________________
Jain Education In
त्यादिवचनैर्निर्लोठितो बिलक्षीभूय स्थितः केवलं तच्छिद्रान्वेषणपरो बभूव, अन्यदा च मासक्षमणपारण के समायात एकस्तपस्वी तद्गृहं, तदक्षिण च पवनप्रेरितः प्रविष्टस्तृणावयवो न चाप्रतिकर्मशरीरतया तमसावपनीतवान्, सुभद्रा च महाभक्त्या तद्भिक्षादानायोत्थिताऽवलोक्य जलप्लव प्लावितमेकं तदक्षि सूक्ष्मक्षिकया पश्यन्त्यद्राक्षीन्नयनैक प्रदेशाव - लग्नं तत्तृणं, मा भून्निष्प्रतिकर्मतनोर्मुनेरेत दक्षिविघातायेति चिन्तयन्त्येव जिह्वाग्रेण यावदपनीतवती तचात्रचीयललाटतिलकः संक्रान्तः साधुभालतले, अनाभोगयोगतश्च न लक्षितस्तया निर्गतश्च साधुः दृष्टस्तदीयस्वस्रा ननन्द्रा च तिलकभूषित ललाटपट्टः, तत आहूय बुद्धदासं संदर्श्य च तं मुनिं भणितवत्यौ - किमिदानीमुत्तरं करोषि ?, ततोऽमा| वचिन्तयत् - किमेतदसंभाव्यमालोक्यते ?, अथवा तत् नास्ति संविधानं यत्संसारे न संभवति, अत एव च नीतावुक्तम्'मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति " ॥ १ ॥ तस्मा| त्किम संभाव्यमिति प्रतनुरागस्तदुपरि जातो विपरिणतश्च मनाग् धर्मात् ज्ञातश्चायमर्थः कथञ्चित्सुभद्रया, चिन्तितं | च-न सुन्दरमापतितमेतद् यन्मन्निमित्तेन भगवच्छासनस्य मालिन्यमजनि, तत्कथमपनेतव्यमिदं ?, न चानपनीतेऽस्मिन्नाजन्म मम धृतिर्भविष्यति, तत्करोमि साकारानशनेन शासन देवताप्रसादनाय कायोत्सर्गमितिविचिन्त्य विधायोपत्रासं
For Private & Personal Use Only
www.jainelibrary.org