________________
श्रीनवपसन्ध्यासमये रचितविशिष्टजिनप्रतिमापूजा स्थिता शासनदेवताऽऽराधनाय कायोत्सर्गेण, गृहीतवती च चेतस्यभि-||सुभद्रोदाहहृद्धत्ती अद
रणम्. त्तादान
ग्रह-यदि ममायमभिलषितार्थो न सेत्स्यति तदान पारणीयः कायोत्सर्गः, अङ्गीकृतोऽयमेव च मया चरमोऽनशनविधिः, एवं च कृतनिश्चया यावत्कियतीमपि रात्रि निर्गमितवती तावत्तदीयदृढसत्त्वताऽऽकम्पिता स्वशरीरप्रभाजालेन दशापि दिशः समद्योतयन्ती समायाता शासनदेवता-श्राविके ! किं ते प्रियं करोमीति वदन्ती, ततोऽसावपि समुत्तारित
कायोत्सर्गा व्यजिज्ञपत्-जिनशासनापवादो यथाऽयमपयात्यकारणायातः । कुरु मे तथा प्रसादं सत्यं यदि जिनमते * भक्ता ॥ १॥ देवता बभाषे-श्राविके ! अनार्थे चित्तखेदं मा कार्षीः, तथा करोमि यथा प्रातरेव शासनोन्नतिर्भवति,
अद्य रजन्यवसाने चम्पापुर्याश्चतस्रोऽपि प्रतोल्यस्तावन्नोटिष्यन्ति यावत्वया चालनीव्यवस्थापितोदकच्छटाभिनाच्छोटिताः, न च त्वया यावदन्याः स्त्रियो न गतास्तावत्तत्र गन्तव्यमित्युक्त्वा तिरोदधे देवता, सुभद्राऽपि स्वाध्यायविनोदेन यावद्रात्रिशेषमतिवाहयन्त्यारते स्म तावदुचितसमये समुत्थाय प्रतोलीद्वारपालरुद्घाटयितुमारब्धाः प्रतोल्यो. नोघटिताः, मिलितः प्रचुरो लोकः, परम्परया व्यज्ञायि जितशत्रनरपतिना, समागतः खयं, तेनापि न कथञ्चित्पारिता उदघाटयितं, ततो धूपकडुच्छकहस्तः सर्वतः सुगन्धिपुष्पफलविलेपनादिमिश्रं बलिं प्रक्षेप्य समं सकललोकेनोदयो
॥
५१॥
Jan Education International
For Private
Personel Use Only