________________
सनं, केवलमतिप्रबलो मिथ्यात्वविषयविकारः प्राणिनां, अनेन हृत्पूरकेणेवाघूर्णिता न चेतयन्ति कृत्याकृत्यविभागं | "न विदन्ति भाष्याभाष्यस्वरूपं न पर्यालोचयन्ति स्वपरयोर्गुणदोषानिमित्तं, ततश्च यथा कथञ्चित्प्रवर्त्तन्ते ।
परपरिवादेषु कुर्वन्त्यलीकालजालप्रदानानि प्रच्छादयन्ति प्रकटानपि सतः सुशीलतादिगुणविस्तरान्, एवं च स्थिते
गाढमिथ्यात्वावष्टब्धस्वभावभवत्पित्रादिजनमध्ये दुःखमवस्थानमाकलयामि स्वपुत्र्याः, तेनोक्तं-तात ! पृथकस्थाने || IN सुखेन धारयिष्यामीति मा विचित्तो भूः, ततः श्वशुरेणोदितं-यद्येवं कुरु यथासमीहितं, किंवाऽऽत्मा रक्षणीयो दुष्ट
कषायवेतालेभ्यः, पालनीयं महाप्रयत्नेन जिनधर्मप्राप्तिधनं कुबोधचरटेभ्यो, यतो दुष्प्रापमेतदतीव संसारे, तथाहि-प्राप्यन्ते पुत्र ! अनेकशो महाजनपूज्याः सौराज्यसम्पदो लभ्यन्ते यथाऽभिलषितपरिपूरिताशा वैमानिकादिदेवावकाशाः, न पुनरासाद्यते विशिष्टस्वर्गापवर्गसंसर्गहेतुरयं जिनपतिप्रतिपादितो महाधर्म इत्येवमनुशिष्यैनं स्वपुत्री चाहूय-पुत्रि | गन्तव्यामदानी भवत्याः श्वशरकुले. तत्र च मिथ्यात्वबहलः खलु त्वदीयः श्वशुरकुललोकः, ततश्च तथा २ चेष्टितव्यं यथा नायाति प्रवचनमालिन्यं नोपहास्यतामुपैति जिनधर्मो नाङ्गीकरोति मिथ्यात्वमेष ते भत्तेंत्यादि शिक्षयित्वा द्वयमप्युचितप्रतिपत्तिकरणपूर्व व्यस यत्, गतेन च स्वस्थानं बुद्धदासेन पृथगावासेन स्थापिता ।
JainEducation
For Private & Personal use only
il www.jainelibrary.org