SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ षणां चक्रे-योऽत्र कश्चिद्देवो दानवो वा स सकललोकस्यैवमाहतप्रणामपरस्य भूत्वा प्रसादपरस्तथा करोतु यथोद्घटन्ते| प्रतोल्यो, विचरति स्वेच्छया द्विपदचतुष्पदादिवर्गः, ततो गगनमण्डलमध्यवर्तिनी शासनदेवता नगर्या उपरि व्यव- ।। स्थिताऽब्रवीद्-यथा यदि महासती काचिच्चालनीव्यवस्थापितोदकेन वारत्रयमाच्छोटयिष्यति तदोद्घटिष्यन्ते प्रतोल्यः ततः सर्वोऽपि लोकः स्वस्वमहेला व्यापारितवान् ,न कस्याश्चिच्चालिन्यामुदकमतिष्ठत् , ततश्च बहीषु तत्र हलबोले विगु तासु स्त्रीपु सुभद्रा श्वशुरादिलोकमवदत, यथा-यदि युष्मदनुमतिर्भवति तदाऽहमप्यात्मानं परीक्षयामि, तत IN ननन्द्रादिभिरभिहितं-तूष्णीं तिष्ठ, दृष्टं महासतीत्वं त्वदीयं, बुद्धदासेनोक्तम्-को दोषा ?. यद्यपि नोदघाटयिष्यति। तथाऽप्यन्याभिः समा भविष्यति, ततो भर्तुरनुमत्या तिस्रो वाराः कृतार्हन्नमस्कारपाठा करे धृत्वा चालनीमुदकं प्रक्षेपितवती, स्थितं च तत्तस्यां, ततः पुरतो वाद्यमानधनातोद्यविस्तरा सकलनगरीलोकेन परिवारिता परमानन्दनिर्भरेण समेता निजकमा गता पूर्वप्रतोलीम, अत्रान्तरे विलोक्यासंभाव्यजलपरिपूर्णचालनीहस्तां महासतीं राजा स्वयमभ्युः स्थितः, सम्मुखीभूय विरचिताञ्जलिपुटोऽवदत्-एह्येहि महासति ! विधेहि लोकस्यास्य बन्धमोक्षम, उद्घाटय प्रतोली, साऽपि पश्चनमस्कारोच्चारणपूर्व तिस्रो वारा आच्छोट्य चालन्युदकेन कपाटे चीत्काररवबधिरितदिगन्तरे झागत्येवो For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy