SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीravee ह. चतुर्थेऽ णुव्रते. ॥ १५० ॥ Jain Education " सुभद्रा, सा चानुदिवसं जिनभवनगमनपूजाचैत्यवन्दनयत्युपासनप्रतिलाभनास्वाध्यायकरणधर्मध्यानासेवनादि - | सद्धर्मव्यापारपरायणा ' भर्तृदेवताः कुलस्त्रिय इति नीतिवाक्यमनुस्मरन्ती च परमान्तः प्रीत्या सर्वस्थानेषु तच्चित्तमनुवर्त्तमाना यावत् दिनानि कानिचिदनैषीत् तावत्तदीयश्वश्रूभ्रातृजायादिवर्गों वैधर्म्यमत्सरेण तद्भर्तुः पुरतो भणितुं प्रवृत्तो - यथेयं न सुशीला त्वन्महिला, यतो देववन्दनव्याजेन जिनालयेषु गत्वा तिष्ठति श्वेतभिक्षुभिः । | सहा लापादिपरा चिरं कालं, तेऽपि चागच्छन्त्यनवरतमस्या वेश्मनि भिक्षादिव्याजेन तिष्ठन्ति महतीं वेलां, न चायमतिसं. |घर्षो विमलशीलशालिनामुचितः त्वमपि मूढो यो निजकुलक्रमसमागतं बुद्धधर्ममुत्सृज्य भार्याऽनुवृत्त्या श्वेताम्बरधर्ममाश्रितः, ततः स तद्वचनमलीकं मन्यमानोऽभ्यधात्, “अपि चलति मेरुचूला ज्वलति ज्वलनो जलेऽप्यविश्रान्तम् । न त्वस्याः संभाव्यः, शीलभ्रंशो महासत्याः ॥ १ ॥ येऽपि च महाव्रतं धारयन्ति सितवाससोऽतिभवभीताः । तेषामपि यदि शीलं न भवेत् कस्यापरस्य स्यात् ? ॥ २ ॥ देवगृहे यच्च चिरं तिष्ठत्येषा न सोऽप्युपालम्भः । यतयस्तत्र व्याख्यां कुर्वन्ति श्रृणोति सा च यतः ॥ ३ ॥ आयान्ति यगृहममी भिक्षादिनिमित्तमस्तपापचयाः । स्वानुग्रहेच्छया तन्मयैव ते नित्यमाहूताः ॥ ४ ॥ जिनधर्ममपि न भार्यानुवृत्त्याऽहं स्वीकृतवान् किन्तु ताप च्छेदकषशुद्धतामस्यावलोक्ये - For Private & Personal Use Only सुन्दरीदृष्ट न्तः ५ गुणद्वारमना. ५२ ॥ १५० ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy