________________
षणां चक्रे-योऽत्र कश्चिद्देवो दानवो वा स सकललोकस्यैवमाहतप्रणामपरस्य भूत्वा प्रसादपरस्तथा करोतु यथोद्घटन्ते| प्रतोल्यो, विचरति स्वेच्छया द्विपदचतुष्पदादिवर्गः, ततो गगनमण्डलमध्यवर्तिनी शासनदेवता नगर्या उपरि व्यव- ।। स्थिताऽब्रवीद्-यथा यदि महासती काचिच्चालनीव्यवस्थापितोदकेन वारत्रयमाच्छोटयिष्यति तदोद्घटिष्यन्ते प्रतोल्यः ततः सर्वोऽपि लोकः स्वस्वमहेला व्यापारितवान् ,न कस्याश्चिच्चालिन्यामुदकमतिष्ठत् , ततश्च बहीषु तत्र हलबोले विगु
तासु स्त्रीपु सुभद्रा श्वशुरादिलोकमवदत, यथा-यदि युष्मदनुमतिर्भवति तदाऽहमप्यात्मानं परीक्षयामि, तत IN ननन्द्रादिभिरभिहितं-तूष्णीं तिष्ठ, दृष्टं महासतीत्वं त्वदीयं, बुद्धदासेनोक्तम्-को दोषा ?. यद्यपि नोदघाटयिष्यति।
तथाऽप्यन्याभिः समा भविष्यति, ततो भर्तुरनुमत्या तिस्रो वाराः कृतार्हन्नमस्कारपाठा करे धृत्वा चालनीमुदकं प्रक्षेपितवती, स्थितं च तत्तस्यां, ततः पुरतो वाद्यमानधनातोद्यविस्तरा सकलनगरीलोकेन परिवारिता परमानन्दनिर्भरेण समेता निजकमा गता पूर्वप्रतोलीम, अत्रान्तरे विलोक्यासंभाव्यजलपरिपूर्णचालनीहस्तां महासतीं राजा स्वयमभ्युः स्थितः, सम्मुखीभूय विरचिताञ्जलिपुटोऽवदत्-एह्येहि महासति ! विधेहि लोकस्यास्य बन्धमोक्षम, उद्घाटय प्रतोली, साऽपि पश्चनमस्कारोच्चारणपूर्व तिस्रो वारा आच्छोट्य चालन्युदकेन कपाटे चीत्काररवबधिरितदिगन्तरे झागत्येवो
For Private Personel Use Only
www.jainelibrary.org