि चैष निबन्धस्तदा परिकर्मय तावच्छरीरं परित्यजैकैकतूलिकां शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् ।
अन्यदा चास्य स्खसाऽऽत्मीयभार धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे. धन्यश्च पप्रच्छ-प्रिये! किमेवं रोदिषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति तयाऽभाणि-यदि सुत्यजमिदमाभाति तदा त्वमेवैकहे. लया किं न त्यजसि ?, तेनोक्तं-त्ववचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम अधुना तु यथा त्यजामि तथा
En El
For Private Personel Use Only
Page #640
--------------------------------------------------------------------------
________________
॥ ३०५॥
श्रीनवबृहपश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्ति स्वशक्त्युचितं दीनादिदानं, अत्रान्तरे प्रव्रज्या-शालिभद्रदूवृत्ती NIA
चरितम् अतिथिसं
विहितनिश्चयं विलोक्य पतिं भणितमनया-प्रिय ! परिहासोऽयं मया कृतः तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?. विभागे IVतेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसानः. तदुक्तम्-" सर्वे क्षयान्ता निचयाः, पतनान्ताः समच्छयाः।।
संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥ १॥" तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न वसन्तुष्टानां तदपगमो, यत उक्तम्-" अवश्यं यातारश्विरतरमषित्वाऽपि विषयाः वियोगे को भेदः? त्यजति न जनो यत्स्वयमिमान् । व्रजन्तः स्वातन्त्र्यात परमपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १॥" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य ' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया । गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्यतिकरमवगत्य शालिभद्रोऽप्यापच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रववाज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती
॥३०५॥
Jain Education
!
Mww.jainelibrary.org
Page #641
--------------------------------------------------------------------------
________________
Jain Education Int
| विहरन्तौ सह परमेश्वरेण कियतः कालात्पुनः समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च पारणकनिमित्तं यावत्तीर्थङ्कर| मभिवन्द्य चलितौ तावदुक्तस्तयोः शालिभद्रस्त्रैलोक्यनाथेन, यथा- त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्धं जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमिं प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यताव| शेन दधिमथितक्रियाय नगरप्रविष्टाभिर्गोपवृद्धाभिः तन्मध्ये चैकस्याः शालिभद्र मालोक्य सन्तोषपोषसमुद्भिद्य - | मानबहलपुलकाङ्कितकाययष्टेः समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणितः सप्रणामपूर्वं शालिभद्रोऽनयाभोः तपस्विन्! यद्युपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्व जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व स्थितौ क्षणमात्रं, पृष्टं च शालि. भद्रेण - भगवन् ! कथं मामद्य जननीर्भोजयिष्यति ?, तीर्थकृता न्यगादि-या तुभ्यं दृध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्त्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालि | ग्राममाश्रिताया अस्या एव धन्याभिधानायाः पुत्रः सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन
"
ww.jainelibrary.org
Page #642
--------------------------------------------------------------------------
________________
चरितम्
श्रीनव०बृहलवत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्ति || | शालिभद्रअतिथिसं
प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, ततः साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पा. विभागे |दनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूज-| ॥३०६॥ IN योग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो
मासोपवासपारणाथीं महामनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेषं चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिमूतो जलाशयावलोकनपरायणो दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्ति जलमस्ति भवतश्च
गाढमापदमुत्प्रेक्षे तदिदानी वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, तेनोक्तं-मुने! नाहं जानामि । Na तत्कर्तुं, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवतः कर्णमूले त्वया
त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् [ ग्रन्थाग्रं ८५०० ] असावपि प्रकृति- ३०६ ॥ भद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषरतदनुरूपप्रवईमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभाव
sin Eduent an intensita
For Private & Personel Use Only
Page #643
--------------------------------------------------------------------------
________________
निवर्तितमहाभोगफलकर्मा समुत्पेदे गोभद्रश्रेष्ठिनो भद्रायां भार्यायां सुतत्वेन, इदं च भगवता कथ्यमानमाकर्ण्य शालिभद्रस्योदपादि जातिस्मरणं, तदनु तदेव जन्मान्तरमातृदत्तं दधि मासोपवासावसाने पारयित्वा सहैव धन्यमुनिना गतो गिरिनिकुञ्ज, तत्र गृहीतानशनौ द्वावपि स्थितौ पादपोपगमनेन, अत्रान्तरे समवसरणमागता सवधूका भद्रा, अभिवन्द्य भावसारं तीर्थकरं पप्रच्छ-भगवन् ! वास्ते शालिभद्रः ?, ततो भगवता न्यगादि सर्वोऽपि तदीयवृत्तान्तो यावत्पादपोपगमनेन स्थिताविति, तदनन्तरमियायासौ तत्रैव, ददर्श पादपोपगमनव्यवस्थितं शालिभद्रं । धन्यं च, अभिवन्द्य प्रवृत्ता रोदितुं, विललाप चानेकप्रकारं, यथा-द्वात्रिंशत्तुलीनां सुत्वोपरि वत्स! केवलधरायाम् ।। उपलशकलाकुलायां त्वं तिष्ठसि कथमिवेदानीम् ? ॥१॥ यस्त्वं पुरा प्रबुद्धो जात! सदा गीतवादनरवेण । सम्प्रति स कथं दारुणशिवारुतैस्त्यजसि ननु निद्राम् ? ॥२॥ हा पुत्र! तथा तपसा शोषितदेहो यथा गृहगतोऽपि । न मयोपलक्षितस्त्वं धिम् धिग्मां पापकर्माणम् ॥३॥ इत्यादि प्रलपन्ती श्रेणिकराजः शशास तां च तदा । तत्रागतः कथञ्चित्प्रवन्दितुं शालिभद्रमुनिम् ॥ ४ ॥ निन्ये च नगरमध्यं तावप्यायुःक्षये मुनी जातौ । सर्वार्थसिद्धिनामनि | महाविमाने सुरत्वेन ॥ ५॥ तत्राजघन्योत्कृष्टं त्रयस्त्रिंशत्सागरोपमाण्यायुः परिपाल्य ततश्च्युतौ महाविदेहे सेत्स्यत
Jain Educationa
l
For Private & Personel Use Only
||
Page #644
--------------------------------------------------------------------------
________________
श्रीनव० बृह. वृत्तौ
अतिथिसंविभागे.
॥ ३०७ ॥
Jain Education Inter
इति ॥ एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति ॥ यतनाद्वारमधुनोच्यते
जं साहूण न दिनं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ॥ १२५ ॥
यत् ' साधुभ्यः ' तपस्विभ्यः ' न दत्तं ' नो वितीर्ण, कल्प्यमिति शेषः, 'कथञ्चित् केनापि प्रकारेण, * कहिंपी' ति पाठे कापि देशे काले वा तत् 'श्रावकाः ' यथावस्थितनामानः श्राद्धाः तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु यथा - " संपत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं । | सावगं बिंति ॥ १ ॥ " तथा - " श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभि - | धीयते ॥ १ ॥ " ' न भुञ्जन्ते ' नाभ्यवहरन्ति यदुक्तम् - " साहूण कप्पणिज्जं, जं नवि दिन्नं कर्हिपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- ' प्राप्ते भोजनसमये ' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात् ' गृहद्वारसंमुखं पश्येत्,
यतनाद्वारं
गा. १२५
॥ ३०७ ॥
w.jainelibrary.org
Page #645
--------------------------------------------------------------------------
________________
यदीदृश्यवसरे कश्चित्तपोधनो धर्मबान्धवः समभ्येति तदा तस्मै ग्रासदाननापि मे महती निर्जरा भवतीत्यभिप्रायवानिति गर्भार्थः, न चेदमपि गाथाशकलं स्वमनीषया व्याख्यायते, यदाह धर्मदासगणिः-" पढमं जईण दाऊण । अप्पणा पणमिऊण पारेइ । असई य सुविहियाणं भुंजइ य कयदिसालोओ ॥१॥"त्ति प्रकृतव्रतयतना, भावना चेयं-साधुदत्तशेषं श्रावकैोक्तव्यं, साध्वभावे च भोजनवेलायां दिगालोकनं कार्य, न त्वित्थमेव भोज्यमिति गाथाऽक्षरार्थः ॥ संप्रत्यस्यैवातिचारद्वारगाथोपन्यस्यते
सचित्ते निक्खिवणं पिहणं ववएसमच्छरं चेव ।
__ कालाइक्कमदाणं अइयारे पंच वजेजा ॥ १२६ ।। ___ 'सचित्ते' सचेतने वस्तुनि पृथिव्यादौ 'निक्षेपणं ' न्यसनं, साधुदेयभक्तादेरदेयबुद्धया स्थापनमित्यर्थ, तथा 'पिधानं , स्थगनं सचित्तेनैव बीजपूरकफलादिना, साधुदेयभक्तादेरदेयबुद्ध्यैवोपरि फलादिधरणं, तथा व्यपदेशश्च मत्सरश्च व्यपदेशमत्सरं, समाहारत्वादेकवचनं, तत्र व्यपदेशो नाम व्याजोक्ति:-परकीयमिदमन्नादिकमित्येवमदित्सया साधुसमक्षं भणनं, यहा मातुः पित्रादेर्वा पुण्यं मदीयदानेन भवत्विति भणनं व्यपदेशः, मत्स
Jain Educh an inte
II.O
w.jainelibrary.org
Page #646
--------------------------------------------------------------------------
________________
श्रीनवoबृह. द्रवृत्तौ अतिथिसं
विभागे.
॥ ३०८ ॥
Jain Education Interi
?
रस्तु- असहनं साधुभिर्याञ्चायां कृतायां कोपकरणं, तेन रङ्केणापि याचितेनेदं दत्तम् अहं तु किं ततोऽपि न्यूनः ! इति विकल्पो वा, 'चेव' त्ति समुच्चये, तथा कालस्य प्रस्तुतसाधुभिक्षावेलारूपस्यातिक्रमः - अदित्सयाऽनागत| भोजनपश्चाद्भोजनद्वारेणोलङ्घनं कालातिक्रमस्तेन दानं कालातिक्रमदानं, अस्मिंश्च क्रियमाणे ग्राहका एव न भवन्ति, यदुक्तम् - " काले दिण्णस्स पहेणयरस अग्घो न तीरए काउं । तस्सेवाथक्कपणामियरस गेव्हंतया नत्थि ॥ १ ॥ " ' अथक्कत्ति अप्रस्तावः, अत एवैवमुपदेशः - सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्म| साधनसामग्री, नाल्पपुण्यैरवाप्यते ॥ १ ॥ एवं चैतान् ' अतिचारान् ' प्रस्तुतत्रतमालिन्यरूपान् ' पंचे 'ति पञ्चसङ्खयान् 'वर्जयेत्' त्यजेत् अतिचारभावना तु यदा अनाभोगादिनाऽतिक्रमादिना वैतानाचरति तदा अतिचारा | अमी, अन्यथा तु भङ्गा एवेति गाथार्थः ॥ इतोऽस्यैव भङ्गद्वारगाथा -
I
दाणंतराय दोसा न देइ दिज्जंतयं च वारेइ |
दिने वा परितप्पड़, किविणत्ताओ भवे भंगो ॥ १२७ ॥
दानस्यान्तरायो - विघ्नो दानान्तरायस्तस्य दोषः तद्धेत्वन्तरायकर्मोदयलक्षणः, अथवा दानविघ्नहेतुः कम्मैव ।
अतिचारद्वा रं भंगद्वारं च
गा. १२६-७
॥ ३०८ ॥
jainelibrary.org
Page #647
--------------------------------------------------------------------------
________________
दानान्तरायशब्देनोच्यते, ततः स एव जीवदानाध्यवसायदूषणादोषो दानान्तरायदोषस्तस्मात् ' न ददाति' न ! प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं ' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम, अन्येन दृष्ट्वेति शेषः, वाशब्दो विकल्पार्थः, 'वारयति । निषेधयति, 'दत्ते : वितीर्णे सति वा पूर्ववत् 'परित-al प्यते । किमेतन्मया दत्त, बहु वा दत्तमित्येवं पश्चायते, कस्मात् ?- कृपणत्वात् । कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-' भवेत् ' जायेत 'भगः । विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति । गाथार्थः॥ भावनाऽधुनोच्यते
धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए ।
सेजसो इव दाणं भत्तीए देंति पत्तेसु ॥ १२८ ॥ धनं लब्धारो धन्याः-समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च सुकृतिनश्च ते इतिशेषः, तथा तेषां प्राणिनां सफलं च' सप्रयोजनं च 'जीवितं असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन ' ददति ' दिशन्ति
For Private
Personel Use Only
Jww.jainelibrary.org
Page #648
--------------------------------------------------------------------------
________________
श्रीनव०हवृत्त अतिथिसंवे भागे
॥ ३०९ ॥
Jain Education In
' पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति - रक्षन्तीति पात्राणि - साधव| स्तेष्विति गाथाऽक्षरार्थः, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम्—
भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभिमरुदेव्योस्तनूजस्य प्रथमवर्त्तितसकल| लोकनीतेः श्रीमदादितीर्थंकरस्य सुनन्दादेव्याश्च पौत्रः स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिनः पुत्रः | सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्य सौभाग्यादिगुणगणावाप्तकीर्त्तिविस्तरो विस्तरदमन्दराज्यलक्ष्मीसमुचित समस्तशस्तलक्षणश्रेयांसः श्रेयांसनामाङ्गजो युवराजो बभूव तेन च कदाचिद्रजन्याश्चरमयामे सुखशय्याप्रसुप्तेन स्वप्नो दृष्टो, यथा - मया सुरशैलः श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतच तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र - श्रेष्ठी दिनकरबिम्बं रश्मि - सहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् || १ || राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदार - | प्रबलसैन्यैः । युद्धे परिभृतमथ श्रेयांसवितीर्णसाहाय्यम् || २ || शत्रुततिं जितवन्तं प्रातः सर्वेऽपि सदसि संमिलिताः । स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ॥ ३ ॥ कल्याणमहो ? भविता श्रेयांसस्याधिकं ततः सर्वे । स्वं स्वं
भावनाद्वार गा. १९८ श्रेयांसचरित्रं
॥ ३०९ ॥
Page #649
--------------------------------------------------------------------------
________________
Jain Education Inter
समागतः
स्थानं जग्मुर्धृतिमन्तस्तेन वचनेन ॥ ४ ॥ श्रेयांसकुमारोऽपि राजसभातः समारूढः स्वकीयं सप्तभूमिकं प्रासादं तत्र गवाक्षगतो यावदक्षिपक्षुि चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणि - मिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिर्गृहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं | निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् | एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्रं मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, ततः प्रासादादवतीर्णः प्राङ्गणभुवम् अत्रान्तरे भगवानपि समागतस्त|दीयमन्दिरद्वारम् इतश्च समानीताः कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिताः कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्त युगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यतः - "क्क प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ९ । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघः १ ॥ १ ॥ उल्लास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमलिकः ॥ २ ॥ " इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि - यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यद्युपकुरुते, परमेश्वरेण च विहितद्रव्याद्युपयोगेनानुत्सुक
Page #650
--------------------------------------------------------------------------
________________
श्रीनव०गृह वृत्तौ अतिथिसंविभागे.
॥ ३१० ॥
मानसेन मौनस्थितेनैव प्रसारितः पाणिपुटः, पर्यस्तः श्रेयांसेन तत्रेक्षुरसः, स्वामिनस्त्वचिन्त्यतीर्थ करनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनेापतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तर्थिकृतां यथादेहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ॥ १ ॥ आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । निःश्वासः कुलोत्पलसभानगन्धोऽतिरमणीयः ॥२॥ अस्मिंश्रावसरे हर्षभरनिर्भ|| रैगैगनवर्त्तिभिस्त्रिदशादिभिर्मुमुचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरो||दारगर्जितानुकारिनिजध्वानवधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलचेलोत्क्षेपः, निपातिताऽर्द्धत्रयोदश कोटी प्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्घुष्टं जयजयारवोन्मिश्रमहो ! सुदानमहो सुदानमितिवचनम्, अवतीर्णाः श्रेयांसगृहाङ्गणमेव केचिद् घुसदः, संप्राप्तो विस्मितमना अन्योऽपि लोकः, | दृष्टवांश्च श्रेयांसं कथं भवता विज्ञातोऽयं पारमेश्वरः- पारणकविधिः ?, श्रेयांस उवाच - जातिस्मरणेन, जनो व्याजहारकीदृशमिदं जातिस्मरणं !, कथं चैतेन विदितोऽयं प्रकारः ?, तेनोक्तं-जातिस्मरणं तावन्मतिज्ञानविशेषः, अनेन च
Jain Education Interle
श्रेयांस कुमारचरित्रं
॥ ३१० ॥
Page #651
--------------------------------------------------------------------------
________________
Jain Education Int
मयाऽष्टौ भवा आत्मीयाः स्मृताः, येषु भगवज्जीवेन सहाहं पर्यटितः, तथाहि - इतो नवमभवे भगवतो मम पितृ| पितामहस्य जीव ईशानकल्पे ललिताङ्गनामा देव आसीत्, तस्य च स्वयंप्रभाभिधाना देवी परमप्रेमपात्रं कलत्र महमभूवं, यथा च देवी तस्याहमभवं तथा कथयामि ततः पूर्वभवे ह्यस्मिन् धातकीखण्डद्वीपान्तर्वर्त्ति पूर्वविदेहालङ्कारभूते । | सकलमङ्गलालये मङ्गलावतीविजये नन्दिग्रामनाम्नि ग्रामे वास्तव्यस्यैकस्य दरिद्रकुटुम्बिनो नागिलाख्यगृहपतेर्नागश्री - | भार्यायाः सुलक्षणा सुमङ्गलादीनां षण्णां दुहितृणामुपरि पुरोपार्जितोर्जितदौर्भाग्यसंभारवशेन सकलस्यापि स्वजनपरिजनस्यानिष्टा अत एव स्वपित्रवितीर्णनामध्यतया निर्नामिकेति लोके प्रसिद्धा पुत्रिका बभूव, तदा च कदाचित्कस्मिंविदुत्सवे धनाढ्यलोकडिम्भकान् नानाविधभक्ष्य हस्तानवलोक्य तया ययाचे निजजननी - यथा ममापि किमपि मोदकादि भक्ष्यं प्रयच्छ येनाहमप्येतैर्नगरबालकैः सहाभिरमे, ततो मात्रा सकोपं त्रिवलितरङ्गित्तललाटपट्टां भीषणभृकुटीं | विरच्य हत्वा च कपोलदेशे पाणिना निष्काशिता सा गृहाद्, उक्ता च - क्वात्र त्वद्येोग्यं निराशे ! भक्ष्यमस्ति !, यद्यर्थिनी त्वमस्य तदा ब्रजाम्बरतिलकं पर्वतं येन मनोरमाभिधाने तदुद्याने प्राप्नोषि नानाविधानि भक्ष्यफलानि तानि च खादित्वा रमस्व स्वेच्छया, न चागन्तव्यं मदीयगृहसंमुखं, यद्यायासि तदा तथा करिष्यामि यथा न भविष्यसि, एवं च साक्रोशमसौ
(al
Page #652
--------------------------------------------------------------------------
________________
अनिव०वृह दूवृत्ती अतिथिसं
विभागे
॥ ३११
Jain Education Inte
निर्द्धाटिता रुदन्ती निःसृता गेहात, ददर्श चाम्बरतिलकपर्वताभिमुखं व्रजन्तमनेकलोकं, जगाम तेनैव सह सा तं प्रदेशं, ततोऽसौ विलोकयामास तत्रानेकविधफलभरावनम्रपादपाकुलं गृहं शकुनिसार्थानामावासभमिं मृगादीनामत्युच्चशि| खरैर्गगनाङ्गणमिव मातुमुद्यतमम्बरतिलकाभिधानं पर्वतं तस्मिंश्च दृष्ट्वा मनोरमोद्यानवर्त्तितरुनि करफलान्याददानमने|कलोकं स्वयंपाकपतितस्वादुफलनिकरमादाय साऽपि भक्षितवती, रमणीयतया च गिरेः संचरन्ती सह जनेन तांस्तानुद्देशानश्रौषीत् कस्यापि श्रुतिमनोहरं शब्दं, तदनुसारप्रवृत्तजनेन सार्द्धं जगाम साऽपि यावत्तं प्रदेशं तावद्ददर्शापरिमितानां ||देवमनुष्यादीनामग्रे धर्मकथां कुर्वाणं चतुर्दशपूर्वविदं ज्ञानचतुष्टयविज्ञातप्रत्यक्षवस्तुविस्तरं चारुतरयतिपरिवारं युगन्ध| राभिधानं सूरिं, ततः साऽपि समं तेन लोकेन प्रणिपत्य भगवन्तं निषण्णा ततो नातिदूरदेशे, श्रुता जीवानां बन्धमो| क्षादिदेशना, कथान्तरे च पप्रच्छेषा तं महामुनिं - किं मत्तोऽपि केऽपि जीवाः सन्ति दुखिनः ?, सूरिणाऽभ्यधायि - भद्रे ! कीदृशं ते दुःखं ?, यतस्त्वं शृणोषि शुभाशुभान् शब्दान् पश्यसि सुन्दरा सुन्दराण्यनेकरूपाणि जिघ्रसि प्रधानाप्रधानान् | अनेकविधगन्धान् आस्वादयसि मनोज्ञामनोज्ञान् कटुतिक्तकषायमधुरादिरसविशेषान् स्पृशसीष्टानिष्टाननेकशो | विचित्रस्पर्शान्, विद्यते च भवत्याः शीतोष्णक्षुधादिदुःखस्य कोऽपि कियानपि प्रतीकारः, स्वपिषि च त्वमात्मीयनिद्रया,
श्रेयांसकुमारचरित्रं
॥ ३११ ॥
Page #653
--------------------------------------------------------------------------
________________
। कदाचिदत्यन्तान्धकारेऽपि ज्योतिःप्रकाशेन करोषि च स्वकार्याणि, दुःखिनस्तु तेऽत्र संसारे ये सततमेव संपद्यमा-1 नाशुभशब्दरूपगन्धरसस्पर्शा निष्प्रतीकारशीतादिवेदना अक्षिनिमेषमात्रमपि कालमनवाप्तनिद्रासुखा नित्यान्धकारेषु । नरकेषु नरकपालैरनेकप्रकारकदर्थनाभिः कदर्थ्यमाना निरुपक्रमायुषः प्रभूतं कालं गमयन्ति, किंच-आसतां तावनारकाः, येऽमी तिर्यञ्चस्तेऽपि वराकाः स्वपक्षपरपक्षोपजायमानाभिघाताः शीतोष्णक्षुत्पिपासादिवेदना या अनुभवन्ति ताः प्रभूतकालेनापि कः शक्तो व्यावर्णितुं ?, अपरं च-ये त्वत्तो हीनतरा बन्धनादिपतिताः परवशाः शारीरमानसानि दुःखशतसहस्राणि मनुष्या अपि वेदयन्ते तानपि पश्य तावत् त्वदेपक्षया किं दुःखमनुभवन्ति ?, ततस्तया प्रणामपूर्वमभाणि-भगवन् ! अवितथमिदं यत्त्वयोक्तं, कवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि | सूरिणा तस्याः पञ्चाणुव्रतानि, गृहीतानि तया भावसारं, लोकाश्च तदीयदेशनया प्रतिबुद्धाः केचिदडीचक्रिरे सर्वविरतिम् अन्ये देशविरतिमपरे सम्यक्त्वमात्र, ततः केनापि जनेन समं प्रणम्य सूरि निर्गतिकतया गता स्वकीयमेव गृहं; तत्रस्था च पालयति व्रतानि, क्रमेण तारुण्यमारूढा दौर्भाग्यदोषेण न केनापि परिणीता, षष्ठाष्टमादितपो
Jan Education
For Private
Personal Use Only
Tww.jainelibrary.org
Page #654
--------------------------------------------------------------------------
________________
विशेषशोषितशरीरा, तत एव निरन्तरस्वपितृवितीर्यमाणग्रासाच्छादनमात्रेणैव सन्तुष्टा निनाय प्रभूतकालं, अन्यदा च सकलशक्तिविकलमालोच्यात्मशरीरं विधिविहितभक्तपरित्यागा पूर्वोदितललिताङ्गकदेवेन स्वायुष्कक्षयप्रच्युतायां स्वर्गलोकात स्वकीयदेव्यां स्वयंप्रभाऽभिधानायां तत्स्थानेऽन्यां चिकीर्षुणाऽवतीर्णेन मर्त्यलोकं रात्रौ ॥ ३१२ ॥ विलोकिता सा, ततः प्रदर्श्य स्वकीयरूपं निर्नामिके ! मामङ्गीकृत्य कुरु निदानम् - अहमेतस्य देवी भवेयं, एवं
श्रीनव० बृह वृत्तौ
अतिथिसंविभागे
Jain Education Inter
भणित्वा चादर्शनीभतोऽसौ साऽपि तदर्शनात्पन्नतदभिलाषा समाधिना कालगता तमेव ध्यायन्ती समुत्पेदे | तस्मिन्नेवेशानकल्पे श्रीप्रभे विमाने तस्यैव देवस्याग्रमहिषी स्वयंप्रभाभिधाना देवीत्वेन, अन्तर्मुहूर्त्तमात्रेणैव सर्व| पर्याप्तिभिः पर्याप्ता भवप्रत्ययावधिज्ञानविदित पूर्वभवव्यतिकरा समं ललिताङ्गकदेवेनावतीर्य तमेवाम्बरतिलकपर्वतं । | मनोरमोद्यानसमवसृतं समभिवन्द्य युगन्धरगुरुमुपदर्श्य तदग्रतो भक्तिभरनिर्भरं नाट्यविधिं पुनः स्वविमानं गता | दिव्यकामभोगान् सुचिरमासिषेवे अन्यदा च प्रम्लानमाल्यमालमधोमुखनयनयुगलमालोक्य किमपि ध्यायन्तं ललि - ताङ्गकदेवमभिहितमनया - प्राणेश ! किमद्य विमनस्कस्त्वमीक्ष्यसे?, तेनोदितं - प्रिये ! मे स्तोकावशेषमायुः, समासन्नीभृतस्त्वया सह विप्रयोगः, ततस्तस्या अपि तदुःखदुःखितायाः कदाचिदपि पश्यन्त्या एव नन्दीश्वरयात्राप्रस्थितः प्रधान
श्रेयांसकुमारचरित्रं
।। ३१२ ॥७
ww.jainelibrary.org
Page #655
--------------------------------------------------------------------------
________________
विमानेन ब्रजन्नईपथ एव पटुपवनविध्यापितः प्रदीप इव प्रलयमुपगतो ललितानदेवः । ततश्युत इहैव जम्बूद्वीपे पूर्वविदेहे समुद्रासन्नपुष्कलावतीविजये लोहार्गलनगरस्वामिनः सुवर्णजङ्घाभिधाननरपतेर्लक्ष्मीवत्या भार्याया वज्रजङ्घो नाम राजकुमारो जातः, स्वयंप्रभा तु तद्वियोगशोकामिना दह्यमाना तस्मिन्नेव श्रीप्रभे विमाने रतिमप्राप्नुवती प्राक्तनयुगन्धरगुरूपदेशेन भूयो बोधिलाभनिमित्तं नन्दीश्वरद्वीपादिस्थानेषु जिनायतनपूजामाचरन्ती निर्गम्य कियन्तमपि कालमायःक्षयेण ततश्यत्वाऽस्मिन्नेव जम्बहीपवर्तिविदेहविजये पुण्डरीकिण्यां नगर्या वैरसेनचक्रवर्त्तिनो गुणवत्या देव्याः श्रीमती नाम्ना सुता जज्ञे, सा च पितृभवने पद्मसरसि हंसिकेव क्रीडन्ती धात्रीजन-4 परिगृहीता देहोपचयेन कलाकलापेन च वृद्धिमुपागता, क्रमशः समारूढप्रौढयौवना च कदाचित्सर्वतो नद्रप्रासादवर्तिनी विलोक्य नगरबहिस्तात् देवसंपातमीहापोहेन सस्मार पूर्वभवं, मोहमुपगता च क्षणं परिवारिकाभिः सिक्ता चन्दनजलेन वीजिता व्यजनवातैलेंभे चैतन्यं, चिन्तयामास चैवं-कथं मया प्राप्यः प्रियो ललिताङ्गम: ? किं वा तद्वयतिरेकेण मे जीवितेन ?, ततोऽङ्गीचकार मौनं, स्वजनपरिजना अप्यवचनामवलोक्य जृम्भकसुरैराक्षिप्ताऽस्या वागित्यादि प्रलपन्तः कारयामासुमन्त्रयन्त्रादीन्, न च मुमोच मूकतामसौ, अन्यदा च मण्डयित्री
JainEducation
al
For Private & Personel Use Only
Page #656
--------------------------------------------------------------------------
________________
श्रीनवाह ||धात्री रहस्ये तामवोचद-वत्से ! यदि कारणेन केनापि मूकत्वमवलम्ब्य व्यवस्थिता तदा निवेदय ममाने, मा श्रेयांसकुमावृत्ती
रचरित्रं अतिथिस- कदाचिन्ममापि शक्तिर्भवति तत्सिद्धौ, अज्ञाते वस्तुनि कीदृशमुपचारं चिन्तयामि ?, तयाऽवाचि-मातः ! अस्ति । विभागे.
कारणं, तथाहि-मम जातिस्मरणमुदपादि, तेन पूर्वभवकान्तो ललिताङ्ककदेवो मया स्मृतः, तं च स्मृत्वा तद्वियोग. ३१३ दहनदंदह्यमानमात्मानं निर्जीवमिव कलयामि. तेन मौनमालम्ब्य स्थिताऽस्मि, तयाऽभाणि-पुत्रि ! न मौनावस्थानेन
कार्यसिद्धिः, किन्तूपायेन, तत्साधु कृतं भवत्या यदिदं मम निवेदितं, तथा करोमि संप्रति यथाsचिरेणैव तव प्रिययोगो भवति, ततोऽनया कारितो महांश्चित्रपटो, लेखितं तत्र यथा कथितं धातकीखण्डप्रभति देवलोकच्यवनावसानं सविस्तरं तच्चरितं, तदनन्तरं यः कोऽपि राजपुत्रादिस्तत्रायाति स्म तस्य दर्शयामासासौ तं पदं, अन्यदा च लोहार्गलपुरात समाजगाम केनापि प्रयोजनेन तत्र वज्रजङ्गकुमारः स चालोक्य तया श्रीमत्यम्बधाच्या प्रदर्यमानं तं चित्रपट झगिति जातजातिस्मरणो व्याजहार-नन्वहं स ललिताङ्गको यस्यैतच्चरितमालिखितं विद्यते, तत्कथय केनेदं लिखितं ?, न खलु स्वयंप्रभां देवीं विमुच्यान्योऽस्यार्थस्याभिज्ञः, तदर्शयत ममेदानीं तां ॥ ३१३ ततस्तुष्टयाऽम्बधाब्योक्तं-कुमार ! यैषा तव पितृष्वसुर्दुहिता श्रीमती सा स्वयंप्रभा तयेदमालेखितं, तद्यावदहं राज्ञः
For Private Personal Use Only
Page #657
--------------------------------------------------------------------------
________________
कथयामि तावत्प्रतीक्षस्व, मा दूरमुन्मनीभः, एतदुक्त्वा गताऽसौ श्रीमतीसमीपम्, अचकथदमुष्यास्तद्वृत्तान्तं, पश्चाद्राज्ञो । निवेद्योभयव्यतिकरं महाविभूत्या पाणिग्राहणपूर्व संघटयामास कुमारेण सममेतां, विसृष्टा चोत्कृष्टसन्मानेन पितृभ्यां, अन्यदा साई निजभा ययौ लोहार्गलनगरं, तत्र सुकृतानुभावसंपद्यमानसमीहितार्थसार्थयोस्त्रिवर्गसारं विषयसुखसंभारमनुभवतोस्तयोरतिजग्मुः कियन्तोऽपि वासराः, वैरसेनचक्री च लोकान्तिकदेवप्रतिबोधितः सांवत्सरिकमहादानपूर्व ज्येष्ठपुत्रं पुष्कलपालं राज्ये निवेश्याङ्गीकृतसर्वसङ्गविरतिः समुत्पन्नकेवलज्ञानो धर्मतीर्थं प्रवर्त्तयामास, वज्रजङ्घस्य ।
तु जनितनिजगुणजनमनोविस्मयः समजनि तनयः, इतश्च--कदाचित्पुष्कलपालस्य विसंवदिताः केचित्सामन्ताः, Kलततः पुष्कलपालेन वज्रजङ्घस्य दूतः प्रहितो यथा भवता श्रीमतीसमेतेन शीघ्रमागन्तव्यं तदनन्तरं सोऽपि
थै दूतादवगम्य प्रचुरतरस्कन्धावारसहितः स्वपुत्रं नगरे संस्थाप्य प्रतस्थौ समं श्रीमत्या तदभिमुखं, तदन्तराले च शरवणमार्गेण गन्तव्यं, तस्मिंश्च गुणदोषविज्ञायकलोकेन निषिद्धो वज्रजङ्घो, यथाऽत्र दृष्टिविषाः सर्पाः । सन्ति, तस्मादनेन पथा न गन्तव्यं, पश्चादसौ परिरयेण तान् परिहरन् क्रमेण प्राप पुण्डरीकिणी, विज्ञाततदागमनाश्च तत्सामन्ताः प्रणता भयेन पुष्कलपालस्य, सोऽपि गृहागतयोस्तयोर्विधायोचितप्रतिपत्तिं प्रीत्या धृत्वा च कतिचिदिनानि
Jain Education img
For Private Personel Use Only
alww.jainelibrary.org
Page #658
--------------------------------------------------------------------------
________________
रचरित्रं
॥३१४॥
श्रीनव०बृहः । तौ विससर्ज, स्वपुराभिमुखं व्रजन्तौ च क्रमेण प्राप्तौ शरवणासन्नदेश, लोको बभाण-सम्प्रति शरवणमध्येनापि श्रेयांसकुमा
वृत्ती । गच्छतां न कश्चिदपायो, यतस्तत्र कस्यचिन्महामुनेः केवलज्ञानमुत्पन्नं, तस्मिंश्च देवसन्निपाते तदुद्योतेन प्रतिहतं । अतिथिसंविभागे. पन्नगानां दृष्टिविषं, तच्च श्रुत्वा वज्रजङ्घश्चलितस्तेनैव पथा, ददर्श तत्रावासितौ सागरसेनमुनिसेनानगारी निजभ्रातरौ ।
प्रवरसाधुपरिवारौ, यौ च वासभवनमविकलतपोलक्ष्म्याः आश्रयः प्रसन्नतायाः स्थानं सौम्यतागुणस्य, ववन्दे च । सपरिवारो भावसार, भिक्षावेलायां च विशुद्धान्नपानादिभिः प्रतिलाभयामास स्वावासमायातौ, मध्यन्दिनावसाने च । तयोरेव महातपस्विनोर्गुणाननुचिन्तयन् अहो महानुभावावेतौ मद्भातरी वयमपि कदा विमुच्य राज्यविस्तरमेनां मनिवृत्तिमङ्गीकृत्य निःस्पृहमानसा इत्थं विहरिष्याम इति पर्यालोचयन्मुहुर्मुहुर्दत्तप्रयाणकः क्रमेण प्राप्तः स्वनगर, इतश्च । तत्तनूजेन निजनगरान्निर्गतयोः पित्रोर्दानसन्मानादिना वशीकृत्य भृत्यवर्ग प्रयुक्तस्तदागमनकाले तद्वासगृहे विषधृपः, एनं च व्यतिकरमजानानो वजजङ्घः समं श्रीमत्याऽतिक्रान्ते प्रदोषे विसृष्टपरिजनोऽनुस्मरन् साधुगुणान् । विश्रान्तः तत्र, विषधूपविह्वलितचेतनश्च तत्सहित एव प्राप्तः पञ्चत्वं, समुत्पन्नस्त्रिपल्योपमायुष्क उत्तरकुरुषु सहैव तया ॥ ३१४ ॥ मिथुनत्वेन, तदवसाने च मृत्वा सौधर्मदेवलोके देवभावेन द्वावपि जातौ पूर्वानुवेधेन, तत्रापि महती प्रीतिरासीत्
मामान
Jain Education Intello
For Private Personal Use Only
w.jainelibrary.org
Page #659
--------------------------------------------------------------------------
________________
|पल्योपममात्रं चायः, तत्क्षये च वप्रावतीविजयवर्त्तिन्यां प्रभाराभिधानपुर्या वज्रजङ्घजीवः सुविधिनाम्नो वैद्यस्याङ्गजोऽभयघोषाभिधानोऽजनि, श्रीमतीजीवस्तुं श्रेष्ठितनयः केशवनामा संजातः, तत्रापि|| तथैवात्यन्तिकी स्नेहवृद्धिर्बभूव, तयोश्चान्येऽपि तस्मिन् भवे चत्वारो वयस्या राजाऽमात्यश्रेष्ठिसार्थवाहपुत्राला बभूवुः, ते च कदाचिदेकस्य कृमिकुष्ठदोषोपद्रुतस्य महामुनेः क्रियां कृत्वा तन्मूलपुण्योपार्जनेन पश्चिमवयोविरचित
श्रामण्यानुभावेन च बहदेवायुषो मृत्वाऽच्युतकल्प इन्द्रसामानिकाः सुरा उत्पन्नाः, ततश्च्युतोऽभयघोषजीव । व इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या वैरसेनराजस्य धारिणीदेव्या वजनाभनामा सूनुः संजातः, सच कालक्रमेण चक्री संपन्नः, इतरेऽपि वैरसेनस्य सनवः केशववर्जाः क्रमेण बाहसुबाहपीठमहापीठनामानो माण्डलिका राजानो जज्ञिरे, वैरसेनोऽपि प्रतिपन्नदीक्षो वज्रनाभस्य चक्रोत्पत्तिकाले केवलज्ञानमवाप्य धर्मतीर्थ । प्रवर्तितवान् , केशवजीवस्तु वज्रनाभचक्रिणः सारथिर्बभूव, केनापि कालेन सोऽपि समं तैश्चतुर्भिर्भ्रातृभिः सारथिना|| च भगवतो वैरसेनतीर्थकरस्य स्वपितुरन्तिके दीक्षा प्रपेदे, तेषां च मध्ये वज्रनाभश्चतुर्दशपूर्वधर इतरे चैकादशाङ्गविद आसन्, प्रभूतकालं च श्रामण्यं परिपाल्याराधितसमाधिमरणा उत्पेदिरे च सर्वेऽपि सर्वार्थसिद्धे महाविमाने
Jain Education in
For Private
Personal Use Only
Page #660
--------------------------------------------------------------------------
________________
रचरित्र
श्रीनवबृहः । देवत्वेन, स्थितिस्तत्र त्रयस्त्रिंशत्सागरोपमाणि, तत्क्षये च प्रथमं वजनाभजीवोऽजनि नाभिकुलकरसुतत्वेन, बाहु- श्रेयांसकुमा
वृत्तौ । अति प्रभृतिजीवास्तु क्रमेण तस्यैव भरते बाहुबलिब्राह्मीसुन्दरीभावेन जाताः, सारथिजीवस्त्वहं श्रेयांसः समजनि, तदेवमहो| विभागे लोकाः ! मया पूर्वमेव पुण्डरीकिण्यां वैरसेनस्तीर्थकरो दृष्टः, श्रुतं च तत्समीपे यथैष वज्रनाभो भारतक्षेत्रे तीर्थकरो ॥३१५॥ भविष्यति, ज्ञातश्च तदा तदन्तिकप्रबजितेनैष दानादिविधिः, केवलमेतावन्ति दिनानि भवान्तरस्मरणं नासीत् , अद्य
तु परमेश्वरावलोकनोपजातजातिस्मरणस्य सर्वमिदं मे प्रकटमभूत् , ततः कारितो मया भगवानवं पारणकं, येऽपि सुरशैलादिस्वप्ना अस्मदादिदृष्टाः समागतेन मत्पित्रा विचारयितुमुपक्रान्तास्तेषां मध्ये तदेव पारमार्थिकं फलं यत्सवंत्सरानशन
ष्यमाणमःतातस्य पारणकविधापनेन कर्मशत्रुविजये साहाय्यकरणकमिति, एतच्चाकर्ण्य जनोऽभिवन्द्य तं स्थानमुपगतः खं खं, श्रेयांसोऽपि च भक्त्या यत्र प्रतिलाभितो भगवान् मा ऋमिषीदा जनः पदानि तातस्य निजकपादाभ्यामिति तत्र दिव्यरत्नैः सत्पीठं कारयामास, पृष्टश्च जनेनोचे-नन्विदमादिकरमण्डलं, तदनु स्वस्वगृहेषु । जनोऽपि च यत्र जिनः पारणं चके तत्र तथाविधपीठं विधाप्य सन्ध्यात्रयेऽपि पूजयति, कालेन ख्यातिमगात् तच्चे. हादित्यमण्डलकं, श्रेयांसः पात्रदानानुभावसंपद्यमानोत्तरोत्तरकल्याणकलापः सुचिरमनुभूयसांसारिकसुखं भगवत
Jan Education
!
For Private Personel Use Only
STww.jainelibrary.org
Page #661
--------------------------------------------------------------------------
________________
आदितीर्थकरस्य जातायां केवलज्ञानोत्पत्तौ भगवत्समीप एवं गृहीतव्रतः परिपालयन्निरतिचारं श्रामण्यं क्षपकश्रेणिक्रमेण विधाय घनघातिकर्मक्षयमुत्पाटितविमलकेवलज्ञानः कालक्रमेण क्षपितभवोपग्राहिकर्मचतुष्को विहाय शरीरं गतो मोक्षम् ॥ इति श्रेयांसकथानकं समाप्तम् ॥
प्रकृतहारगाथाभावार्थरत्वयं-यथा श्रेयांसेन भावनासारं पात्रदानमनुष्ठितं तथाऽन्येनाप्यनष्ठेयमिति ॥ व्याख्यातं नवभिरपि द्वारैरतिथिसंविभागवतं, तद्व्याख्यानाच्च समाप्तानि चत्वारि शिक्षापदानि, तत्समाप्तौ द्वादशापि व्रतानि भणितानि, सम्प्रति संलेखना नवभिहाराच्येति प्रथमहारेण तावदभिधीयते
जिणभवणाइसु संथार दिक्ख निज्जावयाओ अडयाला ।
पियधम्माइसमेया, चउरंगाराहओ मरणे ॥ १२९ ॥ 'जिणभवणाइसु संथार दिक्ख : त्ति जिनभवनम्-अर्हदाश्रयः आदिशब्दाज्जिनजन्मभूम्यादिग्रहस्तेषु जिनभवनादिषु संस्तीर्यते-स्वापार्थ वितन्यते इति संस्तार:-कुशकम्बल्यादिरूपस्तत्प्रधाना दीक्षा-सर्वसंयमोपादानेन चित्तशिरस्तुण्डमुण्डनं संस्तारदीक्षा, प्रत्युपेक्षणादिक्रियाकलापासमर्थस्य अन्तः सर्वसावद्यनिवृत्तिप्रतिज्ञाऽध्यवसायेन ,
Jain Education Intellell
For Private & Personel Use Only
Allww.jainelibrary.org
Page #662
--------------------------------------------------------------------------
________________
स्वरूपं गा. १२९
श्रीनव बृहः । बहिस्तु रजोहरणमुखानन्तकादिसाधुवेषधारणेन संस्तारकेऽवस्थानमित्यर्थः, सा ग्राह्येति शेषः,तथा चोक्तम्-"धर्मावश्यक-al
वृत्तौ | संलेखनायां लाहानौ वा, मरणे वाऽप्युपस्थिते । संलिख्यतपसाऽऽत्मानं, संयमं प्रतिपद्यते॥१॥ अर्हतां जन्मनिर्वाणचैत्यस्थाने प्रतिश्रये । नियामकाः ॥ ३६॥ तदलाभे गृहेष्वेवारण्ये जन्तुविवर्जिते ॥ २ ॥” इति उपलक्षणं चेयमनशनादेः, ततो जिनभवनादौ संस्तारदीक्षान
होऽनशनादि वाऽड्डीकार्य, इह चानशनस्य नियमात्सप्रतिकर्मत्वादेतदङ्गीकरण एव विशेषविधिमाह-निज्जावया । अडयाल 'त्ति निर्यापयन्ति-अनशनिनं सुखे स्थापयन्तीति निर्यापका:-प्रतिचारकाः 'तु' पुनरर्थे, कियन्तः ? अष्टभिरधिकाः चत्वारिंशदष्टचत्वारिंशत् , कार्या इति शेषः, किंरूपा एते कार्याः १ इत्याह-'प्रियधर्मादिसमेताः ।। भावप्रधानत्वान्निर्देशस्य प्रियधर्मत्वादिभिर्गुणैः समेता-युक्ताः, आदिशब्दाद् दृढधर्मत्वादयो गृह्यन्ते, तथा चोक्तं" पासत्थोसन्नकुसीलठाणपरिवज्जिया उ गुणजुत्ता । पियधम्मवज्जभीरू अडयालीसं तु निज्जवगा ॥१॥ उव्वत्त १ दार २ संथार ३ कहग ४ वाई ५ य अग्गदारंमि । ६ भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था १२ य॥२॥ एएसिं तु पयाणं चउक्कगेणं गुणिज्जमाणाणं । निज्जावगाण संखा होइ जहासमयाणविद्वा ॥३॥" तत्र येऽनशनिनमहतयन्ति परावर्त्तयन्ति च ते चत्वारः उव्वत्त : त्ति प्रथमपदेन निर्दिष्टाः
Jain Education in
For Private & Personel Use Only
Page #663
--------------------------------------------------------------------------
________________
चाभ्यन्तरद्वारमूले तिष्ठन्ति तेऽपि चतुःसङ्ख्याः 'दार 'त्ति द्वितीयपदेन सूचिताः २, एवं 'संथार ' त्ति संस्तारकरिः । ३. ' कहग ' त्ति तस्यैव विदितवस्तुतत्त्वस्यापि धर्मकथकाः ४, 'वाइय 'त्ति वादिनः ५ 'अग्गदारंमि' ति। अग्रहारमूले ये तिष्ठन्ति ६, ' भत्ते ति तदुचितभक्तानयनयोग्याः ७, ‘पाण' ति पानानयनयोग्याः ८, 'वियार'ति । उच्चारपरिष्ठापकाः ९, प्रश्रवणपरिष्ठापकाश्च १०, 'कहग त्ति बहिधर्मकथकाः ११, 'दिसा जे समत्था य' ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः सहस्रयोधिप्रभृतयः, एकैकसङ्ख्यया क्षुद्रोपद्रवनिवारणाय ध्रियन्ते तेऽनेनैव सूचिताः १२, अत्र चैक सूरय एवमाचक्षते-उच्चारप्रश्रवणयोईयोरप्येके परिष्ठापका इति चत्वार एवामी, तन्मतेन दिशासु
कं हो हौ द्रष्टव्यावितिन यथोक्तसङख्याबाधेति अथैतावन्त एते कस्यचिन्न भविष्यन्ति तोकैकहान्याऽपिते कर्तव्या ५ यावज्जघन्यपदेनैकोऽनशनिनः समीपमशुन्यं करोति, अन्यस्त भक्तपानाद्यर्थ पर्यटतीति हौ, एकेन तु निर्यापकेन न कर्तव्यैवानशनप्रतिपत्तिः, यदुक्तम्-" एगो जइ निज्जवओ, अप्पा चत्तो परोपवयणं च। सेसाणमभावेऽविहु ता बीओऽवस्स कायव्वो ॥१॥" त्ति, य एवंविधसामग्र्या म्रियते तस्य किं स्यात् ? इत्याह-'चतुरङ्गाराधको मरण' इति मानुषत्वश्रुतिश्रद्धासंयमवीर्याख्यानि चत्वारि धर्मप्रतिपत्तेरङ्गानि-कारणानि तेषामाराधको मरणकाले भवेदिति शेष इति गाथार्थः ॥ भेदद्वारमधुना
in Education International
ANT
Page #664
--------------------------------------------------------------------------
________________
श्रनिववृह
वृत्तौ संलेखनायां
॥ ३१७ ॥
Jain Education
मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई | पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३० ॥
"
मृतिः भरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं सप्तदशसङ्ख्यप्रकार मावीच्यादि, तदुक्तम्" आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोस ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० ॥ १ ॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गडपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २ ॥ ' आवीइ ' त्ति वीचिः -विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनिजायुः कर्मदलिकपरिशटनरूपं, 'ओहि त्ति अवधिः - मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्म दलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात, 'अंतियं'ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाद्यायुष्कर्म दलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्द
मरणभेदाः गा. १३०
॥ ३१७ ॥
Page #665
--------------------------------------------------------------------------
________________
लिकद्रव्यादीन्यनुभूय भवान्तरे मरणं न भवति तदन्त्यमरणं, 'वलायमरणं' ति भन्नव्रतपरिणतीनां व्रतिनां शुभाध्य. वसायतो वलयता व्याघुट्यमानानां मरणं वलन्मरणं, 'वसट्टमरणं च' त्ति दीपशिखावलोकनाकुलितपतङ्गस्येवेन्द्रिय. विषयवशातस्य मरणं वशार्त्तमरणं, अंतोसल्लं । ति मायानिदानमिथ्यादर्शनानि जीवस्य दुःखहेतुत्वाच्छल्यानीव शल्यानि तद्युक्तस्यानालोचिताप्रतिक्रान्तस्य मरणमन्तःशल्यमरणं, तदुक्तम्-" गारवपंकनिबुड्डा अइयारं जे परस्स न कहति । दसणनाणचरित्ते ससल्लमरणं भवे तेसिं ॥१॥" परस्येत्याचार्यादेः। " एयं ससल्लमरणं मरिऊण महब्भए तह दुरंते । सुइरं भमंति जीवा दीहं संसारकंतारं ॥१॥" 'तब्भवंति तद्भव एव मरणं तद्भवमरणं, विवक्षितभव एव मुक्तिगामिनां जीवानां यत्तदित्यर्थः, ते च गर्भजमनुष्याः सङ्ख्यातवर्षायुषः कर्मभूमिजा एव | केचिदिति, 'बालं' ति बालमरणमविरतसम्बन्धि, 'तह पंडियं । ति तथा पण्डितमरणं यत्सर्वविरतानां, 'मीसं ' ति| मिश्रमरणं देशविरतानां 'छउमत्थमरणं, ति छादयति-आवृणोति जीवस्य ज्ञानादिपरिणाममिति छद्म-घातिकर्म| तत्र तिष्ठन्ति ये ते छद्मस्थास्तेषां मरणं छद्मस्थमरणं, मत्यादिज्ञानिमरणमित्यर्थः, 'केवलि त्ति केवलं-संपूर्ण ज्ञानं क्षायिकं तद्विद्यते येषां ते केवलिनस्तेषां मरणं केवलिमरणं, 'वेहाणसं ' ति विहायो-नभस्तत्र भवं वैहायसं, यदुद्द
Jain Education Intel
For Private & Personel Use Only
IPMw.jainelibrary.org
Page #666
--------------------------------------------------------------------------
________________
मरणभेदाः
श्रीनव०बृह- न्धनेन नभसि लम्बमानस्य मरणं तद्बहायसमरणं, 'गडपट्ठमरणं च ' ति यदुत्पतन्निपतद्गृध्रादिपतत्रिसंकुलायां
वृत्तौ संलखनायां प्रचुरतरकरंकसंकीर्णश्मशानभूमौ निपत्य गृध्रादितुण्डखण्ड्यमानस्य कस्यचिन्मरणं तगृध्रपृष्ठमरणं, ' मरणं । ॥३१८॥
भत्तपरिणत्ति भक्तपरिज्ञा-त्रिचतुर्विधाहारत्यागो, मरणशब्दस्याग्रे पाठात् तया मरणं भक्तपरिज्ञामरणं, |एतच्च नियमात्स्वतः परतश्व प्रतिकर्मसमन्वितमार्यिकादीनामपि साधारणं-"सव्वाविय अज्जाओ सम्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥" इत्यत्र प्रत्याख्यानशब्देन भक्तपरिज्ञाया एवोक्तत्वात् , 'इङ्गिणि' ति इङ्गिनीमरणं यदिङ्गितप्रदेशे चतुर्विधाहारवर्जनेनान्यनिरपेक्षमात्मनैवोहर्चनादि कुर्वतो विशिष्टतरधृतिसंपन्नस्य मरणं, 'पाओगमणं वत्ति पाओगति पदैक
देशे पदसमुदायोपचारात् पादपस्य-तरोः उपगमनं-समीपगमनं निश्चेष्टताधर्मेण यत्र तत्पादपोपगमनं तच्च तन्मHरणं च पादपोपगमनमरणं, प्रथमसंहननवर्त्तिनो निष्प्रतिकर्मणो विशिष्टतमधृत्यध्यासितस्य निमेषादिचेष्टाविकल
तया स्वयं तरोरिव पतितस्य यन्मरणं तत्पादपोपगमनमरणं, इदं च द्वेधा-निस्सार्यनिस्सारिभेदात, 'ज्ञात्वा । अबबध्य 'तत्र' तेषु मध्ये ' अन्तिमाति । अन्त्यानि मरणानि 'कर्त्तव्यानि ' विधेयानि, कर्त्तव्यशब्दो गाथापर्यन्त
|॥३१०
Jain Educaton Inter
For Private & Personel Use Only
W
w.jainelibrary.org
Page #667
--------------------------------------------------------------------------
________________
Jain Education Internati
वर्त्यप्यत्र योज्यते, ननु कर्त्तव्यमित्येकवचनान्तं तत्कथं मरणानीति बहुवचनान्तेन योज्यते ?, सत्यं, प्राकृते | लिङ्गविभक्तिवचनव्यत्ययस्येष्टत्वान्न दोषः, तान्येव नामत आह- ' पायवइंगिणिमरणं भत्तपरिण्णं च ' ति तत्र 'पायवति पादपोपगमनमिङ्गिनीमरणं भक्तपरिज्ञा चेति, एतानि च प्राग्व्याख्यातान्येवेति गाथार्थः ॥ | तृतीयद्वारमधुना -
संलेहणाइ पुव्वं, वियडणमुच्चारणं तह वयाणं । तिविहं चव्विहं वा, आहारं वोसिरे सव्वं ॥ १३१ ॥
संलिख्यते - तनूक्रियते शरीरकषायादि यया सा संलेखना सा चोत्कर्षतो द्वादशसंवत्सरा विज्ञातमरणस्य | भणिता, यदुक्तम् - " चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयाम ॥ १ ॥ " चत्वारि वर्षाणि यावद्विचित्राणि तपांसि - उपवासषष्ठाष्टमादीनि प्रथमं करोति, अत्र च पारणके सर्वकल्पं पारयतीति सम्प्रदायः, तदग्रे चत्वारि वर्षाणि विकृतिरहितानि विचित्रतपांसि विधत्ते, पारणके विकृतिं न गृह्णातीत्यर्थः, तदुपरि संवत्सरइयमेकान्तरिताचाम्लैस्तिष्ठति,
Jainelibrary.org
Page #668
--------------------------------------------------------------------------
________________
श्रीनव० बृह
दूद्वृत्ता संलेखनायां
३१९ ॥
चतुर्थ कृत्वा काञ्जिकाचामाम्लं करोतीत्यर्थः ' नाइविगिड्डो य तवो छम्मासे परिमियं च आयामं । अण्णेऽवि य छम्मासा होइ विगिट्ठे तवोकम्मं ॥ २ ॥ " एकादशसंवत्सरस्याद्यान् षण्मासान् यावन्न अतिविकृष्टमअष्टमादि तपश्चरति, चतुर्थे षष्ठं वा विधाय परिमितेनाचामाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अन्यानपि चात्रेतनान् षण्मासान् संलेखनाकर्तुर्भवति विकृष्टम् - अष्टमादितपश्चरति, पारण के त्वाचामाम्लमेव " वासं कोडीसहियं आयामं कट्टु आणुपुत्रीए । गिरिकंदरं च गंतुं पाउवगमणं अह करेइ ॥ ३ ॥ " द्वादशवर्षे तु कोटीसहितं निरन्तरमेकान्तरितं वाऽऽचाम्लं कृत्वा क्रमेण यद्यनिःसारपादपोपगमनं चिकीर्षति तदा गिरिकन्दरं गत्वा पादपोपगमनं करोति, निःसारिणस्तस्य चिकीर्षया तु वाशब्दाइसतावपि तत्करोतीति, पादपोप| गमनं चोपलक्षणं भक्तपरिज्ञादेरिति, आदिशब्दात् -" पच्छिलहायणमी चउरो धारेतु तेलगंडूसे । निसिरेइ खेल्लमल्ले, किं कारण गलधरणं तु ? ॥ ४ ॥ " पाश्चात्यहायने द्वादशवर्षे चतुरो मासान् पारणकेषु तैलगण्डूषान् धारयित्वा परित्यजति खेल्लमल्लके, अत्र प्रेरकः प्राह- किं निमित्तं तैलगण्डूषधरणं ?, आचार्य आह - " लुक्खत्ता मुहजंतं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोक्कारस्सा अपचलो सो हवेज्जाहि ॥ ५ ॥” पाश्चात्य संवत्सरे निरन्तराचामाम्लक
संलेखना
स्वरूपं
गा. १३१
॥ ३६९ ॥
Page #669
--------------------------------------------------------------------------
________________
रणेन रूक्षत्वान्मुखयन्त्रं वातादिना मा क्षोभीदिति हेतोर्गण्डूषधारणं, ननु मरणस्याङ्गीकृतत्वान्मुखक्षोभेऽपि को दोषः?, उच्यते, मुखयन्त्रक्षोभे नमस्कारोचारणासमर्थोऽसौ भवेदित्यादिविधिय॒ह्यते, तत्पूर्व-संलेखनादिपूर्व 'वियडण : त्ति विकटनाम्--आलोचनां, दद्यादिति शेषः, ' उच्चारणं तह वयाणं ' ति तथोच्चारण-संशब्दनं व्रतानां-प्राणातिपातविरमणादीनां, कुर्यादित्यध्याहारः, ततस्त्रिविधं चतुर्विधं वाऽऽहारं व्युत्सृजेत् सर्वमिति, तत्राशनखाद्यस्वाद्यभेदेन । त्रिविधं पानकसमन्विताशनादिभेदात्तु चतुर्विधं वा ' व्युत्सृजेत् । परित्यजेत् 'सर्व' निरवशेष, अत्र चायं विधिःअपराह्नसमये तावदनशनप्रतिपत्तिः कार्या, यदि च कालसहता न भवति तदा पूर्वाह्लादिकालेऽपि, तच्च जिनायतने || साधुसमीपे स्वीकर्त्तव्यं श्रावकेण, संहननसहायाद्यभावे च स्वगृहेऽपि, तम्मिश्च कृते भावनाराधनापाठनादिनमस्का-1 रादिपरेण निर्यापकादिसामग्रीसमन्वितेन स्थेयमिति गाथार्थः ॥ दोषद्वारं त्वेवम्
बालमरणेहि जीवो सनियाणो दुक्खसागरमपारं ।
पावइ जह संभूई, पंडरअजा व दिटुंतो ॥ १३२ ॥ बालमरणैः । जलज्वलनप्रवेशादिभिः 'जीवः । प्राणी 'सनिदानः' निदानसम्बन्धसहितः दुःखम्
Jan Education Inter
For Private
Personal use only
Page #670
--------------------------------------------------------------------------
________________
श्रीनव० बृह. द्रवृत्तौ
संलेखनायां
॥ ३२० ॥
Jain Education Inte
असातोदयरूपं तदेवातिदुर्लङ्घत्वात्सागर इव-समुद्र इव दुःखसागरस्तं ' अपारं ' अपर्यवसानं 'प्राप्नोति ' लभते क इवेत्याह- ' यथा संभूतिः संभूतिर्नामा साधुर्ब्रह्मदत्तचक्रवर्त्ति पूर्वभवजीवः पण्डुरार्या वा 'दृष्टान्तः' निदर्शनमत्रार्थे | | इति गम्यते, गाथास इक्षेपार्थः, व्यासार्थस्तु कथानकगम्यः, तच्चेदम
साकेतनगरस्वामिनश्चन्द्रावतंसकस्य महानरपतेर्मुनिचन्द्रनामा पुत्रः कदाचित्सागराचार्यसमीपे समाकर्णितानविद्यानगारधर्मदेशनासमुत्पन्नसर्वविरतिपरिणामः प्रब्रज्यामङ्गीचकार, तीव्र संवेगभावनाभावितान्तःकरणश्चोपात्तद्विविध| शिक्षः समं सूरिणा विहरन्नप्रतिबद्धविहारेणान्यदा कथञ्चिदेकस्यामटव्य सार्थभ्रष्टो बुभुक्षापिपासापीडित इतस्ततः संचरन्नवलोकितश्चतुर्भिर्गोपालदारकैः समुत्पन्नशुभभावैः प्रतिलाभितो यतिजनोपयोग्यैस्तद्देशकालोचितद्रव्यैर्दुग्धादिभिः, | कियत्याऽपि वेलया प्रापितोऽभीष्टपुरस्य पन्थानं, तद्भद्भकभावावर्जितमानसेन मुनिना तु कृता तेषामुचितदेशना, परिणता भावसारं, संजातस्तथा भव्यत्ववशेन तेषां सम्यक्त्वलाभः केवलं तन्मध्ये द्वयोर्मुनिं प्रति किञ्चिज्जुगुप्सापरि - णामो बभूव अपरित्यक्तसम्यग्दर्शनानां च कालान्तरे समजनि परलोकगमनं, ततः समुत्पेदिरे ते वैमानिकसुरत्वेन, तदायुष्कावसाने च यौ जुगुप्सापरौ बभूवतुस्तौ देवलोकाच्च्युत्वा दशार्णदेशवर्त्तिनि श्रीहदाभिधानग्रमो
दोषे बालमरणे संभूतिपण्डरार्था
इष्टान्तौ
३२० ॥
ww.jainelibrary.org
Page #671
--------------------------------------------------------------------------
________________
शाण्डिल्यनाम्नो ब्राह्मणस्य यशोमत्यभिधानाया दास्या विनयादिगुणावर्जितेन तेनैव ब्राह्मणेन भार्यात्वे-|| | नाङ्गीकृताया गर्भे पुत्रयुगलत्वेनाजनिषातां, उचितसमयेऽतिक्रान्तबालभावौ च कदाचित क्षेत्ररक्षानिमित्तं गतावटवी, I||| तत्र न्यग्रोधपादपाधोवर्त्तिनोस्तयोरेस्तं गतः सहस्रकिरणः, स्थितौ तौ तत्रैव, क्षणमात्रेण च समागतनिद्रयोस्तत एव वटकोटरान्निर्गत्य दन्दशकेन दष्ट एकस्तयोः, दष्टो दष्ट इति वदन्नुत्थितो वेगेन, द्वितीयोऽपि तद्ध्वनिप्रतिबोधितः काकोदरनिरीक्षणार्थमितस्ततो हस्तक्षेपं कुर्वाणो दष्टस्तेनैवाहिना, विषवेगाकुलितचेतनौ च | पतितौ द्वावपि महीपृष्ठे, विनिस्सरबहललालाऽऽविलवदनबीभत्सौ च केनचिदविरचितप्रतीकारौ क्षणमात्रेण प्राप्तौ | परासुतां, समुत्पन्नौ च स्वकर्मपरिणतिरज्जुसंयुतौ हावपि कालिञ्जराभिधाननगवरे कस्याश्चिद्वनमृग्या मृगशावयुगलतया, समुपारूढप्रौढवयसोश्च क्रमेण पूर्वभवसहवाससमुपजातप्रीतिप्रकर्षयोः समं चरतोः समं निषीदतोः समं || शयानयोः समाजगाम कदाचिदुष्णकालः, तीव्रतृष्णोपतातापप्यमानौ च जलपिपासया समागतौ वेत्रवतीसरित, सर्वतस्तरलतारकमवलोकयन्तौ तस्याः सलिलमापीय समुत्तरन्तौ निविडवनगहनान्तरिततनुना लुब्धकेनैकेन । पुरातनवैरिणेव कर्णान्ताकृष्टचण्डकोदण्डदण्डोन्मुक्तैकबाणेन विद्धौ मर्मप्रदेशे, प्रहारवेदनाविधुरशरीरौ च परित्यक्तौ ।
JainEducation inta
For Private Personal use only
Page #672
--------------------------------------------------------------------------
________________
वृत्ती
|
श्रीनवबृहः संलेखनायां ॥ ३२१॥
दृष्टान्तः
प्राणैः, आर्त्तवशेन भयोऽपि संजातौ मृतगङ्गान्हदोपकण्ठबासिन्यां एकस्यां हंसिकायां हंसयुग्मभावेन, तथैव यौवन- बालमरण
दोषे संभूति मनुप्राप्तौ तस्मिन्नेव महान्हदे क्रीडन्तौ विचित्रक्रीडाभिः अपरस्मिन्नहनि तथाविधभवितव्यताप्रेरितेन केनचित्पापकर्म-/ कारिणा शाकुनिकेन समागत्य झगित्येवैकपाशावपाशितौ गृहीत्वा कराभ्यां चलितकन्धरं व्यापादितौ सन्तौ काशीविषये | बाणारसीनगर्या महाधनसमृद्धस्य भूतदत्ताभिधानमातङ्गनायकस्याणहिकाभिधानभार्यायां बभूवतुर्यमलपुत्रत्वेन, रचित चित्रसंभूतिनामको चक्रमेण प्रवर्द्धमानशरीरौ तथैवातिप्रीतिसमन्वितौ संपन्नावष्टवार्षिकौ,तस्यां च नगर्यां तदाऽमितवाहनो। राजा, तेन कस्मिंश्चिन्महत्यपराधे संभावितो नमुचिनामा मन्त्री, तीव्ररोषतस्तस्यैव भूतदत्तचाण्डालस्य प्रच्छन्नं वधाय समर्पितः, ततः संजाते सकललोकलोचनबलापहारिणि बहलान्धकारे नीत्वा प्रच्छन्नपुदेशे एनं बभाण भूतदत्तस्तनयस्नेहेन, यथा-भोः ! भोः ! त्वद्वधायादिष्टोऽहं राज्ञा, केवलं यदि मदीयपुत्रको गुप्तभूमीगृहप्रविष्टो गीतादिकला अविकला ग्राहयसि तदा करोमि भवतोऽहं प्राणरक्षाम्, अन्यथा न ते जीवितमस्ति, ततो जीवितार्थिना प्रतिपन्नमनेन तद्वचः, समर्पितौ तनूजौ, प्रवृत्तौ ग्राहयितुं कलाः, अणहिका च मदङ्गजोपाध्यायोऽयमिति बहुमानेन स्नानभोजनादिशरीरस्थितिं नित्यमेव निवर्तयितुमारेभेऽस्य, गच्छत्सु केषुचिदिवसेषु दुर्दमतया हृषीकतुरङगमानां दुर्लङ्घ
॥३२१॥
Jain Education Intel
For Private & Personel Use Only
"
Page #673
--------------------------------------------------------------------------
________________
तया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव, समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं, विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्धया स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं, विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रह
स्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्तिसमीपं, भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च / Kal|चित्रसंभूती भूतातरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूह-al
मानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो । । राजा-देव ! मातङ्गभूतदत्ताजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न ।
गणयति स्पृश्यास्पृश्यविभागं, न लक्षयति स्वपरगुणदोषनिमित्तं, तहार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सवः, तस्मिंश्च प्रच्छन्नस्थानवर्तिनी प्रवृत्तावेतौ लोकमहोत्सवं विलोकयितुं, दृष्ट्वा च गीतनृत्यादिव्यापार जनस्य ताभ्यामपि वस्त्राच्छादिः ||
Jain Education Intemel
For Private & Personel Use Only
Helljainelibrary.org
Page #674
--------------------------------------------------------------------------
________________
श्रीनव० वृह
दूतौ संलेखनायां ॥ ३२२ ॥
Jain Education Inter
तवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावे| वागत्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायणः कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः, दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना
ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्वं कुतो भवन्तौ समागतावित्याभाषितौ ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं - भो ! भो ! विज्ञात हेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्य कारणक्लिष्टकर्मवनदहन दावानलं जिनेन्द्र भाषितं साधुधर्म, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च-भगवन् ! प्रयच्छा - वयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दत्ता प्रव्रज्या, कालेन गीतार्थतायां
दोषे बालमरणे संभूति
कथा.
॥ ३२२ ॥
Page #675
--------------------------------------------------------------------------
________________
जातायां षष्ठाष्टमदशमहादशाईमासमासक्षपणादिविचित्रतपाकर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ । कदाचित्प्राप्ती हस्तिनागपुरं, स्थितौ तबहिर्वर्त्तिन्युद्याने, अपरेयुर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः । प्रविष्टो नगर, उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, भवितव्यतानियोगेन । ददृशे निजगहाद्विनिर्गतेन नामान्तरे गन्तुमिच्छुना तेन मन्त्रिणा, प्रथममेवास्यामङ्गलभूतं । मुखमवलोकितमित्युपजातकोपेन ताडितो गाढकशाप्रहारैः, निकटमागतेन प्रत्यभिज्ञातश्च स एष मातङ्गन्दारको । यस्तदा मया पाठितः तद्यावदेष मां न प्रत्यभिजानाति तावद्विनाशयाम्येनं, अन्यथा राज्ञस्तदन्यलोकानां चैष प्रकटीकरिष्यति मच्चरितमिति चिन्तयता यष्टिमुष्टयादिघातैर्बहुतरं कदीमानो विकृष्टतपश्चरणक्षीणबलतया वेपमानकाय यष्टिः पतितो धरणीतले, अहह ! निरपराधस्यास्य मुनेः किमेतदारब्धमेतेनेति ब्रुवाणो मिलितस्तत्रानेको लोकः, तन्मध्ये च केनचिदुक्तं-यद्यस्य साधोस्तपःसामर्थ्य किञ्चिदभविष्यत्तदैष मन्त्री खिलीकुर्वस्तत्क्षणादेव किं न । विनाशमवाप्स्यत् ?, तदेवंविधशक्तिविकलो निरर्थक एवैतस्य दुष्करस्तपःक्लेश इति, एतदाकर्ण्य स महामुनिः । कोपमुपगतस्तद्विनाशनाय मोक्तुमारब्धस्तेजोलेश्यां, ततः कृष्णाभ्रपटलैरिव बहलधूमोत्पीलैर्निरुघलोकलोचनप्रसरो
For Private Personal Use Only
Jain Education Interational
all
Page #676
--------------------------------------------------------------------------
________________
श्रीनव० वृह
द्रवृत्तौ
संलेखनायां
॥ ३२३ ॥
Jain Education Inter
विजृम्भितो घनान्धकारः, भय कौतुका कृष्टमानसाः निकटीभूय नागरकाः परिदृष्टमुनिक्रोधविलसिता अभिवन्द्य प्रवृत्ताः प्रसादयितुं, कुतोऽप्यवगतवृत्तान्तः सनत्कुमारोऽप्याजगाम तत्प्रसादनाय, विरचिताञ्जलिपुटः प्रणम्य बभाण च - क्षम्यतां महामुने ! यदनार्यचेष्टितेन केनाप्यपराडं, क्षमाप्रधाना हि साधवो भवन्तीति प्रतिसंहियतां तपस्तेजः, | क्रियतां जीवितप्रदानेनास्य जनस्य प्रसादः, एवमभ्यर्थ्यमानोऽपि चक्रवर्त्तिना यावदसौ नोपशाम्यति तावच्चित्रमुनिः महामुनिः कोऽपि कुपित इति जनप्रवादमाकर्ण्य बहलधूमान्धकारितं गगनाङ्गणं चावलोक्य समाययौ तं प्रदेशं, जिनभाषितानुसारिवचनैः कथं कथमप्युपशमितः संभूतिसाधुः समाश्वस्तचेताः संवेगमुपगतो - हा दुष्कृतं | कृतमिति प्रजल्प्य समुत्थाय ततः प्रदेशात्सह चित्रमुनिवरेण गतस्तदेवोद्यानं, तन्निमित्तवैराग्येण च जीवितनिर्विण्णाभ्यां ताभ्यां प्रतिपन्नमनशनं, सनत्कुमारचक्रिणाऽपि विज्ञाय पूर्जनात् मन्त्रिव्यतिकरं तदुपरि विहितक्रोधेन बन्धयित्वा दृढरज्जुबन्धनैरयमानायितः साधुसमीपं प्रत्यभिज्ञातस्ताम्यां, मोचितोऽनुकम्पया, | सनत्कुमारचक्रवर्त्ती चानशन प्रतिपत्तिमवगत्य साधोः सान्तःपुरस्तद्वन्दनार्थमाजगाम तदुद्यानं, अन्तःपुरसमन्वितेन तेन वन्दितौ भावसारं चित्रसंभूतितपस्विनौ, अत्रान्तरे कथञ्चित्स्त्रीरत्नस्य सुनन्दायास्तपस्विपादपतनमाचरन्त्याः |
॥ ३२३ ॥
दोषे बालम
रणे संभूति
कथा.
Page #677
--------------------------------------------------------------------------
________________
Jain Education Interface
सुकुमाराल कस्पर्शमनुभूय संभूतिसाधुना समुदीर्णमोहोदयेन कृतो निदानबन्ध:-यदि मत्कृतस्यास्य तपसः किञ्चित्फलमस्ति तदा जन्मान्तरेऽहमेवंविधस्य स्त्रीरत्नस्य स्वामी भवेयं, न गणितश्चास्माद्दुरध्यवसायान्निवर्त्तयंश्चित्रसाधुः, आयुः पर्यवसाने च मृत्वा द्वावप्युत्पन्नौ सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेन, तत्र च प्रभूतकालं देवभवानुरूपं सुखमनुभूय कदाचिच्च्युत्वा ततश्चित्रजीवः पुरिमतालनगरवास्तव्यस्य गुणपुञ्जनामधेयस्य श्रेष्ठिनो नन्दायाः पत्न्याः पुत्रो जातः इतश्च संभूतिजीवः काम्पिल्यपुरे ब्रह्मनरपतेश्व लिन्या महादेव्याश्चतुर्दशमहास्वप्नसूचितः समजनि तनयः, विहितं च क्रमेण ब्रह्मदत्त इति नाम, ब्रह्मराजस्य चोत्तमराजवंशसंभूताश्चत्वारो राजानः सुहृदोऽभूवन्, एकः काशीविषयाधिपतिः कटकराजो द्वितीयो गजपुरनेता कणेरुदत्तोऽन्यश्च कोशलदेशस्वामी दीर्घनृपतिश्चतुर्थश्चम्पानायकः । पुष्पचूलश्चेति, ते चात्यन्तस्नेहेनान्योऽन्यं वियोगमनिच्छन्तः समुदिता एव संवत्सरमेकैकं परिपाट्या विचित्र लीलाविनोदैः स्वस्वराष्ट्रेषु तिष्ठन्तोऽन्यदा मिलिता एव ते ब्रह्मसविधमागताः, तेषां च तत्र तिष्ठतामन्येद्युर्ब्र - [ ० ९००० ]| नराधिपस्य समुदपादि मन्त्रमणिमूलिकाद्यसाध्यः शिरोरोगः, ततो व्याहृत्य कटकराजादिमित्राणि तदुत्सङ्गवर्त्तिनं विधाय ब्रह्मदत्तं बभाण ब्रह्मराजो यथा - भवदुत्सङ्गे मयाऽयं ब्रह्मदत्तः क्षिप्त इति कारयितव्यो राज्यमष
ww.jainelibrary.org
Page #678
--------------------------------------------------------------------------
________________
श्रीनव० बृह
वृत्तौ संलेखनायां
॥ ३२४ ॥
भवद्भिः, एवं कृतराज्यचिन्तो मरणपर्यवसानतया जीवलोकस्य गतः कदाचित्पञ्चत्वं कृतं तद्वयस्यैस्तस्य मृतकृत्यं गतेषु केषुचिद्दिनेषु पर्यालोचितं कटकराजादिभिः - यथैष ब्रह्मदत्तो यावदद्यापि राज्यधूर्धरण - धौरयेतां नात्मसात्करोति तावदस्माभिरेतद्राज्यं पालनीयम्, अतः सर्वसंमतेन दर्घि एवात्रास्तां, वयं तु स्वस्वराज्यान्यधितिष्ठामः, ततो गतेषु तेषु दीर्घराजः परिपालयितुमारेभे तद्राज्यम्, अवलोकयितुमारब्धो भाण्डागारं राजकायणि चिन्तयितुं प्रवृत्तः समं तदीयमात्रा चुलन्या, ततो दुर्वारतयेन्द्रियाणामवगण्य ब्रह्ममित्रत्वमवमन्य वचनीयं । चुलन्यैव सह संप्रलनो विषयसुखं सेवितुं गच्छत्सु च दिनेषु केषुचिद् ब्रह्मरजिद्वतीयहृदयमूतेन धनुराख्येन | | मन्त्रिणा विज्ञायैतद्वयतिकरं य एवमकार्यमाचरति स कथं ब्रह्मदत्तस्योदयमभिलषिष्यतीति चिन्तयता भणितो वरधनुर्निजपुत्रो, यथा - वत्स ! चुलनी तावदियं जाता दुश्चारिणी, तत् ज्ञापय रहसि ब्रह्मदत्तस्यामुमर्थ, ततस्तथाकृतेऽनेन कुमारो दुश्चरितमसहमानो मनसा तस्या अवबोधनिमित्तं काककोकिलासंग्रहणं गृहीत्वा - |ऽन्योऽपि य एवं करिष्यति तमहमित्थं निग्रहीष्यामीति वदन् मध्येऽन्तःपुरं प्रविष्टः, अन्यदिने च भद्रकरेणुकया सह | सङ्कीर्णगजमादाय तथैवागतः, ततो दीर्घराजः तच्छ्रुत्वा बभाण चुलनीं अहं त्वत्पुत्रेण काकः कल्पितस्त्वं तु कोकिलेति,
pay
दोषे बालम
रणे संभूति
कथा.
॥ ३२४ ॥
Page #679
--------------------------------------------------------------------------
________________
तयोदितं-बालत्वाद्यद्वा तहा ब्रवीति, तेनोक्तं-मैवं वोचः, प्रेक्षापूर्वकारितयैवमभिधत्ते, तत्कोमलोऽप्युच्छेद्यतां व्याधिः, a व्यापाद्यतामेष आवयो रतिसुखव्याघातकारी, मयि स्वाधीने तवान्येऽपि तनूजाः संपत्स्यन्ते, कामसुखगृहया च तयैतद्वचनमचिन्त्यमप्यङ्गीकृतं कर्तुं, यतः-" व्यापादयति तनूजं मारयति पतिं विनाशयत्यर्थम् । रागाविष्टा रमणी किं वा तद्यन्न विदधाति ? ॥१॥" तथाऽन्यैरप्युक्तम्-" आधारो मानसानां कपटशतगृहं पत्तनं साहसाना, तृष्णामेजन्मभूमिर्मदनजलनिधिः कोपकान्तारपारः। मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामातीव दुर्ग शयगहनं वैरिणा केन सष्टम् ? ॥२॥ भणितं च तया-यद्येवं तदा तथा विनाश्यतामसौ यथा जनापवादो न जायते. दीर्घेणोक्तं-स्तोकमिदं, तथा विधास्यामि यथा शोभनं सर्व भविष्यति, यतः कुमारस्य प्रारब्धो वर्त्तते विवाहोत्सवः, तदर्थ च कारयिष्याम्यनेकस्तम्भप्रतिष्ठितं गुप्तनिर्गमप्रवेशं जतुगृहं, विवाहानन्तरं च तत्र सुखप्रसुप्तस्याग्निदानेन जनालक्षितमेव यथाचिन्तितकार्यमस्य भविष्यति, एवं मन्त्रायित्वा प्रारब्धा महाराजदुहितुः कुमारपाणिग्रहणनिमित्त
समग्रसामग्री। इतश्च धनुर्मन्त्रिणा ब्रह्मदत्तकार्यावहितेन विज्ञप्तो दीर्घराजो, यथा-अयं मत्पुत्रोवरधनुः सम्प्रति राज्यKel कार्यचिन्तनसमर्थो वर्त्तते, तदयमेव चिन्तयिष्यति वः प्रयोजनानि, अहं तु किमपि तीर्थ गत्वा परलोकहितमाच
lain Education
Page #680
--------------------------------------------------------------------------
________________
.३२५॥
श्रीनव.बृह-|| रामि तदनुमन्यस्व मां, तेन कैतवेनोक्तम्-अलमन्यत्र प्रवासेन, अत्र स्थित एव दानादिना धर्म विधेहि, ततोऽसौ ५ दोषद्वारे बा
लमरणे संसंलेखनायां तद्वचः प्रतिपद्य गङ्गानदीतीरे महतीं प्रपा कारितवान्, तत्र दीनानाथपथिकपरिव्राजकादीनां दानं प्रवर्त्तयामास, भूति कथा
- दानमानोपचारगृहीतैश्च प्रत्यायितपुरुषैर्यावज्जतुगृहं प्राप्ता तावत्खानिता द्विगव्य॒तप्रमाणा सुरङ्गा, कृतो वरधनुःपुत्रा
ग्रतो रहस्यभेदः, इतश्च विविधनेपथ्यपरिजनान्विता तत्पुरमनुप्राप्ता सा वधः, प्रवेशिता महाविभूत्या यावन्निवर्तितं । जापाणिग्रहणं, तदनन्तरं विसृज्य जनसमूहं प्रवेशितः कुमारः सवधूकः कतिपयपूर्जनानुगतो जतुगृहं, तत्र स्थितो वर-||७|
धनुं मन्त्रिपुत्रं विमुच्य क्षणमात्रप्रहितपरिजनो यावदासाञ्चके तावनियामायामद्वयातिक्रमसमये कथश्चित्प्रदीपितं । || समन्तात्तद्वासभवनम् , उच्छलितो हाहारवः, ततः किं कर्त्तव्यमिति मूढमानसेन पृष्टः कुमारेण वरधनुः-किमेतदिति,
तेनोक्तं यथा सा राजदुहिता लेखप्रेषणेन मत्पित्रा निवारिता, इयं चान्या काचित् , तदस्यां प्रतिबन्धं परिहृत्य झगित्यु स्थायात्र जतुगृहे पाणिप्रहारं प्रयच्छ, येनेतः सुरङ्गद्वारेण निर्गच्छामः, तेन च कृतं तद्वचः, ततो द्वावपि निर्गतौ सुरङ्गया, Ikol । प्राप्तौ द्वारदेशं, इतश्च धनुर्मन्त्रिणा प्रागेव द्वौ प्रत्यायितपुरुषौ सुरङ्गद्वारे तुरङ्गमाधिरूढौ धृतावभूतां, ताभ्यां च वरधनोः । ॥ २५ ॥
सङ्केतं मीलयित्वा हावपि ती समारोपितौ स्वाश्वयोः, प्रवृत्तौ गन्तुं, क्रमेण तौ (गतै) पञ्च शद्योजनमात्रां भुवं, दीर्घाध्वखेद
For Private Personal Use Only
Jain Education inE
Page #681
--------------------------------------------------------------------------
________________
क्षीणौ निपतितौ तुरङ्गौ, ततः पादाभ्यामेव गच्छन्तौ प्राप्तौ कोट्टाभिधानं ग्राम, तद् बहिः कुमारण भणितो वरधनुः, यथाबाधते मामतीव क्षुधा, दृढं परिश्रान्तश्चास्मि, तच्छत्वा वरधनुस्तत्रैवतं संस्थाप्यैकस्य वृक्षस्य बहलच्छायायां स्वयं गत्वा ।। ग्राममध्यमानीय ततोऽपि नापितं मण्डयित्वा कुमारस्य शिरः परिधापयामास कषायवस्त्राणि चतुरङ्गुलप्रमाणपट्टबन्धेन| बबन्ध च श्रीवत्सालङ्कतमस्य वक्षःस्थलं. आत्मनाऽपि विहितो वेषपरावतः ततो द्वावपि प्रविष्टौ ग्रामाभ्यन्तर, अत्रान्तरे निर्गत्यैकद्विजवरगृहादेकपुरुषणोक्तौ-स्वागतं युवयोः?, आगम्यतां मन्दिरं भुज्यतां चेति, तद्वचनानन्तरं गता तौ तद्गृहं, विहितराजानुरूपप्रतिपत्ती भुक्तौ च, कृताचमनादिव्यापारयोः सुखासनस्थयोश्च तयोस्तत्स्थानवर्तिनी । बन्धुमतीनामिकां कन्यामुद्दिश्यैका प्रवरमहेला कुमारमस्तके प्रक्षिप्याक्षतानवादीत्-पुत्र ! त्वमस्याः कन्यायाः प्राप्तो वर इति, तच्छ्रुत्वा वरधनुनाऽवाचि-किमेतस्य मूर्खबटोर्निमित्तमात्मा खेद्यते ?, गृहस्वाम्यवादीत्-मैवं वोचः, प्रथममेव यतोऽस्माकं नैमित्तिकेनादिष्टमास्ते, यथा-पट्टच्छादितवक्षा उपेत्य यस्त्वद्गृहं समं सुहृदा। संभोक्ष्यते स भविता त्वहु-|| हितुर्गहपते ! भर्चा ॥१॥ ततस्तद्वचनेन तृष्णीस्थिते वरधनी तस्यामेव वेलायां ग्राहितो बन्धुमत्याः पाणिं कुमारः स्थितश्च तं दिवसं तत्रैव, द्वितीयदिने भणितः कुमारो वरधनुना-दूरं गन्तव्यमतो निर्गम्यतामितः, ततो बन्धुमत्याः॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #682
--------------------------------------------------------------------------
________________
श्रीनव०बृह
संलेखनायां "३२६ "
सद्भावमावेद्य निर्यातौ, ततः प्राप्तौ च दरवर्ति ग्रामान्तरं, तत्र सलिलार्थी प्रविश्य वरधनुः शीघ्रमागतोऽब्रवीत् कुमार- दोषद्वारे बा
लमरणे संदीर्घराजेन सर्वतो ब्रह्मदत्तस्य मार्ग निरोधिता इति मध्येग्रामं मया जनवादः श्रुतः, तदत्र न चिरमावयो
भूति कथा रवस्थानमुचितमिति नश्यावः, कुमारेणोक्तम्-एवं कुर्वः, अतस्ततः प्रवृत्तौ द्वावप्युन्मार्गेण, प्राप्तौ महाटवी, I all तस्यां च तृषाभिभूतं कुमारं स्थापयित्वा वटच्छायायां गतो वरधनुर्जलानयनाय यावत्तावद्ददृशे दिवसावसानसमये यमभटैरिव दीर्घनियुक्तकैः पुरुषैः, आरब्धो हन्तुं, भणितश्च-कथय ब्रह्मदत्तं येन मुञ्चामः ॥ ततोऽसौ कैतवेन नीत्वा कुमारदूरवर्त्तिनं दिशाभागं विधाय कथञ्चित्पलायनसङ्केतं कुमारस्य न जाने गतः काप्यसौ । अत्र मया मुक्त आसीदित्यवोचत् , तत्प्रभृति च-कदाचिन्निर्जनारण्ये, कदाचित्तापसाश्रमे । कदाचिन्नगरारामग्रामादौ । विहितस्थितिः॥ १ ॥ क्वचित्सौख्यं क्वचिदुःखं, सहमानः क्रमागतम् । क्वचिद्विद्याधरादीनां, दिव्यकन्या विवाहयन् । २॥ क्वचित्सङ्ग्रामशीर्षेषु, कुर्वन् वैरिकुलक्षयम् । पर्यटय प्रचुर कालं, जातः स्वजनसङ्गमः ॥ ३ ॥ कटकादिगई, काम्पिल्यं पुरमागतः । दीर्घ विनाशयामास, स्वराज्यं स्वीचकार च ॥४॥षट्खण्डभरतक्षेत्रं, वशीकृत्य
I ३२६॥ क्रमेण च । चक्रवर्ती भुवि ख्यातो, ब्रह्मदत्तोऽभवत्तदा ॥ ५ ॥ गते च कियत्याप कालेऽन्यदा विज्ञप्तं नटेन.
For Private & Personel Use Only
Page #683
--------------------------------------------------------------------------
________________
|| यथाऽद्य महाराज ! मधुकरीगीतं नाम नाट्यविधि दर्शयिष्यामि, एवमस्त्विति प्रतिपन्ने चक्रवर्तिनाऽपराह्नसमये प्रारब्धो नर्तितुमसौ, अत्र चावसरे दासचेटया सकलकुसुमसमृद्धं समर्पितं ब्रह्मदत्तस्य कुसुमदामगण्डं, तत्प्रेक्षमाणस्य ।। मधुकरीगीतं च शृण्वतः समजनि विकल्पो-मयैवंविधो नाटकविधिदृष्टपूर्वः क्वचिदिति, ततः सौधर्मदेवलोकवर्त्तिनलिनीगुल्मविमानानुभूतः स्मृतोऽसौ, स्मृतपूर्वभवतत्प्रत्ययेन पाश्चात्यभवा अपि चत्वारः स्मृताः, तदनु जगाम मूर्छा,
पपात च पृथ्वीतले, पार्श्ववर्तिना च सामन्तादिलोकेन सरसचन्दनानुलेपनेन कृतः समाश्वस्तः, ततोऽसौ स्मृतपूर्वभवः । ॥ भ्रातृव्यतिकरस्तदन्वेषणाय रहस्यमभिन्दान एव बभाण निजहृदयनिर्विशेषं महामात्यवरधनुं, यथाऽस्य नगरस्य ।
त्रिकचतुष्कचत्वरादिप्रदेशेषु घोषयवं-" आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ।” अस्याईश्लोकस्य य उत्तराई विरचयति तस्य राजा राज्याई प्रयच्छति, वरधनुना यथाऽऽज्ञापयति देवस्तथा करोमीति प्रतिपाद्य प्रारंभे प्रतिदिवसमेव तथा कर्तु, लिखित्वा तदर्थमनेकपत्रकेष्ववलम्बितमनेकस्थानेषु, अत्रावसरे स|| पूर्वभविकचित्राभिधानः तत्सहोदरजीवो यः पुरिमतालनगरवास्तव्यस्येभ्यस्य पुत्रत्वेनोत्पन्नः स जातजातिस्मरणो | गहीतव्रतस्तत्रैवागत्य समवसतो मनोरमाभिधानकानने, तत्र प्राशुके भूभागे निक्षिप्य पात्राद्युपकरणं स्थितो धर्म
Jain Educaton Inter!
For Private & Personel Use Only
Page #684
--------------------------------------------------------------------------
________________
॥ ३२७॥
श्रीनववृह-ध्यानगतः कायोत्सर्गेण, इह प्रस्तावे झटित्याकर्ण्य " आस्व दासा " वित्यादि श्लोकार्डमारघट्टिकेन पठ्यमानं प्राह| दोषद्वारे वा__ दवृत्तौ ।
मुनि:-" एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियक्तयोः॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकाई पत्रके विलिख्य संलेखनायां
लमरणे
माते कथा प्रमोदोत्फुल्लवदनो गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः, ततः स्नेहातिरेकेण गतो राजा मूछौं, तत| आरघट्टिकस्योपरि कुपिता सभा, रोषवशगतया च तयैतद्वचनेन राजेदृशीं दशां गत इति चपेटाभिर्हन्तुमारब्धोऽसौ,
हन्यमानेनोक्तं-न मयाऽयं पूरित इति विलपन्नसौ मोचितः कदर्थकेभ्यः, पृष्टश्च कोऽस्य-पूरकः ? इति, स प्राहIN अरघट्टसमीपवर्ती मुनिरिति, ततो राजा चन्दनरससेकादिभिलब्धचेतनोऽवगतमुनिवरागमवृत्तान्तस्तक्तिस्नेहाK| कृष्टचित्तः सपरिकरो निर्ययौ, ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, सविनयमुपविष्टस्तदन्तिके, मुनिना ,
प्रारब्धा देशना, दर्शिता भवनिर्गुणता, वणिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्याति५ शयः, ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः, प्राह च-भगवन् ! यथा स्वसङ्गमसुखेनाह्लादिता वयं तथाऽऽह्लादIN यतु भगवान् राज्यस्वीकरणेन, पश्चात्तपः समभेव करिष्यावः, एतदेव तपसः फलं, मुनिराह-न युक्तमिदमुदारचेतसां ||
भवतामभिधातुं, केवलं दुर्लभोऽयं मनुष्यभवः सततं गत्वरमायुः चञ्चला श्रीः अनवस्थिता धर्मबुद्धिर्विपाककटवो
।।३२७.
Jain Education NIFI
For Private Personal Use Only
sllww.jainelibrary.org
Page #685
--------------------------------------------------------------------------
________________
Jain Education Inter
विषयाः तदासक्तानां ध्रुवो नरकपातो दुर्लभं पुनर्मोक्षबीजं विशेषतो विरतिरत्नं न तत्त्यागाद्दुस्तरनरकपातहेतुकक| तिपयदिन भाविराज्याश्रयणमाह्लादयति चित्तं विदुषां तत्परित्यज कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसं, संचरख तदुक्तमार्गे, सफलीकुरु मनुजजन्मेति, स प्राह - भगवन् ! उपनतसुखत्यागेनादृष्टसुखाभिलाषकरणमज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं, ततः पुनरुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना - हुं ज्ञातं यत्पूर्वभवे सनत्कुमारचक्रवर्त्तिस्त्रीरत्नालक संस्पर्शसुखानुभव जाताभिलाषातिरेकेण मन्निवार्यमाणेनापि कृतं तत्प्रार्थ्यं संभूतिना सता निदानं तदिदं विजृम्भते, अतः कालदृष्टवदसाध्योऽयं जिनवचनमन्त्राणामिति मत्वा मुनिरन्यत्र विचचार, समयान्तरे च क्षपकश्रेणिक्रमेणोत्पाटय विमलकेवलं मोक्षमनुप्राप्तः । राज्ञस्तु चक्रवर्त्ति सुखमनुभवतोऽतीतः कश्चित्कालः, अन्यदैकेन द्विजातिनोक्तोऽसौ - भो नृपेश ! ममेदृशी वाञ्छोत्पन्ना यदि चक्रवर्त्तिभोजनं भुञ्जे, राज्ञोक्तं - भो द्विज ! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति, ततो द्विजेनोक्तं- धिगस्तु ते राज्यलक्ष्मी माहात्म्यं, यदन्नमात्रदानेऽप्यालोचयसि ततो राज्ञाऽसूययाऽनुज्ञातं, | भोजितश्वासौ स्वोचिताहारेण भार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः गतः स्वगृहम् आगतायां निशीथिन्या
Page #686
--------------------------------------------------------------------------
________________
श्रीनवबृहमीषत्परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽ-|-दोषद्वारे बाद्वृत्ती
लमरणे संसंलेखनायां न्यमकार्यमाचरितुं द्विजपरिजनः परिणते चान्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योऽन्यमास्यं दर्शयितुमपार
भूति कथा ३२८. यन्निर्गतो नगरात, चिन्तितं च द्विजेन-कथमनिमित्तवैरिणा राक्षेत्थं विडम्बितोऽहं, ततः कुपितेन तेन वने परिभ्रमता
दृष्ट एकोऽजापालकः शर्कराभिरश्वत्थपत्राणि काणीकुर्वन् , चिन्तितं च तेन-मद्विवक्षित कार्यकरणयोग्योऽयमितिकृत्वोपचरितोऽसौ दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायस्तस्य रहास, तेनापि प्रतिपन्नं, अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकथैककालमुत्पाटिते लोचने, ततो राज्ञा तदृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रवान्धवोऽसौ घातितो ब्राह्मणः, तदनु पुरोहितमादि| कृत्वाऽन्यानपि द्विजान् घातयित्वोक्तो मन्त्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं| स्वहस्तमर्दनेन स्वःसुखमुत्पादयामीति, मन्त्रिणाऽपि क्लिष्टकर्मोदयवशितां तस्यावगम्य साखोटकतरुफलानि स्थाले । निक्षिप्य ढौकितानि तस्य, सोऽपि रौद्राध्यवसाययोगतस्तान्यक्षिबुद्धया मर्दयन् खं सुखीकुर्वन् दिनान्यतिवाहयति, एवं च विदधतोऽतीतानि कतिचिदिनानि, ततः सप्त वर्षशतानि षोडशोत्तराण्यायुरनुपाल्य तत्क्षये प्रवर्द्धमानरौ
For Private
Personel Use Only
Page #687
--------------------------------------------------------------------------
________________
द्राध्यवसायो मृत्वोत्पन्नः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारक इति ॥ समाप्तं संभूतिकथानकं, पाण्डरार्याकथानकं त्वेवम्___रायगिहे वरनयरे, आसि पसिद्धो सुदंसणो सेट्ठी । अण्णे सावत्थीए तरंगसेट्टि उवइसंति ॥ १ ॥ भूया a नामेण सुया, तस्सासि भणंति पोइणि अन्ने । वडकुमारीव न सा परिणीया कम्मदामेण ॥ २॥ अह अन्नया जिणिंदो पासो संजायकेवलो तत्थ । संपत्तो विहरंतो गामागरमंडियं वसहं ॥३॥ रइयमि समोसरणे सुरेहिं| सीहासणोवविट्ठो सो। धम्मं कहेइ भयवं ससुरासरमणुयपरिसाए ॥४॥ एत्थंतरंमि पत्ता वडकुमारीवि सह नियपिऊहिं । पासस्स समोसरणं, सुणिऊण तहिं च धम्मकहं ॥ ५॥ उल्लसियजीव रियवसेण उप्पन्नचरणपरिणामा । आपुच्छिऊण पियरो महया इट्टीएँ निक्खंता ॥ ६॥ चिट्ठइ य पासजिणसीसिणीए पासंमि पुप्फचलाए। कम्मोदएण कइयवि, जाओ से बउसपरिणामो ॥ ७ ॥ पत्तंमि गिम्हसमए पयट्टसेउल्लजल्लगंधं सा। असहंती पक्खालइ जलेण निययंगुवंगाई॥८॥ अविहीए अकालंमि 'धोयइ वत्थाइ परिहई य तहा । निच्चं पंडरचीरे तो जाया पंडरज्जा सा ॥ ९॥ एयं च तीए चेटू द8 सेसाओं अज्जियाओं तयं । वारंति सा य न गणइ ताओ।
En Education
Y
For Private
Personal Use Only
Page #688
--------------------------------------------------------------------------
________________
श्रीनवर वृह द्रवृत्तौ संलेखनायां
॥ ३२९ ॥
Jain Education In
तो मयहरी भणइ ॥ १० ॥ अज्जे ! तवस्सिणीयणविरुद्धरूवं विभूसबुद्धीए । जं कुणसि तुमं तं तुह अहिययरं दूसणं कुणइ ॥ ११ ॥ जओ -अच्छउ ता . अन्नजणो अंगे चिय जाइ पंच भूयाई । ताणं चिय लज्जिज्जइ पारद्धं परिहरंतेहिं ॥ १२ ॥ किंच - एक्कारससोत्तेहिं जं निश्च्चं मुयइ असुइमलमाई । तं सयखुत्तो घोयंपि | कह सुई होइ तुह देहं ? ॥ १३ ॥ एवमणुसासियाविहु न जाव परिहरइ सा तयं भावं । ताहे मंडलि बहिया विहिया | सा सेसरक्खट्टा ॥ १४ ॥ तंबोलपत्तनायं निदंसियं जेण समयकेऊहिं । अट्ठाणठवणअणवत्थमाइदोसा य भणिया | जं ॥ १५ ॥ सारणचइया य इमा समवायं अज्जियाण परिहरिउं । एगागिणिच्चिय ठिया सच्छंदा भिन्नवसहीए | ॥ १६ ॥ न य गणइ तहा जिणवरमयमि एगागिणीण अज्जाणं । पडिसिद्धमवत्थाणं तहाहि सिद्धंतवणंनि ॥ १७॥ तिहारेणं अज्जा भिक्खवियाराइए पडिसिद्धा । संकाइया य दोसा जेणित्थी पक्कवयरिसमा ॥ १८ ॥ कुणइ य | अपच्छंदा वसियरणुच्चाडणाइ लोयाणं । विज्जामंताईहिं पणयसिरो तेण य जणो सो ॥ १९ ॥ निच्चं न मुयइ पासं | देइ य आहारवत्थमाईयं । न य पडिकूलइ तीसे वयणं कइयावि विणयपरो ॥ २० ॥ अडवयाइकंतीऍ तीए एवं | दिणेसु जंतेसु । वेरग्गमुत्रगयाए विन्नत्तो वंदिऊण गुरू ॥ २१ ॥ भयवं ! सरीरउवगरणबउसभावेण भावियमणाए ।
1
दोषद्वारे सशल्यमरणे
पण्डराय
कथा
।। ३२९ ॥
Page #689
--------------------------------------------------------------------------
________________
तह मंततंतवावारजणियजणचित्तखोहाए ॥२२॥ जंकिंचि संचियं पावकम्ममिह तस्स घायणढाए । पडियागयसंवेगाए मज्झ वियरेसु पच्छित्तं ॥ २३ ॥ पडिवन्नं तं वयणं, गुरुणा आलोइए तओ तीए । ओणयसिराएं अभिवंदिऊण | पुण जंपियं एवं ॥ २४ ॥ नाह ! न दीहं कालं पव्वजं चत्तसयलसावजं । पाले उमहं सक्का पयच्छ ता अणसणं
मझ ॥ २५॥ परिकम्मविऊण तओ थोवं कालं तयं तहा सव्वं । मताइ परिहराविय गुरुणा से अणसणं दिण्णं Nyn २६ ॥ लोगागरिसणहेउं आढत्ता पुणवि सुमरिउं विजं । तव्वसओ एइ जणो पुणोऽवि पुप्फाइवग्गka करो ॥ २७ ॥ सूरीहि तओ पुट्ठो पुव्वुत्तो साहुसाहुणीवग्गो । तुम्भेहि किंपि सिढे किमिमरस ।
जमेइ एस जणो? ॥ २८ ॥ तेणुत्तं नो अम्हहिं किंचि तो पुच्छिया हु सा चेव । भणइ मए गुरु विज्जाबलेण आगरिसिओ एइ ॥ २९ ॥ भणियं गुरूहिं अज्जे ! न जुत्तमेयं तओ पडिक्कंता । लोओ ठिओ य इंतो एवं जा तिण्णि वाराओ॥ ३०॥ काउं २ सम्म पडिकमिउं तं पयं चउत्थाए । वेलाए पुणो जंपइन पुन्वन्भासेण एसेइ ॥ ३१ ॥ तेण य अवियडिएणं कालगया सा ससल्लया चेव । एरावणग्गमहिसी जाया सोहम्मकप्पंमि ॥ ३२ ॥ इओ य-रायगिहनगर बहिया गुणसिलए चेइए महावीरो । रइयमि समोसरणे सुरेहिं सीहा
Jain Education in
For Private & Personel Use Only
Ellw.jainelibrary.org
Page #690
--------------------------------------------------------------------------
________________
श्रीनव०बृह-
वृत्ती । संलेखनायो
.३३०॥
सणनिसण्णो ॥ ३३ ॥ धम्मं कहेइ भयवं सदेवमणुयासुराए परिसाए । तं ओहीए आभोइऊण सा आगया दोषे पंड
रार्या कथा तत्थ ॥ ३४ ॥ वंदित्तु भावसारं हत्थिणिरूवं विउव्विउं पच्छा । धम्मकहाअवसाणे छेरती देसए नढें ॥ ३५ ॥ णार |एत्थंतरंमि पुच्छइ जाणंतुवि गोयमो जिणं पयओ। किं सामि ! इमं ? सामीऽवि कहइ तो नीऍ पुवभवं ॥ ३६॥ | गा.१३३ भणइ य अन्नो थेवं मा काही साहसाहणीमज्झे । मायं तेणेवमियं छेरता दसई नटुं॥ ३७ ॥ अण्णे भणंति मया सद्देणं वायकम्ममोक्खं सा । कुणमाणा नट्टविहिं पदसिया तत्थ पसिणाई ॥ ३८ ॥ तो गोयमेण पुणरवि पुढे कइया णु पाविही मोक्खं ? । भणियं जिणेण एत्थं पालिय पलिओवमं आउं ॥ ३९ ॥ एत्तो चुया विदेहे| मणुयत्तं पाविऊण बोहिं च । सासयसोक्खं मोक्खं पाविस्सइ गोयमा एसा ॥ ४० ॥ इति पण्डुरार्याकथानकं समाप्तम् ॥
अत्र च संभतिसाधनिंदानशल्ययोगेन पण्डरार्यायाश्च शल्यसम्बन्धेन बालमरणात् दुःखपरम्परेति विज्ञाय । बालमरणपरिहार एव यतितव्यमित्युपदेशगों दोषद्वारगाथाभावार्थः ॥ सम्प्रति गुणद्वारं, तत्रेयं गाथा
एकं पंडियमरणं छिंदइ जाईसयाई बहुयाई । दिलुतो महसयगो मंडुक्को नंदजीवो वा ॥ १३३ ॥
For Private Personal Use Only
in Eden in
Page #691
--------------------------------------------------------------------------
________________
__ 'एकं' एकसङ्ख्यं, अत्रापिशब्दस्य गम्यमानत्वात आसतां बहूनि, एकमपि पण्डितस्य-सर्वविरतस्य मरणम्आलोचनादिपूर्वकं प्राणप्रहाणं पण्डितमरणं, तकि -'छिनत्ति, कृन्तति. कानीत्याह-जातयो-जन्मानि तासां शतानि जातिशतानि कथम्भूतानि -' बनि । प्रचुराणि, उपलक्षणं चैतद्, अतो न केवलं जातिशतानि छिनात्त || तथा यावन्माक्षं न प्रापयति तावत्सुगतौ च स्थापयति. अत्रार्थे किं निदर्शनमित्याह- दृष्टान्तः, उदाहरणं महाशतकः ' महाशतकनामा श्रावको, ‘मण्डूकः' दर्दुरो 'नन्दजीवो वा ' नन्दमणिकारश्रेष्ठिश्रावकप्राणी वेति । ननु l
महाशतकनन्दजीवयोर्देशविरतत्वाबालपण्डितमरणमेव, तत्कथमेतौ पण्डितमरणस्य दृष्टान्ततयोपात्तौ ?, सत्यं, IN परम्परया पण्डितमरणकार्यसाधकत्वाद् बालपण्डितमरणमपि पण्डितमरणत्वेन विवक्षितमिति न दोष इति गाथाs-18|| लाक्षरार्थों, भावार्थः कथानकाभ्यामवसेयः, तयोश्चाद्यं तावदिदम्मा अत्थि परचक्कदुब्भिक्खवइरचरडाइभयपरिच्चत्तो। मगहानामो देसो रम्मो महिमहिलतिलउ व्व ॥ १॥d तत्थऽस्थि तुंगपायारपरिगयं गहिरखाइयावलयं । रायगिहं पवरपुरं घरदेउलहट्टसोहिल्लं ॥ २॥ तत्थासि सेणियनिवो । नरवइसयपणयपायपउमजुओ । जिणवयणविमलसलिलोहधोयमिच्छत्तघणपंको ॥३॥ तस्स बहुसम्मओ तमि
Jain Education in
Page #692
--------------------------------------------------------------------------
________________
कथा
श्रीनवबृह- पुरवरे आसि नीइसंपण्णो । नामेण महासयगो सेट्ठी सुविसिरिद्धिजओ ॥ ४॥ तहाहि-तस्स निहाणकलंतरवव- गुणद्वार में वृत्ता
हाशतक संलेखनायां |
हारनिउत्तदविणकोडीऔ । अट्ठट्ठ अट्ठ दस दससहस्समाणा य गोवग्गा ॥५॥ तस्स तेरस भज्जाओं नियनियस्वेण निज्जियरईओ । रेवइपमुहाउ तासि नियनियमह दविणपरिमाणं ॥ ६॥ पत्तेयं साहिज्जइ रेवइए तत्थ अट्ठी कोडीओ। दव्वस्स अट्ट वग्गागावीणं दसदससहस्सा॥७॥ एकेदम्मकोडी सेसाण दुवालसण्ह महिलाणं। दसदसगोसाहस्सो एकेको तह य गोवग्गो॥ ८॥ एसोय ताण पिइकुललडो बिहवो वियाणियब्वोत्ति । एवं वच्चंतमि य काले अह वीरजिणनाहो॥९॥गुणसिलए उज्जाणे समोसढो तस्स देसणं सोउ।संजायधम्मसद्धो महसयगो सावओ जाओ ॥१०॥ निच्चलसम्मदिट्ठी जहभणियपरिग्गहपरीमाणो । मोत्तं तेरस भज्जाओं तह य परिहरियथीसंगो॥ ११ ॥ एवं सेसवयाणंपि उचियभंगेण विहियपरिमाणो । विविहाभिग्गहधारी पियढधम्माइगुणजत्तो ॥ १२॥ अहिगयजीवाजीवाइनवपयत्थो पसत्थझाणरओ। निग्गंथे पडिलाहइ फासुयएसणियदव्वेहि ॥ १३ ॥ रेवइभज्जा उण तस्स
मज्जमंसप्पियासया चेव । सुहमप्पणोच्चिय परं इच्छंती चिंतए एवं ॥ १४ ॥ सव्वाओ सवत्तीओ माराविय तासि गो-||॥ ३१ ॥ ||| उलाइ धणं । सयमंगीकाऊणं भुंजामि निराउला भोए ॥ १५ ॥ एवं विचिंतिऊणं, कयाइ छण्हं विसप्प-|
For Private 8 Personal Use Only
Jain Education
l
Page #693
--------------------------------------------------------------------------
________________
ओगेणं । कारावई विणासं, छण्हं सत्थप्पओगेणं ॥ १६ ॥ एवं हयासु सव्वासु तासु सा नियसमीहियं काउं। उवभुंजइ वरभोए सह महसयगेण निस्संका ॥ १७ ॥ अण्णंमि दिणे रण्णा रायगिहे पुरवरे कहिंचि महे । घो
साविया अमारी तत्थ य सा रेवई पावा ॥ १८ ॥ मज्जं मंसं च विणा मुहुत्तमवि चिट्ठिउं अपारंती । नियगोId उलिए सहाविऊण अह भणइ एगते ॥ १९ ॥ भो ! कोऽवि जह न याणइ मंसं तह दोण्ह तरुणवच्छाणं । संपा
डह मह निच्चं मज्झ च्चिय गोउलेहिंतो ॥२०॥ किजंते तेहि तहेव तीए वयणमि सा तओ पभिई । कल्होडयमंसे । चिय जाया अच्चंतगिद्धिपरा ॥ २१ ॥ महसयगो उण चोदसवरिसे सामण्णओ निरइयारं । परिवालिऊण सावगधम्म । पण्णरसमे वरिसे ॥ २२ ॥ गिहसामियं ठवित्ता जेटुं पुत्तं तओ निरारंभो । पोसहसालाएँ ठिओ सावगपडिमासु उज्जमिउं ॥ २३ ॥ एत्थंतरंमि सा रेवई य मइरामएण घुम्मंता । मयणाइत्ता पभणइ पोसहसालाएँ आगंतुं ॥२४॥ भो सयगसावया ! तं धम्मत्थी कि किलिस्ससी एवं? | धम्मस्सवि जेण फलं भोगा ते तुज्झ सायत्ता ॥ २५ ॥ ता भुंजसु सेच्छाए अणुरत्ताए तुमं मए सद्धिं । एए मा परिवज्जसु हत्थगएऽणागयासाए ॥ २६ ॥ एवं भणमाणीयवि तीए अविमन्निऊण सो वयणं । छन्वरिसे जाव दढं, फासिय पडिमाउ सव्वाओ॥२७॥ अद्वितयमेतदेहो पडिवन्नो
Jan Education in
For Private
Personel Use Only
Jww.jainelibrary.org
Page #694
--------------------------------------------------------------------------
________________
हाशतक
श्रीनव०बृह अणसणं निरासंसो। सुहपरिणामवसेणं उप्पाडइ ओहिनाणं च ॥ २८॥ तेण य पेच्छइ सयलं भरहं तरसंगयं च गुणद्वारे मवृत्ती
लवणस्स । जोयणसहस्समेगं उवार पुण जाव सोहम्मं ॥ २९ ॥ हेट्ठा उण रयणप्पहपुढवीए पढमपत्थडं जाव । संलेखनायां
एमि अवसरंमी मत्ता सा पुणवि आगंतुं ॥ ३० ॥ खोभेउ आढत्ता महसयगं रुद्रुमाणसो सो य । ओहिण्णाणुव
उत्तो भणइ इमं निट्ठरगिराहिं ॥ ३१ ॥ हे रेवइगे ! पावे निच्चमुवद्दवसि जं ममं एवं । तेण तुमं दुस्सीले ! मझे, IN सत्तण्ह दिवसाणं ॥ ३२ ॥ उवहयगुरुचेयण्णा महया रोगेण सन्निवाएणं । मरिउं रयणपहाए पुढवीए लोलुए नरए । Kilm ३३ ॥ होहिसि नेरइयत्तेण तंऽसि सुणिऊण सावमेयं सा । ओसरियमया सहसा भएण सणिअं अवकंता ॥३४॥
नियगेहमणुप्पत्ता, सत्तमदियहे तहेव मरिऊणं । उप्पण्णा चउरासीवाससहरसाउया नरए ॥ ३५॥ एत्तो य तत्थ | नयरे गणसिलए चेइए समोसरिओ। सिरिवद्धमाणसामी तित्थयरो समणगणसहिओ ॥ ३६॥ धम्मकहाअवसाणे
गोयरचरियाएँ गोयमं चलियं । आइसइ जिणो गोयम ! पोसहसालाएँ गंतणं ॥ ३७ ॥ चोएसु महासयगं मह Malवयणेणं जहा न ते जुत्तं । सावप्पयाणमेवं काउं जह रेवईए कयं ॥ ३८ ॥ जम्हा निठुरभासा विवज्जिया सव्वया ।
N ३३२॥ सुसड्डाणं । किं पुण चरिमाराहणकरणंमि समुज्जयमईणं! ॥ ३९ ॥ आलोइऊण ता दुक्कडं इमं भावओ पडिक्कमसु।।
Jain Education Intel
For Private Personal Use Only
Jiww.jainelibrary.org
Page #695
--------------------------------------------------------------------------
________________
सुज्झसि जेण महायस ! सुद्धो सुगई लहुं लहसि ॥ ४० ॥ तत्तो तहत्ति पडिवज्जिऊण गंतूण गोयमो तत्थ ।। साहइ से सम्बंपिहु सो तं सुणिऊण आउट्टो ॥४१॥ आलोएई सम्मं बीसं वरिसाइ एवमकलंकं । चरिउं सावयधम्मं मासं जाव य कयाणसणो ॥४२॥ मरिऊण पढमकप्पे अरुणवडिसयविमाणमझंमि । उप्पन्नो कयपुन्नो पालयचउक्काउओ देवो ॥ ४३ ॥ सुरभवउचिए भोए भोत्तं तत्थाउयक्खए चविउं । जाओ महाविदेहे सिज्झिस्सइ खीणकम्मो सो ॥४४॥ समाप्तं महाशतक ख्यानकम् ॥
नन्दजीवमण्डुककथानकं तु प्राक् सम्यक्त्वाधिकारे- सम्मत्तपरिब्भट्ठो” इत्यादिगाथायामुक्तमिति नोच्यते, दार्टान्तिकयोजना तु द्वयोरपि कथानकयोरेवं कार्या, यथा महाशतकश्रावकस्यानशनव्यवस्थितस्य रेवत्या स्वभार्यया विषयसुखसेवाप्रार्थनया क्षोभ्यमाणस्यापि न क्षोभो बभूव, किन्तु तीर्थकरादेशेन समागत्य गौतमगणधरण शापप्रदानविषये प्रेरितस्य तथेत्यभ्युपगम्यालोचनाप्रतिक्रमणाभ्यां निःशल्यीभूतस्य पण्डितमरणं जातिशतानि छित्त्वा सद्गतिसाधकं समजनि, यथा च नन्दजीवस्य मण्डूकभवे वर्तमानस्य समुत्पन्नजातिस्मरणस्य श्रीवर्द्धमानस्वामितीर्थकरवन्दनाय प्रचलितस्यान्तराले एव तुरगखरखराकान्तकायस्य मनसेव समुच्चारितव्रतस्य व्युत्सष्टाष्टादशपापस्थानस्य
Jain Education Intem!
For Private & Personel Use Only
vww.jainelibrary.org
Page #696
--------------------------------------------------------------------------
________________
sa
श्रीनवबृह___दवृत्ती संलेखनायां
ला
गा.१३४
समं चतुर्विधाहारेण त्यक्तबाह्याभ्यन्तरवस्तुप्रतिबन्धस्य विधिना समाधिमरणं दुर्गतिप्रविच्छेदेन सुगतिं जनया
यतनाद्वार मास, तथाऽन्यस्यापि विधिवत्प्राणप्रहाणं जन्मपरम्पराच्छेदहेतर्भवति सुगतिसाधकं चेति. एवं च विज्ञाय विवेकिभिनिःशेषमरणपरिहारेण पण्डितमरण एव यतितव्यमित्युपदेशगर्भः प्रस्तुतगाथापरमार्थ इति ॥ उक्तं गुणद्वारम्, अधुना यतना कथ्यते
सुइपाणगाइ अणुसट्ठिभोयणं तह समाहिपाणाई।
धीरावणसामग्गीपसंसणं सवट्ठा ॥ १३४ ॥ श्रवणं श्रुतिः, सा च प्रस्तावादागमस्य, पानकं-पेयद्रव्यमादिशब्दाच्चूष्यलेह्यादिग्रहः, श्रुतिरेव पानकादिः श्रुति । पानकादि, प्रतिपन्नानशनस्य हि विविधचित्तविश्रोतसिकापरिहारार्थं यन्निरन्तरं जिनागमसमाकर्णनं तच्छुभपरिणामाह्लादहेतुत्वात्पानकादीवेत्यर्थः, तथा 'अणुसट्ठिभोयणं ति अनुशासनमनुशिष्टिः-सुभटदृष्टान्तेनोत्साहनं, यथा पुण्यभाक् त्वं येन मोहमलं निहत्यैतावत्याराधनाजयपताका स्वीकृता, यथोक्तम्-“ सुहडोव्व रंगमझे, धीबलसन्न-10
MINI॥३३३. डबद्धकच्छाओ । हतूण मोहमलं हराहि आराहणपडागं ॥१॥" तथा " उव्वेलेऊण बला बावीसपरीसहे कसाए
Jain Education Interna
For Private & Personel Use Only
Magainelibrary.org
Page #697
--------------------------------------------------------------------------
________________
य । हतूण रागदोसे, हराहि आराहणपडागं ॥१॥" सैव भोजनम्-अशनं परिपुष्टिहेतुत्वादनुशिष्टिभोजनं. |' तथा ' तेन प्रकारेण समाधिनिमित्तं पानादि समाधिपानादि, पीयत इति पानं-द्राक्षापानकादि आदिशब्दादाहारादिग्रहः, तत्र येन पानकद्रव्येण दत्तेनानशनिनः शारीरदाहाद्युपशमो भवति विरकेण च कायशुद्धिः तद् द्रव्यतो देहपीडापगमहेतुत्वाझावतश्चा दिनिर्नाशकारणत्वात् समाधिपानकं, समाध्याहारस्तु यस्तृडाद्युपशमकः प्रत्याख्यातु-| रिष्टश्च स विज्ञेयो, यदुक्तम्-" तरस य चरमाहारो, इट्ठो दायव्वु तण्हछेयट्ठा । सव्वस्स चरमकाले अईव तण्हा ||
समुप्पज्जे ॥१॥ तण्हाछेयंमि कए न तस्स अहियं पवत्तई तण्हा। चरिमं च एस भुंजइ. सद्धाजणणं दुपक्खेऽधि H॥२॥" ति दुपक्खेऽवि ' त्ति अनशनिकप्रतिचारकलक्षणपक्षद्वयेऽपीत्यर्थः । तथा 'धीरावणसामग्गी पसंसणं.
ति, धीरताया आपादनं धीरतापादनं तत्र सामग्री धीरतापादनसामग्री-संविग्नगीतार्थसन्निधानादिरूपा यथा कथचिच्चलितधैर्योऽप्यनशनी पुनस्तत्रैव स्थाप्यते तस्याः प्रशंसनं-श्लाघा धीरतापादनसामग्रीप्रशंसनं, एतच्च सर्वमेव । गीतार्थसंविग्न एवं करोति, नान्यः, यतः-" नासेइ अगीयत्थो, चउरंगं सव्वलोयसारंगं । नटुंमि चाउरंगे नहु सुलहं होइ चउरंगं ॥१॥" 'चउरंगं' ति मानुषत्वश्रुतिश्रद्धासंयमवीर्यरूपमिति, किमर्थं करोतीत्याह-श्रद्धा
Jain Education
For Private & Personel Use Only
|
Page #698
--------------------------------------------------------------------------
________________
श्रीनव०वृह वृत्तौ संलेखनायां
॥ ३३४ ॥
Jain Education Inter
अनशनिन एवं स्वकीयश्वरमाराधनायामभिलाषस्तस्या वृद्धि: - उपचयस्तदर्थं श्रद्धावृद्धयर्थं यच्चेदं श्रुतिपानकादि | अनुशास्तिभोजनादि गीतार्थसंविद्मः श्रद्धावृड्यर्थमस्य विदधाति तत्सर्वे सहासहादि पुरुषस्वभावालोचनेनोत्सर्गापवादसेवारूपत्वात्संलेखनायतनेति गाथार्थः ॥ इदानीमतिचारद्वारं प्रक्रम्यते—
इहपरलोग संसओग मरणं च जीवियासंसा ।
कामे भोगे य तहा मरणंते पंच अइयारा ।। १३५ ॥
' इहपरलोकाशंसाप्रयोगः' इति सूत्रत्वाल्लुप्तविभक्तिको निर्देशः, तत्राशंसनमाशंसा तस्याः प्रयोग आशंसाप्रयोगः, इहपरलोकयोराशंसाप्रयोग इहपरलोकाशंसाप्रयोगः, लोकशब्दस्हपरशब्दाभ्यां | सम्बन्धादिहलो काशंसाप्रयोगः परलोकाशंसाप्रयोग इत्येतौ द्वावतिचारौ, अनयोश्चेहलोकाशंसाप्रयोगो - यदिह | लौकिकीं चक्रवर्त्त्यादिसमृद्धिं प्रार्थयते, परलोकाशंसाप्रयोगस्तु देवेन्द्रादिश्रियमनशनव्यवस्थितः कामयत इति १ - २, " मरणं च 'त्ति सूचनात्सूत्रमिति न्यायान्मरणाशंसाप्रयोगश्चेति तृतीयोऽतिचारः, तत्र यदा प्रतिपन्नात्मार्थस्य सपयवैयावृत्त्यादौ न कश्चिदाद्रियते व्याधिना बाध्यमानोऽनशनी पीडामधिषोढुं न शक्नोति तदा शीघ्रं यदि यिम्रेऽहं
अतिचारद्वारं गा.
१३५
॥ ३३४ ॥
1.
Page #699
--------------------------------------------------------------------------
________________
तदा शोभनं भवति, एवमाशंसां कुर्वाणस्य मरणाशंसाप्रयोगः ३ तथा जीवितस्याशंसा-वाञ्छा जीविताशंसेति चतुर्थोऽतिचारः, अयं च तदा भवति यदा कश्चिदात्मनो महती पूजां लोकेन क्रियमाणामालोक्य वैयावृत्त्यकरादीनामादरं चात्मविषयं दृष्ट्वा चिन्तयत्येवं-यथा सुन्दरं भवति यदि कानिचिदिनान्येवमेव जीवामि, प्रतिप्रन्नानशनस्य । गुवीं मे लोकात्पूजेति ' कामभोगे य तह 'त्ति काम्यत इति कामः-शब्दरूपलक्षणो भुज्यत इति भोगो-रसगन्धस्पर्शस्वभावस्तस्मिन् कामे भोगे च, तेन पूर्वोक्तेन प्रकारेण तथा, आशंसाप्रयोग इति सम्बन्धः, अनेन च कामभोगाशंसाप्रयोगः पञ्चमोऽतिचारः सूचितः, अस्य च तदा विषयो यदाऽनशनीहलोकपरलोकगतान् कामभोगानाकाङ्क्षतीति, न चेहपरलोकाशंसाऽतिचारान्तर्गतत्वादयं पृथग् न वचनीय इति वाच्यं, यतस्तत्र स्वजात्यपेक्षया यदा । मनुष्यः सन् मनुष्येपूत्पद्यते तदा परभवोऽपीहलोकशब्देन विवक्षितः, परलोकस्तु विजातीयो देवेन्द्रादिभवः, इह तु सामान्येनैव ये कामभोगा ऐहभविकाः पारभविकाश्च ते विवक्षिता इति पृथगुपादानमस्याऽविरुद्धमेवेति, अयं च | पञ्चमोऽतिचारोऽत एव 'मरणंते पंच अइयार' त्ति मरणं-प्राणत्यागस्तस्यान्तहेतुत्वान्मरणान्तः संलेखनोच्यते तस्मिन् मरणान्ते 'पञ्चातिचाराः' पञ्चसङ्ख्या अतिक्रमविशेषाः, एतांश्च स्वरूपतो ज्ञात्वा मतिमान् विवर्जयेदिति भावार्थः
Jain Educationale
For Private Personal Use Only
Tr
Page #700
--------------------------------------------------------------------------
________________
-
-
१३६
श्रीनव०बृहः यदुक्तं नियुक्तिकृता-"अपच्छिमा मारणंतियासलेहणाझूसणाराहणा य,इमीए समणोवासएणं इमे पंच अइयारा जाणि-|भंगद्वारं गा.
वृत्तौ । संलेखनायां
यव्वा न समायरियव्वा, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे
कामभोगासंसप्पओगे य"त्ति गाथार्थः॥ इदानीं भङ्गद्वारमावेद्यते॥३३५॥
पडिवज्जिऊण अणसण पुणरवि आहारमाइ पत्थेइ।
आउट्टियाइणा जइ तो भंगो जायए तस्स ॥ १३६ ॥ 'प्रतिपद्य ' अङ्गीकृत्य 'अनशनं । चतुर्विधाहारपरित्यागरूपमन्त्यप्रत्याख्यानं, 'अनशन ' मित्यनुस्वारलोपश्च प्राकृतत्वेन, 'पुनरपि । भूयोऽपि ' आहारमाइ' ति मकारस्यालाक्षणिकत्वादाहारादि आहारम्-अशनं आदिशब्दात् पानादि 'प्रार्थयते । अभिलषति कश्चित् अशुभाध्यवसायनिरुपक्रमबद्धायुष्को गुरुकर्मेति शेषः, किमनाभोगादिना प्रार्थयते नेत्याह-' आकुट्यादिना' उपत्यकरणादिना, आदिशब्दाहण, ' यदी ' त्यभ्युपगमे 'तो' ति। ततो भङ्गः । सर्वनाशः 'जायते । संपद्यते ' तस्य ' संलेखनारूपनियमस्येति गाथार्थः ॥ भावनाद्वारस्याधुनाऽवसरः ॥ ३३५ ॥ तत्रेयं गाथा
Jain Education in
All
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #701
--------------------------------------------------------------------------
________________
पणमामि अहं निचं अणसणविहिणा य निरइयारेहिं ।
जेहिं कयं चिय मरणं, दिलुतो खंदएणेत्थ ॥ १३७ ॥ 'प्रणमामि ' प्रकर्षेण नमस्करोमि 'अह । मित्यात्मनिर्देशे 'नित्यं । सदा, तान् सद्यतीनिति गम्यते, यैः । किमकारीत्याह-'अणसणविहिणा य निरइयारेहिं जेहिं कयं चिय मरणं, ति, 'अनशनविधिना' भक्तपरिज्ञाविधानेन 'चः पूरणे निरतिचारैः' इहलोकाशंसाद्यतिचारविप्रमुक्तैर्यैः कृतमेव' विहितमेव 'मरणं, प्राणत्यागरूपं, यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायबलनिबद्धसुदेवाद्यायुष्कैनमस्कारप्रत्याख्यानादिसामग्रीसमन्वितैर्नि । रतिचारैः सदिलोंकचमत्कारकारि मरणमाराधितं तानहं प्रणौमीति तात्पर्य, एवंविधं च त्रिकालमनुस्मरणं गुणवद्वहुमानबुद्धिवासितान्तःकरणस्य शुभभावनास्वभावं, गुणाधिकविषयप्रमोदस्य पुण्यबन्धहेतुतया प्रतीतत्वात्, यस्तु गुरुकी परसुकृतानुमोदनं कर्तुं न शक्नोति तस्य कुतः शुभा भावनेति, 'दृष्टान्तः' निदर्शनं स्कन्दकेन ' भगवईमानस्वामिशिष्येण 'अत्र' निरतिचारानशने, द्रष्टव्य इति शेष इति गाथासमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्--
Jain Education Intel
For Private & Personel Use Only
Marww.jainelibrary.org
Page #702
--------------------------------------------------------------------------
________________
श्रीनवबृह
संलेखनायां
स्कन्दक कथा
श्रावस्त्यां नगर्यामतिपरिचितचतुर्दशविद्यास्थानः परिव्राजकसमयरहस्यवेदी त्रिदण्डकुण्डिकायुपकरणधारी भावनाद्वार
गा.१३७ स्कन्दकाभिधानः परिव्राजकः प्रतिवसति स्म, तस्यां च तदा बभूव पिङ्गलकनामा समुपलब्धजीवाजीवादिपदार्थसार्थपरमतत्त्वो भगवतो वईमानस्वामिनः सदुपदेशरहस्यश्रावकः प्रधानः शिष्यः, स च कदाचिदुटजव्यवस्थितस्य । स्कन्दकपरिव्राजकस्य समीपमुपगत्यैवमुक्तवान्-भो भोः स्कन्दक ! किं शाश्वता लोकजीवसिद्धसिद्धिपदार्था अशा-oil श्वता वा ?, केन वा मरणेन म्रियमाणो जीवः संसारं वर्धयति ? हापयति वा ?, द्वित्रा वाराः पृष्टश्चैवं यावदसौ मौनमालम्ब्य स्थितस्तावत्पिङ्गलको गतः स्वस्थानं, अत्रान्तरे तस्या एव नगर्या बहिवर्तिनि कोष्ठकाभिधानोद्याने । समवसृतो भगवन्महावीरतीर्थकरः, आकर्णितो जनपरम्पराप्रवादतः स्कन्दकपरिव्राजकेन, चिन्तितं च-त्रिकालदर्शी भगवान् श्रूयते, तद्गत्वा पृच्छामि तदहं यत्पृष्टः पिङ्गलकेन, ततो गृहीत्वा त्रिदण्ड कुण्डिकाछत्रपादुकादि निजोपकरणं । प्रस्थितो भगवतो महावीरतीर्थकरस्याभिमुखं, अत्रान्तरे भणितः परमेश्वरेण गौतमस्वामी, यथा-गौतम ! द्रक्ष्यसि त्व। मद्यपूर्वसङ्गतिकं, गौतम उवाच-कं भदन्त ! द्रक्ष्यामि ?, भगवतोदितं-स्कन्दकपरिव्राजकं, गौतमो बभाण-कथं ?, ३३६ ॥ ततः स्वामिना निवेदितं यावत्सविस्तरं तदीयमागमनकारणं तावत्समाययौ तमेव देशं स्कन्दपरिव्राजकः, आभाषितः ।
Jain Education Hellonal
Page #703
--------------------------------------------------------------------------
________________
ससंभ्रमोत्थानपुरस्सरं गौतमेन, यथा- स्कन्दक ! स्वागतं ते?, स्वामिना तु पिङ्गलकश्रावक पृच्छा निर्णयार्थं त्वमागतोऽ| सीत्यभिधाय - स्कन्दक ! द्रव्यपदार्थतया शाश्वता लोकादयोऽतीतानागतादिपर्यायापरापरपरिणत्या त्वशाश्वताः, तथा ज्वलनप्रवेशादिभिर्बाल मरणैर्जीवो वर्द्धयति संसारं पण्डितमरणैस्तु भक्त परिज्ञानादिभिर्ह्रापयतीत्यभिहितं ततस्तथेति प्रतिपद्य स्कन्दकः पुनः पप्रच्छ भगवन्तं विशेषतो धर्म, भगवता च प्ररूपितः सविस्तरोऽयं, तं चाकर्ण्य प्रतिपद्य भावसारमेनं गत ईशानदिशं स्कन्दकः, परित्यज्य तत्र परिव्राजकोपकरणमशेष| मागतो जिनपतिसमीपं जगाद च - प्रसादं कृत्वा विधेहि मामात्मशिष्यं तदनु तीर्थकरेण प्रवाजितः स्वयमेव स्कन्दको, ग्राहितः सकलां साधुसमाचारीम्, अष्टासु प्रवचनमातृषु परं प्रावीण्यमनुप्राप्तो, जातः क्रमेणैकादशाङ्गधारी, | विविधतपोविशेषोद्यतमतिश्वासौ अन्यदा रजन्याः पश्चिमे यामे चिन्तयामास - यावन्ममास्ति देहस्य पाटवं यावदेति | न जरा मे । यावन्नेन्द्रियहानिर्यावज्जिनसंनिधानं च ॥ १ ॥ तावत्करोमि गुणरत्नवत्सरं दुश्वरं तपःकर्म । परिपूर्णा । | सामग्री दुरखापा येन संसारे ॥ २ ॥ युग्मम् । अत्रान्तरे विभाता रजनी समुद्गतः कमलवनोद्घाटनं कुर्वाणः सहस्ररश्मि| स्ततो गतो भगवदन्तिकं स्कन्दकः कथितो वन्दनापूर्व तीर्थनाथस्य स्वकीयोऽभिप्रायः, स्वामिनाऽनुज्ञातः, प्रारब्धो
Page #704
--------------------------------------------------------------------------
________________
ख्यानं
॥३३७॥
श्रीनव बृहः । गुणसंवत्सरं तपः कर्तुं, तेन चासौ संजातोऽस्थिचविशेषः, तत्समाप्तौ पुनश्चिन्तितमनेन-क्षीणकायोऽहमनेन तपसा : स्कन्दका
वृत्ती संलेखनायां
संप्रति तच्छेयो मे भगवन्तमापृच्छय तदनुज्ञयाऽऽलोचनाक्षामणादिविधिपुरस्सरं पादपोपगमनं प्रतिपत्तुं तदनन्तरं । । गत्वा महावीरस्वामिनः समीपं निवेदितः प्रणामपूर्वमात्मीयोऽभिसन्धिः, तदनुमतौ च दत्त्वा जिनेन्द्रस्यालोचनामुच्चार्य तत्समक्षं पञ्च महाव्रतानि कृत्वा सकललोकक्षामणमङ्गीकृत्य निराकारमनशनप्रत्याख्यानं संविग्नगीतार्थ-| साधुसहितः समारुह्य विपुलगिरि तदीयशुद्धशिलातलं विधिना प्रत्युपेक्ष्य प्रमृज्य चानवकाङ्क्षन कालं स्थितः पादपोपगमनेन,तेच साधवस्तत्समीपे तावस्थितायावदयमायुःपरिसमाप्त्या परित्यज्येदमसारं मानुषकलेवर समत्पेदेद्वादशकल्पे| देवत्वेन, तदनन्तरं च विहितकायोत्सर्गादिविधानाः समागत्य स्वामिमूलं समर्प्य च स्वामिनस्तदुपकरणं निवेदितवन्तो भगवतः स्कन्दकसमाधिमरणं स्कन्दकदेवोऽपि ततश्च्युतो महाविदेहे सेत्स्यतीति ॥ स्कन्दकमुनेर्निवेदितमेतच्चरितं समासतोऽमुत्र । प्रश्नोत्तरविस्तरवहगवत्यङ्गात्तु विज्ञेयम् ॥१॥॥ समाप्तं स्कन्दकाख्यानकम् ॥
व्याख्यातं संलेखनाहारस्य नवमं भावनाहार, तद्व्याख्यानसमाप्तौ समर्थितानि सर्वाण्येव 'मिच्छं सम्म वयाइ संलेहा । नवभेयाई वोच्छं" ति प्रथमगाथोद्दिष्टानि मूलद्वाराणि, एतानि च श्राद्धानुग्रहार्थ प्रतिज्ञातानि, अतोऽन्यदपि किश्चित्तदनग्रहार्थ प्रस्तुतोपयोगित्वादेतत्सत्रानुपात्तमप्युच्यते
Jan Education in
For Private Personel Use Only
Page #705
--------------------------------------------------------------------------
________________
Jain Education Inte
इह हि श्रावकेण यथा मिथ्यात्वपरिहारेण सम्यक्त्वमूलः संलेखना पर्यवसानोऽयं धर्मोऽनुष्ठेयः तथा चतुर्मा| सकादिकालमर्यादा ग्राहया विविधा अभिग्रहाः, ते च चतुर्विधाः, तद्यथा - द्रव्यतः १ क्षेत्रतः २ कालतो ३ भावतश्च ४, तत्र द्रव्यतो व्ययनीयं वर्षमध्ये धर्मार्थे निजप्राप्त्यनुसारेण द्रविणादि, वितरणीयं साधुभ्यो मुखवस्त्रिकादि, करणीयं ग्लानादीनामौषधादिदानसारं प्रतिजागरणं, विधापनीयं साधर्मिकजनस्य यथाशक्ति वात्सल्यं, विश्राणनीयं कृतलोचस्य साधोर्विशेषेण गुडघृतादि, पूजनीयान्यष्टमङ्गलकादिपूजया जिनबिम्बपुस्तकादीनीत्यादि, क्षेत्रतः प्रमार्जनीयं चैत्यभवनादि, चिन्तनीयं जिनगृहसमागतैश्चैत्यसदने कृताकृतादिकर्म, विधेया तदीयग्रामक्षेत्रादिचिन्ते | त्यादि, कालतो द्रष्टव्यमष्टम्यादितिथिषु चैत्यालये जिनबिम्बारा त्रिकरनात्रादि समाचरणीयमेक भक्तनिर्विक्रुतिकादि विशेषतपःकर्म, तथा प्रत्यूषसमये निद्रामोक्षसमकालमेव पठनीयोऽर्हदादिनमस्कारोऽनुस्मर्त्तव्य आत्मादिः - कोऽहं ' क सुप्तः ? कौ मम मातापितरौ ? को वा धर्माचार्यः ? इत्यादिरूपेण, विलोकनीया शरीरचिन्तादिद्रव्यावश्यक पुरस्सरं गृहप्रतिमा, पूजनीया यथासंभवं द्रव्योपचारेण भावोपचारेण च, विधिना चैत्यालयगमनादिनियमश्च कार्य इत्यादि, भोजनवेलायां चासन्नजिनभवनाभावेऽपि निश्चयसारं गृहवर्त्तिन्या जिनप्रतिमायाः सम्पादनीया सदा नैवेद्यादि
ww.jainelibrary.org
Page #706
--------------------------------------------------------------------------
________________
ग्रहाः
श्रीनव०बृह पूजा. पुनः कर्त्तव्यं चैत्यवन्दनं, कालाद्यचितं साधनां संविभज्य भोजनोपविष्टेन स्मरणीयं प्रत्याख्यानमित्यादि.। दव्यक्षेत्रका
लभावाभिसंलेखनायां -
तथा विकालवेलायां भोक्तव्यं घटिकाइयावशेषे वासरे, विधातव्यं तदनन्तरमेव चतुर्विधत्रिविधाहारादिप्रत्याख्यानं, ॥३३८॥
गन्तव्यं जिनमन्दिरे वन्दनीयानि चैत्यानि प्रणमनीयाः साधवो विश्रामणीयाश्च स्वशक्त्यनुरूपं विधातव्यो विकथादिपरिहारेण स्वाध्याय इत्यादि, भावतस्तु भावयितव्याऽनित्यादिभावना अभ्यसनीयो दैवसिकपापशुद्धयर्थ चतुर्थशतिस्तवचतुष्टयादिमानः कायोत्सर्गः पठितव्यमपूर्वं जिनमतानुगतप्रकरणगाथादि गुणयितव्यमविस्मरणार्थ पूर्वपठितं । श्रयितव्यमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माख्यं शरण चतुष्कं निन्दनीयमैहभविकं पारभविकं च दुष्कृतम् अनुमोदनीयं । स्वगतपरगतं सुकृतं विफलयितव्याः स्वस्योदीर्णकषायाः शमनीयाः परेषां तु सति सामर्थे इत्यादि । द्रव्याद्याभिग्रहाः खल्वेवं सहक्षपतो मया कथिताः। विस्तरतस्तत्तच्छास्त्रसन्ततः समधिगमनीया ॥१॥ इति। सम्प्रति प्रस्तुतग्रन्थपरिसमाप्तौ ग्रन्थकारः स्वगुरुनामग्रहणपूर्वकमात्मकृतत्वं प्रकरणस्योपदर्शयन्नेतद्विधाने फलोपदर्शनायाह
इय नवपयं तु एवं रइयं सीसेण कक्कसूरिस्स । गणिणा जिणचंदेणं सरणहमणुग्गहलु च ॥ १३८ ॥
॥३३८॥
Jain Education Inter
For Private
Personel Use Only
Plainelibrary.org
Page #707
--------------------------------------------------------------------------
________________
_ 'इति । अमुना पूर्वोक्तप्रकारेण 'नवपदं । नवपदाभिधानं 'तुः , पूरणे 'एतत् । प्रकरणं 'रचितं ' कृतं, केनेत्याह-'शिष्येण ' अन्तेवासिना, कस्य ?–' कक्कसूरेः । ककुदाचार्यस्य, 'गणिना ' भगवत्यङ्गविहितोपधानेन | जिनचन्द्रेण' जिनचन्द्रनाम्ना, किमर्थमित्याह-स्मरणार्थमात्मन इति गम्यते, अनुग्रहार्थं च श्रोतृणामिति शेषः, न तु “सड्डाणमणुग्गहट्टाए'त्यनेनैवानुग्रहार्थमित्युक्तमेव इह पुनः किमर्थ ?, सत्यं, यदादावुक्तं तदेव पर्यन्ते निगमितमिति न दोष इति गाथार्थः ॥ इयं च गाथा पूज्यपादैः स्वटीकायां न व्याख्याता, सूत्रादशेषु पुनर्लिखिता दृश्यत । इति मया व्याख्यातेति ॥ इति श्रीमदूकेशगच्छीयश्रीकक्काचार्यशिष्येण जिनचन्द्रगणिना श्रीदेवगुप्ताचार्य इत्युत्तरनाम्ना विरचितस्य नवपदप्रकरणस्य विस्तरवती विवृतिः समाप्तेति ॥
उत्सूत्रमत्र रचितं यदनुपय गान्मया कुयोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ॥१॥ विलसद्गुणमणिनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिरिवास्ति गच्छः श्रीमानकेशपुरनिसृतः ॥ २ ॥ तत्रासीदतिशायिबुद्धिविभवश्वारित्रिणामग्रणीः, सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरिभू रिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं, श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥ ३ ॥ तेनैव स्वपद
in Education Intemanal
For Private
Personal Use Only
Page #708
--------------------------------------------------------------------------
________________
श्रीनवपद । प्रतिष्ठिततनुः श्रीकक्कसूरिप्रभु नाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि | प्रशस्तिः स्य यशोदेवीयायां
पञ्चप्रमाणीं तथा, बुध्ध्वा यस्य कृतिं भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥ ४ ॥ तत्पादपद्मद्वयचञ्चरीकः, वृत्तौ शिष्यस्तदीयोऽजनि सिद्धसूरिः । तस्माद्बभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु देवगुप्तः ॥ ५॥ अपिच-यं । ॥ ३३९ ॥ वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनरय मध्ये
॥ ६ ॥ तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा । तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ॥ ७ ॥ लोकान्तरिते तस्मिंस्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसरिनाम्ना, भणितेन समर्थिता चेति ॥ ८॥ उपाध्यायो यशोदेवो, धनदेवाद्यनामकः।जडोऽपि धाष्टर्यतश्चक्रे, वत्तिमेनां सविस्तराम् ॥९॥ एकादशशतसंख्येष्वब्देष्वाधिकेषु पञ्चषष्टयेयम् ।। अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥ १०॥ श्रीचक्रेश्वरसरिमुख्यविबुधैः सङ्घप्रधानैस्तदा, साहित्यागमतर्कलक्षणधरैः संशोधिताऽत्यादरात् । वृत्तिस्तावदियं भवत्वविरतं पापठ्यमाना बुधैर्यावन्मेरुशिखेह पण्डकवने । भ्राजिष्णुराभासते॥११॥प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं सुनिश्चितम् । अनुष्ठुभांसहस्राणि, नव पञ्च शतानि च ॥१२॥
॥ ग्रन्थाग्रम् ९५०० ॥ ॥ इति यशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणम् समाप्तम् ॥
इति श्रेष्ठिदेवचंदलालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थांकः ७३.
॥३३९॥
Jain Education Intern
Page #709
--------------------------------------------------------------------------
________________
Page #710
--------------------------------------------------------------------------
________________ N E RAROKARNERBEMERESTRALBEERAL AlAekC/C/C/C/C/(c)(c)(c)eeeeeeee // इति श्रीयशोदेवोपाध्यायरचितबृहद्वत्तियुतं नवपदप्रकरणं समाप्तम् // इति श्रेष्ठि देवचन्द लालभाई जैन पुस्तकोद्धारे ग्रन्थांकः-७३. For Private & Personel Use Only